मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २७

विकिस्रोतः तः
← सर्गः २६ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २८ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं जगतो नित्यतामुक्त्वाथ तद्विपर्यासं कथयति

यच्चेदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।

तत्सर्वमस्थिरं ब्रह्मन् स्वप्नसङ्गमसन्निभम् ॥ १,२७.१ ॥

स्पष्टम् ॥ १,२७.१ ॥

 

 

 

अस्थिरत्वमेव विस्तरतः कथयति

शुष्कसागरसङ्काशो निखातो योऽद्य दृश्यते ।

स प्रातरभ्रसंवीतो नगः सम्पद्यते मुने ॥ १,२७.२ ॥

"निखातः" गर्तः ॥ १,२७.२ ॥

 

 

यो वनव्यूहविस्तीर्णो विलीढगगनोऽचलः ।

दिनैरेव स यात्युर्वीसमतां कूपतां च वा ॥ १,२७.३ ॥

"विलीढगगनः" व्याप्ताकाशः ॥ १,२७.३ ॥

 

 

 

यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः ।

दिगम्बरं तदेव श्वो दूरे विशरितावटे ॥ १,२७.४ ॥

"श्वो" दिने । "विशरिता" विशीर्णो भविता ॥ १,२७.४ ॥

 

 

यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् ।

तत्रैवोदेति दिवसैः संशून्यारण्यधन्वता ॥ १,२७.५ ॥

"धन्वा" मरुः ॥ १,२७.५ ॥

 

 

यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति ।

स भस्मकूटतां राजन् दिवसैरधिगच्छति ॥ १,२७.६ ॥

"मण्डलानि" देशान् । "भस्मकूटताम्" भस्मचयभावम् ॥ १,२७.६ ॥

 

 

अरण्यानी महाभीमा या नभोमण्डलोपमा ।

पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥ १,२७.७ ॥

स्पष्टम्॥ १,२७.७ ॥

 

 

या लतावलिता भीमा भात्यद्य विपिनावली ।

दिवसैरेव सा याति मुने मरुमहीपदम् ॥ १,२७.८ ॥

"मरुमहीपदम्" मरुमहीभावम् ॥ १,२७.८ ॥

 

 

सलिलं स्थलतां याति स्थली भवति वारिभूः ।

विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥ १,२७.९ ॥

"विपर्यस्यति" विपर्यासं याति ॥ १,२७.९ ॥

 

 

अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः ।

भावाद्भावान्तरं यान्ति तरङ्गवदनारतम् ॥ १,२७.१० ॥

"भावात्" एकस्मात्स्वरूपात् । "भावान्तरम्" अन्यत्स्वरूपम् ॥ १,२७.१० ॥

 

 

 

वातात्तदीपकशिखालोलं जगति जीवितम् ।

तडित्स्फुरणसङ्काशा पदार्थश्रीर्जगत्त्रये ॥ १,२७.११ ॥

"वातात्ता" वातगृहीता ॥ १,२७.११ ॥

 

 

विपर्यासमियं याति भूरिभूतपरम्परा ।

बीजराशिरिवाजस्रं प्रथमानः पुनः पुनः ॥ १,२७.१२ ॥

"प्रथमानः" उप्यमानः ॥ १,२७.१२ ॥

 

 

मनःपवनपर्यस्तभूरिभूतरजःपटा  ।

पातोत्पातपरावर्तवराभिनयभूषिता ॥ १,२७.१३ ॥

आलक्ष्यते स्थितिरियं जागती जनितभ्रमा ।

नृत्तावेशविवृत्तेव संसारारभटीनटी ॥ १,२७.१४ ॥

"मनःपवनेन पर्यस्ताः" ईरिताः । ये "भूरिभूतास्" । ते एव "रजःपटः" रजोवृतः पटः । यस्याः । सा । "परावर्तः" पुनरावृत्तिरूपो भ्रमः । "जागती स्थितिः" जगद्रूपा स्थितिः । "नृत्ते" य "आवेशः" । तत्र "विवृत्ता" प्रवृत्ता । "संसारे" संसाराख्ये रङ्गे । या "आरभटी" । तस्याः "नटी" । "आरभटी" रौद्ररसवृत्तिविशेषः ॥ १,२७.१३१४ ॥

 

 

 

