मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १३

विकिस्रोतः तः
← सर्गः १२ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १४ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं श्रीनिन्दां कृत्वा जीवितनिन्दां करोति

आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।

उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥१,१३.१ ॥

"आयुः" जीवितम् । "याती"ति सम्बन्धः । "अकाण्डे" असमये । तत्सम्मतिरूपं समयमुल्लङ्घ्येति यावत् ॥१,१३.१ ॥

 

 

विषयाशीर्विषासङ्गपरिजर्जरचेतसाम् ।

अप्रौढात्मविवेकानामायुरायासकारणम् ॥१,१३.२ ॥

स्पष्टम् ॥१,१३.२ ॥

 

 

 

ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।

भावाभावसमाश्वस्ता आयुस्तेषां सुखायते ॥१,१३.३ ॥

"विश्रान्ता" आत्मत्वे निश्चिताः । "वितते" अपरिमिते । "भावाभावेषु" प्रवाहागतेषु नाशोत्पादेषु । "समाश्वस्ताः" स्वभावादप्रच्युताः ॥१,१३.३ ॥

 

 

वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।

संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥१,१३.४ ॥

"परिमितः" पारिमित्ययुक्तः । यः "आकारः" देहादिरूपः आकारः । तत्र "परिनिष्ठितः" निष्ठां गतः । "निश्चयः" आत्मनिश्चयः । येषाम् । ते । "निर्वृतिर्" हि अपरिमितस्वरूपनिष्ठत्वमिति भावः ॥१,१३.४ ॥

 

 

 

युज्यते वेष्टनं वायावाकाशस्य च खण्डनम् ।

ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥१,१३.५ ॥

"आस्था" दृढताविश्वासः ॥१,१३.५ ॥

 

 

 

पेलवं शरदीवाभ्रमस्नेहमिव दीपकम् ।

तरङ्गकमिवालोलं गतमेवोपलक्ष्यते ॥१,१३.६ ॥

आयुरिति शेषः । "पेलवं" लघु ॥१,१३.६ ॥

 

 

तरङ्गप्रतिबिम्बेन्दुं तडित्पुञ्जं नभोऽम्बुदम् ।

ग्रहीतुमास्थां बध्नामि न त्वायुषि गतस्थितौ ॥१,१३.७ ॥

स्पष्टम् ॥१,१३.७ ॥

 

 

 

अविश्रान्तमनाः शून्यमायुराततमीहते ।

दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा ॥१,१३.८ ॥

"अश्वतरी" खरस्त्रियामश्वाज्जाता वडवा । तस्या "गर्भः" कुक्षिपाटनं विना न निर्याति ॥१,१३.८ ॥

 

 

संसारसंसृतावम्भःफेनोऽस्मिन् सर्गसागरे ।

कायवल्ल्यां रसो राजञ्जीवितं मे न रोचते ॥१,१३.९ ॥

"सर्गसागरे" कथम्भूते । "संसारे" "संसृतिः" संसरणम् । यस्य । तादृशे । "अम्भःफेनः" अम्भोविकारः फेनः । दशरथं प्रति इयमुक्तिः ॥१,१३.९ ॥

 

 

प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।

पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥१,१३.१० ॥

"पराया" उत्कृष्टायाः ॥१,१३.१० ॥

 

 

 

तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।

स जीवति मनो यस्य मननेन न जीवति ॥१,१३.११ ॥

"मननेन" भोगानुसन्धानेन ॥१,१३.११ ॥

 

 

जातास्त एव जगति जन्तवः साधुजीविताः ।

ये पुनर्नेह जायन्ते शेषा जानीत गर्दभाः ॥१,१३.१२ ॥

यूयं "जानीत" । किमित्यपेक्षायामाह । "शेषा" इति । "शेषा" "गर्दभाः" भवन्ति ॥१,१३.१२ ॥

 

 

भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।

अशान्तं च मनो भारो भारोऽनात्मविदो वपुः ॥१,१३.१३ ॥

"अविवेकिनः" विवेकरहितस्य । "भार"त्वं च "शास्त्रा"देः सम्यग्ज्ञानाद्यर्थक्रियाकारित्वाभावेन ज्ञेयम् ॥१,१३.१३ ॥

 

 

रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् ।

भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥१,१३.१४ ॥

"दुर्धियः" बुद्धिरहितस्य । बुद्धिरहितो हि "रूपा"दौ समतया पारवश्यं याति । ततश्च दुःखे निमज्जति ॥१,१३.१४ ॥

 

 

अविश्रान्तमनःपूर्णमापदां परमास्पदम् ।

नीडो रोगविहङ्गानामायुरायासनं दृढम् ॥१,१३.१५ ॥

"आयुः" कथम्भूतम् । "अविश्रान्तम्" परमपदविश्रान्तिरहितम् । यन् "मनस्" । तेन "पूर्णम्" ॥१,१३.१५ ॥

 

 

प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् ।

आश्वेव जन्मनः श्वभ्रं कालेन विनिखन्यते ॥१,१३.१६ ॥

कालनाश्यत्वं हि आयुषः प्रसिद्धम् ॥१,१३.१६ ॥

 

 

 

शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः ।

रोगैर्निपीयते रौद्रैर्व्यालैरिव वनानिलः ॥१,१३.१७ ॥

आयुरिति शेषः ॥१,१३.१७ ॥

 

 

प्रसुवानैरवच्छेदं तुच्छैरन्तरवासिभिः ।

दुःखैराकृष्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥१,१३.१८ ॥

"अवच्छेदं" छेदनम् । "प्रसुवानैर्" उत्पादयद्भिः । "आकृष्यते" स्ववशं नीयते ॥१,१३.१८ ॥

 

 

नूनं निगिरणायाशु घनगर्वमनारतम् ।

आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥१,१३.१९ ॥

"अवलोक्यते" कदा एतत्ग्रसे इति दृश्यते ॥१,१३.१९ ॥

 

 

गर्वादिगुणगर्भिण्या शून्ययाशक्तिवश्यया ।

अन्नं महाशनेनेव जरसा परिजीर्यते ॥१,१३.२० ॥

"अशक्तिवश्यया" अशक्तिग्रस्तया ॥१,१३.२० ॥

 

 

दिनैः कतिपयैरेव परिज्ञाय गतादरम् ।

दुर्जनः सज्जनेनेव यौवनेनावमुच्यते ॥१,१३.२१ ॥

स्पष्टम् ॥१,१३.२१ ॥

 

 

विनाशसुहृदा नित्यं जरामरणबन्धुना ।

रूपं शिड्गवरेणेव कृतान्तेनाभिलष्यते ॥१,१३.२२ ॥

स्पष्टम् ॥१,१३.२२ ॥

 

 

सर्गान्तश्लोकेन जीवितनिन्दां समापयति

स्थिरतया सुखहारितया तया

सततमुज्झितमुत्तम फल्गु च ।

जगति नास्ति तथा गुणवर्जितम्

मरणमार्जितमायुरिदं यथा ॥१,१३.२३ ॥

"उत्तमे"त्यामन्त्रणम् । "फल्गु" निःसारम् । "मरणेन" "मार्जितं" सङ्क्षिप्तम् । इति शिवम् ॥१,१३.२३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोदशः सर्गः ॥ १,१३ ॥