प्रश्नसंहिता/अध्यायः ५२

विकिस्रोतः तः
← अध्यायः ५१ प्रश्नसंहिता
अध्यायः ५२
[[लेखकः :|]]
अध्यायः ५३ →
प्रश्नसंहितायाः अध्यायाः

।। द्विपञ्चाशोऽध्यायः ।।

वदामि साधकस्याग्रे जातानभ्युदयावहान्।
व्योम्नि देवगणान्नेमिघोषदुन्दुभिशब्दितम्।। 52.1 ।।
शृणोति सिद्धैः संभाषां करोत्यात्महितां रमे।
दर्शनं च विमानानां यक्षराक्षसभाषणम्।। 52.2 ।।
होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते।
शुद्धस्फटिकसंकाशो दक्षिणावर्तशोभितः।। 52.3 ।।
दिव्यगन्धोपलब्धिश्च छत्रध्वजसुदर्शनम्।
पूर्णाहुतिविधौ लिङ्गान्येतान्यालोकयेद् गुरुः।। 52.4 ।।
साधकः कथयेत् तं वै गुरोर्नान्यस्य कस्यचित्।
होमान्ते भोजयेद् विद्वान् वैष्णवान् द्वादशावरान्।। 52.5 ।।
यावच्च मन्त्रसिद्धिः स्यात् तावदाराधयेद्धरिम्।
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम्।। 52.6 ।।
दिने दिने जपेन्मन्त्रं जुह्वन्नन्नेन तर्पयन्।
बीजशक्त्यङ्गहीना ये मन्त्रास्ते तु निरर्थकाः।। 52.7 ।।
तस्मात् साङ्गं बीजयुक्तं शक्तियुक्तं विचिन्तयेत्।
व्यापकं मन्दरं चैव बीजमस्य प्रकीर्तितम्।। 52.8 ।।
तदुद्धृत्य ततो मन्त्री ह्यप्रमेयं तथोदयम्।
पाटलप्रियसंयुक्तमुद्धरेन्मन्त्रमुत्तमम्।। 52.9 ।।
ऋषिर्ब्रह्मास्य च्छन्दस्तु देवीगायत्रमुच्यते।
प्रतिपाद्यो वासुदेवः क्षेत्रं वर्णः सितच्छविः।। 52.10 ।।
देवता परमात्मा स्यात् शक्तिर्लक्ष्मीश्रियौ तथा।
मायेति षट्सु स्थानेषु देहेष्वेतं तु विन्यसेत्।। 52.11 ।।
एवं क्रमप्रयुक्तो यो मन्त्रः साङ्गः कृतो भवेत्।
देहे करतले चैव स्थानेषु द्वादशस्वपि।। 52.12 ।।
द्वादशाक्षरवन्न्यासः प्रणवः स्फटिकप्रभः।
न्यासो नमोऽन्तः स्वाहान्तो जपपूजाहुतिष्वपि।। 52.13 ।।
प्रणवान्न परो मन्त्रः सर्वं प्रणवसंस्थितम्।
ईप्सितं लभते मन्त्री प्रणवस्य जपाद् रमे।। 52.14 ।।
द्वादशाक्षरमन्त्रस्य वदाम्युद्धारम्बजजे।
प्रणवं भद्रपाणिं च द्रष्टारं मन्दरं तथा।। 52.15 ।।
ओतदेवं ज्ञेयसिद्धिं वासुदेवं च वारुणीम्।
अप्रमेयं वामनं च लक्ष्मीं वैराजसात्त्वतौ।। 52.16 ।।
सुधाकरं गोपनं च सोमं भुवनमेव च।
दान्तं त्र्यश्रं वामनं च गोपनं वायुबीजयुक्।। 52.17 ।।
द्रष्टारमपि संगृह्य मातृकाचक्रमध्यतः।
प्रत्यक्षरं लक्षमेकं जपेन्नियममास्थितः।। 52.18 ।।
परमानन्दसंदोहं वासुदेवं वृषाकपिम्।
शुद्धस्फटिकसंकाशं सर्वदेवादिदैवतम्।। 52.19 ।।
द्विभुजं षड्‌गुणोपेतं ध्यायेत् सर्वार्थसिद्धये।
अष्टाक्षरमनुं देवि शृणुष्व कमलेक्षणे।। 52.20 ।।
छन्दसामादिमादाय व्यापकं पाटलप्रियम्।
भध्रपाणिं वासुदेवं माधवीं चोतदैवतम्।। 52.21 ।।
रोधनं गोपनं चैव महाज्वालं च गोपनम्।
शङ्खं व्यापकनामानं वनमालिनमेव च।। 52.22 ।।
आदिदेवो वायुबीजं व्यापकं चाहरेद् रमे।
मन्त्रस्याप्यस्य विन्यासो द्विषट्‌कस्येव कारयेत्।। 52.23 ।।
छन्दस्तु देवीगायत्रमन्तर्यामी मुनिः स्मृतम्(1)।
देवो नारायण साक्षाद् दैवतं क्षेत्रमीरितम्।। 52.24 ।।
(1.ग्र. स्मृतः।)
परमव्योम बुद्धिः स्यात् तत्त्वं वर्णः सितस्तथा।
