वेतालपञ्चविंशति 03

विकिस्रोतः तः
← वेतालपञ्चविंशति 02 वेतालपञ्चविंशति 03
सोमदेव
वेतालपञ्चविंशति 04 →

अथ भूयः अपि वेतालम् आनेतुम् नृपसत्तमः।
सः त्रिविक्रमसेनः तम् उपागात् शिंशम्पातरुम्॥३.१०.१॥

तत्रस्थम् एतम् संप्राप्य मृतदेहगतम् पुनः।
स्कन्धे गृहीत्वा एव आगन्तुम् तूष्णीम् प्रववृते ततः॥३.१०.२॥

प्रयान्तम् च तम् आह स्म सः वेतालः अस्य पृष्ठगः।
चित्रम् न उद्विजसे राजन् निशि कुर्वन् गम- आगमम्॥३.१०.३॥

तत् अखेदाय भूयः ते वर्णयामि कथाम् शृणु।
अस्ति पाटलिपुत्र- आख्यम् ख्यातम् भूमण्डले पुरम्॥३.१०.४॥

तत्र आसीत् नृपतिः पूर्वम् नाम्ना विक्रमकेसरी।
गुणानाम् इव रत्नानाम् आश्रयम् यम् व्यधात् विधिः॥३.१०.५॥

तत्र शापावतीर्णः अभूत् दिव्यविज्ञानवान् शुकः।
विदग्धचूडामणिः इति आख्यया सर्वशास्त्रवित्॥३.१०.६॥

तेनोपदिष्टाम् सदृशीम् राजपुत्रीम् नृप- आत्मजः।
मागधीम् उपयेमे सः भार्याम् चन्द्रप्रभा- अभिधाम्॥३.१०.७॥

तस्याः अपि तथाभूता सर्वविज्ञानशालिनी।
शारिका सोमिका नाम राजपुत्र्याः किल अभवत्॥३.१०.८॥

ते च एकपञ्जरस्थे द्वे तत्र आस्ताम् शुकशारिके।
सेवमाने स्वविज्ञानैः दंपती तौ निजप्रभू॥३.१०.९॥

एकदा साभिलाषः ताम् शारिकाम् सः अब्रवीत् शुकः।
एकशय्यासनाहारम् सुभगे भज माम् इति॥३.१०.१०॥

न अहम् पुरुषसंसर्गम् इच्छामि पुरुषाः यतः।
दुष्टाः कृतघ्नाः इति सा सारिका प्रत्युवाच तम्॥३.१०.११॥

न दुष्टाः पुरुषाः दुष्टाः नृशंसहृदयाः स्त्रियः।
इति भूयः शुकेन उक्ते विवादः अत्र आलगत् तयोः॥३.१०.१२॥

कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः।
निश्चयाय अथ सभ्यम् तम् राजपुत्रम् उपेयतुः॥३.१०.१३॥

सः विवादपदम् श्रुत्वा तयोः आस्थानगः पितुः।
कथम् कृतघ्नाः पुरुषाः ब्रूहि इति आह स्म शारिकाम्॥३.१०.१४॥

ततः सा शृणुत इति उक्त्वा निजपक्षप्रसिद्धये।
पुंदोष- आख्यायिनीम् एताम् शारिका अकथयत् कथाम्॥३.१०.१५॥

अस्ति कामन्दिका नाम या महानगरी भुवि।
अर्थदत्ताभिधानः अस्ति वणिक् तस्याम् महाधनः॥३.१०.१६॥

धनदत्ताभिधानः च पुत्रः तस्य उदपद्यत।
पितरि उपरते सः अपि बभूव उच्छृङ्खलः युवा॥३.१०.१७॥

द्यूत- आदिसङ्गे धूर्ताः च मिलित्वा तम् अपातयन्।
कामम् व्यसनवृक्षस्य मूलम् दुःजनसंगतिः॥३.१०.१८॥

अचिरात् व्यसनक्षीणधनः दौर्गत्यलज्जया।
सः अथ त्यक्त्वा स्वदेशम् तम् भ्रान्तुम् देशान्तराणि अगात्॥३.१०.१९॥

