प्रश्नसंहिता/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ प्रश्नसंहिता
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
प्रश्नसंहितायाः अध्यायाः

।। षड्विंशोऽध्यायः ।।

श्रीः-
संसारसागरोत्तारपोतपादाम्बुजद्वय।
मदुत्सवान्ते देवेड्य विवाहोत्सवमावयोः।। 26.1 ।।
अवश्यं कार्यमित्युक्तं तद्विधानं वद प्रभो।
श्रीभगवान्-
क्षीरोदमथनोद्भूतश्रमच्छिच्चन्द्रिके रमे।। 26.2 ।।
तद्विधानं प्रवक्ष्यामि क्षीराब्धितनये तव।
उत्सवान्त्यदिनाद्देवि परस्मिन् दिवसे गुरुः।। 26.3 ।।
नित्यपूजां पुरा कृत्वा देवदेव्योस्ततो रमे।
नमस्ते सिन्धु(1)तनये नमश्चन्द्रसहोदरि।। 26.4 ।।
(1.ग्र. संभूते)
नमः श्रीवत्सवासिन्यै त्रय्यन्ताद्यै नमो नमः।
वैवाहिकोत्सवार्थं त्वं प्रार्थयामि हरिप्रिये।। 26.5 ।।
अतः कर्मणि बिम्बेऽस्मिन् सांनिध्यं कुरु भार्गवि।
इति विज्ञाप्य लक्ष्मीं तामावाह्य तदनन्तरम्।। 26.6 ।।
भगवत्सदनं गत्वा तमपि प्रार्थयेद् गुरुः।
नमो देवादिदेवेड्य सर्वलोकमहेश्वर।। 26.7 ।।
षाड्गुण्याम्भोनिधे शार्ङ्गिन् दोषशून्य निरञ्जन।
उद्वाहोत्सवसिद्ध्यर्थं बिम्बेऽस्मिन् संनिधिं कुरु।। 26.8 ।।
इत्थं संप्रार्थ्य तदनु लक्ष्मीं लक्ष्मीशमेव च।
संस्नाप्य गन्धतैलाद्यैः प्रत्येकं स्वर्णविष्टरे।। 26.9 ।।
वस्त्रभूषणमाल्याद्यैर्यज्ञसूत्रैर्हिरण्मयैः।
अलंकृत्य समारोप्य (2)यात्रोपकरणैस्सह।। 26.10 ।।
(2.ग्र. प्राकारभ्रमणं चरेत्।)
(3)प्राकारभ्रमणं कृत्वा नयेदुद्वाहमण्डपम्।
(4)स्वर्णसिंहासने देवं देवीं संस्थाप्य देशिकाः।। 26.11 ।।
(3.ग्र. यात्रोपकरणैः सार्धं)
(4.ग्र. हेमादिविष्टरे)
कुण्डे वा स्थण्डिले वापि दिव्याग्निं प्रार्थयेत्ततः।
देवदेव्योश्च करयोर्बध्नीयाद्धेमकौतुकम्।। 26.12 ।।
मधुपर्कं निवेद्याथ कुण्डमध्ये जगत्प्रभुम्।
देव्या सह समभ्यर्च्य नमस्कृत्य कृताञ्जलिः।। 26.13 ।।
[ओं नमः पुण्डरीकाक्ष नारायण जगन्मय।
अभिराम शरीरेश पीताम्बरसमुज्ज्वल।। 26.14 ।।]
क्षीरसागरसंभूतां पारिजातादिसोदरीम्।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम्।। 26.15 ।।
महालक्ष्मीमिमां कन्यां तुभ्यं दास्यामि विष्णवे।
गृहाण जगतां योगक्षेमाय पुरुषोत्तम।। 26.16 ।।
इति विज्ञाप्य देवेशं स्वर्णगोभूमिभिः सह।
हस्ते भगवतो भद्रे दद्यादुदकपूर्वकम्।। 26.17 ।।
