लिङ्गपुराणम् - उत्तरभागः/अध्यायः २२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

शैलादिरुवाच।।
स्नानयागादिकर्माणि कृत्वा वै भस्करस्य च।।
शिवस्नानं ततः कुर्याद्भस्मस्नानं शिवार्चनम्।। २२.१ ।।

षष्ठेन मृदमादाय भक्त्या भूमौन्यसेन्मृदम्।।
द्वितीयेन तथाभ्युक्ष्य तृतीयेन च शोधयेत्।। २२.२ ।।

चतुर्थेनैव विभजेन्मलमेकेन शोधयेत्।।
स्नात्वा षष्ठेन तच्छेषां मृदं हस्तगतां पुनः।। २२.३ ।।

त्रिधा विभज्य सर्वं च चतुर्भिर्मध्यमं पुनः।।
षष्ठेन सप्तवाराणि वामं मूलेन चालभेत्।।
दशवारं च षष्ठेन दिशो बंधः प्रकीर्तितः।। २२.४ ।।

वामेन तीर्थं सव्येन शरीरमनुलिप्य च।।
स्नात्वा सर्वैःस्मरन् भानुमभिषेकं समाचरेत्।। २२.५ ।।

श्रृंगेण पर्णपुटकैः पालाशेन दलेन वा।।
सौरै रेभिश्च विविधैः सर्वासिद्धिकरैः शुभैः।। २२.६ ।।

सारौणि च प्रवक्ष्यामि बाष्कलाद्यानि सुव्रत।।
अंगानि सर्वदेवेषु सारभूतानि सर्वतः।। २२.७ ।।

ॐ भूः ॐभुवः ॐस्वः ॐ महः ॐ जनः ॐ तपः ॐसत्यम् ॐ ऋतम् ॐ ब्रह्मा।
नवाक्षरमयं मंत्रं बाष्कलं परिकीर्तितम्।।
न क्षरतीति लोकानि ऋतमक्षरमुच्यते।।
सत्यमक्षरीमत्युक्तं प्रणवादिनमोंतकम्।। २२.८ ।।

ॐ भूर्भवः सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।।
ॐ नमः सूर्याय खखोल्काय नमः।। २२.९ ।।

मूलमंत्रमिदं प्रोक्तं भास्करस्य महात्मनः।।
नवाक्षरेण दीप्तास्यं मूलमंत्रेण भास्करम्।। २२.१० ।।

पूजयेंद्रगमंत्राणि कथयामि यताक्रमम्।।
वेदादिभिः प्रभूताद्यं प्रणवेन च मध्यमम्।। २२.११ ।।

ॐ भूः ब्रह्म हृदयाय ॐ भुवः विष्णुशिरसे ॐस्वः रुद्रशिखायै ॐभूर्भूवः स्वः ज्वालामालिनीशिखयै ॐ महः महेश्वराय कवचाय ॐजनः शिवाय नेत्रेभ्यः
ॐ तपः तापकाय अस्त्राय फट् मंत्राणि कथितान्येवं सौराणि विविधानि च।।
एतैः श्रृंगादिभिः पात्रैः स्वात्मानमाभेषेटयेत्।। २२.१२ ।।

ताम्रकुंभेन वा विप्रः क्षत्रियो वैश्य एव च।।
सकुसेन सपुष्पेण मंत्रैः सर्वै समाहितः।। २२.१३ ।।

रक्तवस्त्रपरीधानः स्वाचामेद्विधिपूर्वकम्।।
सूर्यश्चोति दिवा रात्रौ चाग्निश्चेति द्विजोत्तमः।। २२.१४ ।।

आपः पुनंतु मध्याह्ने मंत्राचमनमुच्यते।।
षष्ठेन शुद्धिं कृत्वैव जपेदाद्यमनुत्तमम्।। २२.१५ ।।

वौषडंतं तथा मूलं नवाक्षरमनुत्तमम्।।
करशाखां तथांगुष्ठमध्यमानामिकां न्यसेत्।। २२.१६ ।।

तले च तर्जन्यंगुष्ठं मुष्टिभागानि विन्यसेत्।।
नवाक्षरमयं देहं कृत्वांगैरपि पावितम्।। २२.१७ ।।

सूर्योऽहमिति संचिंत्य मंत्रैरेतैर्यथाक्रमम्।।
वामहस्तगतैरद्भिर्गंधसिद्धार्थकान्वितैः।। २२.१८ ।।

