प्रश्नसंहिता/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ प्रश्नसंहिता
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
प्रश्नसंहितायाः अध्यायाः

।। विंशोऽध्यायः ।।

अङ्कुरार्पणकार्यस्य दिनं निश्चित्य देशिकः।
ततः पूर्वदिने तावत् प्रतिष्ठामष्टपं तथा।। 20.1 ।।
गर्भगेहादिसर्वाणि पचनागारमेव च।
आस्थानमण्टपादीनि गोपुराणि तथैव च।। 20.2 ।।
द्वाराणि च कवाटानि सलिलैः शोधयेत्पुरा।
धाम्नो भित्तिषु सर्वत्र श्वेतरक्तादिवर्णकैः।। 20.3 ।।
चित्रयोच्चित्रकारस्तु सर्वत्र कमलोद्भवे।
दर्भाणां चैव मालाभिर्नालिकेरफलस्य च।। 20.4 ।।
[पनसस्य च पूगस्य कदलीनां फलस्य च।]
बन्धयेत् सर्वतो गुच्छान् वितानानि च (1)सर्वतः।। 20.5 ।।
मण्डपादिषु सर्वत्र प्रतिद्वारं फलैर्युतान्।
द्वौ द्वौ स्तम्भान् कदल्यास्तु पार्श्वयोरपि बन्धयेत्।। 20.6 ।।
ध्वजैर्वन्दनमालाभिः सर्वतो धाम शोभयेत्।
तथा प्रपां प्रतिष्ठायाः अङ्कुरार्पणकर्मणः।। 20.7 ।।
वितानाद्यैरलंकृत्य तयोः प्राच्यादिषु क्रमात्।
ऐन्द्रऽस्वत्थं दक्षिणस्यामौदुम्बरमुदीरितम्।। 20.8 ।।
न्यग्रोधं पश्चिमस्यामुत्तरे प्लक्षतोरणम्।
द्वितालं भूतलं खात्वा स्थापयेत्तोरणान् दृढम्।। 20.9 ।।
ध्वजौ द्वौ द्वौ प्रतिद्वारं स्थापयेदुपरि क्रमात्।
तिरस्करिण्या सर्वत्र मण्डपं परिगूहयेत्।। 20.10 ।।
कर्पूरागरुकस्तूरिचन्द(2)नैर्देवदारुभिः।
निर्यासानां विशेषैश्च धूपैः संमूर्च्छयेत् प्रपाम्।। 20.11 ।।
ततो भूमिं यथावच्च गोमयैर्लेपयेद् द्विजैः।
शोधयेच्च शलाकाभिरलंकुर्यात् सुधादिभिः।। 20.12 ।।
बहिः प्रपायाश्चतृषु द्वारेषु कनकप्रभे।
सत्यादिलिखितान् केतूनुपरिष्टात्तु बन्धयेत्।। 20.13 ।।
अथाचार्यः शिल्पिशालां शिल्पशास्त्रार्थतत्त्ववित्।
मूलादिसर्वबिम्बानि पश्येच्छास्त्रोक्तवर्त्मना।। 20.14 ।।
शिलामयस्य वार्क्षस्य लोहेनोत्पादितस्य च।
नयनोन्मीलनं कार्यं शिल्पिना कारुमन्दिरे।। 20.15 ।।
सुधामयस्य बिम्बस्य वस्त्रैरुत्पादितस्य च।
भित्त्यादिषु विलेख्यस्य मृण्मयस्य तथैव च।। 20.16 ।।
नेत्रदानं गर्भगेहे शिल्पिना कारयेत् सुधीः।
शिलामयादिबिम्बानां कृत्वा मन्त्राभिषेचनम्।। 20.17 ।।
रथादिषु समारोप्य सर्ववादित्रनिःस्वनैः।
वेदघोषैर्वीथिकासु प्रादक्षिण्येन वै हरेः।। 20.18 ।।
कर्भगेहं समानाय्य पीठे ब्रह्मशिलामये।
गर्तेषु नवसु स्वर्णरत्नादीनि पुरा न्यसेत्।। 20.19 ।।
प्रतिगर्तं पञ्चसंख्यां तत्तद्भेदं वदामि ते।
वज्रं सुवर्णसहितमुशीरं व्रीहयस्तथा।। 20.20 ।।
ऐन्द्र्यां दक्षिणतो गर्ते त्विन्द्रनीलमयस्तथा।
