वेतालपञ्चविंशति 15

विकिस्रोतः तः
← वेतालपञ्चविंशति 14 वेतालपञ्चविंशति 15
सोमदेव
वेतालपञ्चविंशति 16 →

ततः गत्वा पुनः प्राप्य वेतालम् शिंशपातरोः।
सः त्रिविक्रमसेनः तम् आदाय उदचलत् पुनः॥१५.२२.१॥

आयान्तम् तम् च राजानम् सः वेतालः अंसपृष्ठगः।
जगाद भूयः अपि एताम् ते राजन् वच्मि कथाम् शृणु॥१५.२२.२॥

अभूत् नेपालविषये नाम्ना शिवपुरम् पुरम्।
यथा- अर्थनामा तत्र आसीत् यशःकेतुः पुरा नृपः॥१५.२२.३॥

सः मन्त्रिणि न्यस्य भरम् प्रज्ञासागरसंज्ञके।
चन्द्रप्रभा- आख्यया देव्या सार्धम् भोगान् असेवत॥१५.२२.४॥

कालेन तस्याम् देव्याम् च तस्य आजायत कन्यका।
राज्ञः शशिप्रभा नाम जगत्नेत्रशशिप्रभा॥१५.२२.५॥

क्रमेण यौवनस्था सा मधुमासे कदाचन।
ययौ यात्रा- उत्सवम् द्रष्टुम् उद्यानम् सपरिच्छदा॥१५.२२.६॥

तत्र एकदेशे अपश्यत् ताम् कुसुमावचयौद्यताम्।
उत्क्षिप्तबाहुलतिकालक्षितएकपयःधराम्॥१५.२२.७॥

प्रसूनवृन्तविगलत्संदंशकरशोभिनीम्।
आढ्यपुत्रः मनःस्वामी नाम यात्रा- आगतः द्विजः॥१५.२२.८॥

सः तया दृष्टया सद्यः हृतस्य मनसः युवा।
मनःस्वामी अपि न एव अभूत् स्वामी मदनमोहितः॥१५.२२.९॥

मार्गणानाम् कृते किम् स्वित् रतिः एषा मनःभुवः।
वसन्तसंभृतानि इह पुष्पाणि उच्चिनुते स्वयम्॥१५.२२.१०॥

किम् वा अर्चयितुकामा इयम् माधवम् वनदेवता।
इति संचिन्तयन्तम् तम् सा अपि अपश्यत् नृप- आत्मजा॥१५.२२.११॥

दृष्टमात्रे च सा तस्मिन् साङ्गे नवे इव स्मरे।
न पुष्पाणि न च अङ्गानि सौत्का न आत्मानम् अस्मरत्॥१५.२२.१२॥

इति अन्यःअन्यनवप्रेमसरसौ यावत् अत्र तौ।
तिष्ठतः तावत् उदभूत् हा हा हा इति महारवः॥१५.२२.१३॥

किम् एतत् इति च उत्क्षिप्तकम्धरम् पश्यतोः तयोः।
आयात् अत्र उपलब्धान्यगजगन्धौत्थया रुषा॥१५.२२.१४॥

भग्न- आलानः विनिर्गत्य मत्तः मार्गद्रुमान् रुजन्।
पतित- आधोरनः धावन् लम्बमानाङ्कुशः करी॥१५.२२.१५॥

ततः परिजने त्रस्तविद्रुते ताम् ससंभ्रमम्।
राजपुत्रीम् प्रधाव्य एव दोर्भ्याम् उत्क्षिप्य च एककाम्॥१५.२२.१६॥

अङ्गैः किम्चित् कृत- आश्लेषाम् भयप्रेमत्रपा- आकुलाम्।
निनाय सः मनःस्वामी सुदूरम् गजगोचरात्॥१५.२२.१७॥

अथ आगतैः परिजनैः स्तुवद्भिः तम् द्विजौत्तमम्।
मुहुः विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम्॥१५.२२.१८॥

तत्र तस्थौ तम् एव आर्ता स्मरन्ती प्राणदायिनम्।
स्मराग्निपुटपाकेन पच्यमाना दिवानिशम्॥१५.२२.१९॥