प्रत्यक्षरमृषिर्देवि विद्यते तद् वदामि ते।। 52.25 ।।
गौतमश्च भरद्वाजो विश्वामित्रस्तपोधनः।
वसिष्ठः काश्यपः पश्चादत्रिः स्यात्कुम्भसंभवः।। 52.26 ।।
छन्दांसि गायत्र्यादीनि विराडवसितानि च।
धरो ध्रुवश्च सोमश्च आपश्चाग्निर्जलाधिपः।। 52.27 ।।
प्रत्यूषश्च प्रभावश्च देवाः प्रत्यक्षरं तथा।
आकाशं परमक्षेत्रमक्षरस्यावसानतः।। 52.28 ।।
सत्यादिलोकाः सप्त स्युः प्रातिलोम्येन भूमयः।
अक्षराणां पृथिव्यन्ताः सप्तानां सप्त पद्मजे।। 52.29 ।।
भूरग्निर्वायुराकाशं सूर्यो द्यौरथ चन्द्रमाः।
नक्षत्राणि तथा राशिरेते तत्त्वान्यनुक्रमात्।। 52.30 ।।
निरुक्तमस्य मन्त्रस्य कथयामि रमे तव।
अविः क्विबन्तो व्याप्त्यर्थः स्मर्यते कर्तृसाधनः।। 52.31 ।।
टेश्च लोपो वकारस्य प्रसारणमतः परम्।
पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्‌गुणः स्मृतः।। 52.32 ।।
अन्तर्बहिश्च तत्सर्वं व्याप्नोतीति तदुच्यते।
अवतेः रक्षणार्थत्वे मन्नन्तस्येदमुच्यते।। 52.33 ।।
वकारस्योपधायाश्च द्वयो रूढिगुणे कृते।
पृषोदरादिसूत्रेण मनश्चान्-लोप ईरितः।। 52.34 ।।
पापेभ्यस्त्रायते भक्तान् स्मरणादेव वै हरिः।
संसारसागरादेतज्जगत्त्राता स उच्यते।। 52.35 ।।
तस्मान्नारायणो देवः प्रणवार्थः स उच्यते।
नम्यते देव एवैकस्तेषामेकं परायणम्।। 52.36 ।।
नरो देवः परः स्रष्टा सर्गादौ पाथसामथ।
तस्मान्नाराणि पाथांसि तान्येवायनमुच्यते।। 52.37 ।।
देवस्य हेतोश्चामुष्मान्नारायणसमाह्वयः।
नारा वायनमावासः पुरुषस्य मधुद्विषः।। 52.38 ।।
अण् प्रत्ययः प्रकृत्यर्थे ततो वाससमाह्वयः।
एवं मन्त्रमिदं लब्ध्वा सम्यग् गुरुमुखात् स्वयम्।। 52.39 ।।
गुरुशुश्रूषणपरः सर्वमन्त्राणि साधयेत्।
आराध्य परया भक्त्या नारायणमनन्यधीः।। 52.40 ।।
चक्राब्जमण्डले देवमेनं ध्यात्वा समाहितः।
चतुर्भुजमुदाराङ्गं चक्राद्यायुधसेवितम्।। 52.41 ।।
कालमेघप्रतीकाशं पद्मपत्रायतेक्षणम्।
पीताम्बरधरं सौम्यं वनमालाविभूषितम्।। 52.42 ।।
स्फुरत्कटककेयूरहारकौस्तुभूषितम्।
श्रीभूमिभ्यां समासीनं रत्नसिंहासने शुभे।। 52.43 ।।
इत्थं मन्त्री हरिं ध्यात्वा मन्त्रजापपरो भवेत्।
जपेल्लक्षाष्टकं मन्त्री तदर्धमपि तर्पणम्।। 52.44 ।।
तदर्धं जुहुयादग्नौ ततः सिद्धिमवाप्नुयात्।
मन्त्रराजे तु संसिद्धे मन्त्रोऽन्यः सिद्धिमेष्यति।। 52.45 ।।
असिद्धश्चेदयं मन्त्रो नान्यः सिद्धो भवेद्रमे।
तस्मात् सर्वप्रयत्नेन मूलमन्त्रं जपेत् सुधीः।। 52.46 ।।
चतुर्णां पुरुषार्थानां हरिर्दाता न संशयः।
अनुपास्यान्यदेवं यो वशीकर्तुमिहेच्छति।। 52.47 ।।
हरिस्त्यजति तं मर्त्यमितरः सर्वथा त्यजेत्।
उभयतश्च्यवते देवि सिद्धिं न परिविन्दति।। 52.48 ।।
अथार्थसाधनं मन्त्रमभिवाञ्छति चेन्नरः।
अर्थार्थी मण्डलं भद्रं लिखित्वा हरिमर्चयेत्।। 52.49 ।।
तिलैर्बिल्वैर्निम्बपत्रैः(2) पुष्पैस्तण्डुलचम्पकैः।
नन्द्यावर्तैर्मल्लिकाभिर्मालतीकरवीरजैः।। 52.50 ।।
(2.ग्र. पद्यैः)
यूथिकाभिश्च जुहुयात् प्रत्येकं शतसंख्यया।