गच्छन् च चन्दनपुरम् नाम स्थानम् अवाप्य सः।
विवेश भोजनार्थी सन् एकस्य वणिजः गृहम्॥३.१०.२०॥

सः वणिक् सुकुमारम् तम् दृष्ट्वा पृष्ट्वा अन्वय- आदिकम्।
ज्ञात्वा कुलीनम् सत्कृत्य स्वीचक्रे दैवयोगतः॥३.१०.२१॥

ददौ च सधनाम् तस्मै नाम्ना रत्नावलीम् सुताम्।
ततः सः धनदत्तः अत्र तस्थौ श्वशुरवेश्मनि॥३.१०.२२॥

दिनेषु एव च यातेषु सुखविस्मृतदुःगतिः।
स्वदेशम् गन्तुकामः अभूत् प्राप्तार्थः व्यसनौन्मुखः॥३.१०.२३॥

ततः अनुमान्य कथम् अपि अवशम् श्वशुरम् शठः।
तम् दुहितृएकसंतानम् गृहीत्वा ताम् अलंकृताम्॥३.१०.२४॥

भार्याम् रत्नावलीम् युक्ताम् एकया वृद्धया स्त्रिया।
सः आत्मना तृतीयः सन्देशात् प्रस्थितवान् ततः॥३.१०.२५॥

क्रमात् प्राप्य अटवीम् दूराम् उक्त्वा तस्करजाम् भियम्।
गृहीत्वा आभरणम् तस्याः भार्यायाः स्वीचकार सः॥३.१०.२६॥

दृश्यताम् द्यूतवेश्य- आदिकष्टव्यसनसङ्गिनाम्।
हृदयम् हा कृतघ्नानाम् पुंसाम् निस्त्रिंशकर्कशम्॥३.१०.२७॥

सः अथ पापः अर्थहेतोः ताम् भार्याम् गुणवतीम् अपि।
हन्तुम् श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम्॥३.१०.२८॥

क्षिप्त्वा एव च गते तस्मिन् सा अथ वृद्धा व्यपद्यत।
तत् भार्या तु लतागुल्मविग्नया न व्यपादि सा॥३.१०.२९॥

उत्तस्थौ च ततः श्वभ्रात् क्रोशन्ती करुणम् शनैः।
आलम्ब्य तृणगुल्म- आदि सशेषत्वात् किल- आयुषः॥३.१०.३०॥

आययौ विक्षताङ्गी च पृष्ट्वा मार्गम् पदे पदे।
यथा आगतेन एव पथा कृच्छ्रात् तत् सदनम् पितुः॥३.१०.३१॥

तत्र अकस्मात् तथाभूता प्राप्ता पृष्टा ससंभ्रमम्।
मात्रा पित्रा च रुदती साध्वी सा एवम् अभाषत॥३.१०.३२॥

मुषिताः स्म पथि स्तेनैः नीतः बद्ध्वा च मत्पतिः।
वृद्धा मृता निपत्य अपि श्वभ्रे न अहम् मृता पुनः॥३.१०.३३॥

अथ आगतेन केन अपि पथिकेन कृपालुना।
उद्धृता अहम् ततः श्वभ्रात् प्राप्ता अस्मि इह च दैवतः॥३.१०.३४॥

एवम् उक्तवती मात्रा पित्रा च आश्वासिता ततः।
भर्तृचित्ता एव सा तस्थौ तत्र रत्नावली सती॥३.१०.३५॥

याति काले च तत्भर्ता सः स्वदेशगतः पुनः।
द्यूतक्षपिततद्वित्तः धनदत्तः व्यचिन्तयत्॥३.१०.३६॥

आनयामि पुनः गत्वा मार्गित्वा श्वशुरात् धनम्।
गृहे स्थिता मे त्वत् पुत्री इति अभिधास्ये च तत्र तम्॥३.१०.३७॥