सः अपि उद्यानात् मनःस्वामी तदा तस्मात् अनुव्रजन्।
स्वान्तःपुरप्रविष्टाम् ताम् दृष्ट्वा सौत्कः व्यचिन्तयत्॥१५.२२.२०॥

न एताम् विना अधुना स्थातुम् जीवितुम् वा अहम् उत्सहे।
तत् मे श्री मूलदेवः अत्र धूर्थः सिद्धः गुरुः गतिः॥१५.२२.२१॥

इति संचिन्त्य कथम् अपि अस्मिन् अवसिते दिने।
प्रतः ययौ गुरोः तस्य मूलदेवस्य सः अन्तिकम्॥१५.२२.२२॥

ददर्श तम् च मित्रेण शशिना नित्य संगतम्।
सिद्धमाया- अद्भुतपथम् सशरीरम् इव अम्बरम्॥१५.२२.२३॥

न्यवेदयत् च तत् तस्मै प्रणम्य स्वमनीषितम्।
सः अपि साधयितुम् तस्य प्रतिपेदे विहस्य तत्॥१५.२२.२४॥

ततः सः योगगुलिकाम् क्षिप्त्वा धूर्तपतिः मुखे।
मूलदेवः व्यधात् वृद्धब्राह्मण- आकृतिम् आत्मनः॥१५.२२.२५॥

द्वितीयाम् गुलिकाम् दत्त्वा मुखक्षेप्याम् चकार च।
सुकान्तकन्यकारूपम् तम् मनःस्वामिनम् द्विजम्॥१५.२२.२६॥

तत्रूपम् तम् समादाय गत्वा धूर्ताधिपः अथ सः।
तत्प्रियाजनकम् भूपम् आस्थाने तम् व्यजिज्ञपत्॥१५.२२.२७॥

राजन् एकः अस्ति मे पुत्रः कन्या दूरात् च तत्कृते।
मया एषा याचिता आनीता सः च क्व अपि गतः अधुना॥१५.२२.२८॥

तम् अन्वेष्टुम् अहम् यामि तत् एषा रक्ष्यताम् त्वया।
आनयामि सुतम् यावत् त्वम् हि विश्वस्य रक्षिता॥१५.२२.२९॥

तत् श्रुत्वा शापभीत्या च प्रतिपद्य सः भूपतिः।
सुताम् आनाययामास यशःकेतुः शशिप्रभाम्॥१५.२२.३०॥

जगाद च एताम् पुत्री इमाम् कन्याम् रक्षेः स्वमन्दिरे।
स्वपार्श्वे एव च आहारम् शय्याम् च अस्याः प्रकल्पयेः॥१५.२२.३१॥

इति पित्रा उक्तया निन्ये कन्यारूपः तथा इति सः।
अन्तःपुरम् मनःस्वामी राजपुत्र्या तया निजम्॥१५.२२.३२॥

यथारुचि ततः याते मुलदेवे द्विज- आकृतौ।
कन्यारूपः सः तत्र आसीत् मनःस्वामी प्रिया- अन्तिके॥१५.२२.३३॥

दिनैः च ताम् सखीप्रीतिविस्रम्भम् सम्यकागताम्।
एकदा विरहक्षामाम् शयनीयलुठत्तनुम्॥१५.२२.३४॥

रात्रौ रहः राजसुताम् आसन्नशयनस्थितः।
कन्यारूपप्रतिच्छन्नः मनःस्वामी सः पृष्टवान्॥१५.२२.३५॥

सखि किम् पाण्डुरछाया क्षीयमाणा दिने दिने।
कान्तपक्षवियुक्ता इव दुःखिता असि शशिप्रभे॥१५.२२.३६॥

ब्रूहि मे कः हि अविश्वासः स्निग्धमुग्धे सखिजने।
इदानीम् न एव भोक्ष्ये अहम् न वदिष्यसि चेत् मम॥१५.२२.३७॥

तत् श्रुत्वा सा विनिःश्वस्य शनैः राजसुता अब्रवीत्।
किम् मे त्वयि अपि अविश्वासः शृणु तत् सखि वच्मि ते॥१५.२२.३८॥