मन्त्री त्वनेन मन्त्रेण सप्ताहं जुहुयाद्रमे।। 52.51 ।।
धनमक्षयमाप्नोति मन्त्रस्यास्य प्रभावतः।
कुङ्कुमं चन्दनं कोष्ठं रोचनालक्तकं तथा।। 52.52 ।।
घनसारं मृगमदं पिष्ट्वा तत्क्षोदवारिणा।
धनदं विलिखेद् भूमौ सप्तरात्रमनन्यधीः।। 52.53 ।।
यजेत गन्धपुष्पाद्यैर्निवेद्य च गुलोदनम्।
पद्भ्यामाक्रम्य हृदयं धनदस्य जपेत् ततः।। 52.54 ।।
अयुतं नियुतं वापि मन्त्रराजं जितेन्द्रियः।
ध्यात्वा नारायणं देवं तदन्ते मन्त्रवित्तमः।। 52.55 ।।
कुबेरं पुरतः पश्येद् वितरेद्धनमक्षयम्।
वल्मीकस्य तथाभ्यर्णे लिखित्वा भद्रमण्डलम्।। 52.56 ।।
यजेत पूर्ववद्देवमन्ते वल्मीकभूमिषु।
नालिकेरजलैः सार्धं क्षीरेण च विमिश्रितम्।। 52.57 ।।
पिष्टं नागबलिं दद्यात् ततो वल्मीकभूस्थलम्।
खनित्रं क्षालयित्वा तं निशायामधिवासयेत्।। 52.58 ।।
मण्डले स्वस्तिके देवमिष्ट्वाहुत्या सहस्रकम्।
खनित्रेण च वल्मीकं खनेन्मन्त्री समाहितः।। 52.59 ।।
निधिमक्षय्यमाप्नोति रत्नानि विविधानि च।
सप्ताहमथवा यागं कृत्वा भद्रकमण्डले।। 52.60 ।।
लक्षसंख्याहुतिं हुत्वा कृत्वा ब्राह्मणभोजनम्।
ध्यात्वा नारायणं देवमात्मानं साधकोत्तमः।। 52.61 ।।
पश्यन्महीतलं शुद्धमग्रहाराद् बहिस्थले।
भवन्ति चास्य निधयः प्रत्यक्षं बहवो रमे।। 52.62 ।।
अञ्जनाङ्कितचक्षुर्वा मन्त्रेणानेन मन्त्रवित्।
असौ निधी(3)म(न)वाप्नोति लभते नात्र संशयः।। 52.63 ।।
(3.ग्र. oनवाप्नोति)
अपरं मण्डले भद्रे कुर्याद् यागं हरेः प्रियम्।
यज्ञदारुं वृषस्कन्धे बध्वा तस्मिन् हलं पुनः।। 52.64 ।।
कर्षयेद् भूतलं शुद्धं सीतासु मणिकाञ्चनम्।
अमूल्यं महदाप्नोति प्रसादाद् देवदुर्लभम्।। 52.65 ।।
साधितं पारदं कृत्वा हस्ते जप्त्वा मनुं पुनः।
नियुतं प्रयुतं वापि यथाशक्तिसमाहितः।। 52.66 ।।
तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात्।
पाषाणमथवा लोष्टमग्नितप्तं न संशयः।। 52.67 ।।
औषधानि च सर्वाणि रसयुक्तानि पद्मजे।
लोहसंस्पर्शयुक्तानि कनकानि भवन्ति हि।। 52.68 ।।
कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने।
सहस्रं जुहुयाद् देवमाराध्य गरुडध्वजम्।। 52.69 ।।
लभते कन्यकामिष्टां तदन्ते न विचारयन्।
यन्त्रं वश्यकरं वक्ष्ये श्रूयतां कमलेक्षणे।। 52.70 ।।
भूर्जपत्रे लिखेच्चक्रमष्टारं रोचनादिकैः।
चन्दनागरुकाश्मीरशशिकस्तूरिकान्वितैः।। 52.71 ।।
हेमसूच्या लिखेदैतैर्गन्धद्रव्यैर्यथाक्रमम्।
नाभिनेमियुतं चक्रमष्टारं ज्वालयान्वितम्।। 52.72 ।।
अष्टस्थानेषु विलिखेदक्षराण्यष्टपद्मजे।
प्रादक्षिण्येन विस्पष्टं ह्रींकारं मध्यमे पदे।। 52.73 ।।
साध्यनामापि तत्रैव सोंकारं तदनन्तरम्।
ह्रींकारं नाभिवलये दिक्ष्वष्टासु लिखेत्ततः।। 52.74 ।।
ह्रींकारं (4)नाभिवलये वशीकरणमक्षरम्।
तथैवाशासु सर्वासु वशं कुरुपदान्वितम्।। 52.75 ।।
(4.ग्र. नेमि)
तस्मिन्नावाह्य देवेशमिष्ट्वा मन्त्रं जपेद् बुधः।
अष्टोत्तरसहस्रं तु जुहुयादाहुतीस्ततः।। 52.76 ।।
गुलिकां बिभ्रतस्तस्य वश्यं सर्वमनन्तरम्।
अथवा पादयोः पांसून् रक्तचन्दनमिश्रितान्।। 52.77 ।।
