मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ३०

विकिस्रोतः तः
← सर्गः २९ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ३१ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं विरक्ततां प्रतिपाद्य वैराग्यकृतावस्थाकथनं प्रस्तौति

एवमभ्युत्थितानर्थसार्थसङ्कटकोटरम् ।

जगदालोक्य निर्मग्नं मनोमननकर्दमे ॥ १,२९.१ ॥

मनो मे भ्रमतीवेदं सम्भ्रमश्चोपजायते ।

गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः ॥ १,२९.२ ॥

"अभ्युत्थितः" अभ्युदयं गतः । यः "अनर्थसार्थ" अनर्थसमूहः । तेन "सङ्कटं" सम्बाधम् । "कोटरम्" मध्यं यस्य । तत् । "मनसः" यत्"मननम्" सङ्कल्पापरपर्यायो मननाख्यो धर्मः । स एव "कर्दमः" । तस्मिन् । "सम्भ्रमः" आवेगः । "गात्राणि" अङ्गानि ॥ १,२९.१२ ॥

 

 

 

अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः ।

शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥ १,२९.३ ॥

"अनाप्तः" । "उत्तमसन्तोषस्य" "चर्यायाः" क्रियायाः । "उत्सङ्गः" अङ्कः । यया । सा । तादृशी चासौ । अत एव्"आकुला" च । बालापि अनाप्तप्रियसख्युत्सङ्गा आकुला भवति । "अल्पबलः ईश्वरः" पतिर् । यस्याः । सा । तादृशी । "अल्पबलेश्वरा" "शून्यास्पदा" च "बाला" हि स्फुटमेव "बिभेति" ॥ १,२९.३ ॥

 

 

 

विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः ।

श्वभ्रेभ्य इव सारङ्ग्यस्तुच्छालम्बविडम्बिताः  ॥ १,२९.४ ॥

"विकल्पेभ्यः लुठन्ति" अन्यस्माद्विकल्पादन्यं विकल्पं यान्तीत्यर्थः । अथ वा मोहं गच्छन्तीति । "अन्तःकरणवृत्तयः" कथम्भूताः । "तुच्छाः" आपातमात्रमधुरत्वेन निःसाराः । ये "आलंबाः" विषयास्। तैर्"विडम्बिताः" वञ्चिताः । स्वोन्मुखाः कृता इति यावत् ॥ १,२९.४ ॥

 

 

अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे ।

अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः ॥ १,२९.५ ॥

"कष्टे" विषयाख्ये कठिने पदे इत्यर्थः ॥ १,२९.५ ॥

 

 

 

नावस्थितिमुपायाति न च याति यथेप्सितम् ।

चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि ॥ १,२९.६ ॥

"अवस्थितिं" स्थैर्यम् । "यथेप्सितं" स्वेप्सितमर्थम् । "जीव" एव "ईश्वरः" पतिः । तस्य्"आयत्ता" वश्या । न तु स्वाधीना ॥ १,२९.६ ॥

 

 

 

जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा ।

मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता ॥ १,२९.७ ॥

"जर्जरीकृत्य" निर्विद्य । "बिभ्रती" । नवानीति शेषः । "धृतिः" लक्षणया धैर्ययुक्ता बुद्धिः ॥ १,२९.७ ॥

 

 

 

अपहस्तितसर्वार्थमनवस्थितिरास्थिता ।

गृहीत्वोत्सृज्य चात्मानमवस्थितिरवस्थिता ॥ १,२९.८ ॥

"अपहस्तिताः" हस्तादतीताः । "सर्वे अर्थाः" यत्र । तत् । निष्प्रयोजनमित्यर्थः । "अनवस्थितिः" अरतिः । "आस्थिता" दृढीभूता । "अवस्थितिः" रतिः । "आत्मानं गृहीत्वा" "उत्सृज्य" "चावस्थिता" शिथिलास्थितेत्यर्थः ॥ १,२९.८ ॥

 

 

 

चलिताचलितेनान्तरवष्टम्भेन मे मतिः ।

दरिद्राच्छिनवृक्षस्य मूलेनेव विडम्ब्यते ॥ १,२९.९ ॥

"दरिद्रैर्" "आच्छिन्नो" मूलदेशं तावच्छिन्नश्चासौ "वृक्षस्" । तस्य । "मूलेन" कर्त्रा । "चलिताचलितेन" क्षणमचलितेन । अवष्टम्भेन धैर्येण । उपलक्षिता "मे मतिः" कर्मभूता । "विडम्ब्यते"ऽनुक्रियते । मम मतिः छिन्नवृक्षमूलवदङ्कुरजननासमर्थास्तीति भावः ॥ १,२९.९ ॥

 

 

 

चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च ।

सम्भ्रमं न जहातीदं स्वविमानमिवामरः ॥ १,२९.१० ॥

"आभोगि" विकल्पाख्याभोगयुक्तम् ॥ १,२९.१० ॥

 

 

अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् ।

किं तत्स्थितिपदं साधु यत्र शङ्का न विद्यते ॥ १,२९.११ ॥

स्थितेः योग्यं पदं "स्थितिपदं" । "शङ्का" नाशशङ्का ॥ १,२९.११ ॥

 

 

