प्रश्नसंहिता/अध्यायः ४१

विकिस्रोतः तः
← अध्यायः ४० प्रश्नसंहिता
अध्यायः ४१
[[लेखकः :|]]
अध्यायः ४२ →
प्रश्नसंहितायाः अध्यायाः

।। एकचत्वारिंशोऽध्यायः ।।

लक्ष्मीस्त्वं शृणु वक्ष्यामि कृष्णजन्ममहोत्सवम्।
नक्षत्रं तिथिवारं च योगं करणमेव च।। 41.1 ।।
पक्षमासौ वत्सरं च यदावतरदच्युतः।
द्वापरस्य कलेः संधौ शुभकृद्वात्सरे शुभे।। 41.2 ।।
सिंहमासे कृष्णपक्षे त्वष्टम्यां रोहिणीयुते।
हर्षकौलवसंयुक्ते बुधवारे शुभे दिने।। 41.3 ।।
कन्यां गते बुधे शुक्रे लग्नगे च बृहस्पतौ।
मकरे भूमिपूत्रे च तुलायां च शनौ स्थिते।। 41.4 ।।
कटके च स्थिते राहौ केतौ च मकरे स्थिते।
वृषभे तु मृगाङ्के च आदित्ये सिंहगे सति।। 41.5 ।।
निशीथे वृषभे लग्ने सर्वलोकहितो हरिः।
वसुदेवस्य देवक्यां जातः कृष्णो भृगद्भवे।। 41.6 ।।
तत्काले तु विशेषेण कृष्णरूपि जनार्दनः।
पूजनीयो दीक्षितेन भाट्टाचार्येण भार्गवि।। 41.7 ।।
तद्विधानं प्रवक्ष्यामि सायाह्ने देशिकोत्तमः।
स्नात्वा संध्यादिकं कर्म कृत्वा गर्भगृहं व्रजेत्।। 41.8 ।।
नित्यपूजादिकं सृत्वा मूलार्चां प्रार्थयेत् ततः।
शङ्खचक्रगदाशार्ङ्गिन् तूणखट्गधर प्रभो।। 41.9 ।।
वासुदेव जगद्योने सृष्टिस्थित्यन्तकारक।
अवातरः पूर्वकाले यो हरिः कृष्णरूपधृत्।। 41.10 ।।
तस्योत्सवस्य ते कालो जयन्त्याख्यस्य वै हरे।
तमुत्सवं कर्तुमिच्छन् प्रार्थये सुरसत्तम।। 41.11 ।।
भक्तवत्सल भक्तानां प्रीतये कृष्णविग्रहे।
संनिधत्स्व चिरं देव यावत् पूजावसानक्म्।। 41.12 ।।
इति संप्रार्थ्य देवेशं कृष्णे शक्तिं नियोजयेत्।
यानमारोप्य तं कृष्णं प्रासादपुरतो भुवि।। 41.13 ।।
कल्पिते मण्डपस्याथ रत्नसिंहासने रमे।
स्थापयित्वा च कृष्णार्चां द्वारपूजामतश्चरेत्।। 41.14 ।।
कृष्णस्य पुरतो भूमौ धान्यपीठं प्रकल्पयेत्।
कुम्भान् संस्थाप्य विधिवत् प्रतिष्ठाप्य हुताशनम्।। 41.15 ।।
मध्यकुम्भे कृष्णमूर्तिं करके च सुदर्शनम्।
प्राच्यादि च कुम्भेषु वासुदेवादिकान् यजेत्।। 41.16 ।।
वह्न्यादिषु च कोणेषु पुरुषादीन् यजेद्रमे।
चक्राब्जमण्डलं वेद्यां कल्पयित्वा यथाविधि।। 41.17 ।।
कृष्णं यजेत् कर्णिकायां द्वादशेषु दलेष्वपि।
केशवादीन् समावाह्य पूर्वादिषु यताक्रमम्।। 41.18 ।।
परिवारगणान् देवान् मण्डले पूर्ववद्यजेत्।
