विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३३

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
बाणोपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम्
देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना १
कच्चिन्ममैषां बाहूनां साफल्यजनको रणः
भविष्यति विना युद्धं भाराय मम किं भुजैः २
श्रीशंकर उवाच
मयूरध्वजभंगस्ते यदा बाण भविष्यति
पिशिताशिजनानंदं प्राप्स्यसे त्वं तदा रणम् ३
श्रीपराशर उवाच
ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम्
सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ४
एतस्मिन्नेव काले तु योगविद्याबलेन तम्
अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ५
कन्यांतःपुरमभ्येत्य रममाणं सहोषया
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ६
व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना
जघान परिघं घोरमादाय परवीरहा ७
हतेषु तेषु बाणोपि रथस्थस्तद्वधोद्यतः
युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ८
मायया युयुधे तेन स तदा मंत्रिचोदितः
ततस्तं पन्नगास्त्रेण बबंध यदुनंदनम् ९
द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम्
यदूनामाचचक्षे तं बद्धं बाणेन नारदः १०
तं शोणितपुरं नीतं श्रुत्वा विद्याविदग्धया
योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ११
ततो गरुडमारुह्य स्मृतमात्रागतं हरिः
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् १२
पुरप्रवेशो! प्रमथैर्युद्धमासीन्महात्मनः
ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः १३
ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान्
बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना १४
तद्भस्मस्पर्शसंभूततापः कृष्णांगसंगमात्
अवाप बलदेवोपि श्रममामीलितेक्षणः १५
ततस्स युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा
वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः १६
नारायणभुजाघातपरिपीडनविह्वलम्
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः १७
ततश्च क्षांतमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम्
आत्मन्येव लयं निन्ये भगवान्मधुसूदनः १८
ज्वर उवाच
मम त्वाय समं युद्धं ये स्मरीष्यंति मानवाः
विज्वरास्ते भविष्यंती त्युक्त्वा चैनं ययौ ज्वरः १९
ततोग्नीन्भगवान्पंच जित्वा नीत्वा तथा क्षयम्
दानवानां बलं कृष्णश्चूर्णयामास लीलया २०
ततस्समस्तसैन्येन दैतेयानां बलेस्सुतः
युयुधे शंकरश्चैव कार्त्तिकेयश्च शौरिणा २१
हरिशंकरयोर्युद्धमतीवासीत्सुदारुणम्
चुक्षुभुस्सकला लोकाश्शस्त्रास्त्रांशुप्रतापिताः २२
प्रलयोयमशेषस्य जगतो नूनमागतः
मेनिरे त्रिदशास्तत्र वर्त्तमाने महारणे २३
जृंभ कास्त्रेण गोविंदो जृंभयामास शंकरम्
ततः प्रणेमुर्दैतेयाः प्रमथाश्च समंततः २४
जृंभाभिभूतस्यु हरो रथोपस्थ उपाविशत्
न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा २५
गरुजक्षतवाहश्च प्रद्युम्नास्त्रेम पीडितः
कृष्णहुंकारनिर्धूतशक्तिश्चापययौ गुहः २६
जृंभिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना २७
नंदिना संगृहीताश्वमधिरूढो महारथम्
बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैस्सह २८
बलभद्रो महावीर्यो बाणसैन्यमनेकधा
विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत २९
आकृष्य लांगलाग्रेण मुसलेनाशु ताडितम्
बलं बलेन ददृशो! बाणो बाणैश्च चक्रिणा ३०
ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ३१
समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः
कृष्णश्चिच्छेद बाणैस्तान्बाणेन प्रहिताञ्छितान्
विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ३२
मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया
परस्परक्षतिकरौ लाघवादनिशं द्विज ३३
भिद्यमानेष्वश्षोए!षु शरेष्वस्त्रे च सीदति
प्राचुर्येण ततो बाणं हंतुं चक्रे हरिर्मनः ३४
ततोर्कशतसंघाततेजसा सदृशद्युति
जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ३५
मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः
नग्ना दैतेयविद्याऽभूत्कोटरी पुरतो हरेः ३६
तामग्रतो हरिर्दृष्ट्वा मीलिताक्षस्सुदर्शनम्
मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ३७
क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम्
छेदं चक्रेऽसुरापास्तशस्त्रौघक्षपणादृतम् ३८
छिन्ने बाहुवने तत्तु करस्थं मधुसूतनः
मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ३९
समुपेत्याह गोविंदं सामपूर्वमुमापतिः
विलोक्य बाणं दादडच्छेदासृक्स्राववर्षिणम् ४०
शंकर उवाच
कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम्
परेशं परमात्मानमनादिनिधनं हरिम् ४१
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका
लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ४२
तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो
तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ४३
अस्मत्संश्रयदृप्तोयं नापराधी तवाव्यय
मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ४४
श्रीपराशर उवाच
इत्युक्तः प्राह गोविंदश्शूलपाणिमुमापतिम्
प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ४५
श्रीभगवानुवाच
युष्मद्दत्तवरो बाणो जीवतामेष शंकर
त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्त्तितम् ४६
त्वया यदभयं दत्तं तद्दत्तमखिलं मया
मत्तोऽविभिन्नमात्मानं द्र ष्टुमर्हसि शंकर ४७
योहं स त्वं जगच्चेदं सदेवासुरमानुषम्
मत्तो नान्यदश्षॐ यत्तत्त्वं ज्ञातुमिहार्हसि ४८
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः
वदंति भेदं पश्यंति चावयोरंतरं हर ४९
प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ५०
श्रीपराशर उवाच
इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति
तद्बंधफणिनो नेशुर्गरुडानिलपोथिताः ५१
ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति
आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ५२
पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः
देवीभिस्सततं विप्र भूभारतरणेच्छया ५३
इति श्रीविष्णुमहापुराणे पंचमांशो! त्रयस्त्रिंशोऽध्यायः ३३