आदाय पुरुषाकारां स्त्रीरूपं वा यथेप्सितम्।
कृत्वा प्रतिकृतिं तस्मिन् न्यस्यात्मनं स्मरेद्धरिम्।। 52.78 ।।
ताडयेन्मूलमनुना रत्नैस्तु हयमारजैः।
प्रत्यहं मन्त्रजापः स्यादष्टोत्तरसहस्रकम्।। 52.79 ।।
वश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत्।
दूरस्थितादिपि तथा राज्ञो वा महिषीमपि।। 52.80 ।।
सा संनिधत्ते कामार्ता मदविह्वललोचना।
समृद्धार्थात्मना चापि धनैर्वापि यथेप्सितैः।। 52.81 ।।
साधकं तोषयत्येषा मन्त्रजापाद्यथोदितात्।
मृतनारी कपाले वा रोचनाद्येन वस्तुना।। 52.82 ।।
पूर्ववच्चक्रमालिख्य तन्मध्येऽभीष्टयोषितः।
लिखित्वा नामधेयं तत् कपालं ज्वलने पुनः।। 52.83 ।।
तापयित्वा जपेन्मन्त्रं सप्ताहं पूर्वसंख्यया।
ततः प्राप्स्यति सा नारी दूरस्थापि यथेप्सितम्।। 52.84 ।।
वश्यं तु यक्षजातीनां शृणुष्व कमलेक्षणे।
वटमूले वसन्मन्त्री तत्र चक्राब्जमण्डले।। 52.85 ।।
आराध्य देवं जुहुयाद् वटवृक्षसमिच्छतैः।
दशभिः प्रत्यहं त्वित्थं सप्ताहे परिनिष्ठिते।। 52.86 ।।
पूर्वमेव वटे यक्षं यक्षीं वा कुङ्कुमादिना।
लिखित्वा कर्म तत्सर्वं कुर्यादभिमुखे स्वयम्।। 52.87 ।।
सप्तमेऽह्नि वटे रात्रौ कुपिते भीतवत् स्थितः।
गुग्गुलुं घृतमिश्रं च धूपयेन्मन्त्रवित्तमः।। 52.88 ।।
वटाभिमुखमुत्थाय यक्षीं वा यक्षमेव वा।
साक्षात्करोति तां तं वा याचेताभीष्टमुत्तमम्।। 52.89 ।।
प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे।
पातालसाधनं चापि शृणु क्षीराब्धिसंभवे।। 52.90 ।।
होमावसानं पूजादि कर्म कृत्वा यथोदितम्।
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत्।। 52.91 ।।
क्षीरवृक्षशमीदूर्वातिलाज्यानामनन्यधीः।
प्रत्येकमयुतं होमं कुर्याद्वै साधकोत्तमः।। 52.92 ।।
निर्गच्छति बिलात्तस्मात् कामार्ता कन्यका स्वयम्।
सहस्रपरिवारेण सार्धमायतलोचना।। 52.93 ।।
गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम्।
रमते दिव्यभोगैः सा विचित्रैरतिमानुषैः।। 52.94 ।।
नागकन्यावशीकार उच्यते कमलेक्षणे।
पातालद्वारपर्श्वे तु कारयेद् यागमण्डपम्।। 52.95 ।।
ध्वजातोरणसंयुक्तं द्वारकुम्भोपशोभितम्।
चक्राब्जं वर्तयेत् तत्र स्मरेन्नारायणं प्रभुम्।। 52.96 ।।
यजेत पूर्ववद्धोमं कुर्यात् पूर्वोक्तसंख्यया।
मिताहारोऽनन्यधीश्च लक्षमष्टौ जपेन्मनुम्।। 52.97 ।।
तत्क्षणादेव नागेन्द्रकन्यका मन्त्रिणः पुरा।
स्वतो मनोभववशा सहस्रैः परिवारिता।। 52.98 ।।
आत्मतुल्याभिरन्याभिः कन्याभिश्च वशीकृता।
गृहीत्वा मन्त्रिणं ताश्च नागालयपुरोत्तमे।। 52.99 ।।
प्रविश्य विविधैर्भोगैर्वशीकृत्य च मन्त्रिणम्।
पीत्वा रसायनं चापि यावदाभूतसंप्लवम्।। 52.100 ।।
अङ्गनाभिश्च रमते देवतातुल्यदर्शनः।
खड्गसाधनमाश्चर्यं शृणु वक्ष्यामि ते रमे।। 52.101 ।।
मन्त्री स्वदेहजं रक्तं श्मशानाङ्गारमिश्रितम्।
पेषयित्वा लिखेत् खड्गं चतुस्तालायतं शुभम्।। 52.102 ।।
श्मशानदेशे तन्मूलं स्पृशन् मन्त्रं जपेत्सुधीः।
