प्रश्नसंहिता/अध्यायः ४३

विकिस्रोतः तः
← अध्यायः ४२ प्रश्नसंहिता
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →
प्रश्नसंहितायाः अध्यायाः

।। त्रिचत्वारिंशोऽध्यायः ।।

लक्ष्मीः-
योगिहृत्कमलावास षाड्गुण्यपरिकर्मित।
नगराद्यालये भक्तास्त्वामर्चारूपिणं विभुम्।। 43.1 ।।
पूजयन्ति नमस्यन्ति वानप्रस्थाः कदाचन।
दिदृक्षा यदि तेषां वै तत्कालः कथ्यतां हरे।। 43.2 ।।
श्रीभगवान्-
वदामि कमले तुभ्यं पूजाकालो ममेन्दिरे।
नभस्यस्य तु मासस्य शुक्लपक्षस्य वै गुरुः।। 43.3 ।।
दशम्यां मृगयायात्रां करिष्यन्नवमीदिने।
हयं वाहनमादाय वाद्यघोषादिभिः सह।। 43.4 ।।
आयुधान्यपि चादाय नदीं गच्छेत् सरोऽपि वा।
संशोध्य वाहनं हेतीनलंकृत्य पटादिभिः।। 43.5 ।।
धाम प्रदक्षिणीकृत्य नयेदालयमब्जजे।
दशम्यां देवदेवस्य कृत्वा नित्यार्चनं पुरा।। 43.6 ।।
संप्रार्थयेद्विभुं मूलमुत्सवार्थं गुरूत्तमः।
योगिवन्द्यपदाम्भोज भक्तरक्षणदीक्षित।। 43.7 ।।
यात्रां तु मृगयां कर्तुं तवेच्छामि जगद्गुरो।
मया संप्रार्थितो बिम्बे कर्माख्ये संनिधिं कुरु।। 43.8 ।।
इति संप्रार्थ्य लक्ष्मीशं कर्मार्चायां विचिन्तयेत्।
रक्षाबन्धं च विधिवत् कृत्वा संस्थापयेद्धरिम्।। 43.9 ।।
अर्घ्यादिना समभ्यर्च्य हविरन्तं निवेदयेत्।
अश्वमारोप्य देवेशमलंकृत्य च भूषणैः।। 43.10 ।।
मृगयानुगुणैः सर्वैर्वस्त्रैर्माल्यैलंकृतम्।
भक्तैर्भागवतैः सार्धं यात्रोपकरणान्वितैः।। 43.11 ।।
संनद्धैः सायुधैश्चैव भृत्यैर्नीत्वा महावनम्।
तत्र ध्यानपरैर्नित्यं वानप्रस्थैः समर्पितम्।। 43.12 ।।
कन्दमूलफलं चान्यद् गुरुर्देवे निवेदयेत्।
कारयित्वा तु मृगयां वह्निवृक्षसमीपतः।। 43.13 ।।
नीत्वा प्रपादिके रम्ये स्थापयित्वा जगत्पतिम्।
वह्निवृक्षस्य मूले तु प्रोक्ष्य पुण्याहवारिणा।। 43.14 ।।
आयुधानि निधायाथ पूजयेत् स्वस्वमन्त्रतः।
देशिको मूलमन्त्रेण शमीपल्लवमाहरेत्।। 43.15 ।।
निदध्याद् देवशिरसि सर्वभूविजयाय तत्।
बाणान् धनुश्च संगृह्य चतुर्दिक्षु धरोर्ध्वयोः।। 43.16 ।।
प्रयुञ्ज्यादस्त्रमन्त्रेण धन्वनागेति चाप्यृचा।
ततोऽर्चयेद्देवदेवं विविधैरुपहारकैः।। 43.17 ।।
वानप्रस्थैस्तापसाद्यैरर्पितानि च भक्तितः।
कन्दमूलफलादीनि विविधाः कुसुमस्रजः।। 43.18 ।।
समर्प्य देवदेवाय ताम्बूलं च निवेदयेत्।
सायाह्ने समनुप्राप्ते पुनरश्वे नियोज्य च।। 43.19 ।।
प्रदीपैर्विविधैर्वाद्यैर्वेदपारायणैरपि।
प्रदक्षिणं कारयित्वा सर्वा वीथीर्वरानने।। 43.20 ।।
आलयान्तं प्रापयित्वा घटदीपं च दर्शयेत्।
देवस्य श्रमशान्त्यर्थं स्नापयेन्नवभिर्घटैः।। 43.21 ।।
शक्तिं मूले नियोज्याथ प्रार्थयेद्धरिमव्ययम्।
यन्मयानुष्ठितं देव दशम्युत्सवमद्य ते।। 43.22 ।।
तस्मिन्न्यूनाधिकं चेत्तत् क्षम्यतां भक्तपूजनम्।
इति विज्ञाप्य देवेशं यथावत् पूजयेत्ततः।। 43.23 ।।
अपरं देवि वक्ष्यामि ह्युत्सवं पुष्टिकामदम्।
स्वर्गदं चापि सर्वेषां वैष्णवानां च मुक्तिदम्।। 43.24 ।।
