प्रश्नसंहिता/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ प्रश्नसंहिता
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
प्रश्नसंहितायाः अध्यायाः

।। द्वाविंशोऽध्यायः ।।

बालस्थानमकृत्वैव मन्दिरं निर्मितं यदि।
प्रतिष्ठोपक्रमात् पूर्वं वेदिकायां गुरूत्तमः।। 22.1 ।।
धान्यपीठं पञ्चभारं तदर्देन च तण्डुलम्।
तदर्धेन तिलेनापि पीठं तु परिकल्पयेत्।। 22.2 ।।
तस्मिन् पद्मं विलिख्याथ बिम्बं वा लक्षणान्वितम्।
सकूर्चं नालिकेरादि साम्रपल्लवसंयुतम्।। 22.3 ।।
कलशं वाथ संस्थाप्य (1)रविमण्डलमध्यतः।
ओं नमः पुण्डरीकाक्ष भगवन् भक्तवत्सल।। 22.4 ।।
(1.P.ग्र. क्षीरसागरमध्यतः।)
क्षन्तुमर्हसि देवेश यन्मया बालमन्दिरम्।
अकृत्वैव कृतं सद्म भक्तानुग्रहकाम्यया।। 22.5 ।।
[अस्मिन्नागच्छ भगव् साधयास्मत्क्रियां हरे।]
इति संप्रार्थ्य चावाह्य अर्घ्यपाद्यादिभिर्यजेत्।। 22.6 ।।
पायसान्नं निवेद्याथ नीराजनमथाचरेत्।
भूपरिग्रहकार्यादि समाप्तेरालयस्य च।। 22.7 ।।
बिम्बानां चापि निर्माणममन्त्रं यदि कल्पितम्।
बालबिम्बपुरोभागे कुण्डे वा स्थण्डिलेऽपि वा।। 22.8 ।।
अग्निं विधिवदुत्पाद्य तस्मिन् देशिकसत्तमः।
तत्तत्काले च होमादि कार्यमाकृष्य वै रमे।। 22.9 ।।
प्रायश्चित्तं च जुहुयात् पूर्णाहुत्यवसानकम्।
मूलबिम्बादिबिम्बानामालयस्य च लक्षणम्।। 22.10 ।।
देवा अपि न जानन्ति किं पुनर्मनुजा भुवि।
अतोऽपराह्नसमये मानोन्मानविशुद्धये।। 22.11 ।।
बालबिम्बपुरोभागे स्थापितेऽग्नौ हुताशने।
सप्तव्याहृतिभिः पूर्वं शमीपल्लवसंयुतान्।। 22.12 ।।
अक्षतान् गुरुख्यग्रः प्रत्येकं जुहुयाच्छतम्।
(2)नृसूक्तेन चरुं पश्चात् प्रत्येकं षोडशाहुतीः।। 22.13 ।।
(2.ग्र. चरुं नृसूक्तमन्त्रेण)
पञ्चोपनिषदा चैव प्रत्येकं जुहुयाच्छतम्।
पूर्णाहुतिं ततः कृत्वा विसृजेदनलं गुरुः।। 22.14 ।।
ततः सायाह्नसमये प्रतिष्ठाङ्कुरसिद्धये।
हेमादिनिर्मिते पात्रे ताम्बूलं कदलीफलम्।। 22.15 ।।
नालिकेरफलं चापि तण्डुलं पुष्पचन्दनम्।
दर्भपुञ्जं च करकं छत्रं चामरमेव च।। 22.16 ।।
व्यजनं करदीपं च हेमदण्डादिकांस्तथा।
ग्राहितैः परिचारैश्च देशिकैरितरैरपि।। 22.17 ।।
वेदघौषैर्वाद्यघोषैर्गच्छेद्बालगृहं रमे।
बालबिम्बपुरोभागे पटलादिन् निवेश्य च।। 22.18 ।।