एवम् सः हृदये ध्यात्वा प्रायात् श्वशुरवेश्म तत्।
प्राप्तम् च तत्र तम् दूरात् स्वभार्या पश्यति स्म सा॥३.१०.३८॥

धावित्वा च अपतत् तस्य सा पापस्य अपि पादयोः।
दुष्टे अपि पत्यौ साध्वीनाम् नान्यथावृत्तिमानसम्॥३.१०.३९॥

भीताय च ततः तस्मै तत् अशेषम् न्यवेदयत्।
यत् मृषा चौरपात- आदि पित्रोः प्राक् वर्णितम् तया॥३.१०.४०॥

ततः तया समम् तत्र निर्भयः श्वाशुरे गृहे।
प्रविष्टः श्वशुराभ्याम् सः हर्षात् दृष्ट्वा अभ्यनन्द्यत॥३.१०.४१॥

दिष्ट्या जीवन् अयम् मुक्तः चौरैः इति महा- उत्सवः।
तेन तत्श्वशुरेण अथ चक्रे मिलितबन्धुना॥३.१०.४२॥

ततः सः धनदत्तः अत्र भुञ्जानः श्वशुरश्रियम्।
रत्नावल्या तया साकम् आसीत् पत्न्या यथासुखम्॥३.१०.४३॥

एकदा तत्र रात्रौ च सः नृशंसः चकार यत्।
कथा- उपरोधतः शान्तम् अवाच्यम् अपि कथ्यते॥३.१०.४४॥

हत्वा अङ्कसुप्ताम् भार्याम् ताम् तदा आभरणसंचयम्।
अपहृत्य ततः प्रायात् सः स्वदेशम् अलक्षितः॥३.१०.४५॥

ईदृशाः पुरुषाः पापाः इति शारिकया उदिते।
त्वम् इदानीम् वद इति आह राजपुत्रः तदा शुकम्॥३.१०.४६॥

ततः जगाद सः शुकः देव दुःसहसाहसाः।
स्त्रियः दुःचरिताः पापाः तथा च श्रूयताम् कथा॥३.१०.४७॥

अस्ति हर्षवती नाम नगरी तत्र च अभवत्।
अग्रणीः धर्मदत्त- आख्यः बहुकोटीश्वरः वणिक्॥३.१०.४८॥

वसुदत्ता- अभिधाना च रूपे अनन्यसमा सुता।
बभूव तस्य वणिजः प्राणेभ्यः अपि अधिकप्रिया॥३.१०.४९॥

सा च तेन समानाय रूपयौवनशालिने।
दत्ता वराङ्गनानेत्र चकोरामृतरश्मये॥३.१०.५०॥

नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे।
नगर्याम् आर्यजुष्टायाम् ताम्रलिप्त्याम् निवासिने॥३.१०.५१॥

कदाचित् सा स्वदेशस्थे पत्यौ स्वस्य पितुः गृहे।
स्थिता वणिक्सुता दूरात् कंचित् पुरूषम् ऐक्षत॥३.१०.५२॥

तम् युवानम् सुकान्तम् सा चपला मारमोहिता।
गुप्तम् सखीमुख- आनीतम् भेजे प्रच्छन्नकामुकम्॥३.१०.५३॥

ततःप्रभृति तेन एव सह तत्र सदा रहः।
रात्रौ रात्रौ अरंस्त असौ तदेक- आसक्तमानसा॥३.१०.५४॥

एकदा च सः कौमारः पतिः तस्याः स्वदेशतः।
आजगाम अत्र तत्पित्रोः प्रमोदः इव मूर्तिमान्॥३.१०.५५॥

सोत्सवे च दिने तस्मिन् सा नक्तम् कृतमण्डना।
मात्रा अनुप्रेषिता भेजे शय्यास्था अपि न तम् पतिम्॥३.१०.५६॥

प्रार्थिता तेन च अलीकसुप्तम् चक्रे अन्यमानसा।
पानमत्तः अध्वखिन्नः च सः अपि जह्रे अथ निद्रया॥३.१०.५७॥