आसनस्थं कृष्णबिम्बमङ्गन्यासादिपूर्वकम्।। 41.19 ।।
अभ्यर्च्यार्घ्यपाद्याद्यैः स्नापयेत् स्नानविष्टरे।
संस्नाप्य विधिवत् कृष्णं पञ्चविंशतिभिर्घटैः।। 41.20 ।।
अलंकारासनं नीत्वा किरीटादिविभूषणैः।
अलंकृत्यारविन्दाक्षं ततो भोजनविष्टरे।। 41.21 ।।
नीत्वा लक्ष्मीपतिं देवं भक्ष्यपानीयसंमितम्।
चतुर्विधं चान्नराशिं शष्कुलीं फलमिश्रिताम्।। 41.22 ।।
निवेद्य पस्चादाचार्यः पीठमग्नौ तु संसृजेत्।
तन्मध्ये कृष्णमावाह्य सकलीकृत्य मन्त्रवित्।। 41.23 ।।
मात्रासनादिभोज्यान्तं सर्पिषा जुहुयात्ततः।
चतुर्विधान्नं भक्ष्यादि जुहुयाज्ज्वलितेऽनले।। 41.24 ।।
कृत्वा सप्त समिद्धोमं ततः पूर्णाहुतिं चरेत्।
आचार्यः कृष्णरूपाय कृत्वा होमसमर्पणम्।। 41.25 ।।
अर्घ्यदानं विशेषेण कुर्यात् सर्वफलप्रदम्।
कृष्णस्य पुरतो भूमौ पिष्टेनालिप्य पद्मवत्।। 41.26 ।।
अष्टभिश्च दलैर्युक्तं मध्ये विपुलकर्णिकम्।
तस्मिन् कृष्णं समावाह्य देलष्वष्टसु वै क्रमात्।। 41.27 ।।
वसुदेवं देवकीं च नन्दगोपं ततः परम्।
यशोदां रोहिणीं चैव बलभद्रं निशाकरम्।। 41.28 ।।
सुभद्रं पूजयेद् देवि परिवारानिवाब्जजे।
हस्ताभ्यां शङ्खमादाय गोक्षीरेणाभिपूरितम्।। 41.29 ।।
जानुभ्यामवनौ स्थित्वा यद्वा तिष्ठन् गुरूत्तमः।
जगद्धितावतीर्णाय कृष्णायार्घ्यं निवेदयेत्।। 41.30 ।।
जातः केसवधार्थाय भूभारोद्धरणाय च।
पाण्डवानां हितार्थाय धर्मसंरक्षणाय च।। 41.31 ।।
कौरवाणां विनाशाय दैत्यानां निधनाय च।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे।। 41.32 ।।
यजमानोऽप्यर्घ्यदानमेवं दद्याज्जगत्पतेः।
ततः पिष्टाब्जमध्यस्थं कृष्णं बिम्बे नियोजयेत्।। 41.33 ।।
ततो रत्नमयीं डोलां पुष्पादिबिरलंकृताम्।
सुवर्णशृङ्खलालम्बां किंकणीभिर्विराजिताम्।। 41.34 ।।
वितानक्षौमसंवीतां मुक्ताजालविभूषिताम्।
कुंकुमाद्यैर्मृगमदैश्चन्दनैश्चाधिवासिताम्।। 41.35 ।।
गान्धिकैर्वस्तुभिर्धूपैर्धूपितां सर्वतो रमे।
क्षौमास्तरणसंवीतां तूलिकास्तरणामपि।। 41.36 ।।
एवं कृत्वा ततस्तस्यां शेषमावाहयेद् गुरुः।
शाययित्वा कृष्णमूर्तिं पटं चापनयेत् ततः।। 41.37 ।।
डोलागानैर्नृत्तवाद्यैस्तोषयेत् कृष्णमब्जजे।
गाथाश्च वैष्णवीश्चान्या गायेयुर्वैष्णवोत्तमाः।। 41.38 ।।
पाञ्चरात्रविदो विप्रास्स्तुवीरंस्तत्कृतैः स्तवैः।
पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम्।। 41.39 ।।
अर्घ्यादिभिस्ततोऽभ्यर्च्य नीराजनसमन्वितम्।
मधुपर्कं निवेद्याथ नवनीतं च शर्कराम्।। 41.40 ।।
सितशर्करया युक्तं गोक्षीरं पृथुकं तथा।
विविधानि च भक्ष्याणि गोघृतैः पाचितानि च।। 41.41 ।।
क्रमादष्टविधान्नानि शर्कराद्यैर्युतानि च।
निवेद्य देवदेवाय नीराजनमथाचरेत्।। 41.42 ।।
मुखवाससमोपेतं ताम्बूलं विनिवेदयेत्।
कृत्वा जपं यथाशक्ति भगवत्संनिधौ गुरुः।। 41.43 ।।
कुम्भमण्डलवह्निस्थं देवं बिम्बे नियोजयेत्।
द्वारतोरणकुम्भस्थान् हरेः पीठे तथैव च।। 41.44 ।।
निवेदितान्नभक्ष्यादि चतुर्धा विभजेत् ततः।
आचार्यः स्वयमादद्यादेकांशमपरैस्त्रिभिः।। 41.45 ।।
मूर्तिपान् वैष्णवानन्यान् ग्राहयेत् परिचारकैः।
गर्भगेहं ततो नीत्वा कृष्णमूर्तिं सनातनम्।। 41.46 ।।
तद्बिम्बाच्छक्तिमुद्वास्य मूले तां विनियोजयेत्।
ततः प्रणम्य देवेशं कृताञ्जलिपुटो गुरुः।। 41.47 ।।
पीताम्बर जगन्मूर्ते जयन्त्युत्सवमद्य ते।
अकार्षं तत्र शास्त्रीयं शास्त्रमार्गात् च्युतं तु वा।। 41.48 ।।
वेत्तुं समर्थो नाभूवं तत्र शास्त्रपथश्च्युतिम्।
भक्तस्य तव मे देव क्षन्तुमर्हसि मामिकाम्।। 41.49 ।।
इति विज्ञाप्य देवेशं शिष्टां पूजां समापयेत्।
मुमुक्षूणामकामानामुत्सवान्ते तु पारणम्।। 41.50 ।।
पुत्रादिफलकामानां प्रातरेव हि पारणम्।
ततः प्रभाते त्वाचार्यः कृतस्नानः कृताह्निकः।। 41.51 ।।
गर्भगेहं प्रविश्याथ देवं संबोध्य वै रमे।
होमान्तमुत्सवान्तं वा प्रापणान्तमथापि वा।। 41.52 ।।
नित्यार्चनां समाप्याथ देवमुत्सवकाम्यया।
आवाहनपदं पात्रं हस्ताभ्यां धारयन् गुरुः।। 41.53 ।।
देवदेव जगन्नाथ सर्वलोकप्रियंकर।
शिक्योत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व श्रियःपते।। 41.54 ।।
इति संप्रार्थ्य देवेशं कर्मार्चायां जगद्‌गुरुम्।
आवाह्य तस्मादानीय देवेशं नृत्तमण्डपम्।। 41.55 ।।
पूजयित्वा ततो यानमारोप्य हरिमव्ययम्।
वस्त्रभूषणमाल्यैश्च भूषयित्वा गुरूत्तमः।। 41.56 ।।
गोपुरस्य पुरोभागे चतुःस्तम्भसमन्वितम्।
चित्रवस्त्रवितानाढ्यं फलपल्लवशोभितम्।। 41.57 ।।
मध्यलम्बिक्षीरघटं दधिभाण्डोपरिस्थितम्।
हरिद्राजलसंयुक्तं मण्डपं परिकल्पयेत्।। 41.58 ।।
एवं वीथीषु सर्वत्र कल्पयेन्मण्डपान् बहून्।