सर्वारम्भसमारम्भाः सुजना जनकादयः ।

व्यवहारपरा एव कथमुत्तमतां गताः ॥ १,२९.१२ ॥

"सर्वारम्भेषु" "समारम्भः" येषाम् । ते । सर्वकारिण इति यावत् । "सुजनाः" सज्जनाः ॥ १,२९.१२ ॥

 

 

 

लग्नेनापि किलाङ्गेषु बहुना बहुमानद ।

कथं संसारपङ्केन पुमानिह न लिप्यते ॥ १,२९.१३ ॥

"न लिप्यते" स्वावेशेनोत्पादितैः सुखदुःखैः पापपुण्यैः वा न गृह्यते ॥ १,२९.१३ ॥

 

 

 

कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।

महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥ १,२९.१४ ॥

तां ममापि कथयेति भावः ॥ १,२९.१४ ॥

 

 

 

लोभयन्तो भयायैव विषयाभोगभोगिनः ।

भङ्गुराकारविभवाः कथमायान्ति भव्यताम् ॥ १,२९.१५ ॥

"भयायैव" न तु सुखाय । "विषयाः" "भोगाः" । भोगयुक्ताः भोगिनः "भोगभोगिनः" । पुष्टशरीरयुक्तसर्पस्वरूपा इत्यर्थः । "भङ्गुराकारः" नश्वरस्वभावः । "विभवः" उत्पत्तिस्थानं येषाम् । तादृशाः । "भव्यताम्" रागानुत्पादकत्वेन रमणीयताम् ॥ १,२९.१५ ॥

 

 

 

मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।

परं प्रसादमायाति शेमुषीसरसी कथम् ॥ १,२९.१६ ॥

"कलङ्को"ऽत्र भोगानुसन्धानरूपो ज्ञेयः । "शेमुषी" बुद्धिः । सा एव "सरसी" ॥ १,२९.१६ ॥

 

 

संसार एव निवसञ्जनो व्यवहरन्नपि ।

न बन्धं कथमायाति पद्मपत्त्रे पयो यथा ॥ १,२९.१७ ॥

स्पष्टम् ॥ १,२९.१७ ॥

 

 

आत्मवत्तृणवद्वेदं सकलं जनयञ्जगत् ।

कथमुत्तमतामेति मनोमन्मथमस्पृशन् ॥ १,२९.१८ ॥

"जनयन्" उत्पादयन् । लक्षणया जाननित्यर्थः । मनो हि ज्ञानद्वारेणैव सर्वं जनयति । उभयथापि मोक्ष एवेति भावः ॥ १,२९.१८ ॥

 

 

 

कं महापुरुषं पारमुपयातं भवोदधेः ।

आचारेणानुसृत्यायं जनो याति न दुष्कृतम् ॥ १,२९.१९ ॥

स्पष्टम् ॥ १,२९.१९ ॥

 

 

 

किं तद्यदुचितं श्रेयः किं तत्स्यादुचितं फलम् ।

वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥ १,२९.२० ॥

"असमञ्जसे" विषमे ॥ १,२९.२० ॥

 

 

तत्त्वं कथय मे किञ्चिद्येनास्य जगतः प्रभो ।

वेद्मि पूर्वापरां धातुश्चेष्टितस्यासमस्थितिम् ॥ १,२९.२१ ॥

"येन" कथितेन । "पूर्वापराम्" अन्तद्वययुक्ताम् । समग्रामिति यावत् । "असमस्थितिं" विषमां स्थितिम् । "जगतः" कथम्भूतस्य । "धातुश्चेष्टितस्य" ब्रह्मचेष्टितरूपस्य ॥ १,२९.२१ ॥

 

 

 

हृदयाकाशशशिनश्चेतसो मलमार्जनम् ।

यथा मे जायतां ब्रह्मंस्तथा निर्विघ्नमाचर ॥ १,२९.२२ ॥

"मलमार्जनम्" संशयाख्यमलमार्जनम् ॥ १,२९.२२ ॥

 

 

किमिह स्यादुपादेयं किं वा हेयमथेतरत् ।

कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् ॥ १,२९.२३ ॥

"अथ इतरद्" उपेक्ष्यं किमस्ति ॥ १,२९.२३ ॥

 

 

केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।

शाम्यतीयमनायासमायासशतकारिणी ॥ १,२९.२४ ॥

स्पष्टम् ॥ १,२९.२४ ॥

 

 

कथं शीतलतामन्तरानन्दतरुमञ्जरीम् ।

पूर्णचन्द्र इवाक्षीणां राकामासादयाम्यहम् ॥ १,२९.२५ ॥

"राकाम्" पूर्णिमाम् ॥ १,२९.२५ ॥

 

 

प्राप्यान्तःपूर्णतामन्तर्न शोचामि यथा पुनः ।

सन्तो भवन्तस्तत्त्वज्ञास्तथैवोपदिशन्तु माम् ॥ १,२९.२६ ॥

स्पष्टम् ॥ १,२९.२६ ॥

 

 

सर्गान्तश्लोकेनैतत्समापयति

अनुत्तमानन्दपदप्रधान

विश्रान्तिरिक्तं हि मनो महात्मन् ।

कदर्थयन्तीह भृशं विकल्पाः

श्वानो वने देहमिवाल्पजीवम् ॥ १,२९.२७ ॥

"कदर्थयन्ति" मथ्नन्ति । इति शिवम् ॥ १,२९.२७ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनत्रिंशः सर्गः ॥ १,२९ ॥