निशीथे निर्जने तावद्यावज्ज्वालां विमुञ्चति।। 52.103 ।।
ज्वालाभिरस्य शोभन्ते दिशो दश वरानने।
नानाविधानि भूतानि भवन्ति भयहेतवः।। 52.104 ।।
अभीतो निश्चलो मन्त्रं जपेदेवं समाहितः।
स्फुरन्तं पाणिना खड्गं गृहीत्वा दृढमुष्टिना।। 52.105 ।।
मन्त्रं जपन्नभो याति यत्र विद्याधरादयः।
विद्यामहिम्ना तेषां स राजा भवति मन्त्रवित्।। 52.106 ।।
यक्षराक्षसदैत्यानां जेता मर्त्यास्तु किं पुनः।
खड्गहस्तः सदा मन्त्रं जपन् याति त्रिविष्टपम्।। 52.107 ।।
तत्रापि भोगमखिलं(5) लभते चाप्सरोगणैः।
खड्गमाशु समादाय पर्णैः पिप्पलसंभवैः।। 52.108 ।।
(5.ग्र. मतुलं)
अन्तर्हितं विधायाशु नियुतं जपमाचरेत्।
समिदाज्यैस्तथा बीजैर्जुहुयादयुतं रमे।। 52.109 ।।
नररक्तं गजमदं पित्तमाक्षं विमिश्रितम्।
राजावर्तेन तैः खड्गं विलिख्याराधयेद्धरिम्।। 52.110 ।।
तस्मिन् पूर्वोक्तमार्गेण खड्गं स्पृष्ट्वा जपः स्मृतः।
अष्टोत्तरसहस्रेण पश्चात्तापादिसंभवः।। 52.111 ।।
तापे स्यादधमा सिद्धिर्मध्यमा धूमजन्मनि।
उत्तमा ज्वलने दृष्ठे पश्चात् खड्गधरः स्वयम्।। 52.112 ।।
चरेदभीप्सितान् लोकान् भोगानाप्नोति पुष्कलान्।
गोरोचनाम्बुभिः शङ्खे लिखेन्मन्त्रं च मन्त्रवित्।। 52.113 ।।
तन्मन्त्रं च जपेत् स्पृषट्‌वा यावज्ज्वालावलोकनम्।
तन्मध्यात् कन्यका चैका वरदा चोद्भवा रमे।। 52.114 ।।
अक्षमालां च गुलिकां तिलकाञ्जनपादुकाम्।
दिव्यौषधं रसेन्द्रं च कपालस्थं रसाञ्जनम्।। 52.115 ।।
सा कन्या मन्त्रिणे सर्वं ददात्याश्चर्यहेतुकम्।
अक्षमालां जपन्(6) मन्त्री पुरश्चरणवर्जितम्।। 52.116 ।।
(6.ग्र. धरन्)
कामान् यथेष्टानाप्नोति नात्र कार्या विचारणा।
निक्षिप्यास्ये च गुलिकां निर्भयः सर्पमाहरेत्।। 52.117 ।।
सर्पो न दशति ह्येनं दष्टोऽपि च न बाध्यते।
तिलकं बिभ्रतस्तस्य नरनारीमृगादिकम्।। 52.118 ।।
यं यं स्मरति वै मन्त्री पुरस्तिष्ठेज्जवाद्रमे।
अञ्जनं चक्षुषोरञ्जन् न दृश्यः स्यात् सुरासुरैः।। 52.119 ।।
मन्त्री बिभ्रत्पादुके तु जले वाप्यनलेऽपि वा।
भूमाविव तयोर्गच्छेत् ताभ्यां भीतिर्न जायते।। 52.120 ।।
स्मरेद् देशान्तरं यं यं तत्र तिष्ठति वै क्षणात्।
दिव्यौषधस्य पानेन सर्वव्याधिर्विनश्यति।। 52.121 ।।
लोहपाषाणवस्तूनि लेपितानि रसेन चेत्।
सर्वं हिरण्यं भवति भुक्तं चेद्यौवनं भवेत्।। 52.122 ।।
इन्द्रजालं दर्शको यो मन्त्री मायां लिखेद् भुवि।
कृष्णां चतुर्भुजां सौम्यां सर्वाभरणभूषिताम्।। 52.123 ।।
सर्वाङ्गसुन्दरीं मन्त्रं पूजयित्वा ततो जपेत्।
अयुतं नियुतं मन्त्रं जपेन्मन्त्री समाहितः।। 52.124 ।।
सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत्।
व्योम्नि भूमौ बलं सर्वमुद्यतायुधमद्‌भुतम्।। 52.125 ।।
दर्शयित्वाशु मन्त्रेण तोषिता सर्वकामदा।
त्रैलोक्यमपि सर्वं सा मन्त्रिणे दर्शयिष्यति।। 52.126 ।।
निर्माणं गुलिकायाश्च कथ्यते जलजोद्भवे।
मनःशिला तथा कुष्ठं हरितालं च कुङ्कुमम्।। 52.127 ।।
गोरोचनां च चक्राङ्गं सर्वं पिष्ट्वा मधु(त्रि)कैः।
कृत्वा च गुलिकां चक्रपद्ममध्ये निवेशयेत्।। 52.128 ।।