एकदा अहम् मधूद्यानयात्राम् द्रष्टुम् गता अभवम्।
तत्र अपश्यम् च सुभगम् कम्चित् ब्राह्मणपुत्रकम्॥१५.२२.३९॥

हिममुक्तैन्दुसश्रीकम् दर्शनौद्दीपितस्मरम्।
मधुमासम् इव आलोकक्रीडालंकृतकाननम्॥१५.२२.४०॥

चकोरायितुम् एते च प्रवृत्ते यावत् उन्मुखे।
तत्मुखैन्दुद्युतिसुधापायिनी मे विलोचने॥१५.२२.४१॥

तावत् स्रवन्मदजलः तत्र अकस्मात् निःअर्गलः।
अकालकालमेघ- आभः गर्जन् आगात् महागजः॥१५.२२.४२॥

तत्संभ्रमात् परिजने नष्टे अहम् भयविह्वला।
उत्क्षिप्य विप्रपुत्रेण नीता तेन एव दूरतः॥१५.२२.४३॥

श्रीखण्डेन अनुलिप्ता इव सिक्ता इव सुधया तथा।
अहम् ततङ्गस्पर्शेन न जाने काम् दशाम् अगाम्॥१५.२२.४४॥

क्षनात् च परिवारेण मिलितेन अवशा ततः।
इह आनीता अस्मि निक्षिप्ता स्वर्गात् इव भुवः तले॥१५.२२.४५॥

तदाप्रभृति संकल्पैः तैः तैः कल्पितसंगमम्।
पश्यामि तम् प्रबुद्धा अपि पार्श्वस्थम् प्राणदम् पतिम्॥१५.२२.४६॥

सुप्ता स्वप्ने च कुर्वाणम् चाटूनि आलोकयामि तम्।
त्याजयन्तम् हठात् लज्जाम् चुम्बन- आलिङ्गन- आधिभिः॥१५.२२.४७॥

न च प्राप्नोमि अभव्या तत्नाम- आदि- अज्ञानमोहिता।
तत् एवम् माम् दहति एषः प्राण- ईशविरहानलः॥१५.२२.४८॥

इति वाक्सुधया तस्याः पूर्णस्वश्रवणौदरः।
स- आनन्दः सः मनःस्वामी विप्रकन्यावपुःधरः॥१५.२२.४९॥

कृतार्थमानी मत्वा तम् कालम् आत्मप्रकाशने।
स्वरूपम् प्रकटीचक्रे निष्कृष्य गुलिकाम् मुखात्॥१५.२२.५०॥

जगाद च विलोलाक्षि सः अहम् एव एषः यः त्वया।
उद्याने दर्शनक्रीतः नीतः निःव्याजदासताम्॥१५.२२.५१॥

त्वत् संस्तवक्षणभ्रंशात् क्लेशम् तम् च आप्तवान् अहम्।
यस्य एषः परिणामः मे कन्यारूपग्रहः अभवत्॥१५.२२.५२॥

तस्मात् सफलय एताम् मे विसोढाम् विरहव्यथाम्।
आत्मनः च न तनुअङ्गि क्षमते अतः परम् स्मरः॥१५.२२.५३॥

एवम् वदन्तम् सहसा प्राण- ईशम् तम् विलोक्य सा।
आसीत् राजसुता क्षिप्रम् स्नेह- आश्चर्यत्रपा- आकुला॥१५.२२.५४॥

अथ अत्यौत्सुक्यनिर्वृत्तगान्धर्वौद्वाहयोः तयोः।
प्रेम्णः तस्य मतः यादृक् तादृशः अभूत् रतौत्सवः॥१५.२२.५५॥

ततः सः अत्र मनःस्वामी कृती तस्थौ द्विरूपभृत्।
दिवा सगुलिकाः कन्या रात्रौ अगुलिकाः पुमान्॥१५.२२.५६॥

गतेषु अथ दिनेषु अत्र यशःकेतोः महीपतेः।
मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता॥१५.२२.५७॥

