प्रश्नसंहिता/अध्यायः ४८

विकिस्रोतः तः
← अध्यायः ४७ प्रश्नसंहिता
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ४९ →
प्रश्नसंहितायाः अध्यायाः

।। अष्टचत्वारिंशोऽध्यायः ।।
शृणुष्व कमले मत्तो राजराष्ट्राक्षिवृद्धये।
उत्सवं सर्वलोकानां देवानामिष्टसिद्धिदम्।। 48.1 ।।
परचक्रप्रवेशेऽपि शत्रुभिः पीडिते तु वा।
महामारिकया भूमौ सर्वस्मिन् जननाशने।। 48.2 ।।
महोत्पातादिभिर्लोके पीडिते वा ग्रहादिभिः।
तदा भुवं पूजयित्वा कल्हारोत्सवमाचरेत्।। 48.3 ।।
राजा भूमिमवाप्नोति हन्यन्ते शत्रवस्तथा।
नश्यन्ति व्याधयश्चैव संप्राप्नोत्यधिकं सुखम्।। 48.4 ।।
प्रजा विन्दन्ति नितरां दीर्घमायुः प्रजा भुवि।
तमुत्सवं प्रवक्ष्यामि वृद्धिदं सर्वदेहिनाम्।। 48.5 ।।
ऋतुराजे वसन्ते वा तथा शरदि वा रमे।
ज्येष्ठे वा श्रवणे मासे पुष्ये वा फाल्गुनेऽपि वा।। 48.6 ।।
पूर्वपक्षे च पञ्चम्यां द्वादश्यां पूर्वयोरपि।
रोहिणीश्रवणाश्विन्योरुत्तरत्रितयेऽपि च।। 48.7 ।।
यजमानानुकूलेषु तिथितारेषु वा बुधः।
प्रार्थितो यजमानेन कुर्याद्देशिकसत्तमः।। 48.8 ।।
कल्हारैर्भगवद्यागं देशोपद्रवशान्तये।
हस्तमानं मृदं खात्वा नगरे सर्ववीथिषु।। 48.9 ।।
(1)खातमृत्सां बहिर्नीत्वा तेषु सैकतमृत्स्नया।
संपूर्य च समीकृत्य कुशाद्भिः प्लावयेत्ततः।। 48.10 ।।
(1.ग्र. सर्वां मृदं)
सुधाभिर्लेपयेद्ग्रामवेश्मनां भित्तिषु क्रमात्।
तोरणैः केतुमालाभिः पताकाभिरलंक्रियात्।। 48.11 ।।
चन्दनागरुकस्तूरिनिर्यासप्रवरैस्तथा।
धूपयेत् सर्वतो धूपैर्वासयेत् सर्ववीथिकाः।। 48.12 ।।
उत्सवोपक्रमात्पूर्वं नवमे सप्तमेऽह्नि वा।
तृतीयेऽहनि सद्यो वा मङ्गलाङ्कुरसिद्धये।। 48.13 ।।
देशिको नित्यपूजादीन् कृत्वा संप्रार्थयेद्धरिम्।
महीपते जगन्नाथ कल्हारकुसुमोत्सवम्।। 48.14 ।।
करोमि तव देवेश तदनुज्ञातुमर्हसि।
इति विज्ञाप्य दैत्यारिं मृत्संग्रहणमाचरेत्।। 48.15 ।।
समाप्य सकलं कर्म सर्वमङ्गलसंयुतम्।
देवस्योपवनं गत्वा कल्हारसरसस्तटे।। 48.16 ।।
पश्चिमेऽष्टस्तम्भयुतां चतुःस्तम्भामथापि वा।
प्रपां कृत्वा तस्य मध्ये कल्पयेद्वेदिमुन्नताम्।। 48.17 ।।
गोमयालेपनं कृत्वा सूधाचूर्णैर्विचित्रयेत्।
पुण्याहवारिणा प्रोक्ष्य तस्मिन् पीठं प्रकल्पयेत्।। 48.18 ।।
शालीनां पञ्चभारेण तण्डुलानां तदर्धतः।
तदर्धतिलभारेण क्रमेणोपरि विन्यसेत्।। 48.19 ।।
विलिख्य पद्मं तन्मध्ये कुम्भं गन्धाम्बुपूरितम्।
कुम्भाष्टकं च परितः स्थापयेत् करकं तथा।। 48.20 ।।
द्वारपूजां पुरा कृत्वा कुण्डे वैश्वानरं यजेत्।
म्यकुम्भे महीं देवीं करके च सुदर्शनम्।। 48.21 ।।
उपकुम्भेष्वष्टशक्तिं मन्त्रैरावाह्य पूजयेत्।