कुशपुंजेन चाभ्युक्ष्य मूलाग्रैरष्टधा स्थितैः।।
आपो हिष्ठादिभिश्चैव शेषमाघ्राध वै जलम्।। २२.१९ ।।

वामनासापुटेनैव देहे संभावयेच्छिवम्।।
अर्घ्यमादाय देहस्थं सव्यनासापुटेन च।। २२.२० ।।

कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम्।।
तर्पयेत्सर्वदेवेभ्य ऋषिभ्यश्च विशेषतः।। २२.२१ ।।

भूतेभ्यश्च पितृभ्यश्च विधिनार्घ्यं च दापयेत्।।
व्यापिनिं च परां ज्योत्स्नां संध्यां सम्यगुपासयेत्।। २२.२२ ।।

प्रातर्मध्याह्नसायाह्ने अर्घ्यं चैव निवेदयेत्।।
रक्तचंदनतोयेन हस्तमात्रेण मंडलम्।। २२.२३ ।।

सुवृत्तं कल्पयेद्भूमौ प्रार्थयेत द्विजोत्तमाः।।
प्राङ्मुखस्ताम्रपात्रं च सगंधं प्रस्थापूरितम्।। २२.२४ ।।

पूरयेद्गंधतोयेन रक्तचंदनकेन च।।
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः।। २२.२५ ।।

दूर्वापामार्गगव्येन केवलेन घृतेन च।।
आपूर्य मूलमंत्रेण नवाक्षरमयेन च।।
जानुभ्यां धरणीं गत्वा देव देवं नमस्य च।। २२.२६ ।।

कृत्वा शिरसि तत्पात्रमर्घ्य मूलेन दापयेत्।।
अश्वमेधायुतं कृत्वा यत्फलं परिकीर्तितम्।। २२.२७ ।।

तत्फलं लभते दत्त्वा सौरार्घ्यं सर्वसंमतम्।।
दत्त्वैवार्घ्यं यजेद्भक्त्या देवदेवं त्रियंबकम्।। २२.२८ ।।

अथवा भास्करं चेष्ट्वा आग्नेयं स्नानमाचरेत्।।
पूर्ववद्वै शिवस्नानं मंत्रमात्रेण भेदितम्।। २२.२९ ।।

दंतधावनपूर्वं च स्नानं सौरं च शांकरम्।।
विघ्नेशं वरुणं चैव गुरुं तीर्थं समर्चयेत्।। २२.३० ।।

बद्ध्वा पद्मासनं तीर्थे तथा तीर्थं समर्चयेत्।।
तीर्थं संगृह्य विधिना पूजास्थानं प्रविश्य च।। २२.३१ ।।

मार्गेणार्घ्यपवित्रेण तदाक्रम्य च पादुकम्।।
पूर्ववत्करविन्यासं देहविन्यासमाचरेत्।।
तीर्थं संगृह्य विधिना पूजास्थानं प्रविस्य च।। २२.३२ ।।

अर्घ्यस्य सादनं चैव समासात्परिकीर्तितम्।।
बद्ध्वा पद्मासनं योगी प्राणायामं समभ्यसेत्।। २२.३३ ।।

रक्तपुष्पाणि संगृह्य कमलाद्यानि भावयेत्।।
आत्मनो दक्षिणे स्थाप्य जलभांडं च वामतः।। २२.३४ ।।

ताम्रपात्राणि सौराणि सर्वकामार्थसिद्धये।।
आर्घ्यपात्रं समादाय प्रक्षाल्य च यथाविधि।। २२.३५ ।।

पूर्वोक्तेनांबुना सार्धं जलभांडे तथैव च।।
अस्त्रोदकेन चैवार्घ्यमर्घ्यद्रव्यसमन्वितम्।। २२.३६ ।।

संहितामंत्रितं कृत्वा संपूज्य प्रथमेन च।।
तुरीयेणावगुंठ्यैव स्थापयेदात्मनो परि।। २२.३७ ।।

पाद्यमाचमनीयं च गंधपूष्पसमन्वितम्।।
अंभसा शोधिते पात्रे स्तापयेत्पूर्ववत्पृथक्।।
संहितां चैव विन्यस्य कवचेनावगुंठ्यच।। २२.३८ ।।

अर्घ्याबुना समभ्युक्ष्य द्रव्याणि च विशेषतः।।
अंभसा शोधिते पात्रे स्थापयेत्पूर्वनमस्कृतम्।। २२.३९ ।।

आदित्यो वै तेज ऊर्जोबलं यशो विविर्धति।।
इत्यादिना नमस्कृत्य कल्पयेदासनं प्रभोः।। २२.४० ।।