ततः च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः।
संधिम् भित्त्वा विवेश अत्र चौरः वासगृहान्तरे॥३.१०.५८॥

तत्कालम् तम् अपश्यन्ती सा अपि उत्थाय वणिक्सुता।
स्वजारकृतसंकेता निरगात् निभृतम् ततः॥३.१०.५९॥

तदा आलोक्य सः चौरः अत्र विघ्नितेच्छः व्यचिन्तयत्।
येषाम् अर्थे प्रविष्टः अहम् तैः एव आभरणैः वृता॥३.१०.६०॥

निशीथे निर्गता एषा तत् वीक्षे अहम् सा क्व गच्छति।
इति आकलय्य निर्गत्य सः चौरः ताम् वणिक्सुताम्॥३.१०.६१॥

वसुदत्ताम् अनु ययौ दत्तदृष्टिः अलक्षितः।
सा अपि पुष्प- आदिहस्ता एकससंकेतसखीयुता॥३.१०.६२॥

गत्वा बाह्यम् प्रविष्टा अभूत् उद्यानम् न अतिदूरगम्।
तत्र अपश्यत् च तम् वृक्षे लम्बमानम् स्वकामुकम्॥३.१०.६३॥

संकेतक- आगतम् रात्रौ लब्ध्वा नगररक्षिभिः।
उल्लम्बितम् चौरबुद्ध्या पाशकण्ठम् मृतम् स्थितम्॥३.१०.६४॥

ततः सा विह्वला उद्भ्रान्ता हा हता अस्मि इति वादिनी।
पपात भूमौ कृपणम् विलपन्ती रुरोद च॥३.१०.६५॥

अवतार्य अथ वृक्षात् तम् गतासुम् निजकामुकम्।
उपवेश्य आङ्गरागेण पुष्पैः च अलम्चकार सा॥३.१०.६६॥

समालिङ्ग्य च निःसंज्ञम् रागशोकान्धमानसा।
उन्नमय्य मुखम् यावत् तस्य आर्ता परिचुम्बति॥३.१०.६७॥

तावत् सः तस्याः सहसा निःजीवः परपूरुषः।
वेतालानुप्रविष्टः सत् दन्तैः चिच्छेद नासिकाम्॥३.१०.६८॥

तेन सा विह्वला तस्मात् सव्यथा अपसृता अपि अहो।
किम् स्वित् जीवेद् इति हता पुनः एत्य तम् ऐक्षत॥३.१०.६९॥

दृष्ट्वा च वीतवेतालम् निःचेष्टम् मृतम् एव तम्।
सा भीता परिभूत च चचाल रुदती शनैः॥३.१०.७०॥

तावत् छन्नः स्थितः सः अथ चौरः सर्वम् व्यलोकयत्।
अचिन्तयत् च किम् इदम् पापया कृतम् एतया॥३.१०.७१॥

अहो बत आशयः स्त्रीणाम् भीषणः घनतामसः।
अन्धकूपः इव अगाधः पाताय गहनः परम्॥३.१०.७२॥

तत् इदानीम् इयम् किम् नु कुर्यात् इति विचिन्त्य सः।
कौतुकात् दूरतः चौरः भूयः अपि अनुससार ताम्॥३.१०.७३॥

सा अपि गत्वा प्रविश्य एव तत् सुप्तस्थितभर्तृकम्।
गृहम् तदा स्वकम् प्रौच्चैः प्ररुदती एवम् अब्रवीत्॥३.१०.७४॥

परित्रायध्वम् एतेन दुष्टेन मम नासिका।
छिन्ना निरपराधायाः भर्तृरूपेण शत्रुणा॥३.१०.७५॥

श्रुत्वा एतम् मुहुः आक्रन्दम् तस्याः सर्वे ससंभ्रमम्।
उदतिष्ठन् प्रबुध्य अत्र पतिः परिजनः पिता॥३.१०.७६॥

एत्य अथ तत्पिता दृष्ट्वा ताम् आर्द्रछिन्ननासिकाम्।
क्रुद्धः तम् बन्धयामास भार्याद्रोही इति तत् पतिम्॥३.१०.७७॥