प्रणमेद्दण्डवद्‌भूमौ चतुर्वारं जगत्प्रभुम्।
अर्घ्यादिना समभ्यर्च्य नैवेद्यान्तं गुरुः स्वयम्।। 22.19 ।।
पुष्पाक्षतान् समादाय हस्ताभ्यां प्रार्थयेद्विभुम्।
नमस्तुभ्यं भगवते वासुदेवाय वेधसे।। 22.20 ।।
शङ्खचक्रगदापद्मधारिणे शेषशायिने।
वैकुण्ठे परमे धाम्नि नित्यैर्मुक्तैश्च सूरिभिः।। 22.21 ।।
सेविताय जगत्स्रष्ट्रे व्यापिने सर्ववस्तुषु।
हिताय सर्वलोकानां राजराष्ट्राभिवृद्धये।। 22.22 ।।
महाप्रतिष्ठासिद्ध्यर्थमङ्कुरार्पणमारभे।
नियोजयतु सेनान्यं मृदानयनकर्मणि।। 22.23 ।।
इति विज्ञाप्य पुष्पादीनर्चयेच्चरणाम्बुजे।
हेमादिपटलन्यस्ते दर्भैः षोडशभिः कृते।। 22.24 ।।
कूर्चे सेनपमावाह्य बालबिम्बस्य पीठतः।
अर्घ्यादिभिः समभ्यर्च्य प्रार्थयेद् गणनायकम्।। 22.25 ।।
महाप्रतीष्ठारक्षार्थं प्रभुणाज्ञापितो भवान्।
मया सह मृदानेतुमागच्छामरवन्दित।। 22.26 ।।
संप्रार्थ्यैवं वेदघोषैर्वाद्यघोषपुरःसरम्।
पटलादीन् समादाय छत्रचामरपाणिभिः।। 22.27 ।।
गत्वा प्राचीमुदीचीं वा मृत्तिकाहरणे स्थले।
पुण्याहवारिभिः शुद्धे मण्डपे (3)हेमविष्टरे।। 22.28 ।।
(3.ग्र. सिंह)
स्थापयित्वा च सेनान्यं (4)पटलादि पुरो भुवि।
पुरतस्तस्य वै भूमावीशान्ये न्यस्तमौलिकाम्।। 22.29 ।।
(4.ग्र. पटलानि)
नैर्ऋते न्यस्तपादान्तामूर्ध्ववक्त्रां कृताञ्जलिम्।
विलिख्य वसुधामित्थं धान्यपीठं ततो गुरुः।। 22.30 ।।
शिरःप्रदेशे तस्यास्तु दक्षिणे वा प्रकल्पयेत्।
हैमं खनित्रं तस्मिंस्तु दर्भाद्यैः समलंकृतम्।। 22.31 ।।
स्थापयित्वा परिस्तीर्य धान्यपीठं भुवं तथा।
वस्त्रादिभिरलंकृत्य भूषणैश्च यथाक्रमम्।। 22.32 ।।
सप्तदर्भकृतं कूर्चं तालमानसमन्वितम्।
धाराय हृदि विन्यस्य खनित्रेऽपि च (5)कूर्चकम्।। 22.33 ।।
(5.ग्र. कूर्चवत्।)
पुण्याहवारिणा प्रोक्ष्य भूमिर्भूम्नेति मन्त्रतः।
प्रार्थयेत् तत्र वै देवीं वसुधां विष्णुवल्लभाम्।। 22.34 ।।
वासुदेवस्य देवस्य प्रतिष्ठां कर्तुमारभे।
तदङ्कुरस्य दानाय संनिधत्स्वात्र वै धरे।। 22.35 ।।
इत्यावाह्यार्घ्यपाद्यद्यैरभ्यर्च्य तदनन्तरम्।
क्रोडावतारभूम्याप्तहिरण्याक्षनिबर्हण।। 22.36 ।।
प्रतिष्ठार्थं भगवतो मृत्संग्रहणकर्मणि।
संनिधत्स्व खनित्रेऽस्मिन् लोकानां क्षेमहेतवे।। 22.37 ।।
इत्यावाह्यार्घ्यपाद्याद्यैर्चयेत् क्रोडरूपिणम्।