प्रभूतं विमलं सारमाराव्यं परमं सुखम्।।
आग्नोय्यादिषु कोणेषुमध्यमांतं हृदान्यसेत्।। २२.४१ ।।

अंगं प्रविन्यसेच्चैव बीजमंकुरमेव च।।
नालं सुषिसंयुक्तं सूत्रकंटकसंयुतम्।। २२.४२ ।।

दलं दलाग्रं सुश्वेतं हेमाभं रक्तमेव च।।
कर्णिकाकेसरोपेतं दीप्ताद्यैः शक्तिभिर्वृतम्।। २२.४३ ।।

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमलाक्रमात्।।
अघोरा विकृता चैव दीप्ताद्याश्चाष्टशक्तयः।। २२.४४ ।।

भास्कराभमुखाः सर्वाः। कृतांजलिपुटाः शुभाः।।
अथवा पद्महस्ता वा सर्वाभरणभूषिताः।। २२.४५ ।।

मध्यतो वरदां देवीं स्थापयेत्सर्वमुखीम्।।
आवाहयेत्ततो देवीं भास्करं परमेश्वरम्।। २२.४६ ।।

नवाक्षरेण मंत्रेण बाष्कलोक्तेन भास्करम्।।
आवाहने च सान्निध्यमनेनैव विधीयते।। २२.४७ ।।

मुद्रा च पद्ममुद्राख्या भस्करस्य महात्मनः।।
मूले नार्घ्यं ततो दद्यात्पाद्यमाचमनं पृथक्।। २२.४८ ।।

पुनरर्घ्यप्रदानेन बाष्कलेन यताविधि।।
रक्तपद्मानि पुष्पाणि रक्तचंदनमेव च।। २२.४९ ।।

दीपधूपादिनैवेद्यं मुखावासादिरेव च।।
तांबूलवर्तिदीपाद्यं बाष्कलेन विधीयते।। २२.५० ।।

आग्नोय्यां च तथैशान्यां नैर्ऋत्यां वायुगोचरे।।
पूर्वस्यां पश्चिमे चैव पट्प्रकारं विधीयते।। २२.५१ ।।

नेत्रांतं विधिनाऽभ्यर्च्य प्रणवादिनमोंतकम्।।
कर्णिकायां प्रविन्यस्य रूपकध्यानमाचरेत्।। २२.५२ ।।

सर्वे विद्युत्प्रभाः शांता रौद्रमस्त्रं प्रकीर्तितम्।।
दंष्ट्राकरालवदनं ह्यष्टमूर्ति भयंकरम्।। २२.५३ ।।

वरदं दक्षिणं हस्तं वामं पद्मविभूषितम्।।
सर्वाभरणसंपन्ना रक्तस्रगनुलेपनाः।। २२.५४ ।।

रक्तांबरधराः सर्वा मूर्तयस्तस्य संस्थिताः।।
समंडलो महादेवः सिंदूरारुणविग्रहः।। २२.५५ ।।

पद्महस्तोऽमृतास्यश्च द्विहस्तनयनः प्रभुः।।
रक्ताभरणसंयुक्तो रक्तस्रगनुलेपनः।। २२.५६ ।।

इत्थंरूपधरं ध्यायेद्भास्करं भुवनेश्वरम्।।
पद्मबाह्ये शुभं चात्र मंडलेषु समंततः।। २२.५७ ।।

सोममंगारकं चैव बुधं बुद्धिमतांवरम्।।
बृहस्पतिं महाबुद्धिं रुद्रपुत्रं च भार्गवम्।। २२.५८ ।।

शनैश्चरं तथा राहुं केतुं धूम्रं प्रकीर्तितम्।।
सर्वे द्विनेत्रा द्विभुजा राहुश्चोर्ध्वशरीरधृक्।। २२.५९ ।।

विवृत्तास्योंजलिं कृत्वा भ्रुकुटीलेक्षणः।।
शनैश्चरश्च दंष्ट्रास्यो वरदाभयहस्तधृक्।। २२.६० ।।

स्वैःस्वैर्भावैः स्वनाम्ना च प्रणवादिनमोंतकम्।।
पूजनीयाः प्रयत्नेन धर्मकामार्थसिद्धये।। २२.६१ ।।

सप्तसप्तगणांश्चैव बहिर्देवस्य पूजयेत्।।
ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः।। २२.६२ ।।

ग्रामण्यो यातुधानाश्च तथा यक्षाश्च मुख्यतः।।
सप्ताश्वान् पूजयेदग्रे सप्तच्छंदोमयान् विभोः।। २२.६३ ।।

