लिङ्गपुराणम् - उत्तरभागः/अध्यायः ३३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच।।
अथान्यत्संप्रवक्ष्यामि कल्पपादपमुत्तमम्।।
शतानिष्केण कृत्वैवं सर्वशाखासमन्वितम्।। ३३.१ ।।

शाखानां विविधं कृत्वा मुक्ता दामाद्यलंबनम्।।
दिव्यैर्मारकतैश्चैव चांकुराग्रं प्रविन्यसेत्।। ३३.२ ।।

प्रवालं कारयेद्विद्वान्प्रवालेन द्रुमस्य तु।।
फलानि पद्मरागैश्च परितोऽस्य सुशोभयेत्।। ३३.३ ।।

मूलं च नीलरत्नेन वज्रेण स्कंधमुत्तमम्।।
वैडूर्येण द्रुमाग्रं च पुष्परागेण मस्तकम्।। ३३.४ ।।

गोमेदकेन वै कंदं सूर्यकांतेन सुव्रत।।
चन्द्रकांतेन वा वेदीं द्रुमस्य स्फटिकेन वा।। ३३.५ ।।

वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम्।।
शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा।। ३३.६ ।।

तन्मूले स्तापयेल्लिंगं लोकपालैः समावृतम्।।
पूर्वोक्तवेदिमध्ये तु मंडले स्थाप्य पादपम्।। ३३.७ ।।

पूजये द्देवमीशानं लोकपालांश्च यत्नतः।।
पूर्ववज्जपहोमाद्यं तुलाभारवदाचरेत्।। ३३.८ ।।

निवेदयेद्द्रुमं शंभोर्योगिनां वाथ वा नृप।।
भस्मांगिभ्योऽथवा राजा सार्वभौमो भविष्यति।। ३३.९ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे कल्पपादपदानविदिर्नाम त्रयस्त्रिंशोऽध्यायः।। ३३ ।।