मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ११

विकिस्रोतः तः
← सर्गः १० मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १२ →
मोक्षोपायटीका/वैराग्यप्रकरणम्




इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः ।

उवाच वचनं चारु धीरपूर्णार्थमन्थरम् ॥१,११.१ ॥

"धीरं" च तत्"पूर्णार्थेन" "मन्थरं" निर्भरं च "धीरपूर्णार्थमन्थरम्" ॥१,११.१ ॥

 

 

इतः परं वैराग्यप्रकरणारम्भः ।

 

स्मृत्वा तत्त्वं परमगहनं स्वस्वरूपाख्यमाद्यं

स्पृष्ट्वा मूर्ध्ना गुरुचरणयोर्धूलिपुञ्जं प्रयत्नात्*

कृत्वा देवं शरणमनिशं विघ्नराजं च टीका

वैराग्याख्ये प्रकरणवरे तन्यते भास्करेण ** १४ **

 

 

 

समाश्वासनपरं श्रीवसिष्ठश्रीविश्वामित्रयोर्वाक्यं श्रुत्वा श्रीरामो हृद्गतं वैराग्यं प्रकटीकरोति

भगवन् भवता पृष्टो यथावदधुना किल ।

कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥१,११.२ ॥

"भवते"ति कुलगुरुं वसिष्ठं प्रत्युक्तिः । किमर्थं कथयसीत्य् । अत्राह "को" "लङ्घयती"ति ॥१,११.२ ॥

 

 

 

स्वयं कृतां प्रतिज्ञां सम्पादयति

अहं तावदयं जातो निजेऽस्मिन् पितृसद्मनि ।

क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥१,११.३ ॥

"तावच्"छब्दो विप्रतिपत्त्यभाववाचकः ॥१,११.३ ॥

 

 

 

ततः सदाचारपरो भूत्वाहं मुनिनायक ।

विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥१,११.४ ॥

स्पष्टम् ॥१,११.४ ॥

 

 

 

एतावताथ कालेन संसारास्थामिमां मम ।

स्वविवेको जहारान्तरोघस्तटलतामिव ॥१,११.५ ॥

"स्वविवेकः" कोऽहमिति विचारः ॥१,११.५ ॥

 

 

विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।

भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ॥१,११.६ ॥

स्पष्टम् ॥१,११.६ ॥

 

 

किं त्वया "प्रविचारितम्" इत्य् । अत्राह

किं नामेदं वत सुखं योऽयं संसारसंसृतिः ।

जायते मृतये लोको म्रियते जननाय च ॥१,११.७ ॥

"वत" कष्टे । "इदं" "सुखं" "किं" "नाम" भवति । न भवतीत्यर्थः । "इदं" किम् । "संसारे" "संसृतिः" संसरणं यस्य । सः तादृशः । "यः" "अयं" "लोकः" । "मृतये" यत्"जायते" । "जननाय" च यन् "म्रियते" ॥१,११.७ ॥

 

 

 

मृतिजननरूपस्य संसरणस्य दुःखत्वमुक्त्वा तदाश्रयभूतानां भावानां दुःखयुक्तत्वं कथयति

स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः ।

आपदां पतयः पापा भावा विभवभूमयः ॥१,११.८ ॥

"सचराचरचेष्टिताः" चलनस्थितिरूपक्रियायुक्ताः । "सर्वे" "एवेमे"ऽनुभूयमानाः । "भावाः" स्थावरजङ्गमरूपाः पदार्थाः । "आपदाम्" "पतयः" आपद्युक्ताः भवन्ति । पूर्वश्लोकोक्तजननमरणरूपदुःखाश्रयत्वादित्यर्थः । "भावाः" कथम्भूताः । "स्वस्थिताः" स्वस्मिन् स्थिताः । न तु परस्परं सम्बन्धयुक्ताः । पुनः कथम्भूताः । "विभवभूमयः" यथास्वं शक्तियुक्ताः ॥१,११.८ ॥

 

 

 

ननु कथम् "भावाः" "स्वस्थिताः" भवन्ति । परस्परं तेषां नानाविधसम्बन्धदर्शनादित्य् । अत्राह