गन्धर्वनगराकारविपर्यासविधायिनी ।

अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥ १,२७.१५ ॥

तडित्तरलमालोकमातन्वाना पुनः पुनः ।

संसाररञ्जना ब्रह्मन्नृत्तमत्तेव राजते ॥ १,२७.१६ ॥

"संसारस्य" "रञ्जना" रागः । "नृत्तमत्तेव राजते" । कथम्भूता । "गन्धर्वनगराकारः" यः "विपर्यासः" । तं "विदधाती"ति तादृशी । तथ्"आपाङ्ग"वत्"भङ्गुरः" । "अपाङ्गेषु" च "भङ्गुरः" । यः "उदारव्यवहारः" । तेन "मनोरमा" । तथा "तडित्तरलम्" अतिचञ्चलम् । "आलोकं" स्वविषयं ज्ञानं स्वशरीरप्रकाशनं च । "पुनः" "पुनः आतन्वाना" ॥ १,२७.१५१६ ॥

 

 

दिवसास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः ।

सर्वं स्मृतिपदं यातं यामो वयमपि क्षणात् ॥ १,२७.१७ ॥

"ते दिवसा" इति सम्बन्धः । "तच्"छब्देन पूर्वानुभूतानां दिवसानां स्मरणम् ॥ १,२७.१७ ॥

 

 

प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः ।

अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः ॥ १,२७.१८ ॥

स्पष्टम् ॥ १,२७.१८ ॥

 

 

तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि ।

देवाश्चादेवतां चैते किमेवेह विभो स्थिरम् ॥ १,२७.१९ ॥

"तिर्यग्"आदीनाम् "पुरुषत्वा"दिगमनं स्वभावद्वारेण ज्ञेयमथ वा जन्मद्वारेण ॥ १,२७.१९ ॥

 

 

 

रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः ।

अतिवाह्य रविः कायं विनाशावधिमीक्षते ॥ १,२७.२० ॥

"अतिवाह्य" प्रवर्तयित्वा ॥ १,२७.२० ॥

 

 

 

ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।

नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ १,२७.२१ ॥

स्पष्टम् ॥ १,२७.२१ ॥

 

 

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।

विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥ १,२७.२२ ॥

सुदाह्यत्वसूचकं "संशुष्कम्" इति ॥ १,२७.२२ ॥

 

 

 

धनानि बन्धवो भृत्या मित्राणि विभवाश्च ये ।

विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥ १,२७.२३ ॥

ममेति शेषः ॥ १,२७.२३ ॥

 

 

स्वदन्ते तावदेवैते भावा जगति धीमतः ।

यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥ १,२७.२४ ॥

स्पष्टम् ॥ १,२७.२४ ॥

 

 

क्षणमैश्वर्यमायाति क्षणमेति दरिद्रता ।

क्षणं विगतरोगत्वं क्षणमागतरोगता ॥ १,२७.२५ ॥

स्पष्टम् ॥ १,२७.२५ ॥

 

 

प्रतिक्षणं विपर्यासदायिना महतामुना ।

जगद्भ्रमेण के नाम धीमन्तोऽपि न मोहिताः ॥ १,२७.२६ ॥

स्पष्टम् ॥ १,२७.२६ ॥

 

 

तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् ।

क्षणं कनकनिःष्यन्दकोमलालोकसुन्दरम्  ॥ १,२७.२७ ॥

क्षणं जलदनीलाब्जमालावलितकोटरम् ।

क्षणमुड्डामररवं क्षणं मूकमवस्थितम् ॥ १,२७.२८ ॥

क्षणं ताराविलसितं क्षणमर्केण भूषितम् ।

क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥ १,२७.२९ ॥

आगमापायपरया स्थित्या संस्थितनाशया ।

न बिभेतीह संसारे धीरोऽपि क इवानया ॥ १,२७.३० ॥

"स्थित्या" जगत्स्थित्या । अधीरस्य तु का कथेति भावः ॥ १,२७.२७३० ॥

 

 

 

आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः ।

क्षणं जन्माथ मरणं मुने किमिव न क्षणम् ॥ १,२७.३१ ॥

सर्वं क्षणे एवेति भावः ॥ १,२७.३१ ॥

 

 

प्रागासीदन्य एवेह तातस्त्वन्येतरो दिनैः ।

अप्येकरूपं भगवन् किञ्चिदस्ति न सुस्थितम्  ॥ १,२७.३२ ॥

"तातः" दशरथः । अन्यस्मातितरः "अन्येतरः" ॥ १,२७.३२ ॥

 

 

 

घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।

न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ  ॥ १,२७.३३ ॥

"दृष्टे"ति कालान्तरे मृत्त्वादिद्वारेण "विपर्यस्यति" विपर्यासं गच्छति ॥ १,२७.३३ ॥

 

 

 

अशूरेण हतः शूर एकेनापि शतं हतम् ।

प्राकृताः प्रभुतां याताः सर्वमावर्तते जगत् ॥ १,२७.३४ ॥

"आवर्तते" परिवृत्तिं भजते ॥ १,२७.३४ ॥

 

 

जनतेयं विपर्यासमजस्रमनुगच्छति ।

जडस्पन्दपरामर्शात्तरङ्गानामिवावली ॥ १,२७.३५ ॥

"जनता" जनसमूहः । "जडः" यः "स्पन्दः" । तेन "परामर्शात्" स्पर्शात् । जाड्यादिति यावत् । "जलस्पन्दे" यः "परामर्शः" । तस्मादिति च ॥ १,२७.३५ ॥

 

 

बाल्यमद्य दिनैरेव यौवनश्रीस्ततो जरा ।

देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥ १,२७.३६ ॥

स्पष्टम् ॥ १,२७.३६ ॥

 

 

क्षणमानन्दितामेति क्षणमेति विषादिताम् ।

क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥ १,२७.३७ ॥

"सर्वस्मिन्" सर्वेषु प्राणिषु ॥ १,२७.३७ ॥

 

 

इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः ।

रचयन् वस्तु नायाति खेदं लीलास्विवार्भकः ॥ १,२७.३८ ॥

स्पष्टम् ॥ १,२७.३८ ॥

 

 

चिनोत्युन्मादयत्यत्ति निहन्त्याहन्ति चात्मसात् ।

जगज्जातमिदं धाता पातोत्पातशतैरिह ॥ १,२७.३९ ॥

"चिनोति" वर्धयति । "उन्मादयति" उन्मादयुक्तं करोति । "अत्ति" भक्षयति । "निहन्ति" नाशयति । "आत्मसात्" स्वाधीनं करोति । "आहन्ति" समन्तान्नाशयति ॥ १,२७.३९ ॥

 

 

क्षणेनान्यद्दिनेनान्यत्प्रातरन्यदितस्ततः ।

रचयन् वञ्चनादक्षो विधिर्दृष्टो न केनचित् ॥ १,२७.४० ॥

"न दृष्टः" इन्द्रियाविषयत्वात् ॥ १,२७.४० ॥

 

 

यदद्य तत्तु न प्रातर्यत्प्रातस्तत्तु नाद्य च ।

यदन्यदा तु तन्नाद्य सर्वमावर्ततेतराम् ॥ १,२७.४१ ॥

स्पष्टम् ॥ १,२७.४१ ॥

 

 

सन्ततानीह दुःखानि सुखानि विरलानि च ।

सततं रात्र्यहानीव विवर्तन्ते नरं प्रति ॥ १,२७.४२ ॥

"सन्ततानि" अविच्छिन्नानि । "नरम्" "प्रति" प्रतिपुरुषम् ॥ १,२७.४२ ॥

 

 

आविर्भावतिरोभावभागिनो भवभाविनः ।

जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥ १,२७.४३ ॥

"आविर्भावतिरोभावौ" भजतीति तादृशस्य । "भवे" संसारे । "भावः" प्रादुर्भावः अस्यास्तीति तादृशस्य ॥ १,२७.४३ ॥

 

 

 

पदात्पदमयं पापः सर्वमापदि पातयन् ।

हेलाविवलिताशेषः खलः काललवः स्थितः ॥ १,२७.४४ ॥

गच्छन्निति शेषः । "हेलया" न तु यत्नेन । "विवलितं" रूपान्तरं नीतम् । "अशेषम्" । येन । सः ॥ १,२७.४४ ॥

 

 

 

सर्गान्तश्लोकेनैतत्समापयति

समविषमदशाविपाकभिन्नास्

त्रिभुवनभूतपरम्पराफलौघाः ।

समयपवनपातिताः पतन्ति

प्रतिदिनमाततसंसृतिद्रुमेभ्यः ॥ १,२७.४५ ॥

"समविषमदशानां" यः "विपाकः" परिणामः । तेन "भिन्नाः" । तद्युक्ता इति यावद् । इति शिवम् ॥ १,२७.४५ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तविंशः सर्गः ॥ १,२७ ॥