लिङ्गपुराणम् - उत्तरभागः/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच।।
भूयो देवगणश्रेष्ठ शिवमाहात्म्यमुत्तमम्।।
श्रृण्वतो नास्ति मे तृप्तिस्त्व द्वाक्यामृतपानतः।। १७.१ ।।

कथं शरीरी भगवान् कस्माद्रुद्रः प्रतापवान्।।
सर्वात्मा च कथं शम्भुः कथं पाशुपतं व्रतम्।। १७.२ ।।

कथं वा देवमुख्यैश्च श्रुतो दृष्टश्च शंकरः।।
शैलादिरुवाच।।
अव्यक्तादभवत्स्थाणुः शिवः परमकारणम्।। १७.३ ।।

स सर्वकारणोपेत ऋपिर्विश्वाविकः प्रभुः।।
देवानां प्रथमं देवं जायमानं मुखाम्बुजात्।। १७.४ ।।

ददर्श चाग्रे ब्रह्माणं चाज्ञया तमवैक्षत।।
दृष्टो रुद्रेण देवेशः ससर्ज सकलं च सः।। १७.५ ।।

वर्णाश्रमव्यवस्थाश्च स्थापयामास वै विराट्।।
सोमं ससर्ज यज्ञार्थं सोमादिदमजायत।। १७.६ ।।

चरुश्च वह्निर्यज्ञश्च वज्रपाणिः शचीपतिः।।
विष्णुर्नारायणः श्रीमान् सर्वं सोममयं जगत्।। १७.७ ।।

रुद्राध्यायेन ते देवा रुद्रं तुष्टुवुरीश्वरम्।।
प्रसन्नवदनस्तस्थौ देवानां मध्यतः प्रभुः।। १७.८ ।।

अपहृत्य च विज्ञानमेषामेव महेश्वरः।।
देवा ह्यपृच्छंस्तं देवं को भवानिति शंकरम्।। १७.९ ।।

अब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः।।
आसं प्रथम एवाहं वर्तामि च सुरोत्तमाः।। १७.१० ।।

भविष्यामि च लोकेऽस्मिन्मत्तो नान्यः कुतश्चन।।
व्यतिरिक्तं न मत्तोऽस्ति नान्यत्किंचित्सुरोत्तमाः।। १७.११ ।।

नित्योऽनित्योऽहमनघो ब्राह्माहं ब्रह्मणस्पतिः।।
दिशश्च विदिशश्चाहं प्रकृतिश्च पुमानहम्।। १७.१२ ।।

त्रिष्टुब्जगत्यनुष्टुप् च च्छंदोहं तन्मयः शिवः।।
सत्योहं सर्वगः शांतस्त्रेताग्निर्गौरवं गुरुः।। १७.१३ ।।

गौरहं गह्वरश्चाहं नित्यं गहनगोचरः।।
ज्येष्ठोहं सर्वतत्त्वानां वरिष्ठोहमपां पतिः।। १७.१४ ।।

आपोहं भगवानीशस्तेजोहं वेदिरप्यहम्।।
ऋग्वेदोहं यजुर्वेदः सामवेदोहमात्मभूः।। १७.१५ ।।

अथर्वणोहं मंत्रोहं तथा चांगिरसां वरः।।
इतिहासपुराणानि कल्पोहं कल्पनाप्यहम्।। १७.१६ ।।

अक्षरं च क्षरं चाहं क्षांतिः शांतिरहं क्षमा।।
गुह्योहं सर्ववेदेषु वरेण्योहमजोप्यहम्।। १७.१७ ।।

पुष्करं च पवित्रं च मध्यं चाहं ततः परम्।।
बहिश्चाहं तथा चांतः पुरस्तादहमव्ययः।। १७.१८ ।।

ज्योतिश्चाहं तमश्चाहं ब्रह्मा विष्णुर्महेश्वरः।।
बुद्धिश्चाहमहंकारस्तन्मात्राणींद्रियाणि च।। १७.१९ ।।

एवं सर्वं च मामेव यो वेद सुर सत्तमाः।।
स एव सर्ववित्सर्वं सर्वात्मा परमेश्वरः।। १७.२० ।।

गां गोभिर्ब्राह्मणान्सर्वान्ब्रह्मण्येन हवींषि च।।
आयुषायुस्तथा सत्यं सत्येन सुरसत्तमाः।। १७.२१ ।।

धर्मं धर्मेण सर्वांश्च तर्पयामि स्वतेजसा।।
इत्यादौ भगवानुक्त्वा तत्रैवांतरधीयत।। १७.२२ ।।

नापश्यंत ततो देवं रुद्रं परमकारणम्।।
ते देवाः परमात्मानं रुद्रं ध्यायंति शंकरम्।। १७.२३ ।।

सनारायणका देवाः सेंद्राश्च मुनयस्तथा।।
तथोर्ध्वबाहवो देवा रुद्रं स्तुन्वंति संकरम्।। १७.२४ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे सप्तदशोऽध्यायः।। १७ ।।