विष्णुपुराणम्/पञ्चमांशः/अध्यायः २६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

भीष्मकः कुणिडने राजा विदर्भविषयेऽभवत् ।
रूकमी तस्याभवत् पुत्रो रुविमणी च वराङ्गन ।। ५-२६-१ ।।

रुक्मिणी चकमे कृष्णः सा च तं चारुहासिनी ।
नि ददौ याचते चैनां रुक्मी द्रेषेण चक्रिणो ।। ५-२६-२ ।।

ददौ च शिशुपालाय जरासन्धप्रदेशितः ।
भीष्मको रुक्मिणा सार्द्ध रुक्मिणीमुरुविक्रमः ।। ५-२६-३ ।।

विवाहार्थं ततः सर्व्वे जरासन्धमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः ।। ५-२६-४ ।।

कृष्णोऽपि बलभद्राद्यर्यादवैर्बहुभिर्वृतः ।
प्रययौ कुण्दिनं द्रष्टुं विवाहञ्चैव भूभृतः ।। ५-२६-५ ।।

शोभाविनि विवाहे तु तां कन्यां ह्टतवान् हरिः ।
विपक्षभारमासज्य रामाद्य ष्वथ बन्धुषु ।। ५-२६-६ ।।

ततश्व पौण्ड्रकः श्रीमान् दन्तवक्रो विदूरथः ।
शिशुपाल-जरासन्ध-शाल्वाद्याश्व महीभृतः ।। ५-२६-७ ।।

कुपितास्ते हरिं हन्तुं चक्रु रुदूयोगमुत्तमम् ।
निर्ज्जिताश्व समागम्य रामाद्यर्यदुपुङ्गवैः ।। ५-२६-८ ।।

कुणिडनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुकमी च हन्तुं कृष्णमभिद्रुतः ।। ५-२६-९ ।।

हत्वा बलं सनागाश्व-पत्ति-स्यन्दनसङ्कुलम् ।
निर्जितः पातितश्वोर्व्व्यां लीलयैव स चकिणा।। ५-२६-१० ।।

हन्तु कृतमतिः कृष्णो रुक्मिणां युद्धदुर्म्मदम् ।
प्रणम्य याचितो ब्रह्मन् रुविमण्या मगवान हरिः ।। ५-२६-११ ।।

एक एव मम भ्राता न हन्तव्यस्त्वयाधुना ।
कोपं नियम्य देवेश!भ्रातृभिक्षा प्रदीयताम् ।। ५-२६-१२ ।।

इत्युक्तेन परित्यक्तः कृष्णेनाक्लिष्टकर्म्मणा ।
रुक्मी भोजकटं नाम पुरं कुत्वावसत् तदा ।। ५-२६-१३ ।।

निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् ।
राक्षसेन विवाहेन सम्प्रप्तां मधुसूदनः ।। ५-२६-१४ ।।

तस्यां जज्ञ ऽथ प्रद्युम्रो मदनांश- स वीर्य्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ।। ५-२६-१५ ।।