गुडापूपं निवेद्याथ तयोर्नीराजनं चरेत्।। 22.38 ।।
खनित्रं गुरुरादाय गायत्रीं क्रोडरूपिणः।
उच्चरन् वसुधायास्तु मुखबाहुस्तनाङ्घ्रिषु।। 22.39 ।।
खनित्रेणाददन्मृत्स्नां पातालाद्वसुधां रमे।
आदाय बहिरायान्तं ध्यायेत् क्रोडं हरिं विभुम्।। 22.40 ।।
मृदं स्वर्णादिपात्रेषु गायत्र्या विष्णुपूर्वया।
निक्षिपेद् वालुकां तत्र गोशकृच्चूर्णमेव च।। 22.41 ।।
संपाद्य तानि पात्रेषु निक्षिप्य च ततो रमे।
पिदध्यान्नूतनैर्वस्त्रैर्मूलमन्त्रेण मन्त्रवित्।। 22.42 ।।
स्यन्दने वा गजस्कन्धे परिचारकमूर्घ्नि वा।
निधाय सर्ववाद्यैश्च वेदघोषैश्च संमितः।। 22.43 ।।
धाम प्रदक्षिणीकृत्य नयेदङ्कुरमण्डपम्।
पुण्याहवारिभिः प्रोक्ष्य प्रपां देशिकसत्तमः।। 22.44 ।।
पालिकादीनि सर्वाणि सद्य एवाधिवासयेत्।
स्थानानि कल्पयेत्तेषां यथाशास्त्रं विचक्षणः।। 22.45 ।।
चन्दनार्द्राणि सूत्राणि स्फालयेद्वेदिकोपरि।
प्रागायतानि प्रथममृजूनि द्वादश स्फुटम्।। 22.46 ।।
दक्षिणादुदगग्राणि तिर्यक् षोडश लेखयेत्।
एतेषु (6)पंचमात्सूत्राद्यावत्षष्ट्य(ष्ठ)न्तु सूत्रकम्।। 22.47 ।।
(6.ग्र. च चतुस्सूत्राद्यावत् पञ्चमसूत्रकम्।)
(7)ततो दशमसूत्राच्च यावदेकादशावधि।
[ततोऽस्त्वष्टमसूत्राच्च यावन्नवमसूत्रकम्।]
तिर्यक् चतुर्भ्यः सूत्रेभअयो यावत्पञ्चमसूत्रकम्।। 22.48 ।।
(7.ग्र. एषः अर्धश्लोकः नास्ति।)
अष्टमात् सूत्रपाताच्च यावन्नवमसूत्रकम्।
ततो द्वादशसूत्राच्च रेखा यावत् त्रयोदशम्।। 22.49 ।।
तिर्यग्वीथित्रयोपेतमायामे द्वे प्रकीर्तिते।
एवं कृते तु षट्‌त्रिंशत् स्थानं भवति पद्मजे।। 22.50 ।।
घटिकानामित्थमेव शरावाणाम् (8)अपि तथा।
इत्थमष्टोत्तरशतं स्थानं भवति पद्मजे।। 22.51 ।।
(8.ग्र. च मत्प्रिये।)
तिर्यग्वीथित्रयोपेतमायामे विथियुग्मकम्।
एकैकस्य च कोष्ठस्य पात्राणि स्युर्नवैव च।। 22.52 ।।
प्रत्येकं षोडशविधौ पश्चिमात्सूत्रपातनम्।
प्रागन्तानि नावनि स्युर्दक्षिणादुत्तरावधि।। 22.53 ।।
स्फालयेद् द्वादशीसंख्या सूत्राणि स्थाननिर्णये।
सूत्रपातात्तृतीयाच्च षष्ठादपि च वीथिकाम्।। 22.54 ।।
कल्पेन नवमाद्वापि यावद्दशमरेखकम्।
ऋजोरुत्तररेखायास्तृतीयायास्ततो रमे।। 22.55 ।।
यावच्चतुर्थरेखा स्यात्तावन्मध्य तु (9)वीथिका।
सूत्रपाताच्च षष्ठाद्वै यावत्सप्तमरेखिका।। 22.56 ।।