एकादशीनिशायां वा यजेत हरिमव्ययम्।
द्वादश्यमर्चयित्वा तु जपेन्मन्त्रं यथाक्रमम्।। 52.129 ।।
होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः।
सिद्धेयं गुलिका सर्वं साधयेत् साधकस्य हि।। 52.130 ।।
कपाले चाश्म निक्षिप्य शत्रुमूर्धनि निक्षिपेत्।
उद्वासितो वा म्रियते सान्वयः ससुहृज्जनः।। 52.131 ।।
वेतालसाधकं देवि कथयामि सुदुर्लभम्।
ब्राह्मणं क्षत्रियं वापि युवानं निर्व्रणं मृतम्।। 52.132 ।।
तत्क्षणादेव संगृह्य शून्यागारे निवेशयेत्।
क्षालयित्वा मलं सर्वं चक्रपद्मे निवेश्य च।। 52.133 ।।
हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः।
जपेन्मन्त्रमहोरात्रं निशीथे कम्पते शवः।। 52.134 ।।
निर्भयस्ताडयेद् देहं सिद्धार्थैरभिमन्त्रितैः।
कम्पमानं शरीरं तदुत्थायाग्रेऽवतिष्ठते।। 52.135 ।।
किं करोमीति च ततो ब्रुवाणाः संपुटाञ्जलिः।
प्रयच्छति च खड्गादि मन्त्रिणे त्वन्यदुर्लभम्।। 52.136 ।।
खड्गमुष्टिं तथा दिव्यमौषधं च रसायनम्।
गुलिकां पादुके सिद्धं रसं वेणुपुटे स्थितम्।। 52.137 ।।
पादलेपं चाक्षसूत्रमन्यद्वा दुर्लभं नृभिः।
पादलेपेन गमनमाकाशादिषु मन्त्रिणः।। 52.138 ।।
खड्गेन शत्रुसिंहानां वधं भवति निश्चयम्।
दिव्यौषधैर्महाव्याधिशान्तिः सेवनमात्रतः।। 52.139 ।।
भूभागे शल्यरहिते कृत्वा मण्डलमादितः।
सर्वलक्षणसंयुक्तान् कलशान् पञ्चविंशतीन्।। 52.140 ।।
पूरितान् द्रोणमन्त्रेण घृतप्रभृतिवस्तुना।
ससूत्रान् सकुशांश्चैव सापिधानान् सवस्त्रकान्।। 52.141 ।।
द्वारकुम्भांश्चतुर्दिक्षु तोरणानि च कल्पयेत्।
प्रत्येकं कलशान् सर्वान् मन्त्रेणैवाभिमन्त्रयेत्।। 52.142 ।।
अष्टाक्षरेण प्रत्येकमष्टोत्तरशतावरम्।
निशाम्बुना चन्दनेन श्वेतद्वर्वाङ्कुरेण च।। 52.143 ।।
भूर्जपत्रोदरे पद्ममष्टपत्रं सकर्णिकम्।
नाभिनेमियुतं चक्रमष्टारं कमलाद् बहिः।। 52.144 ।।
प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः।
अष्टाक्षरण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत्।। 52.145 ।।
नेमिक्षेत्रे यकारादीनष्टारेषु स्वरान् पुनः।
महामायाग्निसंयुक्तं भास्करं दण्डशेखरम्।। 52.146 ।।
नेमिभागे क्रमाद् दिक्षु विदिक्षु कमलोद्भवे(7)।
कृत्वैवं सितसूत्रेण परिवेष्ट्य निरन्तरम्।। 52.147 ।।
(7.ग्र. कमलेक्षणे।)
तण्डुलद्रोणमध्यस्थे कलशे गुलिकां क्षिपेत्।
चक्राब्जमण्डले देवं हृदयादवतार्य च।। 52.148 ।।
श्वेतवस्त्रैः श्वेतपुष्पैश्चन्दनैरपि तादृशैः।
तेषु नारायणं देवं पूजयेद् भक्तिभावतः।। 52.149 ।।
शाल्योदनं दधिक्षीरसंयुतं च निवेदयेत्।
पूर्णेन्दुमण्डलान्तःस्थं शतचन्द्रसमप्रभम्।। 52.150 ।।
नारायणं श्रीसमेतं शङ्खचक्रगदाधरम्।
ध्यात्वा सर्वार्थदं मन्त्री प्रार्थयेत् संयताञ्जलिः।। 52.151 ।।
प्रयच्छ मे परां शान्तिं सर्वदोषविनाशिनीम्।
उत्तरस्यां वृत्तकुम्भे दधिक्षीराज्यतण्डुलैः।। 52.152 ।।
गुग्गुलुक्षौद्रबीजांश्च सप्ताहं होममाचरेत्।
पूर्वोक्तसंख्यया कुम्भैः स्नापयेदामयाविनः।। 52.153 ।।
