प्रश्नसंहिता/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ प्रश्नसंहिता
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
प्रश्नसंहितायाः अध्यायाः

।। षष्ठोऽध्यायः ।।

शुभे मासे शुभे वारे शुभनक्षत्रसंयुते।
लग्ने स्थिरे स्थिरांशे च वासुदेवे च पूजिते।। 6.1 ।।
यजमानस्यालयस्य वृद्धिदे शास्त्रवित्तमः।
आरभेत स्थपतिभी रथकारैश्च शिल्पिभिः।। 6.2 ।।
मुख्यं शिलामयं गेहं मध्यमं चेष्टकामयम्।
अधमं दारुजं विद्यान्मृन्मयं त्वधमाधमम्।। 6.3 ।।
शिलाभिर्वेष्टकाभिर्वा यद्धाम क्रियते हरेः।
श्रेष्ठं तत् संचितं विद्याद् द्रव्ययुग्ममसंचितम्।। 6.4 ।।
मन्दिरं मध्यमं तत्स्यात् मृत्स्नादारुकृतं रमे।
उपसंचितमाख्यातमधमं धाम तद्भवेत्।। 6.5 ।।
गर्भयुक्तशिलादारु वर्जयेद्देवतालये।
कुर्याच्चेदामयी स स्याद्यजमानो न संशयः।। 6.6 ।।
देवतान्तरसद्मस्थं न गृह्णीयाच्छिलादिकम्।
जीर्णालयाद् गृहीत्वा य आलयं कारयेद्यदि।। 6.7 ।।
वंशक्षयो भवेत्तस्य नरकं च भविष्यति।
द्विविधा इष्टकाः प्रोक्ताः शिलाः पक्वेष्टका रमे।। 6.8 ।।
(1)शैलजेन समुत्पाद्ये शिलाः (2)स्यात् प्रथमेष्टका।
पक्वेष्टका विमानं स्यात् सैव मूलेष्टका भवेत्।। 6.9 ।।
(1.ग्र. स्युः)
(2.ग्र. विष्णुपारिषदा)
शिलापक्वेष्टकाभ्यां तन्मूले तु शिलया भवेत्।
शिलासंग्रहणे देशे त्वधिवासादिकं चरेत्।। 6.10 ।।
पुंलिङ्गादि परीक्ष्यैव शिलासंग्रहणं चरेत्।
स्त्रीलिङ्गशिलया कुर्यात् प्रथमामिष्टकाविधिम्।। 6.11 ।।
उपानदादिस्तूप्यन्तं पुंलिङ्गशिलया भवेत्।
नपुंसकेन शिलया मूर्धानं छादयेद् गुरुः।। 6.12 ।।
पक्वेष्टकासंग्रहस्य कथ्यते त्वधुना विधिः।
रथकारेण निर्दिष्टं क्षेत्रं गत्वा च देशिकः।। 6.13 ।।
ज्वलन्तं वह्निमुत्पाद्य मूलमन्त्रेण वै रमे।
शतमाज्येन जुहुयात् पौरुषेण चरुं पुनः।। 6.14 ।।
हुत्वाहुतीः षोडशधा मूलमन्त्रेण वै शतम्।
समिद्भिर्जुयान्मन्त्री (3)विष्णुं पारिषदाहुतीः।। 6.15 ।।
(3.पा. शैलेष्टकाभ्यां रचिते शिला स्यात् प्रथमेष्टका।)
वास्त्वीशस्य क्षेत्रपतेर्भूतानामपि वै रमे।
देवतानामृषीणां च दिक्पालानां यथाक्रमम्।। 6.16 ।।
यथालिङ्गेन मन्त्रेण स्वाहान्तेन च होमयेत्।
भूरादिव्याहृतीभिश्च महाव्याहृतिभिस्तथा।। 6.17 ।।
हुत्वा पूर्णाहुतिं चापि प्राच्यादिषु यथाक्रमम्।
मन्त्रमेतं समुच्चार्य बलिं दद्याद् गुरूत्तमः।। 6.18 ।।
विष्णुपारिषदेभ्यश्च सर्वभूतेभ्य एव च।
वास्तुक्षेत्रेशयोश्चापि बलिं दत्वाग्निमुत्सृजेत्।। 6.19 ।।
कुलालः प्राङ्मुखः कुर्यात् तत्र भूमृत्तिकेष्टकाम्।
चतुर्विंशङ्गुलायामा श्रेष्ठा स्यान्मध्यमा पुनः।। 6.20 ।।
अष्टादशाङ्गुलायामा षोडशा स्यात् कनीयसी।
आयामस्यार्धविस्तारस्तदर्धं घनमिष्यते।। 6.21 ।।
पुंलिङ्गादिविभागं तज्ज्ञातव्यं रेखया पुनः।
पौंस्नी शिला ऋजू रेखा त्वयुग्मा तत्र वै भवेत्।। 6.22 ।।
तिरश्चीनाथवा युग्मा रेखा (4)स्याद्योषितो रमे।