दत्ता मृगाङ्कवती- आख्या महा- अर्हविभवौत्तरा।
द्विजातये महामन्त्रि प्रज्ञासागरसूनवे॥१५.२२.५८॥

तस्मिन् मातुलपुत्र्याः सा राजपुत्री शशिप्रभा।
विवाहे मातुलगृहम् तत् जगाम निमन्त्रिता॥१५.२२.५९॥

तया सह ययौ सः अपि कन्यकापरिवारया।
विप्रपुत्रः मनःस्वामी कान्तकन्यास्वरूपधृत्॥१५.२२.६०॥

तत्र तम् कन्यकारूपधरम् मन्त्रिसुतः अथ सः।
दृष्ट्वा किल स्मरव्याधगाढबाण- आहतः अभवत्॥१५.२२.६१॥

ततः मुषितचित्तः सन् तया कपटकन्यया।
ययौ मन्त्रिसुतः शून्यम् स्वगृहम् स्ववधूसखः॥१५.२२.६२॥

तत्र तत्मुखलावन्यध्यान- आसक्तः जगाम सः।
तीव्ररागमहाव्यालदष्टः मोहम् अशङ्कितम्॥१५.२२.६३॥

किम् एतत् इति संभ्रान्ते जने तत्र उत्सवौज्झिते।
तम् उपागात् द्रुतम् बुद्ध्वा सः प्रज्ञासागरः पिता॥१५.२२.६४॥

तेन च आश्वास्यमानः अपि पित्रा मोहात् प्रबुध्य सः।
प्रलपन् इव सौन्मादम् उज्जगार मनःगतम्॥१५.२२.६५॥

अस्वाधीनम् च तम् मत्वा तत् पितरि अतिविह्वले।
तस्मिन् राजा अपि तत् बुद्ध्वा तत्र एव समुपाययौ॥१५.२२.६६॥

सः तम् दृष्ट्वा झटिति एव गाढाभिष्वङ्गतः गतम्।
सप्तमीम् मदनावस्थाम् जगाद प्रकृतीः नृपः॥१५.२२.६७॥

कथम् ब्राह्मणनिक्षेपः कन्या सा अस्मै प्रदीयते।
तया विना च नियतम् पश्चिमाम् एति असौ दशाम्॥१५.२२.६८॥

अस्मिन् नष्टे पिता अस्य एषः मम मन्त्री विनङ्क्ष्यति।
एतत्नाशे राज्यनाशः तत् इह ब्रूत का गतिः॥१५.२२.६९॥

इति उक्ताः तेन राज्ञा ताः सर्वाः प्रकृतयः अब्रुवन्।
राज्ञः धर्मम् निजम् प्राहुः प्रजानाम् धर्मरक्षणम्॥१५.२२.७०॥

मूलम् तस्य विदुः मन्त्रम् सः च मन्त्रिषु अवस्थितः।
मन्त्रिनाशे मूलनाशात् रक्ष्या धर्मक्षतिः ध्रुवम्॥१५.२२.७१॥

पापम् च स्यात् द्विजस्य अस्य ससूनोः मन्त्रिणः वधात्।
तस्मात् रक्ष्यः अयम् आसन्नः अवश्यम् ते धर्मविप्लवः॥१५.२२.७२॥

दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका।
कालान्तर- आगते विप्रे क्रुद्धे प्रतिविधास्यते॥१५.२२.७३॥

एवम् उक्तः प्रकृतिभिः तथा इति प्रत्यपद्यत।
सः राजा मन्त्रिपुत्राय दातुम् ताम् कूटकन्यकाम्॥१५.२२.७४॥

आनीतः च सः निश्चित्य लग्नम् राजसूतागृहात्।
कन्यारूपः मनःस्वामी तम् जगाद महीपतिम्॥१५.२२.७५॥

अन्येन अन्यार्थम् आनीताम् अन्यस्मै माम् ददासि चेत्।
कामम् तत् अस्तु राजा त्वम् धर्माधर्मौ तव अद्य तौ॥१५.२२.७६॥

अहम् विवाहम् इच्छामि समयेन ईदृशेन तु।
एकशय्याम् न नेतव्या पत्या तावत् अहम् हठात्॥१५.२२.७७॥

