लिङ्गपुराणम् - उत्तरभागः/अध्यायः १९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

शैलादिरुवाच।।
तं प्रभुं प्रीतमनसं प्रणिपत्य वृषध्वजम्।।
अपृच्छन्मुनयो देवाः प्रीतिकंटकितत्वचः।। १९.१ ।।

देवा ऊचुः।।
भगवान् केन मार्गेण पूजनीयो द्विजातिभिः।।
कुत्र वा केन रूपेण वक्तुमर्हसि शंकरः।। १९.२ ।।

कस्याधिकारः पूजायां ब्राह्मस्य कथं प्रभो।।
क्षत्रियाणां कथं देव वैश्यानां वृषभध्वज।। १९.३ ।।

स्त्रीशूद्राणां कथं वापि कुंडगोलादिनां तु वा।।
हिताय जगतां सर्वमस्माकं वक्तुमर्हसि।। १९.४ ।।

सूत उवाच।।
तेषां भावं समालोक्य मुनीनां नीललोहितः।।
प्राह गंभीरया वाचा मंडलस्थः सदाशिवः।। १९.५ ।।

मंडले चाग्रतो पश्यन्देवदेवं सहोमया।।
देवाश्च मुनयः सर्वे विद्युत्कोटिसमप्रभम्।। १९.६ ।।

अष्टबाहुं चतुर्वक्त्रं द्वादशाक्षं महाभुजम्।।
अर्धनारीश्वरं देवं जटामुकुटधारिणम्।। १९.७ ।।

सर्वाभरणसंयुक्तं रक्तमाल्यानुलेपनम्।।
रक्तांबरधरं सृष्टिस्थितिसंहारकारकम्।। १९.८ ।।

तस्य पूर्वमुखं पीतं प्रसन्नं पुरुषात्मकम्।।
अघोरं दक्षिणं वक्त्रं नीलांजनचयोपमम्।। १९.९ ।।

दंष्ट्राकरालमत्युग्रं ज्वालामालासमावातम्।।
रक्तश्मश्रुंजटायुक्तं चोत्तरे विद्रुमप्रभम्।। १९.१० ।।

प्रसन्नं वामदेवाख्यं वरदं विश्वरूपिणम्।।
पश्चिमं वदनं तस्य गोक्षीरधवलं शुभम्।। १९.११ ।।

मुक्ताफलमयैर्हारैर्भूषितं तिलकोज्ज्वलम्।।
सद्योजातमुखं दिव्यं भास्करस्य स्मरारिणः।। १९.१२ ।।

आदित्यमग्रतो पश्यन्पूर्ववच्चतुराननम्।।
भास्करं पुरतो देवं चतुर्वक्रं च पूर्ववत्।। १९.१३ ।।

भानुं दक्षिणतो देवं चतुर्वक्त्रं च पूर्ववत्।।
रविमुत्तरतोऽपश्यन्पूर्ववच्चतुराननम्।। १९.१४ ।।

विस्तारां मंडले पूर्वे उत्तरां दक्षिणे स्थिताम्।।
बोधनीं पश्चिमे भागे मंडलस्य प्रजापतेः।। १९.१५ ।।

अध्यायनीं च कौबेर्यामेकवक्त्रां चतुर्भुजाम्।।
सर्वाभरणसंपन्नाः शक्तयः सर्वसंमताः।। १९.१६ ।।

ब्रह्माणं दक्षिणे भागे विष्णुं वामे जनार्दनम्।।
ऋग्यजुः साममार्गेण मूर्तित्रयमयंशिवम्।। १९.१७ ।।

ईशानं वरदं देवमीशानं परमेश्वरम्।।
ब्रह्मासनस्थं वदरं धर्मज्ञानासनोपरि।। १९.१८ ।।

वैराग्यैश्वर्यसंयुक्ते प्रभूते विमले तथा।।
सारं सर्वेश्वरं देवमाराध्यं परमं सुखम्।। १९.१९ ।।

सितपंकजमध्यस्थं दीप्ताद्यैरभिसंवृतम्।।
दीप्तां दीपशिखाकारां सूक्ष्मां विद्युत्प्रभां शुभाम्।। १९.२० ।।

जयामग्निशीखाकारां प्रभां कनकसप्रभाम्।।
विभूतिं विद्रुमप्रख्यां विमलां पद्मसन्निभाम्।। १९.२१ ।।

अमोघां कर्णिकाकारां विद्युतं विश्ववर्णिनीम्।।
चतुर्वक्त्रां चतुर्वर्णां देवीं वै सर्वतोमुखीम्।। १९.२२ ।।