(9.ग्र. वीथिकाम्।)
प्रत्येकमष्टसंख्याया (:) स्थापने वीथिकल्पनम्।
पश्चिमात् सूत्रपातं तु नवभिः परिकल्पयेत्।। 22.57 ।।
तिर्यञ्चि सूत्रपातानि षट्‌संख्याकानि वै रमे।
उत्तरात् त्रितयाद्वीथिर्यावद्रेखाचतुर्थकम्।। 22.58 ।।
षष्ठाच्च सप्तमं यावदृजौ वीथीं प्रकल्पयेत्।
तिर्यङ्मध्ये वीथिरेखा कल्पनीया यथाविधि।। 22.59 ।।
एवं वीथीः पुराकल्प्य तत्तद्वीथ्यन्तरेषु च।
वेदिं हस्तोच्छ्रितां कृत्वा पुरालंकृत्य देशिकः।। 22.60 ।।
प्रमाणैराढकैर्धान्यैः पीठं कुर्यात्पृथक्पृथक्।
लिखेदष्टदलं तेषु पद्ममस्त्रं समुच्चरन्।। 22.61 ।।
कुशकाशैः पालिकानां बिलानि पिदधात्ततः।
मृद्भिः संपूरयेत् पूर्वं वालुकाभिरनन्तरम्।। 22.62 ।।
करीषचूर्णैस्तदनु क्षीरार्णवसमुद्भवे।
अश्वत्थपल्लवैः सार्धं दूर्वाभिर्दर्भपल्लवैः।। 22.63 ।।
सहदेवी निशाम्रैश्च देशिको मूलविद्यया।
गलेषु बन्धयेत्तेषां स्थापयेत्तदनन्तरम्।। 22.64 ।।
पालिका दक्षिणे स्थाप्या मध्यमे घटिकास्तथा।
उत्तरेषु शरावाश्च पालिकाद्या यथाक्रमम्।। 22.65 ।।
एतेषां पश्चिमे स्थाने सधान्ये वेदिकोपरि।
सोमकुम्भं च परितः उपकुम्भाष्टकैः सह।। 22.66 ।।
सुदर्शनं च करके स्थापयेदुत्तरस्थले।
प्रत्येकं वेष्टयेद्वस्त्रैर्मूलमन्त्रं समुच्चरन्।। 22.67 ।।
उच्चरन् पौरुषं सूक्तं पालिकास्स्थापयेत्ततः।
पारमेष्ठ्येन मन्त्रेण घटिका विश्वमन्त्रतः।। 22.68 ।।
विष्णुगायत्रिया देवि शरावान् स्थापयेद् गुरुः।
गन्धोदकैः सोमकुम्भमन्यानपि च पूरयेत्।। 22.69 ।।
आम्रपल्लवकूर्चानि नालिकेरमुखे न्यसेत्।
नीवारशालिगोधूममुद्गनिष्पाववैणवाः।। 22.70 ।।
प्रियङ्गुतिलमाषाश्च कुलुत्थाः सर्षपा यवाः।
एतानि स्वर्मपात्रेषु प्रत्येकं स्थापयेत् पुरा।। 22.71 ।।
एतानि धान्यपात्राणि वस्त्रैराच्छाद्य देशिकः।
शिरस्सु परिचाराणां निधाय कमलोद्भवे।। 22.72 ।।
सर्वोपकरणैर्वाद्यैर्वेदघोषैश्च संमितः।
धाम प्रदक्षिणीकृत्य मण्डपं पुनरानयेत्।। 22.73 ।।
पयसा शोधयेत्पूर्वं गायत्र्या विष्णुपूर्वया।
दान्यपीठे विनिक्षिप्य प्रोक्षयेत् पुण्यवारिणा।। 22.74 ।।
द्वारतोरणकुम्भेषु बालबिम्बस्य पीठतः।
देवान् संप्रार्थ्य विधिवत् पूजयेत् गुरुरात्मवान्।। 22.75 ।।
पालिकादिषु सर्वेषु कुम्भे सोमरथाङ्गयोः।
