प्रश्नसंहिता/अध्यायः ४५

विकिस्रोतः तः
← अध्यायः ४४ प्रश्नसंहिता
अध्यायः ४५
[[लेखकः :|]]
अध्यायः ४६ →
प्रश्नसंहितायाः अध्यायाः

।। पञ्चचत्वारिंशोऽध्यायः ।।

डोलोत्सवविधं वक्ष्ये शृणु पङ्कजमालिनि।
तुलाद्यः कुम्भमासान्तो मुख्यः काल उदाहृतः।। 45.1 ।।
सप्ताहं वाथ पञ्चाहं त्र्यहं वा कारयेद्रमे।
शुक्लपक्षेऽथवा कृष्णे दशम्यादिदिनत्रये।। 45.2 ।।
सप्तम्यां वा पौर्णिमायां मासर्क्षे श्रवणेऽपि वा।
रोहिण्यां वा चित्रऋक्षे फल्गुनीपुष्ययोरपि।। 45.3 ।।
(1)संक्रान्तिदिवसे वापि निश्चित्यावभृथं रमे।
प्रथमाद्यावरणेषु मण्डपं परिकल्पयेत्।। 45.4 ।।
(1.ग्र. संक्रमणे वावभृथं निश्चित्य तदनन्तरम्।)
द्वात्रिंशत्स्तम्भसंयुक्तमथवा तु तदर्धकम्।
मण्डपं शैलजं यद्वा दारुजं वा प्रकल्पयेत्।। 45.5 ।।
[मण्डपं समलंकुर्यान्मुक्तादामादिदर्पणैः।]
रम्भास्तम्भैः पुष्पमाल्यैर्नालिकेरफलादिभिः।। 45.6 ।।
पूगस्तबकमालाभिराम्रपत्रादितोरणैः।
वितानैर्विविधैरम्यैर्ध्वजैश्छत्रैर्विचित्रितम्।। 45.7
घृतेन पूरितैर्दीपैः स्वर्णदण्डविराजितैः।
मण्डपाभ्यन्तरभुवं लेपयेद् गोमयाम्भसा।। 45.8 ।।
हिमनिष्यन्दसलिलैर्गन्धतोयैश्च शोधयेत्।
नानावर्णैः सुधाचूर्णैः कुसुमैरक्षतैरपि।। 45.9 ।।
समलंकृत्य तन्मध्ये कल्पयेत् सुमनोहराम्।
सौवर्णीं राजतीं ताम्रीं पैत्तलां वाथ दारुजाम्।। 45.10 ।।
चतुःस्तम्भसमोपेतां विमानसदृशीं रमे।
सुवर्णशृङ्खलोपेतां नानारत्नविराजिताम्।। 45.11 ।।
चतुरश्रसमोपेतां चतुरश्रायतां तु वा।
डोलामित्थं प्रकल्प्याथ परस्मिन् दिवसेऽहनि।। 45.12 ।।
स्नानादिनियमान् कृत्वा प्रविश्यालयमब्जजे।
नित्यपूजादिकं कृत्वा सायाह्ने मृदमाहरेत्।। 45.13 ।।
अङ्कुरानर्पयेद् रात्रौ सास्त्रोक्तेनैव वर्त्मना।
ततः प्रातः साधकैश्च स्नात्वा वपनपूर्वकम्।। 45.14 ।।
शुद्धवस्त्रधराः सर्वे कृतपञ्चाङ्गभूषणाः।
प्रविश्य भगवद्गेहं नित्यपूजां समाप्य च।। 45.15 ।।
भगवन्तं प्रार्थयीत डोलोत्सवसमृद्धये।
शेषाङ्कशायिन् लक्ष्मीश राजराष्ट्राभिवृद्धये।। 45.16 ।।
डोलोत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व जगत्पते।
इति विज्ञाप्य चावाह्य पूजयेद् देवमव्ययम्।। 45.17 ।।
रक्षाबन्धं ध्रुवार्चादिबेराणां बन्धयेद् गुरुः।
डोलाप्रतिष्ठां तु ततः कुर्याच्छास्त्रोक्तवर्त्मना।। 45.18 ।।
पुण्याहसलिलैर्डोलां प्रोक्षयेन्मन्त्रपूर्वकम्।
डोलामध्ये चादिशेषं पादेषु चतुर्षु क्रमात्।। 45.19 ।।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चापि पूजयेत्।
सत्यादिगरुडव्यूहं डोलास्तम्भेषु वै क्रमात्।। 45.20 ।।
सत्यं सुपर्णं गरुडं तार्क्ष्यमावाह्य देशिकः।
स्तम्भोपरि विमाने च विराड्‌रूपं हरिं यजेत्।। 45.21 ।।
शृङ्खलासु चतुर्वेदान् सावित्रीमर्चयेद् ध्वजे।
