विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८


एवं संस्तूयमाना सा देवैर्दैवमधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ।। ५-३-१ ।।

ततोऽखिलजगत्पद्मबोधायाच्युतभान्ना ।
देवकीपूर्व्वसन्ध्यायामाविर्भूतं महात्मना ।। ५-३-२ ।।

तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङूमुखम् ।
बभूव सर्वलोकस्य कौमुदी शशिनो यथा ।। ५-३-३ ।।

सन्तः सन्तोषमधिकं प्रशमं चण्डमारुतः ।
प्रसादं निम्रगा याता जायमाने जनार्दृने ।। ५-३-४ ।।

सिन्धवो निजशब्देन वाद्य चक्त र्मनोहरम् ।
जगुर्गन्धर्व्वपतयो ननृतुश्वाप्सरोगणाः ।। ५-३-५ ।।

ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरीक्षगाः ।
जज्वलुश्वाग्रयः शान्ता जायमाने जनार्द्दने ।। ५-३-६ ।।

मध्यरात्रेऽखिलाधारे जायमाने जनार्दने ।
मन्द्र जगर्ज्जुर्जलदाः पूष्पचवृष्टिचो द्रिच ।। ५-३-७ ।।

फुल्लेन्दीवरपत्राभं चतुर्बीहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ।। ५-३-८ ।।

अभिष्टूय च तं वागभिः प्रसन्नप्तभिर्महामतिः ।
विज्ञापयामास तदा कंसाद्भीतो द्रिजोत्तम ।। ५-३-९ ।।

ज्ञातोऽसि देवदेवेश । शचङ्ख-चक्र-गदाधर ।
दिव्यरूपमिदं देव प्रसादेनोपसंहर ।। ५-३-१० ।।

अद्यवै देव । कंसोऽयं कुरुते मम घातनम् ।
अवतीर्ण इति ज्ञात्वा त्वमस्मिन मम मन्दिरे ।। ५-३-११ ।।

योऽनन्तरूपोऽखिलविशरूपो गर्भेषु लोकान् वपुषा बिभर्त्ति ।
प्रसीदतामेष स देवदेवः स्वमाययावुष्कृतबालरूपः ।। ५-३-१२ ।।

उपसहर सर्व्वात्मन् । रूपमेज्वतुर्भुजम् ।
जानातु मावतारं ते कंसोऽयं दितिजाधमः ।। ५-३-१३ ।।

ततोऽहं यत् त्वया पूर्व्वं पुत्रार्थिन्या तदद्य ते ।
सफलं देवि। सञ्जातं जातोऽहं यत् तवोदरात् ।। ५-३-१४ ।।

इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम ।
वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ।। ५-३-१५ ।।

मोहिताश्वाभवंस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्रारपालाश्व ब्रजत्यानकदुन्दुभौ ।। ५-३-१६ ।।

वर्षतां जलदानाञ्च तोयमत्युल्वणं निशि ।
संछाद्यानुययौ शेषः फणेनानकदुन्दुभिम् ।। ५-३-१७ ।।

यमुनां चातिगम्भीरां नानावर्त्तसमाकुलाम् ।
वसुदेवो वहन् विष्णु जानुमात्रबहां ययौ ।। ५-३-१८ ।।

कंसस्य करमादाय तत्रेवाभ्यागतांस्तटे ।
नन्दादीन् गोपवृन्दांश्व यमुनाया ददर्श सः ।। ५-३-१९ ।।

तस्मिन् काले यशोदापि मोहिता योगनिद्रया ।
तामेव कन्यां मैत्रेय । प्रसूता मोहिते जने ।। ५-३-२० ।।

वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् ।
यसोदाशायने तुर्णमाजगामामितद्यु तिः ।। ५-३-२१ ।।

ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् ।
नीलोतूपलदलश्यामं ततोऽत्यर्थं मुदं ययौ ।। ५-३-२२ ।।

आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् ।
देवकीशयने न्यस्य यथापूर्व्वमतिष्ठत ।। ५-३-२३ ।।

ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसायावेदयामासुर्देवकीप्रसवं द्रिज ।। ५-३-२४ ।।

कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् ।
मुञ्च मुञ्चति देवक्या सन्नकण्ठया निवारितः ।। ५-३-२५ ।।

चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् ।
अवाप रूपञ्च महत् सायुधाष्टमहाभुजम् ।। ५-३-२६ ।।

प्रजहास तथैवोच्चैः कंसञ्च रुषिताब्रवीत् ।
किं मया क्षिप्तया मूढ़!जातो यस्तवां वधिष्यति ।। ५-३-२७ ।।

सर्व्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते ।
तदेतत् सम्प्रधार्य्याशु क्रियतां हितमात्मनः ।। ५-३-२८ ।।

इत्युक्त्वा प्रययौ देवी दिंव्यस्त्रगू-गन्ध-भूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसि ।। ५-३-२९ ।।