विष्णुपुराणम्/पञ्चमांशः/अध्यायः ४

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

कंसस्ततोद्रिग्रमनाः प्राह सव्वीन महासुरान् ।
प्रलम्बकेशिप्रमुखानाहूयासुरपुङ्गवान् ।। ५-४-१ ।।

हे प्रलम्ब! महाबाहो ! केशिन् !धेनुक!पूतने !
अरिष्टाद्यस्तथा चान्यैः श्रूयतां वचनं मम ।। ५-४-2 ।।

मां हन्तुममरैर्यत्रः कृतः किल दुरात्मभिः ।
मद्रीर्य्यतापितैवींरो न त्वेतान् गणयाम्यहम् ।। ५-४-३ ।।

किमिन्द्रणाल्पवीर्य्येण किं हरेणैकचारिणा ।
हरिणा वापि किं साध्यं छिद्रष्वसुरघातिना ।। ५-४-४ ।।

किमादित्यैः किं वसुभिरल्पवीय्यैः किमग्रिभिः ।
किञ्चान्यैरमरैः सर्व्वैर्मदूबाहुबलनिर्ज्जितैः ।। ५-४-५ ।।

किं न दृष्टोऽमरपतिर्मया संयुगमेत्य सः ।
पृष्ठेनैव वहन् वाणानपागच्छन्न वक्षसा ।। ५-४-६ ।।

मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेणा किं तदा ।
मद्राणभिन्नैर्जलदैरापोऽमुक्ता यथेप्सिताः ।। ५-४-७ ।।

किमुर्व्ब्यामवनीपाला मद्रबाहुबलभीरवः ।
न सर्व्वे सन्नतिं याता जरासन्धमृते गुरुम् ।। ५-४-८ ।।

अमरेषु च मेऽवज्ञा जायते दैत्यपुङ्गवाः ।
हास्यं मे जायते बींरास्तेषु यत्रपरेष्वपि ।। ५-४-९ ।।

तथापि खलु दुष्टानां तेषामभ्यधिकं मया ।
अपकाराय देत्येन्द्रा यतनीयं दुरात्मनाम् ।। ५-४-१० ।।

तदू ये यशस्विनः केचित् पृथिव्यां ये च यज्विनः ।
कार्य्यो देबापकाराय तेषां सर्व्वात्मना वधः ।। ५-४-११ ।।

उत्पन्नश्वापि मृत्युर्मे भूतपूर्व्वः स वै किल ।
इत्येतदू बालिका प्राह देवकीगर्भसम्भवा ।। ५-४-१2 ।।

तस्मादू बालेषु परमो यत्रः कार्य्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्रतः ।। ५-४-१३ ।।

इत्याज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः ।
मुमोच वसुदेवञ्च देवकीञ्च निरोधतः ।। ५-४-१४ ।।

युवयोर्घातिता गर्भा वृथैवैते मयाधुना ।
कोऽप्यन्य एव नाशाय बालो मम समुदूगतः ।। ५-४-१५ ।।

तदलं परितापेन नूनं तद्भाविनो हि ते ।
अर्भका युवयोर्दोषाच्चायुषो यद्रियोजिताः ।। ५-४-१६ ।।

इत्याश्वास्य विमुक्त्वां च कंसस्तौ परिशङ्कितः ।
अन्तर्गहं द्रिजश्वेष्ठ प्रविवेश पुनः स्वकम् ।। ५-४-१७ ।।