अयःशलाकासदृशाः परस्परमसङ्गिनः ।

श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥१,११.९ ॥

अयं मम पुत्रादिः अयं मम पित्रादिरिति "मनःकल्पितेन" सङ्कल्पेनैव भावानाम् "परस्परं" सम्बन्धोऽस्ति । न तु परमार्थत इति भावः ॥१,११.९ ॥

 

 

 

ननु मनसः कथमेतावती शक्तिरस्तीत्य् । अत्राह

मनःसमायत्तमिदं जगदाभोगि दृश्यते ।

मनश्चासदिहाभाति केन स्मः परिमोहिताः ॥१,११.१० ॥

"आभोगि" विस्तारयुक्तम् । "मनसः" "असत्त्वम्" असत्यभूतपदार्थानुसन्धानमात्ररूपत्वेन ज्ञेयम् ॥१,११.१० ॥

 

 

असतैव वयं कष्टं विक्रीता मूढबुद्धयः ।

मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥१,११.११ ॥

"असता" "एव" । न तु सत्यभूतेन । मनसेति शेषः ॥१,११.११ ॥

 

 

 

न केनचिच्च विक्रीता विक्रीता इव संस्थिताः ।

वत मूढा वयं सर्वे जनाना अपि शम्बरम् ॥१,११.१२ ॥

"शम्बरम्" मायाम् ॥१,११.१२ ॥

 

 

किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।

मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥१,११.१३ ॥

"एतेषु प्रपञ्चेषु" मध्ये ।" सुदुर्भगाः" अतिशयेन दुर्भगत्वाख्यगुणयुक्ताः । "भोगा नाम किम्" भवन्ति । आपातमात्ररमणीयत्वात्न किञ्चिदपि भवन्तीत्यर्थः । "हि"शब्दः अतःशब्दार्थे । "हि" अतः । "वयम्" "एतेषु" भोगेषु । "बद्धभावनाः" । "मोहात्" "मुधैव" "संस्थिताः" व्यर्थत्वात् ॥१,११.१३ ॥

 

 

अज्ञाते बहुकालेन व्यर्थ एव वयं घने ।

मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव ॥१,११.१४ ॥

"मोहे" भोगभावनाख्ये मोहे । "बहुकालेन" बहुकालं तावत् ॥१,११.१४ ॥

 

किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ।

यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥१,११.१५ ॥

[भगवद्गीता ई ३२ द्]

"यत्मिथ्या" भवति "तत्मिथ्यैवास्तु" इति सम्बन्धः ॥१,११.१५ ॥

 

 

अवान्तरमुपसंहारं करोति

एवं विमृशतो ब्रह्मन् सर्वेष्वेव ततो मम ।

भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥१,११.१६ ॥

स्पष्टम् ॥१,११.१६ ॥

 

 

स्वाभिमतमाविष्करोति

तदेतद्भगवन् ब्रूहि किमिदं परिनश्यति ।

किमिदं जायते भूयः किमिदं परिवर्धते ॥१,११.१७ ॥

"किम्" इति कथमित्यस्यार्थे ॥१,११.१७ ॥

 

 

जरामरणमापच्च जननं सम्पदस्तथा ।

आविर्भावतिरोभावैर्विवर्तन्ते पुनः पुनः ॥१,११.१८ ॥

भावेषु इति शेषः । "भावैर्" इति इत्थम्भावे तृतीया । "विवर्तन्ते" रूपान्तरं गच्छन्ति ॥१,११.१८ ॥

 

 

 

भावैस्तैरेव तैरेव तुच्छैर्वयमिमे किल ।

पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥१,११.१९ ॥

स्पष्टम् ॥१,११.१९ ॥

 

 

अचेतना इव जनाः पवनैः प्राणनामभिः ।

ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥१,११.२० ॥

"कीचकवेणवो" हि व्यर्थं ध्वनन्ति ॥१,११.२० ॥

 

 

शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।

जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥१,११.२१ ॥

स्पष्टम् ॥१,११.२१ ॥

 

 

संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।

निजलोकभयादेव गलद्बाष्पैर्न रोदिमि ॥१,११.२२ ॥

"संसारदुःखान्य्" एव "पाषाणाः" । तैः "नीरन्ध्रं" "हृदयं" यस्य । सः तादृशः ॥१,११.२२ ॥

 

