लिङ्गपुराणम् - उत्तरभागः/अध्यायः २३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५


शैलादिरुवाच।।
अथ ते संप्रवक्ष्यामि शिवार्चनमनुत्तमम्।।
त्रिसंध्यर्चयेदीशमग्निकार्यं च शक्तितः।। २३.१ ।।

शिवस्नानं पुरा कृत्वा तत्त्वशुद्धिं च पूर्ववत्।।
पुष्पहस्तः प्रविश्याथ पूजास्थानं समाहितः।। २३.२ ।।

प्राणायामत्रयं कृत्वा दाहनाप्लावनानि च।।
गंधादिवासितकरो महामुद्रां प्रविन्यसेत्।। २३.३ ।।

विज्ञानेन तनुं कृत्वा ब्रह्माग्नेरपि यत्नतः।।
अव्यक्तबुद्ध्यहंकारतन्मात्रासंभवां तनुम्।। २३.४ ।।

शिवामृतेन संपूतं शिवस्य च यथातथम्।।
अधोनिष्ठ्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति।। २३.५ ।।

हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्।।
हृत्पद्मकर्णिकायां तु देवं साक्षात्सदाशिवम्।। २३.६ ।।

पंचवक्त्रं दशभुजं सर्वाभरणभूषितम्।।
प्रतिवक्त्रं त्रिनेत्रं च शशांककृतशेखरम्।। २३.७ ।।

बद्धपद्मासनासीनं शुद्धस्फटिकसन्निभम्।।
ऊर्ध्वं वक्त्रं सितं ध्यायेत्पूर्वं कुंकुमसन्निभम्।। २३.८ ।।

नीलाभं दक्षिणं वक्त्रमतिरक्तं तथोत्तरम्।।
गोक्षीरधवलं दिव्यं पश्चिमं परमेष्ठिनः।। २३.९ ।।

शूलं परशुखङ्गं च वज्रं शक्तिं च दक्षिणे।।
वामे पाशांकुशं घंटां नागं नाराचमुत्तमम्।। २३.१० ।।

वरदाभयहस्तं वा शेषं पूर्ववदेव तु।।
सर्वाभरणसंयुक्तं चित्रांबरधरं शिवम्।। २३.११ ।।

ब्रह्मांगविग्रहं देवं सर्वदेवोत्तमोत्तमम्।।
पूजयेत्सर्वभावेन ब्रह्मांगैर्ब्रह्मणः पतिम्।। २३.१२ ।।

उक्तानि पंच ब्रह्माणि शिवांगानि श्रृणुष्व मे।।
शक्तिभूतानि च तथा हृदयादीनि सुव्रत।। २३.१३ ।।

ॐ ईशानः सर्वविद्यानां हृदयाय शक्तिबीजाय नमः।।
ॐ ईश्वरः सर्वभूतानाममृताय शिरसेनमः।। २३.१४ ।।

ॐ ब्रह्माधिपतये कालाग्निरुपाय शिखायै नमः।।
ॐ ब्रह्मणोधिपतये कालचंडमारुताय कवचाय नमः।। २३.१५ ।।

ॐ ब्रह्मणे बृंहणाय ज्ञानमूर्तये नेत्राय नमः।।
ॐ शिवाय सदाशिवाय पाशुपतास्राय अप्रतिहताय फट्फट्।। २३.१६ ।।

ॐ सद्योजाताय भवेभवेनाति भवे भवस्य मां भवोद्भवाय शिवमूर्तये नमः।।
ॐ हंसशिखाय विद्यादेहाय आत्मस्वरूपाय परापराय शिवाय शिवतमाय नमः।। २३.१७ ।।

कथितानि शिवांगानि मूर्तिविद्या च तस्य वै।।
ब्रह्मांगमूर्ति विद्यांगसहितां शिवशासने।। २३.१८ ।।

सौराणि च प्रवक्ष्यामि बाष्कलाद्यानि सुव्रत।।
अंगानि सर्ववेदेषु सारभूतानि सुव्रत।। २३.१९ ।।

ॐभूः ॐभुवः ॐ स्वः ॐमहः ॐजनः ॐतपः ॐसत्यम् ॐऋतम् ॐब्रह्मानवाक्षरमयं मंत्रं बाष्कलं परिकीर्तितम्।।
न क्षरतीति लोकेऽस्मिंस्ततो ह्यक्षरमुच्यते।।
सत्यक्षरमित्युक्तं प्रणवादनमोंतकम्।। २३.२० ।।

ॐभूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।।
धियो यो नः प्रचोदयात्।।
नमः सूर्याय खखोल्काय नमः।। २३.२१ ।।

मूलमंत्रमिति प्रोक्तं भास्करस्य महात्मनः।।
नवाक्षरेण दीप्ताद्य मूलमंत्रेण भास्करम्।। २३.२२ ।।

पूजयेदंगमंत्राणि कथयामि समासतः।।
वेदादिभिः प्रभूताद्यं प्रणवेन तु मध्यमम्।। २३.२३ ।।

ॐभूः ब्रह्मणे हृदयाय नमः।।
ॐभुवः विष्णवे शिरसे नमः।।
ॐस्वः रुद्राय शिखायै नमः ॐभूर्भुवः स्वः ज्वालामानिन्यै देवाय नमः ॐमहः महेश्वराय कवचाय नमः।।
ॐजनः शिवाय नेत्रेभ्यो नमः।।
ॐतपस्तापनाय अस्त्राय नमः।।
एवं प्रसंगादेवेह सौराणि कथितानि ह।।
शैवानि च समासेन न्यासयोगेन सुव्रत।। २३.२४ ।।

इत्थं मंत्रमयं देवं पूजयेद्धृदयांबुजे।।
नाभौ होमं तु कर्तव्यं जनयित्वा यथाक्रमम्।। २३.२५ ।।

मनसा सर्वकार्याणि शिवाग्नौ देवमीश्वरम्।।
पंचब्रह्मांगसंभूतं शिवमूर्तिं सदाशिवम्।। २३.२६ ।।

रक्तपद्मासनासीनं सकलीकृत्य यत्नतः।।
मूलेन मूर्तिमंत्रेण ब्रह्मांगाद्यैस्तू सुव्रत।। २३.२७ ।।

समिदाज्याहुतीर्हुत्वा मनसा चंद्रमंडलात्।।
चंद्रस्थानात्समुत्पन्नां पूर्णधारामनुस्मरेत्।। २३.२८ ।।

पूर्णाहुतिविधानेन ज्ञानिनां शिवशासने।।
शिवं वक्त्रगतं ध्यायेत्तेजोमात्रं च शांकरम्।। २३.२९ ।।

ललाटे देवदेवेशं भ्रमध्ये वा स्मरेत्पुनः।।
यच्च हृत्कमले सर्वं समाप्य विधिविस्तरम्।। २३.३० ।।

शुद्धदीपशिखाकारं भावयेद्भवनाशनम्।।
लिंगे च पूजयेद्देवं स्थंडिले वा सदाशिवम्।। २३.३१ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे त्रयोविंशतितमोध्यायः।। २३ ।।