भूमिपुत्रः पुरा देवि नरको नाम दानवः।
तेनेमा हिंसिताः पूर्वं मां प्रजाः शरणं ययुः।। 43.25 ।।
ततोऽहमहनं देवि नरकं दानवाधिपम्।
स तु दिव्यं वपुः प्राप्य मां च स्तुत्वा वचोऽब्रवीत्।। 43.26 ।।
पुण्यश्लोक हरे विष्णो कमलासनपूर्वज।
त्वां प्रार्थये नमस्कृत्य भक्तप्रिय हितंकर।। 43.27 ।।
त्वया हतोऽहं संतुष्टो दानवानां सुदुर्लभम्।
त्वत्प्रसादात् स्वर्गवासं वसिष्यामि न संशयः।। 43.28 ।।
परं तु बाधिताः पूर्वं मोदन्तां सकलाः प्रजाः।
मन्नाम्ना ह्युत्सवं कुर्युरालयेषु गृहेषु च।। 43.29 ।।
अभ्यञ्जनस्नानदानं नूतनाम्बरधारणम्।
कुर्युर्देवाय भक्ष्यादिगुडान्नादिचतुर्विधम्।। 43.30 ।।
निवेदयेयुरित्येवं संप्रार्थ्या स्वर्गमभ्यगात्।
ततो देवान् मानुषांश्च तदाशासं जलोद्भवे।। 43.31 ।।
आश्वयुक्‌कृष्णपक्षस्य चतुर्दश्यां विधूदये।
तैलेन स्नापयेद्देवमवशिष्टेन वै गुरुः।। 43.32 ।।
शिरसा धारयेत् पूर्वं भक्तेभ्यो धारयेत्ततः।
भगवद्‌गात्रसंस्पृष्टं तैलं मन्त्रैश्च मन्त्रितम्।। 43.33 ।।
शिरसा धारयेयुस्ते शरीरेषु न लिम्पयेत्।
यो मोहाल्लिम्पते गात्रं स तु रौरवमाप्नुयात्।। 43.34 ।।
गुरुः पूर्वोक्तरीत्याथ स्नात्वा देवस्य संनिधिम्।
प्रविश्य नित्यपूजां च कृत्वा होमावसानकम्।। 43.35 ।।
नरकान्तक शार्ङ्गेश चतुर्दश्युत्सवाय ते।
कृपया कर्मबिम्बेऽस्मिन् संनिधत्स्व रमापते।। 43.36 ।।
इत्थं विज्ञाप्य चावाह्य मूलाच्छक्तिं गुरूत्तमः।
देवेशं यानमारोप्य नयेदास्थानमण्टपम्।। 43.37 ।।
आराध्य धूपदीपाद्यैर्गुडान्नादिचतुर्विधम्।
निवेदयेच्च भक्ष्यादि ताम्बूलं मुखवासनम्।। 43.38 ।।
अनाहतानि वस्त्राणि दारयेद्धरिमव्ययम्।
तद्विधानं प्रवक्ष्यामि शृणु पङ्कजसंभवे।। 43.39 ।।
देवस्य तु पुरोभागे धान्यपीठं प्रकल्पयेत्।
हैमानि वस्त्रयुग्मानि पट्टजान्यपराण्यपि।। 43.40 ।।
स्वर्णपात्रे नालिकेरफलताम्बूलशोभिते।
निधाय धान्यपीठे तु प्रोक्ष्य पुण्याहवारिणा।। 43.41 ।।
तेषु वस्त्रेषु वै चन्द्रमावाह्याभ्यर्चयेत्ततः।
गजादौ वा यानवर्ये परिचारकमूर्ध्नि वा।। 43.42 ।।
निधाय च्छत्रवाद्यादिसहितो देशिकोत्तमः।
धाम प्रदक्षिणीकृत्य परिदध्याद्यथाक्रमम्।। 43.43 ।।
गर्भमन्दिरमाविश्य मूलार्चायाश्च दैव्ययोः।
कर्मबिम्बादिबिम्बानां धारयेन्नूतनांबरम्।। 43.44 ।।
निवेद्य भक्ष्यभोज्यादि भक्तेभ्यो दापयेत्ततः।
एवं कृत्वा तु देवेशं गर्भमन्दिरमानयेत्।। 43.45 ।।
कर्मबिम्बगतां शक्तिं मूलार्चायां नियोजयेत्।
चतुर्दश्युत्सवं विष्णो मया भक्त्या ह्यनुष्ठितम्।। 43.46 ।।
अत्र किंचित् परित्यक्तं ज्ञानतोऽज्ञानतोऽपि वा।
मद्भक्त इति तत्सर्वं क्षन्तुमर्हसि माधव।। 43.47 ।।
इति विज्ञाप्य मध्याह्नपूजाशेषं समापयेत्।
।। इति श्रीश्रीप्रश्नसंहितायां नरकचतुर्दश्युत्सवनाम (1)द्विचत्वारिंशोऽध्यायः ।।
(1.`त्रिचत्वारिंशोऽध्याय' इति भाव्यम्।
      `चतुश्चत्वारिंशोऽध्याय' इति ग्र. पुस्तके वर्तते।)