स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०१

विकिस्रोतः तः

।। अथ वैशाखमासमाहात्म्य प्रारंभः ।। ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। १ ।।
।। सूत उवाच ।। ।।
भूयोऽप्यंगभुवं राजा ब्रह्मणः परमेष्ठिनः ।।
पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत ।। १ ।। ।।
।। अंवरीष उवाच ।। ।।
सर्वेषामपि मासानां त्वत्तो माहात्म्यमंजसा ।।
श्रुतं मया पुरा ब्रह्मन्यदा चोक्तं तदा त्वया ।। २ ।।
वैशाखः प्रवरो मासो मासेष्वेतेषु निश्चितम् ।।
इति तस्माद्विस्तरेण माहात्म्यं माधवस्य च ।। ३ ।।
श्रोतुं कौतूहलं ब्रह्मन्कथं विष्णुप्रियो ह्यसौ ।।
के च विष्णुप्रिया धर्मा मासे माधववल्लभे ।। ४ ।।
तत्राप्यस्य तु कर्तव्याः के धर्मा विष्णुवल्लभाः ।।
किं दानं किं फलं तस्य कमुद्दिश्याऽऽचरेदिमान् ।। ।। ५ ।।
कैर्द्रव्यैः पूजनीयोऽसौ माधवो माधवागमे ।।
एतन्नारद विस्तार्य मह्यं श्रद्धावते वद ।। ६ ।।
।। श्रीनारद उवाच ।। ।।
मया पृष्टः पुरा ब्रह्मा मासधर्मान्पुरातनान् ।।
व्याजहार पुरा प्रोक्तं यच्छ्रियै परमात्मना ।। ७ ।।
ततो मासा विशिष्योक्ताः कार्तिको माघ एव च ।।
माधवस्तेषु वैशाखं मासानामुत्तमं व्यधात् ।। ८ ।।
मातेव सर्वजीवानां सदैवेष्ट प्रदायकः ।।
दानयज्ञ्रव्रतस्नानैः सर्वपापविनाशनः ।। ९ ।।
धर्म यज्ञक्रियासारस्तपःसारः सुरार्चितः ।।
विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा ।। 2.7.1.१० ।।
भूरुहाणां सुरतरुर्धेनूनां कामधेनुवत् ।।
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ।। ११ ।।
देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ।।
प्राणवत्प्रियवस्तूनां भार्येव सुहृदां यथा ।। १२ ।।
आपगानां यथा गंगा तेजसां तु रविर्यथा ।।
आयुधानां यथा चक्रं धातूनां कांचनं यथा ।। १३ ।।
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ।।
मासानां धर्महेतूनां वैशाखश्चोत्तमस्तथा ।। १४ ।।
नानेन सदृशो लोके विष्णुप्रीतिविधायकः ।।
वैशाखस्नाननिरते मेषे प्रागर्यमोदयात् ।। १५ ।।
लक्ष्मीसहायो भगवान्प्रीतिं तस्मिन्करोत्यलम् ।।
जंतूनां प्रीणनं यद्वदन्नेनैव हि जायते ।। १६ ।।
तद्वद्वैशाखस्नानेन विष्णुः प्रीणात्यसंशयम् ।।
वैशाखस्नाननिरताञ्जनान्दृष्ट्वाऽनुमोदते ।। १७ ।।
तावतापि विमुक्तोऽघैर्विष्णुलोके महीयते ।।
सकृत्स्नात्वा मेषसंस्थे सूर्ये प्रातः कृताह्निकः ।। ।। १८ ।।
महापापैर्विमुक्तोऽसौ विष्णोः सायुज्यमाप्नुयात् ।।
स्नानार्थं मासि वैशाखे पादमेकं चरेद्यदि ।। १९ ।।
सोऽश्वमेधायुतानां च फलमाप्नोत्यसंशयम् ।।
अथवा कूटचित्तस्तु कुर्यात्संकल्पमात्रकम् ।। 2.7.1.२० ।।
सोऽपि क्रतुशतं पुण्यं लभेदेव न संशयः ।।
यो गच्छेद्धनुरायामं स्नातुं मेषगते रवौ ।। २१ ।।
सर्वबंधविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ।।
त्रैलोक्ये यानि तीर्थानि ब्रह्मांडांतर्गतानि च ।। २२ ।।
तानि सर्वाणि राजेन्द्र संति बाह्येऽल्पके जले ।।
तावल्लिखितपापानि गर्जंति यमशासने ।। २३ ।।
यावन्न कुरुते जंतुर्वैशाखे स्नानमंभसि ।।
तीर्थादिदेवताः सर्वा वैशाखे मासि भूमिप ।। २४ ।।
बहिर्जलं समाश्रित्य सदा सन्निहिता नृप ।।
सूर्योदयं समारभ्य यावत्षड्घटिकावधि ।। २५ ।।
तिष्ठंति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया ।।
तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ।।
स्वस्थानं यांति राजेन्द्र तस्मात्स्नानं समाचरेत् ।। ।। २६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखमास प्रशंसापूर्वक वैशाखस्नानमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।