उपकुम्भेषु पद्मान्तं पीठमाकल्प्य चाक्षतैः।। 22.76 ।।
संकर्षणांशजं विष्णुं पालिकासु यजेद्रमे।
अनिरुद्धांशसंभूतं ब्रह्माणं घटिकासु च।। 22.77 ।।
प्रद्युम्नांशजं शर्वं शरावेषु सरोद्भवे।
प्रद्युम्नांशात्समुद्भूतमोषधीशं तु तद्‌घटे।। 22.78 ।।
इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।
नीवारादिषु धान्येषु केशवादीन् समर्चयेत्।। 22.79 ।।
सर्वार्थपालिकानां च षोडशेषु क्रमाद्रमे।
वासुदेवादि चतुरो दश द्वौ केशवादयः।। 22.80 ।।
केशवादीन् द्वादशसु विष्णवादीनष्टके यजेत्।
जनार्दनादींश्चतुर्षु क्रमेणावाह्य पूजयेत्।। 22.81 ।।
पायसान्नं निवेद्याथ नववस्त्रेण वेष्टयेत्।
घटिकानां पूर्वभागे कुण्डे वा स्थण्डिलेऽपि वा।। 22.82 ।।
पीठमाकल्प्य पद्मान्तं लक्ष्मीशं तत्र पूजयेत्।
भगवन् सर्वलोकेन प्रतिष्ठां कर्तुमुद्यतः।। 22.83 ।।
तदङ्गाङ्कुरदानाय वह्निमुत्पाद्य वै पुरा।
होतुमिच्छामि तत्सिद्ध्यै ह्यनुज्ञां दातुमर्हसि।। 22.84 ।।
इति संप्रार्थ्य वै विद्वान् बालगेहपुरो रमे।
मत्सङ्गादुत्थितं ध्यात्वा वह्निं कुण्डे विसर्जयेत्।। 22.85 ।।
मुखान्तमाहुतीर्हुत्वा ततो वह्नेर्यथाक्रमम्।
जातकर्मक्रियादीनि कल्पयेदस्य वै रमे।। 22.86 ।।
मदन्यदेवताहोमे त्वित्थमग्नेस्तु संस्क्रिया।
आवयोस्तु यदा होमः क्रियते गुरुणा यदि।। 22.87 ।।
तदा मन्मुखतो वह्निमुत्पन्नं मनसा स्मरेत्।
एतस्य जातकर्मादि क्रिया नास्ति कदाचन।। 22.88 ।।
प्रतिष्ठायामुत्सवे च मदुद्दिश्यान्यकर्मसु।
इत्थमुत्पाद्य जुहुयात् वह्निं देशिकसत्तमः।। 22.89 ।।
अङ्कुराग्नौ पुरा ह्यावामावाह्य विधिवद्धुते।
तत उद्वास्य सोमस्य पीठकल्पनमाचरेत्।। 22.90 ।।
आवाह्य तस्मिन् सोमं वै षडङ्गं तस्य कल्पयेत्।
आज्येनार्घ्यादिकान् हुत्वा सोममन्त्रेण वै ततः।। 22.91 ।।
आज्येनाष्टोत्तरशतं जुहुयाद्देशिकोत्तमः।
पलाशखादिराश्वत्थबिल्वानां समिधां शतैः।। 22.92 ।।
अष्टोत्तरैश्च जुहुयात् मूलमन्त्रेण देशिकः।
पुनः सोमस्य मन्त्रेण जुहुयाच्छतमाहुतीः।। 22.93 ।।
पालिकाद्यधिदेवानां नामान्युच्चार्य देशिकः।
अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा।। 22.94 ।।
अष्टौवा जुहुयादाज्यैः संपाताज्यमथाहरेत्।
हुत्वा पूर्णाहुतिं भद्रे संपाताज्येन वै ततः।। 22.95 ।।
पवनाधिपतिं ध्यायन् कूर्चाग्रेण गुरूत्तमः।