नपुंसका स्या(5)न्निकृते रेखा वा कर्णयोर्द्वयोः।। 6.23 ।।
(4.पा. स्त्रैणी तदिष्टिका)
(5.पा. न्निर्लेखा रेखा वाऽग्रेऽथ कर्णयोः।)
शिलानामप्येतदेव लक्षणं परिकीर्तितम्।
स्त्रीलिङ्गेष्टकया कुर्याद् गर्भाधानादिपीठिकाम्।। 6.24 ।।
पुंलिङ्गाभिश्चेष्टकाभिर्यावन्मूर्धेष्टकावधि।
आच्छादनेष्टकायामः समः स्याद्वरवर्णिनि।। 6.25 ।।
(6)सुपक्वापक्वबिम्बाभा सुस्वरा सुदृढा समा।
एकवर्णा प्रशस्ता स्यादिष्टका प्रथमा हिता।। 6.26 ।।
(6.पा. सुपक्वा सुस्वरा पक्वा बिम्बाभा सुदृढा समा।)
कालमण्डलसंयुक्तां छिन्नां भिन्नामथानृजूम्।
स्फुटितां वर्जये(7)द्देवि प्रासादारम्भणे(8)ष्टकाः।। 6.27 ।।
(7.पा. द्‌ब्रह्मन्)
(8. पा. ष्टकाम्।)
चतस्रः प्रथमा (9)स्थाप्या देवानामालये शुभे।
आवासे पञ्च मर्त्यानां कल्पयेत् प्रथमे(10)ष्टकाः।। 6.28 ।।
(9.पा. कुर्यात् इष्टका देवतालये।)
(10.पा. ष्टकाम्।)
अङ्कुरानर्पयेत् पूर्वमधिवासनकर्मणि।
आरभ्यमाणधाम्नस्तु यस्यां कस्यां च वै दिशि।। 6.29 ।।
प्रापायां मध्यवेद्यां तु कल्पयेद्धान्यपीठिकाम्।
विन्यस्य नवसंख्याकान् कलशांस्तु तथोत्तरे।। 6.30 ।।
शिलानामधिवासार्थं वेदिं तु परिकल्पयेत्।
धान्यादिपीठिकां तस्य यथावत्परिकल्प्य च।। 6.31 ।।
स्नपनार्थं स्थापितेषु कुम्भेषु च यथाक्रमम्।
(11)सर्पिर्मध्यमकुम्भे स्यात् प्राच्यां क्षीरं ततो दधि।। 6.32 ।।
(11.पा.मध्यमे कलशे सर्पिः प्राच्ये क्षीरं विनिक्षिपेत्।)
(12)आग्नेयकुम्भे क्षेप्तव्यं याम्ये त्विक्षुजलं घटे।
(13)नैर्ऋते पञ्चगव्यं स्याद् वारुणे तु फलोद्भवम्।। 6.33 ।।
(12.पा. आग्नेये दधि, याम्ये तु गुडं नैऋतदिश्यपि।)
(13.पा. पञ्चगव्यं फलरसं वारुणे मातरिश्वनि।)
(14)वायव्ये गन्धवारि स्यात् सौम्ये लोहजलं भवेत्।
ईशाने मधुपूर्णं वै घटेष्वित्थं प्रकल्पयेत्।। 6.34 ।।
(14.गन्धवारि तथा सौम्ये लोहतोयं शिवे मधु।)
वस्त्रसूत्रैः समावेष्ट्य दर्भकूर्चानि निक्षिपेत्।
फलानि नालिकेरस्य त्वाम्रपल्लवसंयुतैः।। 6.35 ।।
नारायणं मध्यकुम्भे वासुदेवादिकान् क्रमात्।
यजेद् गन्धादिभिर्द्रव्यैः पायसान्नं निवेदयेत्।। 6.36 ।।
रक्षार्थं स्थापिते कुम्भे चक्रराजं च पूजयेत्।
(15)स्थापिताश्चेष्टकाः पीठे स्नापयेत् कलशैः क्रमात्।। 6.37 ।।
(15.पा. स्थापयित्वेष्टका।)
(16)पयोघृतेति साम्नाग्रे स्नापयेत् पयसा ततः।
स्नापयेदिक्षुतोयेन मधुवातेति मन्त्रतः।। 6.38 ।।
(16.पा. पयोघृतेन)
फलिनीत्यनुवाकेन स्नापयेत् फलवारिणा।
हिरण्यगर्भमन्त्रेण स्नापयेत् लोहवारिणा।। 6.39 ।।
दधिक्राव्णेति यजुषा दध्ना (17)स्नानं प्रकल्पयेत्।
स्नापयेत् पञ्चगव्येन पञ्च (18)वारुणन्त्रतः।। 6.40 ।।
(17.पा. संस्नापयेत्तनः।)
(18.पा. वारुणिकेत्यतः।)
गन्धद्वारेति मन्त्रेण स्नापयेद् गन्धवारिणा।
मधुवातेति मन्त्रेण मधुस्नानं समाचरेत्।। 6.41 ।।
घृतसामेति साम्ना वै घृतेन स्नापये(19)च्छिलाः।
