स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्

विकिस्रोतः तः
पुराणानि
  1. अग्निपुराणम्
  2. कूर्मपुराणम्
  3. गरुडपुराणम्
  4. नारदपुराणम्
  5. पद्मपुराणम्
  6. ब्रह्मपुराणम्
  7. ब्रह्मवैवर्तपुराणम्
  8. ब्रह्माण्डपुराणम्
  9. भविष्यपुराणम्
  10. भागवतपुराणम्
  11. मत्स्यपुराणम्
  12. मार्कण्डेयपुराणम्
  13. लिङ्गपुराणम्
  14. वराहपुराणम्
  15. वामनपुराणम्
  16. वायुपुराणम्
  17. विष्णुपुराणम्
  18. शिवपुराणम्
  19. स्कन्दपुराणम्
  20. हरिवंशपुराणम्

उपपुराणाः

  1. कल्किपुराणम्
  2. कालिकापुराणम्
  3. देवीभागवतपुराणम्
  4. विष्णुधर्मोत्तरपुराणम्

रामायणम्

  1. वाल्मीकिरामायणम्
  2. योगवासिष्ठः

संहिताग्रन्थाः

  1. गर्गसंहिता
  2. लक्ष्मीनारायणसंहिता

विकीर्णग्रन्थाः

  1. जैमिनीयाश्वमेधपर्व

अध्यायः १ सूतशौनकसंवादे वैष्णवादिधर्मजिज्ञासोरंबरीषस्य नारदं प्रति प्रश्नः, नारदकृतवैशाखमासप्रशंसा, वैशाखस्नानमहिमा च.

अध्यायः २ वैशाखप्रशंसा, ततो वैशाखमासव्रताकरणे दोषप्रसङ्गः, व्रतप्रशंसा, वैशाखे जलप्रपादानम्, व्यजनच्छत्रपादत्राणदानप्रशंसा, अन्नदानप्रशंसा च

अध्यायः ३ शय्याकम्बलवस्त्रकर्पूरकुसुमकुंकुमचंदनगोरोचनताम्बूलफलादिदानम् ऽ विश्राममण्डपकरणम् कूपतडागोद्यानप्रशंसा, पुत्राभावे पुत्रवत्सप्तपदार्थवर्णनम्, ताम्बूल तक्र दधि तंदुल घृत गुडेक्षुदण्डेक्ष्वादि रसपानक दान माहात्म्यम्

अध्यायः ४ वैशाखव्रतिनां वर्ज्यपदार्थाः, गृहस्नाने दुष्टफूलम्, व्रताकरणे दोषः, नदीसप्तगंगादेवखातवापीषु स्नानं दानं च, मधुसूदनप्राथनार्घ्यदानपूजनादिकम्.

अध्यायः ५ वैशाखमासस्य हेतुपूर्वकं श्रेष्ठत्वकथनम्

अध्यायः ६ वैशाखमासे जलदानमाहात्म्यकथनम्, तद्विषये हेमाङ्गदराजकथावैशाखमासे जलादानात्तस्य तिर्यग्योनिप्राप्तिः, मैथिलराजगृहे गोधिकात्वं प्राप्तस्य तस्य श्रुतदेवसकाशान्मुक्तिः

अध्यायः ७ तदद्भुतं दृष्ट्वा विस्मितेन मैथिलेन पृष्टेन श्रुतदेवेन वैशाखमासे जलदानादिमाहात्म्यकथनम्, तद्विषये स्वपितुर्वृत्तान्तकथनम्

अध्यायः ८ मैथिलपृष्टेन श्रुतदेवेनेश्वरपार्वतीसंवादद्वारा वैशाखमाहात्म्यविषय इक्ष्वाकुतनयस्य काकुत्स्थस्येतिहासकथनम्

अध्यायः ९ मैथिलपृष्टेन श्रुतकीर्तिविप्रेण कुमारजन्मकथनम्, वैशाखधर्मप्रशंसा च

अध्यायः १० अशून्यव्रतकथनम्, वैशाखमासे छत्रदानादिप्रशंसा

अध्यायः ११ मैथिलनृपेण वैशाखधर्मप्रसिद्धिकरणम्, तेन सर्वजनानां सद्गतिप्राप्त्या नरकाणां शून्यतया खिन्नस्य यमस्य ब्रह्मसमीपे गमनम्

अध्यायः १२ ब्रह्मणे यमेन स्वदुःखनिवेदनम्

अध्यायः १३ वैशाखमाहात्म्यकथनपूर्वकं ब्रह्मणा यमस्य समाधानकरणम्, तथापि खेदयुक्तेन यमेन साकं ब्रह्मणो विष्णुसमीपे गमनम्, विष्णुना यमाय वरप्रदानम्, तत्र वैशाखधर्माणां प्रशंसा

अध्यायः १४ वैशाखस्नानप्रशंसा,वैशाखमाहात्म्यकथाश्रवणप्रशंसा,तत्र कर्मनिष्ठतपोनिष्ठद्विजकथा

अध्यायः १५ पञ्चालदेशाधिपस्य पुरुयशसो नृपस्य वैशाखधर्माचरणात्स्वराज्यप्राप्तिः

अध्यायः १६ अथ पुरुयशसाऽक्षय्यतृतीयायां विष्णोः स्तुतिकरणम्, विष्णुकृपया च तस्य सायुज्यमुक्तिप्राप्तिः

अध्यायः १७ वैशाखधर्मकथनोपक्रम उपानद्दानप्रसङ्गेन शङ्खनामकद्विजकथानकम्, तत्र शङ्खनामकद्विजेन व्याधाय वैशाखधर्मकथनप्रसङ्गेन दन्तिलकोहलमुक्तिप्राप्तिवृत्तांतकथनम्

अध्यायः १८ व्याधस्य पूर्वजन्मवृत्तान्तकथनम

अध्यायः १९ ब्रह्मशव्दप्रतिपादनपूर्वकं सर्वदेवापेक्षयाः प्राणस्य मुख्यत्वकथनम् ,प्राणदेवस्य महत्त्वलोपे कण्वशापप्रतिपादनम्, त्वं गुरुद्रोही भवेति कण्वं प्रति प्राणवायुना शापप्रदानम्

अध्यायः २० सत्त्वादिभिर्गुणैर्जीवानां तदनुरूपजन्मकर्मादिफलप्राप्तिकथनम्, प्रलयवर्णनम् व्यूहावतारकर्मनिरूपणम्, धर्मभेदनिरूपणपूर्वकं भगवद्भक्तलक्षणनिरूपणम्, वैशाखमासधर्मनिरूपणम्

अध्यायः २१ वैशाखमासमाहात्म्यश्रवणेन सर्पस्य मुक्तिः, तस्यैव पूर्वजन्मवृत्तान्तकथनम्, शंखव्याधसंवादे व्याधस्य जन्मान्तरे वाल्मीकर्षित्वप्राप्तिकथनम्

अध्यायः २२ वैशाखस्थितिथिमाहात्म्यवर्णनम्, कलिधर्मनिरूपणम्

अध्यायः २३ अक्षय्यतृतीयामाहात्म्यम्

अध्यायः २४ वैशाखशुक्लद्वादशीमाहात्म्यम्, काश्मीरदेशस्थदेवद्विजकथा

अध्यायः २५ वैशाखशुक्लत्रयोदशी चतुर्दशी-पूर्णिंमा तिथीनां माहात्म्यवर्णनम्, वैशाखमाहात्म्यश्रवणफलवर्णनम्

विषयानुक्रमणिका