ततस्तु देवदेवेशं नयेद्वीथीषु सर्वतः।। 41.59 ।।
तूर्यघोषैर्नृत्तगीतवेदगोषपुरःसरम्।
अन्यैर्मङ्गलवाद्यैश्च मण्डपस्य पुरो नयेत्।। 41.60 ।।
ततो गोपालबालानां दण्डं दत्वा नियोजयेत्।
ते दण्डैः शिक्यभाण्डानि ताडयेयुर्हरेः प्रियाः।। 41.61 ।।
ताडितेभ्यश्च भाण्डेभ्यो दधिक्षीराणि बालकाः।
पिबेयुर्नवनीतानि रूषयेयुर्दधीन्यपि।। 41.62 ।।
यन्त्रैः क्षिपेयुः सर्वत्र हरिद्राजलसेचनम्।
एवं वीथीषु सर्वासु कुर्युर्गोपालबालकाः।। 41.63 ।।
गोप्यश्च नवनीतानि क्षिपेयुः कृष्णविग्रहे।
इत्थं वीथीषु परितः प्रादक्षिण्येन वै हरिम्।। 41.64 ।।
भ्रामयित्वा ततो देवमालयान्तर्नयेद्‌गुरुः।
बलिपीठस्य पुरतो देवमर्घ्यादिना यजन्।। 41.65 ।।
घटदीपं प्रदर्श्याथ गर्भगेहं नयेत् ततः।
मूले शक्तिं नियोज्याथ देवं संशमयेद्धरिम्।। 41.66 ।।
यन्मयानुष्ठितो देव शिक्योत्सव इति स्मृतः।
तस्मिन्नज्ञानतस्त्यक्तं क्षन्तुमर्हसि माधव।। 41.67 ।।
इति विज्ञाप्य देवेशं शयनान्तं च पूजयेत्।
जयन्त्यामित्थमाराध्य सर्वकामानवाप्नुयात्।। 41.68 ।।
अत्र किंचिद्विशेषोऽस्ति वदामि कमलेक्षणे।
विद्धादिदोषे संप्राप्ते भिद्यते बहुधोत्सवः।। 41.69 ।।
अष्टमी रोहिणी पूर्णा बुधवारेण संयुता।
ताभ्यां तु वृषभे लग्ने बृहस्पत्युदिते तथा।। 41.70 ।।
उत्तमं पूजनं तस्यां कृष्णरूपस्य वै हरेः।
बुधवारवियुक्ता सा मध्यमा तु प्रकीर्तिता।। 41.71 ।।
संपूर्णा रोहिणी यस्यामष्टमी कलया युता।
संपूर्णायां तताष्टम्यां रोहिणीकलया युता।। 41.72 ।।
पूजनं तत्तिथौ कार्यं महत्पातकनाशनम्।
कृत्तिकाकलया वापि सप्तमीकलयापि वा।। 41.73 ।।
युक्ताष्टमी तु न ग्राह्या तस्यां पूजा तु निष्फला।
अष्टमीरहिता वापि रोहिणीरहितापि वा।। 41.74 ।।
तारकायां तथा तिथ्यां प्रत्येकं वोत्सवं चरेत्।
कृत्तिकाकलया युक्ता सप्तमीकलया युता।। 41.75 ।।
अष्टम्यां वापि रोहिण्यां पूजनं निष्फलं भवेत्।
एवं सर्वं समालोक्य मां पूजयति यो रमे।। 41.76 ।।
भोगानप्युत्तमानत्र ह्यनुभूय तथान्तिमे।
मोदते स तु मल्लोके नित्यसूरिगणैः सह।। 41.77 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (1)चत्वारिंशोऽध्यायः ।।
(1.`एकचत्वारिंशोऽध्याय' इति भाव्यम्।
     `महोत्सवे' द्विचत्वारिंशोऽध्याय इति ग्र. पुस्तके दृश्यते।)