वालखिल्यगणं चैव निर्माल्यग्रहणं विभोः।।
पूजयेदासनं सूर्तेर्देवतामपि पूजयेत्।। २२.६४ ।।

अर्घ्यं च दापयेत्तेषां पृथगेव विधा नतः।।
आवाहने च पूजांते तेषामुद्वासने तथा।। २२.६५ ।।

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा।।
बाष्कलं च जपेदग्रे धशांशेन च योजयेत्।। २२.६६ ।।

कुंडं च पश्चिमे कुर्याद्वर्तुलं चैव मेखलम्।।
चतुरंगुलमानेन चोत्सेधाद्विस्तरादपि।। २२.६७ ।।

एकहस्तप्रमाणेन नित्ये नैमित्तिके तथा।।
कृत्वाश्वत्थदलाकारं नाभिं कुंडे दशांगुलम्।। २२.६८ ।।

तदर्धेन पुरस्तात्तु गजोष्ठसदृशं स्मृतम्।।
गलमेकांगुलं चैव शेषंद्विगुणविस्तरम्।। २२.६९ ।।

तत्प्रमाणेन कुंडस्य त्यक्त्वा कुर्वीत मेखलाम्।।
यत्नेन साधयित्वैव पश्चाद्वोमं च कारयेत्।। २२.७० ।।

षष्ठेनोल्ले खनं कुर्यात्प्रोक्षयेद्वारिणा पुनः।।
आसनं कल्पयेन्मध्ये प्रथमेन समाहितः।। २२.७१ ।।

प्रभावतीं ततः शक्तिमाद्येनैव तु वुन्यसेत्।।
बाष्कलेनैव संपूज्य गंधपुष्पादिभिः क्रमात्।। २२.७२ ।।

बाष्कलेनैव मंत्रेण क्रियां प्रति यजेत्पृथक्।।
मूलमंत्रेण विधिना पश्चात्पूर्णाहुतिर्भवेत्।। २२.७३ ।।

क्रमादेवं विधानेन सूर्याग्निर्जनितो भवेत्।।
पूर्वोक्तेन विधानेन प्रागुक्तं कमलं न्यसेत्।। २२.७४ ।।

मुखोपरि समभ्यर्च्य पूर्ववद्भास्करं प्रभुम्।।
दशैवाहुतयो देया बाष्कलेन महामुने।। २२.७५ ।।

अंगानां च तथैकैकं संहिताभिः पृथक् पुनः।।
जयादिस्विष्टपर्यंतमिध्मप्रक्षेपमेव च।। २२.७६ ।।

समान्यं सर्वमार्गेषु पारंपर्यक्रमेण च।।
निवेद्य देवदेवाय भास्करायामितात्मने।। २२.७७ ।।

पूजाहोमादिकं सर्वं दत्त्वार्घ्यं च प्रदाक्षिणम्।।
अंगैः संपूज्य संक्षिप्य हृद्युद्वास्य नमस्य च।। २२.७८ ।।

शिवपूजां ततः कुर्याद्धर्मकामार्थसिद्धये।।
एवं संक्षेपतः प्रोक्तं यजनं भास्करस्य विवर्जितः।।
सर्वैश्वर्यसमोपेतस्तेजसाप्रतिमश्च सः।। २२.७९ ।।

यः सकृद्वा यजेद्देवं देवदेवं जगद्गुरुम्।।
भास्करं परमात्मानं स याति परमां गतिम्।। २२.८० ।।

सर्वपापविनिर्मुक्ताः सर्वपाप विवर्जितः।।
सर्वैश्वर्यसमोपेतस्तेजसाप्रतिमश्च सः।। २२.८१ ।।

पुत्रपौत्रादिमित्रैश्च समंततः।।
भुक्त्वैव विपुलान् भोगानिहैव धन धान्यवान्।। २२.८२ ।।

यानवाहनसंपन्नो भूषणैर्विविधैरपि।।
कालं गतोपि सूर्येण मोदते कालमक्षयम्।। २२.८३ ।।

पुनस्तस्मादिहागत्य राजा भवति धर्मिकः।।
वेदवेदांगसंपन्नो ब्राह्मणो वात्र जायते।। २२.८४ ।।

पुनः प्राग्वासनायोगाद्धार्मिको वेदपारगः।।
सूर्यमेव समभ्यर्च्य सूर्यसायुज्यमाप्नुयात्।। २२.८५ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे द्वाविंशतितमोऽध्यायः।। २२ ।।