तिलं सीसं चन्दनं च पश्चिमे मौक्तिकं तथा।। 20.21 ।।
रजतं पारदं चैव मुद्गोशीरं तथोत्तरे।
पद्मरागं कांस्यराजशिलां राजेन्द्रमेव च।। 20.22 ।।
प्रादक्षिण्येन निक्षिप्य ततैशाद्यप्रदक्षिणात्।
लोहं वैडूर्यसहितं चक्राङ्कं चाभ्रकं तथा।। 20.23 ।।
षाष्टिकासत्वीशदिग्भागे वायोस्स्थाने विनिक्षिपेत्।
पुष्यरागं हरीतं च गैरिकं शारिकं त्रपु।। 20.24 ।।
समूरान् नैर्ऋते स्थाने महानीलं च वङ्गकम्।
पाषाणमाक्षिकं चैव यवाः सागरिकास्तथा।। 20.25 ।।
आग्नेये स्फटिकं ताम्रं मनोगुप्तं तथैव च।
गोधूमाः शङ्खपुष्पाश्च मन्त्रं साङ्गमुदीरयने।। 20.26 ।।
मध्ये सर्वाणि तदनु सुधया लेपयेत् पुरा।
द्वाराद् भित्त्यन्तभूमिं तु सप्तधा विभजेद् गुरुः।। 20.27 ।।
ब्रह्मस्थानं मध्यमं स्याद्देवस्थानमनन्तरम्।
मानुषं च ततः पश्चात् पैशाचं समुदीरितम्।। 20.28 ।।
एकबेरे ब्रह्मशिलां ब्रह्मस्थाने तु (3)निक्षिपेत्।
बहुबेरविधाने तु (4)देवमानुषयोः पदे।। 20.29 ।।
श्रीभूम्योर्वैनतेयस्य पार्श्वयोर्मण्डपे (5)पुरा।
द्वारमध्यं न संत्याज्यं न (6)पार्श्वे न च पृष्ठतः।। 20.30 ।।
यतो हितार्थं सर्वेषां निर्गुणं षड्‌गुणात्मना।
अतो ब्रह्मसदादीषद्देवभागे स्थितिर्भवेत्।। 20.31 ।।
मोक्षादि फलसिद्धीनां प्राप्तये ह्यविचारतः।
भगवन्तं बिम्बरूपं स्थापयेदासने पुरा।। 20.32 ।।
बिम्बपीठशिलानां च कुर्यादेकत्ववत्स्थितिम्।
शिल्पी कुर्यात्ततः पूर्वं विमानस्योपरि स्थिते।। 20.33 ।।
शङ्कौ स्तूपीं प्रोतयित्वा कुर्यादकत्ववत्स्थितिम्।
विमानस्थितदेवानां नयनोन्मीलनं तथा।। 20.34 ।।
एवं मूलादिबिम्बानां विमानादेश्च देशिकः।
नयनोन्मीलनादीनि कारयित्वा तु शिल्पिभिः।। 20.35 ।।
कर्मादीनां च बेराणां पीठसंयोजनं चरेत्।
वस्त्रं प्रसार्य तदनु तस्मिन् पद्मानि निक्षिपेत्।। 20.36 ।।
तस्योपरि पुनर्वस्त्रं शालिभारं तदूर्ध्वतः।
तदर्धं तण्डूलं न्यस्य तस्मिन्नुपरि वै तिलम्।। 20.37 ।।
तस्मिन् पद्मं विलिख्याथ आस्तीर्य कुशसंहतिम्।
प्रसार्य नूतनं वस्त्रं तस्मिन् पीठं सपद्मकम्।। 20.38 ।।
अपद्मं वा विनिक्षिप्य विष्णोर्गायत्रिया ततः।
रत्नन्यासादिकं कृत्वा तेन मन्त्रेण वै गुरुः।। 20.39 ।।
आज्येनाष्टोत्तरशतं नृसूक्तेन च षोडश।
अन्नेन च ततो देवि प्रोक्षयेत् पुण्यवारिणा।। 20.40 ।।
मनसा सुप्रतिष्ठेति पीठे देवं नियोजयेत्।
प्रतिष्ठासीति वै साम पठेयुश्च समन्ततः।। 20.41 ।।
दृढबन्धं शिल्पिवरः कुर्यात् तं तोषयेत् प्रभुः।
धनैर्भूषणवस्त्राद्यैर्विसृजेच्च ततो गुरुः।। 20.42 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (7)विंशोऽध्यायः ।।