लिङ्गपुराणम् - उत्तरभागः/अध्यायः ९

विकिस्रोतः तः
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

ऋषय ऊचुः।।
देवैः पुरा कृतं दिव्यं व्रतं पाशुपतं शुभम्।।
ब्रह्मणा च स्वयं सूत कृष्णेनाक्लिष्टकर्मणा।। ९.१ ।।

पतितेन च विप्रेण धौंधुमूकेन वै तथा।।
कृत्वा जप्त्वा गतिः प्राप्ता कथं पाशुपतं व्रतम्।। ९.२ ।।

कथं पशुपतिर्देवः शंकरः परमेश्वरः।।
वक्तुमर्हसि चास्माकं परं कौतूहलं हि नः।। ९.३ ।।

सूत उवाच।।
पुरा शापाद्विनिर्मुक्तो ब्रह्मपुत्रो महायशाः।।
रुद्रस्य देवदेवस्य मरुदेशादिहागतः।। ९.४ ।।

त्यक्त्वा प्रसादाद्रुद्रस्य उष्ट्रदेहमजाज्ञया।।
शिलादपुत्रमासाद्य नमस्कृत्य विधानतः।। ९.५ ।।

मेरुष्टष्ठे मुनिवरः श्रुत्वा धर्ममनुत्तमम्।।
माहेश्वरं मुनिश्रेष्ठा ह्यपृच्छच्च पुनः पुनः।। ९.६ ।।

नंदिनं प्रणिपत्यैनं कथं पशुपतिः प्रभुः।।
वक्तुमर्हसि चास्माकं तत्सर्वं च तदाह सः।। ९.७ ।।

तत्सर्वं श्रुतवान् व्यासः कृष्णद्वैपायनः प्रभुः।।
तस्मादहनुमश्रुत्य युष्माकं प्रवदामि वै।। ९.८ ।।

सर्वे श्रृण्वं तु वचनं नमस्कृत्वा महेश्वरम्।।
सनत्कुमार उवाच।।
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः।। ९.९ ।।

कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम्।।
शैलादिरुवाच।।
सनत्कुमार वक्ष्यामि सर्वतद्यथातथम्।। ९.१० ।।

रुद्रभक्तस्य शांतस्य तव कल्यामचेतसः।।
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य धीमतः।। ९.११ ।।

पशवः परिकीर्त्यंते संसारवशवर्तिनः।।
तेषां पतित्वाद्भगवान् रुद्रः पशुपतिः स्मृतः।। ९.१२ ।।

अनादिनिधनो धाता भगवान्विष्णुरव्ययः।।
मायापाशेन बध्नाति पशुवत्परमेश्वरः।। ९.१३ ।।

स एव मोचकस्तेषां ज्ञानयोगेन सेवितः।।
अविद्यापाशबद्धानां नान्यो मोचक इष्यते।। ९.१४ ।।

तमृते परमात्मानं शंकरं परमेश्वरम्।।
चतुर्विंशतितत्त्वानि पाशा हि परमेष्ठिनः।। ९.१५ ।।

तैः पाशैर्मोचयत्येकः शिवो जीवैरुपासितः।।
निबध्नाति पशूनेकश्चतुर्विंशतिपाशकैः।। ९.१६ ।।

स एव भगवान्रुद्रो मोचयत्यपि सेवितः।।
दशेंद्रियमयैः पाशैरंतःकरणसंभवैः।। ९.१७ ।।

भूततन्मात्रपाशैश्च पशून्मोचयति प्रभुः।।
इंद्रियार्थमयैः पाशैर्बद्ध्वा विषयिणः प्रभुः।। ९.१८ ।।

आशु भक्ता भवंत्येवं परमेश्वरसेवया।।
भजइत्येष धातुर्वै सेवायां परिकीर्तितः।। ९.१९ ।।

तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी।।
ब्रह्मदिस्तंबपर्यंतं पशून्बद्ध्वा महेश्वरः।। ९.२० ।।

त्रिभिर्गुणमयैः पाशैः कार्यं कारयति स्वयम्।।
दृढेन भक्तियोगेन पशुभिः समुपासितः।। ९.२१ ।।

मोचयत्येव तान्सद्यः शंकरः परमेश्वरः।।
भजनं भक्तिरित्युक्ता वाङमनः कायकर्मभिः।। ९.२२ ।।

सर्वकार्येणहेतुत्वात्पाशच्छेदपटीयसी।।
सत्यः सर्वग इत्यादि शिवस्य गुणचिंतना।। ९.२३ ।।

रुपोपादानचिंता च मानसं भजनं विदुः।।
वाचिकं भजनं धीराः प्रणवादिजपं विदुः।। ९.२४ ।।

कायिकं भजनं सद्भिः प्राणायामादि कथ्यते।।
धर्माधर्ममयैः पाशैर्बंधनं देहिनामिदम्।। ९.२५ ।।

मोचकः शिव एवैको भगवान्परमेश्वरः।।
चतुर्विशतितत्त्वानि मायाकर्मगुणा इति।। ९.२६ ।।

कीर्त्यंते विषयाश्चेति पाशा जीवनिबंधनात्।।
तैर्बद्धाः शिवभक्त्यैव मुच्यंते सर्वदेहिनः।। ९.२७ ।।

पंचक्लेशमयैः पाशैः पशून्बध्नाति शंकरः।।
स एव मोचकस्तोषां भक्त्या सम्यगुपासितः।। ९.२८ ।।

अविद्यामस्मितां रागं द्वेषं च द्विपदां वराः।।
वदंत्यभिनिवेशं च क्लेशान्पाशत्वमागतान्।। ९.२९ ।।