पायसान्नं निवेद्याथ कुमुदादिबलिं क्षिपेत्।। 48.22 ।।
शङ्खकाहलतूर्यादिनृत्तगीतपुरस्कृतः।
भूमिर्भूम्नेति मन्त्रेण वैष्णवैः सह देशिकः।। 48.23 ।।
वापिकाया नूतनानि कल्हारकुसुमानि तु।
गृहीत्वा पात्रनिचये सौवर्णे निक्षिपेद्रमे।। 48.24 ।।
कुम्भस्य पुरतो भूमौ कल्हारसुमभाजनम्।
स्थापयेद् दहनादीनि कृत्वा देशिकसत्तमः।। 48.25 ।।
प्रार्थयेच्च ततो देवी वसुधां वसुदायिनीम्।
देवि त्वद्धस्तकल्हार कुसुमैरर्चयेद् विभुम्।। 48.26 ।।
राज्यस्य दोषशान्त्यर्थं प्रीतये तव मेदिनि।
इति संप्रार्थ्य तद्धस्तात् कुम्भस्थां देशिकोत्तमः।। 48.27 ।।
विनिर्गतानि पुष्पाणि ध्यात्वा दिव्यानि भावयेत्।
मूलबेरस्य कुसुमैः कुर्यात् पञ्चशतैः स्रजम्।। 48.28 ।।
अष्टोत्तरशतैः पुष्पैः कर्मबिम्बस्य वै रमे।
तदर्धेन स्रजं कुर्यात् श्रीभूम्योः स्रजमुत्तमम्।। 48.29 ।।
मखार्चाप्रभृतीनां तु पञ्चविंशतिभिः स्रजम्।
कुण्डमण्डलकुम्भानां पञ्चाशद्भिः प्रकल्पयेत्।। 48.30 ।।
कारयेद् विविधा मालास्तत्तद्बिम्बानुसारतः।
स्वर्णपात्रे विनिक्षिप्य परिचारकमूर्धनि।। 48.31 ।।
निधाय तूर्यघोषेण कुर्याद् ग्रामप्रदक्षिणम्।
ततो मण्डपमानीय कुम्भस्य पुरतो भुवि।। 48.32 ।।
स्थापयित्वा ततो देवीं शक्तीश्चापि विसर्जयेत्।
द्वारतोरणकुम्भस्थानुत्सृज्य गुरुसत्तमः।। 48.33 ।।
आनयेत्पूर्ववद्वाद्यैर्वेदघोषैश्च मन्दिरम्।
मूलबेरस्य पुरतः स्थापयेत् पुष्पभाजनम्।। 48.34 ।।
समभ्यर्च्यारविन्दाक्षं प्रार्थयेदच्युतं रमे।
कल्हारोत्सवपूर्त्यर्थं भूपते भक्तवत्सल।। 48.35 ।।
आयाहि कर्मबिम्बेऽस्मिन्नुत्सवं पूरयाद्य भो।
इति विज्ञाप्य देवेशं कौतुकं बन्धयेत् क्रमात्।। 48.36 ।।
पुण्याहवारिणा प्रोक्ष्य मालासु श्रियमर्चयेत्।
पीताम्बर जगत्स्वामिन् वनमालादिभूषण।। 48.37 ।।
अहं कल्हारमालाभिस्त्वामलंकर्तुमर्थये।
भक्तस्य प्रार्थनां देव स्वीकुरु त्वं जगद्‌गुरो।। 48.38 ।।
इति संप्रार्थ्य कल्हारमालाभिः पुरुषोत्तमम्।
मूलबेरमलंकुर्यात् कर्मार्चादीन्यपि क्रमात्।। 48.39 ।।
चतुःस्थानार्चनं कृत्वा कल्हारकुसुमैर्बुधः।
यानमारोप्य देवेशं उद्याने कल्पिते पुरा।। 48.40 ।।
संस्थाप्य मण्डपे देवं कल्हारकुसुमैर्युते।
आराध्य पायसान्नादि भक्ष्याणि च निवेदयेत्।। 48.41 ।।
आचार्यभागं गृह्णीयाद् भक्तेभ्योऽपि च दापयेत्।
पीठे देवं समारोप्य वीथीभ्रमण(2)माचरेत्।। 48.42 ।।
(2.ग्र. मारभेत्।)
गर्भगेहं ततो नीत्वा मूले शक्तिं नियोजयेत्।
एवं स्पतदिनं वापि पञ्च वा त्रिदिनं तु वा।। 48.43 ।।
यथावदुत्सवं कृत्वा कुर्यादवभृथं गुरुः।
कुम्भमण्डलवह्निस्थां शक्तिं मूले नियोजयेत्।। 48.44 ।।