पाणिं लक्ष्म्यास्ततो विष्णोः पाणिना योजयेद्‌गुरुः।
देवदेव्यौ समभ्यर्च्य मधुपर्कं निवेद्य च।। 26.18 ।।
माङ्गल्यमणिमादाय वैष्णवानामनुज्ञया।
अपराजितमन्त्राद्यैरबिमन्त्र्य च सूत्रवत्।। 26.19 ।।
[क्षीरोदमथनायासे(स?) फले(ल?)रूपे मधुद्विषः।
नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये।। 26.20 ।।]
समुद्रतनये मातर्लक्ष्मीस्त्वां प्रार्थयाम्यहम्।
माङ्गल्यसूत्रं देवेन युष्मत्कुणेडे(कण्ठ?) समर्पणे।। 26.21 ।।
नियोजितोऽहं बध्नामि गृहाण परमेश्वरि।
इति विज्ञाप्य बध्नीयाद् देव्याः कण्ठे हरिं स्मरन्।। 26.22 ।।
साधकेन समं देवदेव्योरादाय पादुकाः।
गुरुः पुराग्निभ्रमणं कृत्वा पुंसूक्तमन्त्रतः।। 26.23 ।।
लाजान् हुनेच्छ्रियः सूक्तमुच्चरंस्तदनन्तरम्।
भूसूक्तेन ततः कुर्यात् प्रत्येकं च प्रदक्षिणम्।। 26.24 ।।
ततस्तु लक्ष्मीगायत्र्या समिच्चरुघृतैः सह।
विष्णुगायत्रिया कुर्यात् प्रत्येकं द्वादशाहुतीः।। 26.25 ।।
ततः पूर्णाहुतिं हुत्वा द्वादशाक्षरविद्यया।
पञ्चोपनिषदा पश्चात् प्रायश्चित्ताहुतीश्चरेत्।। 26.26 ।।
वह्निस्थं परमात्मानं लक्ष्मीं [च] (5)संप्रार्थयेत्तयोः।
बिम्बयोर्वह्निमुद्वास्य हविरादीन् निवेदयेत्।। 26.27 ।।
(5.ग्र. चोद्वासयेत्तयोः।)
नीराज्य देवं देवीं च धनैर्विप्रांस्तु तोषयेत्।
निवेदितान्नभक्ष्यादि वैष्णवेभ्यः प्रदापयेत्।। 26.28 ।।
सायाह्नसमये प्राप्ते प्रसूनाद्यैरलंकृताम्।
शिबिकां पुण्यतोयेन संप्रोक्ष्य कमलां विभुम्।। 26.29 ।।
आरोप्य वस्त्रभूषाद्यैर्मण्डयेत् पुष्पदामभिः।
यात्रोपकरणैश्चैव घृतदीपैरनेकशः।। 26.30 ।।
धाम प्रदक्षिणीकृत्य विधिवद्देशिकोत्तमः।
शिबिकायाः श्रियं देवं निनयेद् गर्भमन्दिरम्।। 26.31 ।।
शय्यान्तं पूजयेद्विद्वान् भट्टाचार्यस्तु भक्तिमान्।
[एवं चतुर्दिनं वापि कुर्याल्लौकिकवर्त्मना।। 26.32 ।।
जामदग्न्यादिदेवीनां विवाहः स्मार्तवर्त्मना]
इत्थं लक्ष्मीं प्रतिष्ठाप्य विवाहं यस्तु कारयेत्।। 26.33 ।।
तस्य गेहे नित्यवासं श्रीः करोति न संशयः।
पुत्रपौत्रादिवृद्धिश्च भूमिलाभश्च जायते।
आयुष्मान्नीरुजो भूत्वा विष्णुलोकमियात्ततः।। 26.34 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (6)षड्विंशोऽध्यायः ।।
(6.ग्र. `लक्ष्मीविवाहविधिर्नाम' इत्यधिकम्।)