लिङ्गपुराणम् - उत्तरभागः/अध्यायः २६

विकिस्रोतः तः
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

शैलादिरुवाच।।
अथवा देवमीशानं लिंगे संपूजयेच्छिवम्।।
ब्राह्मणः शिवभक्तश्च शिवध्यानपरायणः।। २६.१ ।।

अग्निरित्यादिना भस्म गृहीत्वा ह्यग्निहोत्रजम्।।
उद्धूलयेद्धि सर्वांगमापादतलमस्तकम्।। २६.२ ।।

आचामेद्ब्रह्मतीर्थेन ब्रह्मसूत्री ह्युदङ्मुखः।।
अथोंनमः शिवायेति तनुं कृत्वात्मनः पुनः।। २६.३ ।।

देवं च तेन मंत्रेण पूजयेत्प्रणवेन च।।
सर्वस्मादधिका पूजा अघोरेशस्य शूलिनः।। २६.४ ।।

सामान्यं यजनं सर्वमग्निकार्यं च सुव्रत।।
मंत्रभेदः प्रभोस्तस्य अघोरध्यानमेव च।। २६.५ ।।

।।मंत्रः।।
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः शर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः।। २६.६ ।।

अघोरेभ्यः प्रशांतहृदयाय नमः।।
अथ घोरेभ्यः सर्वात्मब्रह्मशिरसे स्वाहा।।
घोरघोरतरेभ्यः ज्वालामालिनी शिकायै वषट्।।
सर्वेभ्यः सर्वशर्वेभ्यः पिंगलकवचाय हुम्।।
नमस्ते अस्तु रुद्ररूपेभ्यः नेत्रत्रयाय वषट्।।
सहस्राक्षाय दुर्भेदाय पाशुपतास्त्राय हुं फट्।।
स्नात्वाचाम्य तनुं कृत्वा समभ्युक्ष्यागमर्षणम्।।
तर्पणं विधिना चार्घ्यं भानवे भानुपूजनम्।। २६.७ ।।

समं चाघोरपूजायां मंत्रमात्रेण भेदितम्।।
मार्गशुद्धिस्तथा द्वारि पूजां वास्त्वधिपस्य च।। २६.८ ।।

कृत्वा करं विशोध्याग्रे स शुभासनमास्थितः।।
नासाग्रकमले स्थाप्य दग्धाक्षः क्षुभिकाग्निना।। २६.९ ।।

वायुना प्रेर्य तद्भस्म विशोध्य च शुभां भसा।।
शक्त्यामृतमये ब्रह्मकलां तत्र प्रकल्पयेत्।। २६.१० ।।

अघोरं पंचधा कृत्वा पंचांगसहितं पुनः।।
इत्थं ज्ञानाक्रियामेवं विन्यस्य च विधानतः।। २६.११ ।।

न्यासास्त्रिनेत्रसहितो हृदि ध्यात्वा वरासने।।
नाभौ वह्निगतं स्मृत्वा भ्रूमध्ये दीपवत्प्रभुम्।। २६.१२ ।।

सांत्या बीजांकुरानंतधर्माद्यैरपि संयुते।।
सोमसूर्याग्निसंपन्ने मूर्तित्रयसमन्विते।। २६.१३ ।।

वामादिभिश्च सहिते मनोन्मन्याप्यधिष्ठिते।।
शिवासनेत्ममूर्तिस्थमक्षयाकार रूपिणम्।। २६.१४ ।।

अष्टत्रिंशत्कलादेहं त्रितत्त्वसहितं शिवम्।।
अष्टादशभुजं देवं गजचर्मोत्तरीयकम्।। २६.१५ ।।

सिंहाजिनांबरधरमघोरं परमेश्वरम्।।
द्वात्रिंशाक्षररूपेण द्वात्रिंश्च्छक्तिभिर्वृतम्।। २६.१६ ।।

सर्वाभरणसंयुक्तं सर्वदेवनमस्कृतम्।।
कपालमालाभरणं सर्ववृश्चिकभूथमण्।। २६.१७ ।।

पूर्णोदुवदनं सौम्यं चंद्रकोटिसमप्रभम्।।
चंद्ररेखाधरं शक्त्या सहितं नीलरूपिणम्।। २६.१८ ।।

हस्ते खड्गं खेटकं पाशमेकेरत्नैश्चित्रं चांकुशं नागकक्षाम्।।
शरसनं पाशुपतं तथास्त्रं दंडं च खट्वांगमथापरे च।। २६.१९ ।।

तंत्रीं च घंटां विपुलं च शूलं तथापरे डामरुकं च दिव्यम्।।
वज्रं गदां टंकमेकं च दीप्तं समुद्ररं हस्तमथास्य शंभोः।। २६.२० ।।

वरदाभयहस्तं च वरेण्यं परमेश्वरम्।।
भावयेत्पूजयेच्चापि वह्नौ होमं च कारेत्।। २६.२१ ।।

होमश्च पूर्ववत्सर्वो मंत्रभेदश्च कीर्तितः।।
अष्टपुष्पादि गंधादि पूजास्तुतिनिवेदनम्।। २६.२२ ।।

अंतर्बलिं च कुंडस्य वाह्नेयेन विधानतः।।
मंडलं विधिना कृत्वा मंत्रैरेतैर्यथाक्रमम्।। २६.२३ ।।

रुद्रेभ्यो मातृगणेभ्यो यक्षेभ्योऽसुरेभ्यो ग्रहेभ्यो राक्षसेभ्यो नागेभ्यो नक्षत्रेभ्यो विश्वगणेभ्यः क्षेत्रपालेभ्यः अथ वायुवरुणदिग्भागे क्षेत्रपालबलिं क्षिपेत्।।
अर्घ्यं गंधं पुष्पं च धूपं दीपं च सुव्रताः।।
नैवेद्यं मुखवासादि निवेद्यं वै यथाविधि।। २६.२४ ।।

विज्ञाप्यैवं विसृज्याथ अष्टपुष्पैश्च पूजनम्।।
सर्वसामान्यमेतद्धि पूजायां मुनिपुंगवाः।। २६.२५ ।।

एवं संक्षेपतः प्रोक्तमघोरार्चादि सुव्रत।।
अघोरार्चाविधानं च लिंगेवा स्थांडिलेऽपि वा।। २६.२६ ।।

स्थंडिलात्कोटिगुणितं लिंगार्चनमनुत्तमम्।।
लिंगार्चनरतो विप्रो महापातकसंभवैः।। २६.२७ ।।

पापैरपि न लिप्येत पद्मपत्रमिवांभसा।।
लिंगस्य दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम्।। २६.२८ ।।

अर्चनादधिकं नास्ति ब्रह्मपुत्र न संशयः।।
एवं संक्षेपतः प्रोक्तमघोरार्चनमुत्तमम्।। २६.२९ ।।

वर्षकोटिशतेनापि विस्तरेण न शक्यते।। २६.३० ।।

इति श्रीलिंगमहापुराणे उत्तरभागे षड्विंशतितमोऽध्यायः।। २६ ।।