रक्षाबन्धं विसृज्याथ ह्युद्यानस्थप्रपास्थिताम्।
भुवमुद्वासयेद्विद्वान् देवं विज्ञापयेत् ततः।। 48.45 ।।
यो मयानुष्ठितो देव कल्हारोत्सवसंज्ञिकः।
तत्र प्रमादात् स्खलितं तत्सर्वं क्षन्तुमर्हसि।। 48.46 ।।
इति विज्ञाप्य देवेशं रात्रिपूजां समाचरेत्।
[श्रूयतां देवि वक्ष्यामि वीरलक्ष्म्युत्सवं परम्]।। 48.47 ।।
कन्यामासि सिते पक्षे ह्यष्टमी कलयापि च।
अविद्धायां नवम्यां तु वीरलक्ष्म्युत्सवं चरेत्।। 48.48 ।।
तद्वासरानुसारेण नवरात्रं प्रकल्पयेत्।
अङ्कुरार्पणकर्मादीन् पूर्ववत्कारयेद् गुरुः।। 48.49 ।।
प्रत्यहं कालयोः कुर्याच्चतुःस्थानार्चनादिकम्।
सायाह्ने समनुप्राप्ते सौवर्णशिबिकादिके।। 48.50 ।।
श्रियं देवीं समारोप्य ह्यलंकृत्य विशेषतः।
सर्वैर्यात्रोपकरणैर्नयेद्धाम प्रदक्षिणम्।। 48.51 ।।
एवं कृत्वोत्सवं पश्चाद् देवीमास्थानमण्डपे।
नालिकेरैश्च पूगादिफलैर्नानाविधैरपि।। 48.52 ।।
वितानैर्दीपमालाभिः प्रतिमाभिः सुशोभिते।
हेमपीठे समारोप्य ह्यलंकारासनोदितैः।। 48.53 ।।
भोगैः क्रमेण संपूज्य प्रार्थयेद् भोज्यविष्टरे।
चतुर्विधान्नं भक्ष्याणि पृथुकं च निवेदयेत्।। 48.54 ।।
ततो नीराज्य कर्पूरैस्ताम्बुलादिं समर्प्य च।
निवेदितान्नवस्तूनि गुर्वादिभ्यः प्रदापयेत्।। 48.55 ।।
एवं कृत्वोत्सवं देवीं प्रासादान्तः प्रवेशयेत्।
एवं नवतमीः कृत्वा तद्रात्रो देशिकोत्तमः।। 48.56 ।।
कुम्भतोयेन संप्रोक्ष्य गुडान्नादिं निवेदयेत्।
सायाह्नव्यापिनी या स्याद् दशमी विजयाभिधा।। 48.57 ।।
नवमीशेषयुक्तापि सा ग्राह्या वैष्णवोत्तमैः।
ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः।। 48.58 ।।
विजयो नाम कालोऽयं सर्वकर्मार्थसिद्धिदः।
तस्मात् सायाह्नसंयुक्तदशमी क्षेमदा नृणाम्।। 48.59 ।।
तत्काले तु मया प्रोक्तस्तुरगारोहणोत्सवः।
वीरलक्ष्म्युत्सवे प्राप्ते तद्दिने देशिकोत्तमः।। 48.60 ।।
श्रियोत्सवादिकं कुर्यात् प्रातरेव जगद्धिते।
त्रिदिनं बिम्बमात्रं वा वसन्ताद्युत्सवं चरेत्।। 48.61 ।।
उत्सवान्ते श्रिया देवं पूजयेदेकविष्टरे।
शुक्रवारे तु देव्यास्तु मासि मास्युत्सवं चरेत्।। 48.62 ।।
एवं बहुविधा देवि ह्युत्सवाः सन्नि (3)भामिनि।
प्राधान्यतोऽहमवदमेतेष्वन्यतमं तु यः।। 48.63 ।।
(3.अष्टचत्वारिंशोऽध्याय इति भाव्यम्।)
करोति भक्त्या तस्याहं प्रसन्नः संपदायुषम्।
पुत्रपौत्रादिवृद्धिं च ज्ञानं चापि महत्तरम्।
ददामि चान्ते मल्लोकं वैकुण्ठपदमाप्नुयात्।। 48.64 ।।

।। इति श्रीश्रीप्रश्नसंहितायां कल्हारोत्सवो नाम (4)सप्तचत्वारिंशोऽध्यायः ।।
(4.अष्टचत्वारिंशोऽध्याय इति भाव्यम्।
     "एकोनचत्वारिंशोऽध्याय" इति ग्र. पुस्तके वर्तते।)