स्नापयेन्मूलमन्त्रेण ध्यायेत् सर्वदमीश्वरम्।
पूर्णेन्दुरससंकाशं स्यन्दमानं सुधारसम्।। 52.154 ।।
तदीयपादकमलात् सर्वतो व्याधिपीडितम्।
उत्थापयित्वा तन्मूर्ध्नि न्यसेद् गुलिकमब्जजे।। 52.155 ।।
अपस्मारादयः सर्वे व्याधयो यान्ति मन्त्रतः।
अथादाय च मृत्पात्रं पैत्तलं वाथ काष्ठजम्।। 52.156 ।।
तस्मिन् निक्षिप्य पीयूषं दधिसर्पि(स्)समन्वितम्।
ओदनं चैत्यवृक्षस्य मूले भूतबलिं क्षिपेत्।। 52.157 ।।
भोजयेद् ब्राह्मणानन्ते तेभ्यो दद्याद्धनादिकम्।
एवं कृते सर्वदोषा व्याधयः कुष्ठपूर्वकाः।। 52.158 ।।
सेवां विनाप्यौषधानां साम्यन्ति मनुतेजसा।
इत्थमष्टाक्षरो मन्त्रः फलं बहुविधं रमे।। 52.159 ।।
ददाति किं वा वक्तव्यं साधको यद्यदिच्छति।
सर्वान् कामान् परित्यज्य जपहोमार्चनादिभिः।। 52.160 ।।
नारायणं तर्पयेद्यः स याति परमं पदम्।
नृसिंहादीनि मूर्तानि तन्मन्त्रैर्य उपासते।। 52.161 ।।
अमर्त्यदुर्लभान् कामान् तेषामपि ददाम्यहम्।
प्रणवं पूर्वमुद्‌धृत्य वह्निजायामतः परम्।। 52.162 ।।
सुधाकरं रामसंज्ञं भास्करं कूर्मसंमितम्।
अप्रमेयं वामनं च सात्त्वतान्तं समुद्धरेत्।। 52.163 ।।
जपेदेतं वर्षमेकं सर्वसिद्धिमवाप्नुयात्।
अप्रमेयं मन्दरं च (8)सात्वतान्तं समुद्धरेत्।। 52.164 ।।
(8.ग्र. बीजं मदनमन्दरौ।)
कमलं माहेन्द्रसहितं मायाबनधुमतः परम्।
सर्वदाहकसंयुक्तं लक्ष्मीं मायां च मन्दरम्।। 52.165 ।।
न्यग्रोधशायिसहितं सत्यं मायां च मन्दरम्।
बीजं कृत्वा ततो मन्त्रं महाज्वालासमन्वितम्।। 52.166 ।।
नृसिंहमौषधं कालं गृह्णीयान्मन्त्रवित्तमः।
जपेल्लक्षं शत्रुनाशो व्याधिनाशो भवेद् रमे।। 52.167 ।।
प्रणवं पूर्वमुद्‌धृत्य सोमं व्यापकमेव च।
वैदेहीं वासुदेवं च महाज्वालासमन्वितम्।। 52.168 ।।
नारायणं कीर्तिमन्तं मालां व्यापकमेव च।
हुंफडन्तेन सहितं सर्वशत्रुविनाशनम्।। 52.169 ।।
सर्वव्याधिप्रशमनं पिशाचादेर्निवर्तनम्।
जपेत् प्रत्यक्षरं लक्षं देवसांनिध्यमाप्नुयात्।। 52.170 ।।
नारसिंहमनुं देवि सर्वव्याधिनिवारणम्।
सर्वशत्रुक्षयकरं ब्रह्मराक्षसनाशनम्।। 52.171 ।।
जितक्रोधं व्यापकं च सूक्ष्मं व्यापकमेव च।
पुनस्तमेव संगृह्य भद्रपाणिं च माधवम्।। 52.172 ।।
गान्धारीं रामसंज्ञं च व्योममन्दरसंमितम्।
कण्ठगं चाप्रमेयान्तं मन्त्रपिण्डमिमं विदुः।। 52.173 ।।
उद्‌धृत्य क्लींपदं पूर्वं मदनं गोपनं तथा।
शान्तात्मानं भूषणं च दान्तं व्यापकमेव च।। 52.174 ।।
न्यग्रोधशायिनं कीर्तिं लक्ष्म्यन्तं शङ्खमेव च।
जपेदेतन्मन्त्रपिण्डं नृसिंहः प्रीतिमेष्यति।। 52.175 ।।
सिद्धे मन्त्रे सर्वसिद्धिं मन्त्री प्राप्नोत्यसंशयम्।
क्लीं बीजं पूर्वमुद्‌धृत्य ब्रह्माणं सुखदं तथा।। 52.176 ।।
वैकुण्ठपालसहितं क्रोधनं गोपनं रमे।
व्यापकान्तं वायुबीजं जपेत् संतानकारकम्।। 52.177 ।।
अपरं देवि वक्ष्यामि राममन्त्रमनुत्तमम्।
प्रणवं पूर्वमुद्‌धृत्य तन्मध्ये त्वनलं लिखेत्।। 52.178 ।।
व्योमाक्षमादिदेवं च मन्त्रमेकाक्षरं जपेत्।
ब्रह्मा मुनिः स्याद् गायत्रं छन्दो रामोऽस्य देवता।। 52.179 ।।