सोममंगारकं देवं बुधं बुद्धिमतां वरम्।।
बृहस्पतिं बृहद्वुद्धिं भार्गवं तेजसां निधिम्।। १९.२३ ।।

मंदं मंदगतिं चैव समंतात्तस्य ते सदा।।
सूर्यं शिवो जगन्नाथः सोमः साक्षादुमा स्वयम्।। १९.२४ ।।

पंचभूतानि शेषाणि तन्मयं च चराचरम्।।
दृष्टैव मुनयः सर्वे देवदेवमुमापतिम्।। १९.२५ ।।

कृतांजलिपुटाः सर्वे मुनयो देवतास्तथा।।
अस्तु वन्वाग्भिरिष्टभिर्वरदं नीललोहितम्।। १९.२६ ।।

ऋषय ऊचुः।।
नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे।।
मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे।। १९.२७ ।।

प्रभूते विमले सारे ह्याधारे परमे सुखे।।
नवशक्त्यावृतं देवं पद्मस्थं भास्करं प्रभुम्।। १९.२८ ।।

आदित्यं भास्करं भानुं रविं देवं दिवाकरम्।।
उमां प्रभां तथा प्रज्ञां संध्यां सावित्रिकामपि।। १९.२९ ।।

विस्तारामुत्तरां देवीं बोदनीं प्रणमाम्यहम्।।
आप्यायनीं च वरदां ब्रह्माणं केशवं हरम्।। १९.३० ।।

सोमादिवृंदं च यथाक्रमेम संपूज्य मंत्रैर्विहितक्रमेण।।
स्मरामि देवं रविमंडलस्थं सदाशिवं शंकरमादिदेवम्।। १९.३१ ।।

इंद्रादिदेवांश्च तथेश्वरांश्च नारायणं पद्मजमादिदेवम्।।
प्रागाद्यधोर्ध्वं च यथाक्रमेण वज्रादिपद्मं च तथा स्मरामि।। १९.३२ ।।

सिंदूरवर्णाय समंडलाय सुवर्णवज्राभरणाय तुभ्यम्।।
पद्माभनेत्राय सपंकजाय ब्रह्मेंद्रनारायणकारणाय।। १९.३३ ।।

रथं च सप्ताश्वमनूरुवीरं गणं तथा सप्तविधं क्रमेण।।
ऋतुप्रवाहेण च वालीखिल्यान्स्मरामि मंदेहगणक्षयं च।। १९.३४ ।।

हुत्वा तिलाद्यैर्विविधैस्तथाग्नौ पुनः समाप्यैव तथैव सर्वम्।।
उद्वास्य हृत्पंकजमध्यसंस्थं स्मरामि बिंबं तव देवदेव।। १९.३५ ।।

स्मरामि बिंबानि यथाक्रमेण रक्तानि पद्मामललोचनानि।।
पद्मं च सव्ये वरदं च वामे करे तथा भूषितभूषणानि।। १९.३६ ।।

दंष्ट्राकरालं तव दिव्यवक्त्रं विद्युत्प्रभं दैत्ययंकरं च।।
स्मरामि रक्षाभिरतं द्विजानां मंदेहरक्षोगणभर्त्सनं च।। १९.३७ ।।

सोमं सितं भूमिजमग्निर्णं चामीकराभं बुधमिंदुसूनुम्।।
बृहस्पतिं कांचनसन्निकाशं शुक्रं सितं कृष्णतरं च मंदम्।। १९.३८ ।।

स्मरामि सव्यमभयं वाममूरुगतं वरम्।।
सर्वेषां मंदपर्यंतं महादेवं च भास्करम्।। १९.३९ ।।

पूर्णेंदुवर्णेन च पुष्पधप्रस्थेन तोयने शुभेन पूर्णम्।।
पात्रं दृढं ताम्रमयं प्रकल्प्य दास्ये तवार्ध्यं भगवन्प्रसीद।। १९.४० ।।

नमः शिवाय देवाय ईश्वराय कपर्दिने।।
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये।। १९.४१ ।।

सूत उवाच।।
यः शिवं मंडलं देवं संपूज्यैवं समाहितः।।
प्रातर्मध्याह्नसायाह्ने पठेत्स्तवमनुत्तमम्।। १९.४२ ।।

इत्थं शिवेन सायुज्यं लभते नात्र संशयः।। १९.४३ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे एकोनविंशोध्यायः।। १९ ।।