परिगृह्येष्टकाः सर्वा अलंकृत्य यथाविधि।। 6.42 ।।
(19.पा. त्ततः)
व्याघ्रादिचर्मसंयक्ते शयनीये निवेशयेत्।
नूतनेनैव वस्त्रेण छादयेत् गुरुसत्तमः।। 6.43 ।।
तोरणद्वारकुम्भांश्च (20)पूजयेच्च ध्वजान् क्रमात्।
पूर्वस्यामुत्तरस्यां वा दिशि (21)कुण्डं प्रकल्पयेत्।। 6.44 ।।
(20.पा. ध्वजांश्च परिपूजयेत्।)
(21.पा. कुण्डान्)
(22)अथवा स्थण्डिले (23)त्वग्नौ हुहुयात् कमलासने।
(24)आज्यं तु मूलमन्त्रेण सूक्तेन चरुणा (25)तथा।। 6.45 ।।
(22.पा. स्थण्डिलेनाऽग्निमानीय जुहुयात् समिदादिभिः।)
(23.ग्र. वाग्नौ)
(24.पा. जुहुयात्)
(25.पा. पुनः)
स्पर्शयेदिष्टकाः सर्वाः संपाताज्येन वै गुरुः।
स्वप्नाधिपतिमन्त्रेण जुहुयात् सर्पिषा शतम्।। 6.46 ।।
स्वप्नार्थं (26)यजमानस्तु गुरुणा सह संविशेत्।
दुःखप्नदर्शने जह्यान्निर्माणं तस्य वेश्मनः।। 6.47 ।।
(26.पा. गुरुणा सार्धं यजमानस्तु संविशेत्।)
सुस्वप्ने परिदृष्टे तु परस्मिन् दिवसे गुरुः।
प्रावेशयेच्च प्रासादमिष्टकास्ताः सुपूजिताः।। 6.48 ।।
क्लृप्तस्य द्वारदेशस्य दक्षिणे (27)खातभूतले।
पादमूलादधस्तात्ताः (28)सोमान्तं तूर्यघोषिते।। 6.49 ।।
(27.पा. देशिकोत्तमः)
(28.पा. क्षिपेत्तूर्यादि घोषयेत्।)
निदध्यान्मूलमन्त्रेण श्रीसूक्तेन श्रियो गृहे।
(29)चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्तयेत्।। 6.50 ।।
(29.[ई.16]Sl.50c, d is same as sl. 65a, b
            Sl.51a, b is same as sl. 65c, d
            Sl.51c, d is same as sl.66a, b)
चतुरश्रायते ध्यायेद् दिव्यं विद्यागमाभिधम्।
वृत्ते शान्तोदितं चक्रं संवृतावयवं स्मरेत्।। 6.51 ।।
अनन्तशयनं देवं ध्यायेत् वृत्तायते शुभे।
पुर्यष्टकं यदमलं कालपुष्करदेहभृत्।। 6.52 ।।
नाभिरन्ध्रोद्भवं विष्णोः स्थितमष्टदिगात्मना।
देवालये रमेऽष्टाश्रे स्मर्तव्यं वसुधागृहम्।। 6.53 ।।
सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा।
संपूर्णा चेति कथिता शक्तयो विश्वधारिकाः।। 6.54 ।।
या शिला कलशाधारां संज्ञां तां विद्धि सर्वगाम्।
सामर्थ्यशक्तिसामान्यां निष्कलां पारमेश्वरीम्।। 6.55 ।।
संतर्प्य मूलमन्त्राच्च शिखामन्त्रेण पदम्जे।
(30)अजनाभावध्येकमिति मन्त्रेण देशिकः।। 6.56 ।।
(30.ग्र. अजस्य नाभा
   [ई.16] Sl.
          Sl. 52a, b " " 66 c, d}
          Sl. 52c, d " " 67 a, b}
          Sl. 53,a,b} same as " 67 c, d}
          Sl. 53,c,d} " 68 a, b}
   " Sl. 54a,b,c, d is in same as sl.176, a,b,c,d.
   " Sl. 55a,b,c, d " sl.177a,b,c,d
   " Sl. 56a,b,c, d " Sl.178a,b,c,d
एकायनैः स्थापनीयाः शिलाश्चान्यास्तु शिल्पिभिः।
गर्भविन्यासपर्यन्तं शिलाभिः सर्वतो दिशम्।। 6.57 ।।
पूर्वोक्ताः शक्तयो देवि पूजनीयाश्च संधिषु।
एवं संपूज्य विधिवद् गर्भविन्यासमाचरेत्।। 6.58 ।।

।। इति श्रीश्रीप्रश्नसंहितायां षष्ठोऽध्यायः ।।