दीर्घार्धेन्दु (9)युताङ्गानि कुर्याद्वह्न्यात्मनो हरेः।
बीजशक्त्यादिसंयुक्तमिष्टार्थे विनियोजयेत्।। 52.180 ।।
(9.ग्र. युजा।)
सरयूतीरमन्दारवेदिकापङ्कजासने।
श्यामं वीरासनासीनं ज्ञानमुद्रोपसोभितम्।। 52.181 ।।
वामजानूपरिन्यस्ततद्धस्तं लक्ष्मणेन च।
सीतया सेवितं रामं ध्यात्वा मन्त्रं जपेत् सुधीः।। 52.182 ।।
चिन्तयन् परमात्मानं भानुलक्षमनन्यधीः।
राज्यप्राप्तिः शत्रुनाशो मन्त्रिणो भवति ध्रुवम्।। 52.183 ।।
वह्निं कीर्तिं मन्दरं च द्रष्टारं धीपदं स्मरेत्।
द्व्यक्षरो राममन्त्रोऽयं सर्वाभीष्टफलप्रदः।। 52.184 ।।
अंबीजं पूर्वमुद्‌धृत्य प्रणवं च ततः स्मरेत्।
वह्निमानन्दकालौ च गोपनं वायुबीजकम्।। 52.185 ।।
वासुदेवान्तमुद्‌धृत्य पञ्चवर्णनुं स्मरेत्।
विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता।। 52.186 ।।
रामभद्रो बीजशक्ती प्रथमार्ण इति क्रमात्।
भ्रूमध्ये हृदि नाभ्योर्वोः पादयोर्विन्यसेच्छतम्।। 52.187 ।।
षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम्।
मध्ये वनं कल्पतरोर्मूले पुष्पलतासने।। 52.188 ।।
लक्ष्मणेन प्रगुणितमक्ष्णोः कोणेन सायकम्।
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम्।। 52.189 ।।
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम्।
एवं ध्यात्वा जयार्थी तु वर्णलक्षं जपेन्मनुम्।। 52.190 ।।
सर्वसिद्धिमवाप्नोति शत्रुनाशश्च जायते।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः।। 52.191 ।।
पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकतां गतम्।
लक्ष्मीवाङ्मन्मथादिश्च तारादिश्चेत्यनेकधा।। 52.192 ।।
श्रीराममन्मथैकैकं बीजाद्यन्तगतो मनुः।
चतुर्वर्णस्थ एव स्यात् षड्वर्णो वाञ्छितप्रदः।। 52.193 ।।
स्वाहान्तो वा हुंफडन्तो नमत्य(नमोऽ?)न्तो वा भवेदयम्।
अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः।। 52.194 ।।
ब्रह्मा संमोहनं शक्तिर्दक्षिणामूर्तिरेव च।
अगस्त्यश्च शिवः प्रोक्तो मुनयोऽनुक्रमादिमे।। 52.195 ।।
छन्दो गायत्रसंज्ञं च रामभद्रोऽस्य देवता।
अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः।। 52.196 ।।
ब्रह्मरन्ध्रे भुवोर्मध्ये हृन्नाभ्युरुषु पादयोः।
बीजैः षड्‌दीर्घयुक्तैर्वा मन्त्रान्तैर्वा षडङ्गकम्।। 52.197 ।।
कालाम्भोधरवत्कान्तं ज्ञानमुद्रासमन्वितम्।
वीरासने समासीनं जानुन्यस्तभुजेतरम्।। 52.198 ।।
सर्वाभरणसंयुक्तं मन्दहासमुखाम्बुजम्।
रावणं सगणं जित्वा कृतत्रैलोक्यरक्षणम्।। 52.199 ।।
रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम्।
पदं दाशरथायेति विद्महेति पदं ततः।। 52.200 ।।
सीतापदं समुद्‌धृत्य वल्लभायेत्यनन्तरम्।
धीमहीति ततस्तन्नो रामश्चापि प्रचोदयात्।।
तारादिरेष गायत्री पुरुषार्थान् प्रयच्छति।। 52.201 ।।

।। इति श्रीश्रीप्रश्नसंहितायां मन्त्रोद्धारप्रकरणे (10)एकपञ्चाशोऽध्यायः ।।
(10.द्विपञ्चाशोऽध्याय इति भाव्यम्।
      त्रिपञ्चाशोऽध्याय इति ग्र. पुस्तके।)