लिङ्गपुराणम् - उत्तरभागः/अध्यायः ३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच।।
गणेशेशं प्रवक्ष्यामि दानं पूर्वोक्तमंडपे।।
संपूज्य देवदेवेसं लोकपालसमावृतम्।। ३४.१ ।।

विश्वेश्वरान्यथाशास्त्रं सर्वाभरणसंयुतान्।।
दशनिष्केण वै कृत्वा संपूज्य च विधानतः।। ३४.२ ।।

अष्टदक्ष्वष्टकुंडेषु पूर्ववद्धोममाचरेत्।।
पंचावरणमार्गेण पारंपर्यक्रमेण च।। ३४.३ ।।

सप्तविप्रान्समभ्यर्च्य कन्यामेकां तथोत्तरे।।
दापयेत्सर्वमंत्राणि स्वैःस्वैर्मंत्रैरनुक्रमात्।। ३४.४ ।।

दत्त्वैवं सर्वपापेभ्यो मुच्यते नात्र संशयः।। ३४.५ ।।
इति श्रीलिंगमहापुराणे उत्तरभागे गणेशेशदानविदिनिरूपणं नाम चतुस्त्रिंशोऽध्यायः।। ३४ ।।