लिङ्गपुराणम् - उत्तरभागः/अध्यायः ८

विकिस्रोतः तः
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५


सुत उवाच।।
अष्टाक्षरो द्विजश्रेष्ठा नमो नारायणेति च।।
द्वादशाक्षरमंत्रश्च परमः परमात्मनः।। ८.१ ।।

मंत्र षडक्षरो विप्राः सर्ववेदार्थसंचयः।।
यश्चोंनमः शिवायेति मंत्रः सर्वार्थसाधकः।। ८.२ ।।

तथा शिवतरायेति दिव्यः पंचाक्षरः शुभः।।
मयस्कराय चेत्येवं नमस्ते शंकराय च।। ८.३ ।।

सप्ताक्षरोयं रुद्रस्य प्रधानपुरुषस्य वै।।
ब्रह्मा च भगवान्विष्णुः सर्वे देवाः सवासवाः।। ८.४ ।।

मंत्रैरेतैर्द्विजश्रेष्ठा मुनयश्च यजंति तम्।।
शंकरं देवदेवशं मयस्करमजोद्भवम्।। ८.५ ।।

शिवं च शंकरं रुद्रं देवदेवमुमापतिम्।।
प्राहुर्नमः शिवायोति नमस्ते शंकराय च।। ८.६ ।।

मयस्कराय रुद्राय तथा शिवतराय च।।
जप्त्वा मुच्येत वै विप्रो ब्रह्महत्यादिभिः क्षणात्।। ८.७ ।।

पुरा कश्चिद्द्विजः शक्तो धुंधुमूक इति श्रुतः।।
आसीत्तृतीये त्रेतायामावर्त्ते च मनोः प्रभोः।। ८.८ ।।

मेघवाहनकल्पे वै ब्रह्मणः परमात्मनः।।
मेघो भूत्वा महादेवं कृत्तिवाससमीश्वरम्।। ८.९ ।।

बहुमानेन वै रुद्रं देवदेवो जनार्दनः।।
खिन्नोऽतिभाराद्रुद्रस्य निःश्वासोच्छ्वासवर्जितः।। ८.१० ।।

विज्ञाप्य शितिकंठाय तपश्चक्रेंबुजेक्षणः।।
तपसा परमैश्वर्यं बलं चैव तथाद्भुतम्।। ८.११ ।।

लब्धवान्परमेशानाच्छंकरात्परमात्मनः।।
तस्मात्कल्पस्तदा चासीन्मेघवाहनसंज्ञया।। ८.१२ ।।

तस्मिन्कल्पे मुनेः शापद्धुंधुमूकसमुद्भवः।।
धुंधुमूकात्मजस्तेन दुरात्मा च बभूव सः।। ८.१३ ।।

धुंधुमूकः पुरासक्तो भार्यया सह मोहितः।।
तस्यां वै स्थापितो गर्भः कामासक्तेन चेतसा।। ८.१४ ।।

अमावास्यामहन्येव मुहूर्ते रुद्रदैवते।।
अंतर्वत्नी तदा भार्या भुक्ता तेन यथासुखमा।। ८.१५ ।।

असूत सा च तनयं विशल्याख्या प्रयत्नतः।।
रुद्रे मुहुर्ते मंदेन वीक्षिते मुनिसत्तमाः।। ८.१६ ।।

मातुः पितुस्तथारिष्टं स संजातस्तथात्मनः।।
ऋषी तमूचतुर्विप्रा धुंधुमूकं मिथस्तदा।। ८.१७ ।।

मित्रावरुणानामनौ दुष्पुत्र इति सत्तमौ।।
वसिष्ठः प्राह नीचोऽपि प्रभावाद्वै बृहस्पतेः।। ८.१८ ।।

पुत्रस्तवासौ दुर्बुद्धिरपि मुच्यति किल्बिषात्।।
दुःखितो धुंदुमूकोऽसौ दृष्ट्वा पुत्रमस्थितम्।। ८.१९ ।।

जातकर्मादिकं कृत्वा विधिवत्स्वयमेव च।।
अध्यापयामास च तं विधिनैव द्विजोत्तमाः।। ८.२० ।।

तेनाधीनं यथान्यायं धौंधुमूकेन सुव्रताः।।
कृतोद्वाहस्तदा गत्वा गुरुशुश्रुषणे रतः।। ८.२१ ।।

अनेनैव मुनिश्रेष्ठा धौंधुमूकेन दुर्मदात्।।
भुक्त्वान्यां वृषलीं दृष्ट्वा स्वभार्यावाद्दिवानिशम्।। ८.२२ ।।

एकशय्यासनगतो धौंधुमूको द्विजाधमः।।
तथा चचार दुर्बुद्धिस्त्यक्त्वा धर्मगतिं पराम्।। ८.२३ ।।

माध्वी पीता तया सार्धं तेन रागविवृद्धये।।
केनापि कारणेनैव तामुद्दिस्य द्विजोत्तमाः।। ८.२४ ।।

निहता सा च पापेन वृषली गतमंगला।।
ततस्तस्यास्तदा तस्य भ्रातृभिर्निहतः पिता।। ८.२५ ।।

माता च तस्य दुर्बुद्धेर्धौन्धुमूकस्य शोभना।।
भार्या च तस्य दुर्बुद्धेः श्यालास्ते चापि सुव्रताः।। ८.२६ ।।

राज्ञा क्षणादहो नष्ट कुलं तस्याश्च तस्य च।।
गत्वासौ धौंधुमूकश्च येन केनापि लीलया।। ८.२७ ।।

दृष्ट्वा तु तं मुनिश्रेष्ठं रुद्रजाप्यपरायणम्।।
लब्ध्वा पाशुपतं तद्वै पुरा देवान्महेश्वरात्।। ८.२८ ।।

लब्ध्वा पंचाक्षरं चैव षडक्षरमनुत्तमम्।।
पुनः पंचाक्षरं चैव जप्त्वा लक्षं पृथक् पृथक्।। ८.२९ ।।

व्रतं कृत्वा च विधिना दिव्यं द्वादशमासिकम्।।
कालधर्मं गतः कल्पे पूजितश्च यमेन वै।। ८.३० ।।

उद्धृता च तथा माता पिता श्यालाश्च सुव्रताः।।
पत्नी च सुभगा जाता सुस्मिता च पतिव्रता।। ८.३१ ।।

ताभिर्विमानामारुह्य देवैः सेंद्रैरभिष्टुतः।।
गाणपत्यमनु प्राप्य रुद्रस्य दयितोऽभवत्।। ८.३२ ।।

तस्मादष्टाक्षरांन्मंत्रात्तथा वै द्वादशाक्षरात्।।
भवेत्कोटिगुणं पुण्यं नात्र कार्या विचारणा।। ८.३३ ।।

तस्माज्जपेद्धियो नित्यं प्रागुक्तेन विधानतः।।
शक्तिबीजसमायुक्तं स याति परमां गतिम्।। ८.३४ ।।

एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम्।।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्।। ८.३५ ।।

स याति ब्रह्मलोकं तु रुद्रजाप्यमनुत्तमम्।। ८.३६ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे अष्टमोऽध्यायः।। ८ ।।