पताकासु च गायत्रीं छत्रे व्याहृतिमर्चयेत्।। 45.22 ।।
विताने सोममावाह्य तोरणेषु स्वरांस्तथा।
यद्वा सर्वेष्वनन्तं वा गरुडं वापि पूजयेत्।। 45.23 ।।
धान्यकुम्भे महाकुम्भमुपकुम्भाष्टकांस्तथा।
स्थापयित्वा मध्यकुम्भे विराजं परितो रमे।। 45.24 ।।
पादादिदेवानावाह्य इन्द्रादीन् वा यथाक्रमम्।
आवाह्याभ्यर्च्य कुम्भेषु डोलादेवान् पृथक्पृथक्।। 45.25 ।।
अग्नावावाह्य जुहुयाच्छतमष्टोत्तरं रमे।
अष्टविंशतिमष्टौ वा तिलाज्यसमिदाहुतीः।। 45.26 ।।
चक्राब्जे कर्णिकायां तु वासुदेवं दलेष्वपि।
केशवादीन् समावाह्य संपूज्य तदनन्तरम्।। 45.27 ।।
डोलामपि च संपूज्य पायसान्नं निवेदयेत्।
इन्द्रादिकुमुदादिभ्यो बलिं प्राच्यादिषु क्रमात्।। 45.28 ।।
सायाह्नसमये प्राप्ते श्रीभूमिभ्यां समन्वितम्।
भद्रपीठं समारोप्य माल्याद्यैर्भूषयेद्धरिम्।। 45.29 ।।
सर्ववाद्यैर्वेदघोषैः प्रादक्षिण्येन मन्दिरम्।
अन्तर्नीत्वा तु देवाय घटदीपं प्रदर्शयेत्।। 45.30 ।।
देवमारोपयेड्डोलां सुमुहूर्ते सुलग्नके।
अर्घ्यादिना समभ्यर्च्य हविरन्नं निवेदयेत्।। 45.31 ।।
चतुःस्तानेषु संपूज्य कुमुदादिबलिं क्षिपेत्।
निवेद्य तर्पणादीनि नीराजनमथाचरेत्।। 45.32 ।।
मण्डनासनभोगैश्च देवं तत्र समर्चयेत्।
डोलान्दुकां गृहीत्वाथ दीक्षितो मूर्तिपाश्च ते।। 45.33 ।।
मन्दं मन्दं चालयेयुस्तदानीं वेदपारगाः।
ऋग्यजुःसामभिर्वेदैस्तोषयेयुर्जगत्पतिम्।। 45.34 ।।
भगवद्वंशजाः सर्वे महोपनिषदादिभिः।
पानीयं श्रमशान्त्यर्थमेलाकर्पूरमिश्रितम्।। 45.35 ।।
मध्ये मध्ये समर्प्याथ शोधयेच्छाटिना मुखम्।
मुखवासनसंयुक्तं ताम्बूलं च समर्पयेत्।। 45.36 ।।
ततो वाराङ्गनागीतैर्वीणावेणुविमिश्रितैः।
नृत्यैश्च विविधैश्चापि तोषयेयुः सुरोत्तमम्‌।। 45.37 ।।
भक्तेभ्यो दापयेत् पश्चादन्नादीन् गुरुसत्तमः।
देवं नीत्वा गर्भगेहं मूले शक्तिं नियोजयेत्।। 45.38 ।।
आराधयेच्च शय्यान्तमित्थमवभृथावधि।
नित्यं सायाह्नसमये कुर्यादुत्सवमब्जजे।। 45.39 ।।
आरभ्य चोत्सवदिनात्प्रातः सायं यथाविधि।
चतुःस्थानार्चनं कुर्याद् बलिदानं च (2)कारयेत्।। 45.40 ।।
अङ्कुराणां च पूजां च द्वारपूजादिकं चरेत्।
कर्माण्यवभृथादीनि गुरुः शास्त्रवदाचरेत्।। 45.41 ।।
निवेद्य मूलशक्तिं च गाथामेतामुदीरयेत्।
डोलोत्सवं जगन्नाथ मया त्वत्प्रीतये कृतम्।। 45.42 ।।
तस्मिंस्तु संभवेद्यद्यदपचारं जगत्पते।
प्रेष्यस्य क्षमितव्यं मे तत्सर्वं भक्तवत्सल।। 45.43 ।।
इति विज्ञाप्य देवेशं नित्यपूजां समाचरेत्।
यः करोति जगद्भर्तुरिममुत्सवमब्जजे।। 45.44 ।।
संसारशृङ्खलामुक्तो मोक्षं प्राप्य स मोदते।

।। इति श्रीश्रीप्रश्नसंहितायां डोलोत्सवं(वो) नाम (2)चतुश्चत्वारिंशोऽध्यायः ।।
(2.पञ्चचत्वारिंशोऽध्याय इति भाव्यम्।
     "डोलोत्सवो नाम षट्‌चत्वारिंशोऽध्याय" इति ग्र. पुस्तके वर्तते।)