यावत् तीर्थानि षट्मासान् परिभ्रम्य सः न आगतः।
एवम् न चेत् कृत्तजिह्वाम् दन्तैः जानीहि माम् मृताम्॥१५.२२.७८॥

इति उक्ते समये तेन यूना कन्यावपुःभृता।
राज्ञा सः बोधितः प्राप निःवृत्तिम् मन्त्रिपुत्रकः॥१५.२२.७९॥

तथा इति प्रतिपद्य एतत् कृत्वा उद्वाहम् किल आशु तम्।
एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते॥१५.२२.८०॥

ताम् मृगाङ्कवतीम् आद्याम् वधूम् कूटवधूम् च ताम्।
जगाम तीर्थयात्रायै मूडः कान्ताप्रिया- इच्छया॥१५.२२.८१॥

सः च उवास मनःस्वामी स्त्रीरूपः अत्र तया सह।
मृगाङ्कवती- एकगृहे समानशयन- आसनः॥१५.२२.८२॥

तथा स्थितम् कदाचित् तम् सा मृगाङ्कवती निशि।
शय्यागृहे रहः अवादीत् बहिःसुप्ते परिच्छदे॥१५.२२.८३॥

कथाम् काम्चित् त्वम् आख्याहि निद्रा न अस्ति हि मे सखि।
तत् श्रुत्वा अकथयत् सः अस्यै स्त्रीरूपः ताम् कथाम् युवा॥१५.२२.८४॥

यत्र इला- आख्यस्य राजऋषेः सूर्यवंशभुवः पुरा।
प्राप्तस्य गौरीशापेन स्र्तीत्वम् विश्वएकमोहनम्॥१५.२२.८५॥

अन्योन्यदर्शनप्रीत्या देवौद्यानवनान्तरे।
अभूत् बुधेन संयोगः समभूत् च पुरूरवाः॥१५.२२.८६॥

ताम् कथाम् कथयित्वा च धूर्तः पुनः उवाच सः।
तत् एवम् देवता- आदेशान् मन्त्राउषधवशेन वा॥१५.२२.८७॥

पुरुषः स्त्री कदाचित् स्यात् स्त्री वा जातु पुमान् भवेत्।
भवन्ति च एवम् संयोगाः कामजा महताम् अपि॥१५.२२.८८॥

श्रुत्वा एतत् तरुणी मुग्धा विवाहप्रोषितानुका।
सा मृगाङ्कवती स्म आह विश्वस्ता सहवासतः॥१५.२२.८९॥

श्रुत्वा एताम् मे कथाम् एतत् अङ्गम् सिमिसिमायते।
हृदयम् सीदति इव इदम् तत् एतत् सखि किम् वद॥१५.२२.९०॥

तत् श्रुत्वा सः अङ्गनारूपः विप्रः पुनः उवाच ताम्।
एतानि कामचिह्नानि ननु अपूर्वाणि ते सखि॥१५.२२.९१॥

मया एतानि अनुभूतानि निगूहे न हि अहम् तव।
इति तेन उदिता अवादीत् सा मृगाङ्कवती शनैः॥१५.२२.९२॥

सखि प्राणसमा त्वम् मे तत् कालज्ञा न वच्मि किम्।
अपि पुंसः प्रवेशः स्यात् उपायेन हि केनचित्॥१५.२२.९३॥

एवम् उक्तवतीम् एताम् सः च लब्ध- आशयः तदा।
प्राह धूर्तपतेः शिष्यः यदि एवम् तत् वदामि ते॥१५.२२.९४॥

वैष्णवः अस्ति प्रसादः मे येन अहम् स्वैच्छया निशि।
पुरुषः स्याम् तत् एषः अद्य भवामि त्वत्कृते पुमान्॥१५.२२.९५॥

इति उक्त्वा सः मनःस्वामी निष्कृष्य गुलिकाम् मुखात्।
यौवनौद्दामम् आत्मानम् तस्यै कान्तम् अदर्शयत्॥१५.२२.९६॥

ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः।
कालौचितरसः कः अपि तयोः आसीत् रतौत्सवः॥१५.२२.९७॥