 

शून्यसन्मुखवृत्तीस्तु शुष्करोदननीरसाः  ।

विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥१,११.२३ ॥

"शून्या" व्यर्थाश्च ताः । "सन्मुखवृत्तयः" सन्मुखव्यापाराः ताः । "एकान्तेषु" "विवेकै"कपर "एवा"स्मीति भावः ॥१,११.२३ ॥

 

 

 

भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।

दारिद्र्येणेव सुभगो दूरे संसारचिन्तया ॥१,११.२४ ॥

"स्थितिं" जगदाख्यां स्थितिम् । अहं क "इव" । "सुभग इव" । यथा "सुभगः" "दारिद्र्येण" "मुह्यति" । तथेत्यर्थः । अतः "संसारचिन्तया" "दूरे" । सा दूरे भवत्वित्यर्थः ॥१,११.२४ ॥

 

 

एवं सामान्येन संसारपदार्थानां दुःखदतामुक्त्वा तद्विशेषेषु प्रधानभूतायाः श्रियः कथयति

मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणानलम् ।

दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥१,११.२५ ॥

"मोहयन्ति" अविवेकयुक्ततां कुर्वन्ति । ऐश्वर्यमदग्रस्ता हि पूर्वापरविचारशून्या एव भवन्ति । "विप्रलम्भपराः" वञ्चनपराः ॥१,११.२५ ॥

 

 

 

एवं श्रियः दुःखदत्वमुक्त्वा तत्प्रधानावयवभूतस्य धनस्यापि दुःखदत्वं कथयति

चिन्तानिचयवक्राणि नानन्दाय धनानि मे ।

सम्प्रसूतकलत्राणि गृहाण्युग्रापदां यथा ॥१,११.२६ ॥

"चिन्तानिचयेना"र्जनाद्यर्थं प्रयुक्तेन चिन्तासमूहेन । "वक्राणि" कुटिलानि । "उग्रापदां" हि बहु"कलत्राणि" "गृहाणि" दुःखायैव भवन्ति ॥१,११.२६ ॥

 

 

 

सङ्ग्रहेण स्वास्वास्थ्यं कथयति

विविधदोषदशापरिचिन्तनैः

सततभङ्गुरकारणकल्पितैः ।

मम न निर्वृतिमेति मनो मुने

निगडितस्य यथा वनहस्तिनः ॥१,११.२७ ॥

"विविधा" याः "दोषदशाः" । तासाम् "परिचिन्तनैः" । कथम्भूतैः । "सततं" "भङ्गुराणि" यानि "कारणानि" भोगरूपाणि कारणानि । तैः "कल्पितैः" स्वविषयतया प्रकटीकृतैः ॥१,११.२७ ॥

 

 

 

सर्वदोषमूलकारणभूतान् विषयान् सर्गान्तश्लोकेन निन्दति

खलाः काले काले निशि निशितमोहैकमिहिका

गतालोके लोके विषयहठचौराः सुचतुराः ।

प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे

रणे शक्तास्तेषां वदत विबुधाः केऽद्य सुभटाः ॥१,११.२८ ॥

"खलाः" अत्यन्तदुःखकारित्वात्दुर्जनसदृशास्। तथा "सुचतुराः" अतिचातुर्ययुक्ताः । "विषयहठचौराः" । "निशि" लक्षणया अविद्यारूपायां रात्रौ । "निशिता" तीक्ष्णा या "मोहैकमिहिका" । तया "गतालोके" दूरे गतविचाराख्यप्रकाशे । "लोके" अस्मिन् संसारे । "काले काले" सर्वेषु कालेषु । "दिशि दिशि" सर्वासु दिक्षु । "प्रोद्युक्ताः" प्रकृष्टोद्योगभाजः । अत एव "विवेकस्य" सम्यग्विचारस्य । यद्"एकं" "हरणं" केवलं हरणम् । तत्र "प्रवृत्ताः" भवन्ति । हे "विबुधाः" यूयम् । "वदताद्य" अस्मिन् समये । "तेषां" "विषयहठचौराणां" "रणे के सुभटाः" "शक्ताः" भवन्ति । न केऽपीति भावः । इति शिवम् ॥१,११.२८ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकादशः सर्गः ॥ १,११ ॥