पालिकादिषु सर्वेषु सोमकुम्भेषु वै घृतम्।। 22.96 ।।
विसृजेदवशिष्टं च बीजपात्रे नियोजयेत्।
उद्वास्य सोममग्निस्थं वह्निं च विसृजेत्ततः।। 22.97 ।।
बीजानि द्वादशार्णेन पालिकादिषु निक्षिपेत्।
मूर्धानमिति मन्त्रेण बीजानि छादयेन्मृदा।। 22.98 ।।
आपो हिष्ठेति मन्त्रेण इमं मे वरुणेत्यृचा।
सेचयेद् बीजसंदोहान् हरिद्रासलिलैस्ततः।। 22.99 ।।
सोमकुम्भलेनापि कूर्चेन प्रोक्षयेच्च ताः।
सोमकुम्भस्थसोमं च पालिकादिषु देवताः।। 22.100 ।।
अर्घ्यादिना समभ्यर्च्य पायसान्नं निवेदयेत्।
कुमुदादिबलिं दद्यात् प्रतिष्ठादिवसावधि।। 22.101 ।।
कालयोः पूजनं कुर्याद्धरिद्राजलसेचनम्।
अङ्कुरान् श्यामलान् कृष्णान् रक्तान् तिर्यग्गतानपि।। 22.102 ।।
अप्ररूढांस्त्यजेन्मन्त्री यथापूर्वं पुनः सृजेत्।
शान्तिहोमं च कुर्वीत तद्दोषस्य प्रशान्तये।। 22.103 ।।
नित्यनैमित्तिके सृष्टिः काम्ये त्याज्यो न संशयः।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत्।। 22.104 ।।
कृष्णेषु मानसी पीडा रोगस्तिर्यग्गतेषु चेत्।
अप्ररूढेषु मरणं भवेत्तत्र न संशयः।। 22.105 ।।
शुभं पीतेषु शुक्लेषु ऋजुषूर्ध्वगतेष्वपि।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत्।। 22.106 ।।
एवं सर्वेषूत्सवेषु नित्यनेमित्तिकेषु च।
अङ्कुरानर्पयित्वैवं शुभं कार्यं समाचरेत्।। 22.107 ।।
द्रव्यादीनामलाभे वा कार्यस्यावसरेण वा।
अष्टोत्तरान् पालिकादीन् न स्थापयति चेद्रमे।। 22.108 ।।
पालिका एव सर्वार्थे षोडश द्वादशाष्ट वा।
चत्वारो वापि कल्प्याः स्युस्तदा प्रत्येकतो(10)रमे।। 22.109 ।।
(10.ग्र. गुरुः।)
न कल्पयेत् प्रपां तासां यागमण्डप एव ताः।
ऐशान्यां वेदिकायां च स्नापयित्वा तु पूजयेत्।। 22.110 ।।
षोडशादिषु कल्प्येषु मध्ये सोमस्य पूजनम्।
एतदङ्कुरदानं तु रात्रावेव प्रशस्यते।। 22.111 ।।
ओषधीनां हि वै सोम अधिपस्तस्य तु प्रिया।
रात्रिस्तस्यां पूज्यमाने सोमे सर्वा हि पूजिताः।। 22.112 ।।
आचार्यस्य प्रभोर्धाम्न(11) सर्ववृद्धिर्भवेत् किल।
गोघृतैः सर्वतो दीपाननिर्वाणांश्च दीपयेत्।। 22.113 ।।
(11.ग्र. धाम्नो सर्ववृद्धि)

।। इति श्रीश्रीप्रश्नसहितायां [प्रतिष्ठाकर्मणि] (12)द्वाविंशोऽध्यायः ।।
(12.म. एकविंशोऽध्यायः इति मातृकायाम्।)