अथ तत्र तया साकम् सः मन्त्रिसुतभार्यया।
तस्थौ द्विजः दिवा नारी रात्रौ च पुरुषः भवन्॥१५.२२.९८॥

आसन्न आगमनम् तम् च बुद्ध्वा मन्त्रिसुतम् दिनैः।
ताम् आदाय निशि स्वैरम् पलाय्य सः ययौ ततः॥१५.२२.९९॥

एतस्मिन् च कथासंधौ मूलदेवः सः तत्गुरुः।
बुद्ध्वा तत् अखिलम् भूत्वा भूयः वृद्धद्विज- आकृतिः॥१५.२२.१००॥

शशिना अनुगतः सख्या तरुणद्विजरूपिणा।
आगत्य तम् यशःकेतुम् प्रह्वः राजानम् अब्रवीत्॥१५.२२.१०१॥

आनीतः अयम् मया पुत्रः देहि मे ताम् स्नुषाम् इति।
ततः संमन्त्र्य सः नृपः शापभीतः तम् अभ्यधात्॥१५.२२.१०२॥

ब्रह्मन् न जाने क्व गता सा स्नुषा ते क्षमस्व तत्।
अपराधात् सुतस्य अर्थे ददामि स्वसुताम् तव॥१५.२२.१०३॥

इति उक्त्वा धूर्तराजम् तम् कृतकक्रोधनिष्ठुरम्।
विब्रुवाणम् जरत्विप्ररूपम् प्रार्थ्य सः भूपतिः॥१५.२२.१०४॥

तत्सख्ये कृततत्पुत्रव्यपदेशाय ताम् ददौ।
तनयाम् शशिने तस्मै यथाविधि शशिप्रभाम्॥१५.२२.१०५॥

ततः सः मूलदेवः तौ यथाभूतौ वधूवरौ।
आदाय स्व- आस्पदम् प्रायात् राजार्थेषु अकृतस्पृहः॥१५.२२.१०६॥

तत्र तस्मिन् च मिलिते मनःस्वामीनि अभूत् महान्।
विवादः मूलदेवाग्रे शशिनः तस्य च उभयोः॥१५.२२.१०७॥

मनःस्वामी अब्रवीत् एषा दीयताम् मे शशिप्रभा।
कन्या एव हि मया उदूडा प्राक् असौ गुरुअनुग्रहात्॥१५.२२.१०८॥

शशी जगाद कः अस्याः त्वम् मूर्ख दारा इयम् मम।
अग्निसाक्षिकम् एषा हि पित्रा मे प्रतिपादिता॥१५.२२.१०९॥

एवम् मायाबलप्राप्तराजपुत्रीनिमित्ततः।
विवाद- आसक्तयोः न आसीत् परिच्छेदः तयोः द्वयोः॥१५.२२.११०॥

तत् राजन् त्वम् मम ब्रूहि तावत् कस्य उपपद्यते।
भार्या सा संशयम् छिन्धि पूर्वौक्तः समयः अस्ति ते॥१५.२२.१११॥

इति वेतालतः श्रुत्वा तस्मात् स्कन्धाग्रवर्तिनः।
सः त्रिविक्रमसेनः तम् नृपतिः प्रत्यभाषत॥१५.२२.११२॥

मन्ये शशिनः एव असौ भार्या न्याय्या नृपात्मजा।
यस्मै प्रदत्ता प्रकटम् पित्रा धर्म्येण वर्त्मना॥१५.२२.११३॥

मनःस्वामी तु ताम् भेजे चौर्यात् गान्धर्वधर्मतः।
चौरस्य तु परस्वेषु स्वत्वम् न्याय्यम् न जातु चित्॥१५.२२.११४॥

इति तस्य वचः निशम्य राज्ञः वेतालः सः ययौ पुनः तत् एव।
सहसा एव तत् अंसतः स्वधाम क्षितिपः सः अपि तम् अन्वियाय तूर्णम्॥१५.२२.११५॥

तुलनीय - भविष्यपुराणम् ३.२.१४

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_15&oldid=76873" इत्यस्माद् प्रतिप्राप्तम्