सः तु न एव अब्रवीत् किम्चित् बध्यमानः अपि मूकवत्।
विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुर- आदिषु॥३.१०.७८॥

ततः ज्ञात्वा एव तत् चौरे तस्मिन् अपसृते लघु।
कोलाहलेन तस्याम् च व्यतीतायाम् क्रमात् निशि॥३.१०.७९॥

सः निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः।
राजान्तिकम् तया सार्धम् भार्यया छिन्ननासया॥३.१०.८०॥

राजा च कृतविज्ञप्तिः स्वदारद्रोही असौ इति।
तस्य अदिशत् वणिक्सूनोः वधम् न्यक्कृततद्वचाः॥३.१०.८१॥

ततः वध्यभुवम् तस्मिन् नीयमाने सडिण्डिमम्।
उपागम्य सः चौरः अत्र बभाषे राजपूरुषान्॥३.१०.८२॥

निःकारणम् न वध्यः अयम् यथावृत्तम् तु वेद्मि अहम्।
माम् प्रापयत राजाग्रम् यावत् सर्वम् वदामि अतः॥३.१०.८३॥

इति ऊचिवान् सः नीतः तैः नृपस्य अग्रम् वृत अभयः।
आ मूलात् रात्रिवृत्तान्तम् चौरः सर्वम् न्यवेदयत्॥३.१०.८४॥

अब्रवीत् च न चेत् देव मद्वाचि प्रत्ययः तव।
तत् सा नासा मुखे तस्य शवस्य अद्य अपि वीक्ष्यताम्॥३.१०.८५॥

तत् श्रुत्वा वीक्षितुम् भृत्यान् प्रेष्य सत्यम् अवेत्य तत्।
सः राजा तम् वणिक्पुत्रम् मुक्तवान् वधनिग्रहात्॥३.१०.८६॥

ताम् च कर्णौ अपि छित्वा दुष्टाम् देशात् निरस्तवान्।
तत् भार्याम् श्वशुरम् च अस्य तम् सर्वस्वम् अदण्डयत्॥३.१०.८७॥

चौरम् च तम् पुराध्यक्षम् तुष्टः चक्रे सः भूपतिः।
एवम् स्त्रियः भवन्ति इह निसर्गविषमाः शठाः॥३.१०.८८॥

इति उक्तवान् एव शुकः भूत्वा चित्ररथाभिधः।
क्षीणैन्द्रशापः गन्धर्वः दिव्यरूपः दिवम् ययौ॥३.१०.८९॥

शारिका सा अपि तत्कालम् भूत्वा स्वःस्त्री तिलोत्तमा।
तथा एव क्षीणतत्शापा जगाम सहसा दिवम्॥३.१०.९०॥

विवादः च अपि अनिर्णितः सभायाम् सः अभवत् तयोः।
इति आख्याय कथाम् भूयः तम् वेतालः अब्रवीत् नृपम्॥३.१०.९१॥

तत् भवान् वक्तु किम् पापाः पुरुषाः किमुत स्त्रियः।
अजल्पतः जानतः ते शिरः यस्यति खण्डशः॥३.१०.९२॥

एतत् निशम्य वचनम् वेतालस्य अंसवर्तिनः तस्य।
सः जगाद भूपतिः तम् योग- ईश्वर योषितः पापाः॥३.१०.९३॥

पुरुषः कः अपि इह तादृक् क्व अपि कदाचित् भवेत् दुःआचारः।
प्रायः सर्वत्र सदा स्त्रियः तु तादृक्विधाः एव॥३.१०.९४॥

इति उक्तवतः नृपतेः प्राग्वत् स्कन्धात् सः तस्य वेतालः।
नष्टः अभूत् सः च राजा जग्राह पुनः तदा आनयनयत्रम्॥३.१०.९५॥

तुलनीय - भविष्यपुराणम् ३.२.४

शुकोपरि टिप्पणी

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_03&oldid=76750" इत्यस्माद् प्रतिप्राप्तम्