तमोमोहोमहामोहस्तामिस्र इति पंडिताः।।
अंधतामिस्र इत्याहुरविद्यां पंचधा स्थिताम्।। ९.३० ।।

ताञ्जीवान्मुनिशार्दूलाः सर्वांश्चैवाप्यविद्यया।।
शिवो मोचयति श्रीमान्नान्यः कश्चिद्विमोचकः।। ९.३१ ।।

अविद्यां तम इत्याहुरस्मितां मोह इत्यपि।।
महामोह इति प्राज्ञा रागं योगपरायणाः।। ९.३२ ।।

द्वेषं तामिस्र इत्याहुरंधतामिस्र इत्यपि।।
तथैवाभिनिवेशं च मिथ्याज्ञानं विवेकिनः।। ९.३३ ।।

तमसोऽष्टविधा भेदा मोहश्चाष्टविधः स्मृतः।।
महामोहप्रभेदाश्च बुधैर्दश विचिंतिताः।। ९.३४ ।।

अष्टादशविधं चाहुस्तामिस्रं च विचक्षणाः।।
अंधतामिस्रभेदाश्च तथाष्टादशधा स्मृताः।। ९.३५ ।।

अविद्ययास्य संबंधो नातीतो नास्त्यनागतः।।
भवेद्रागेण देवस्य शंभोरंगनिवासिनः।। ९.३६ ।।

कालेषु त्रिषु संबंधस्तस्य द्वेषेण नो भवेत्।।
मायातीतस्य देवस्य स्थाणोः पशुपतेर्विभोः।। ९.३७ ।।

तथैवाभिनिवेशेन संबंधो न कदाचन।।
शंकरस्य शरण्यस्य शिवस्य परमात्मनः।। ९.३८ ।।

कुशलाकुशलैस्तस्य संबंधो नैव कर्मभिः।।
भवेत्कालत्रये शंभोरविद्यामतिवर्तिनः।। ९.३९ ।।

विपाकैः कर्मणां वापि न भवेदेव संगमः।।
कालेषु त्रिषु सर्वस्य शिवस्य शिवदायिनः।। ९.४० ।।

सुखदुःखैरसंस्पृश्यः कालत्रितयवर्तिभिः।।
स तैर्विश्वरैः शंभुर्बोधानंदात्मकः परः।। ९.४१ ।।

आशयैरपरामृष्टः कालत्रितयगोचरैः।।
धियां पतिः स्वभूरेष महादेवो महेश्वरः।। ९.४२ ।।

अस्पृश्यः कर्मसंस्कारैः कालत्रितयवर्तिभिः।।
तथैव भोगसंस्कारैर्भगवानंतकांतकः।। ९.४३ ।।

पुंविशेषपरो देवो भगवान्परमेश्वरः।।
चेत नाचेतनायुक्तप्रपंचादखिलात्परः।। ९.४४ ।।

लोके सातिशयत्वेन ज्ञानैश्वर्यं विलोक्यते।।
शिवेनातिशयत्वेन शिवं प्राहुर्मनीषिणः।। ९.४५ ।।

प्रतिसर्गं प्रसूतानां ब्रह्मणं शास्त्रविस्तरम्।।
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम्।। ९.४६ ।।

कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः।।
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः।। ९.४७ ।।

अनादिरेष संबंधो विज्ञानोत्कर्षयोः परः।।
स्थितयोरीदृशः सर्वः परिशुद्धः स्वभावतः।। ९.४८ ।।

आत्मप्रयोजनाभावे परानुग्रह एव हि।।
प्रयोजनं समस्तानां कार्याणां परमेश्वरः।। ९.४९ ।।

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः।।
शिवरुद्रादिशब्दानां प्रणवोपि परः स्मृतः।। ९.५० ।।

शंभोः प्रणववाच्यस्य भावना तज्जपादपि।।
या सिद्धिः स्वपराप्राप्या भवत्येव न संशयः।। ९.५१ ।।

ज्ञानतत्त्वं प्रयत्नेन योगः पाशुपतः परः।।
उक्तस्तु देवदेवेन सर्वेषामनुकंपया।। ९.५२ ।।

स होवाचैव याज्ञवल्क्या यदक्षरं गार्ग्ययोगिनः।।
अभिवदंति स्थूलमनंतं महाश्चर्यमदीर्घमलोहितममस्तकमासायमत एवो
पुनारसमसंगमगंधमरसमचक्षुष्कमश्रोत्रमवाङ्मनोतेजस्कमप्रमाणमनुसुखमनामगोत्रममरमजरमनामयममृतमोंशब्दममृतमसंवृतमपूर्वमनपरमनंतमबाह्यं तदश्नाति किंचन न तदाश्नाति किंचन।। ९.५३ ।।

एतत्कालव्यये ज्ञात्वा परं पाशुपतं प्रभुम्।।
योगे पाशुपते चास्मिन् यस्यार्थः किल उत्तमे।। ९.५४ ।।

कृत्वोंकारं प्रदीपं मृगय गृहपतिं सूक्ष्ममाद्यंतरस्थं संयम्य द्वारवासं पवनपटुतरं नायकं चेंद्रियाणाम्।।
वाग्जालैः कस्य हेतोर्विभटसि तु भयं दृश्यते नैव किंचिद्देहस्थं पश्य शंभुं भ्रमसि किमु परे शास्त्रजालेन्धकारे।। ९.५५ ।।

एवं सम्यग्बुधैर्ज्ञात्वा मुनीनामथ चोक्तं शिवेन।।
असमरसं पंचधा कृत्वाभवं चात्मनि योजयेत्।। ९.५६ ।।

इति श्रीलिंङ्गमहापुराणे उत्तरभागे नवमोऽध्यायः।। ९ ।।