मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १४

विकिस्रोतः तः
← सर्गः १३ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १५ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



अधुनाहङ्कारनिन्दां प्रस्तौति

मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते ।

मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥१,१४.१ ॥

"मिथ्यामयेन" मिथ्यास्वरूपेण ॥१,१४.१ ॥

 

 

 

अहङ्कारवशादेव दोषकोशः कदर्थनाम् ।

ददाति दीनदीनानां संसारो विविधाकृतिः ॥१,१४.२ ॥

"कदर्थनां" दुःखम् ॥१,१४.२ ॥

 

 

अहङ्कारवशादापदहङ्काराद्दुराधयः ।

अहङ्कारवशादीहाप्यहङ्कारो महामयः ॥१,१४.३ ॥

"ईहा" भोगार्थं चेष्टा ॥१,१४.३ ॥

 

 

तमहङ्कारमाश्रित्य परमं चिरवैरिणम् ।

न भुञ्जे न पिबाम्यम्भः किमु भोगान् भजे मुने ॥१,१४.४ ॥

स्पष्टम् ॥१,१४.४ ॥

 

 

संसाररज्जुरादीर्घा मम चेतसि मोहिनी ।

तताहङ्कारदोषेण किरातेनेव वागुरा ॥१,१४.५ ॥

"अहङ्कारदोषेणा"हङ्काराख्येन दोषेण ॥१,१४.५ ॥

 

 

यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।

अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥१,१४.६ ॥

"अगात्" पर्वतात् ॥१,१४.६ ॥

 

 

शमेन्दोः सैंहिकेयास्यं गुणिपद्ममहाशनिम् ।

ज्ञानमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥१,१४.७ ॥

स्पष्टम् ॥१,१४.७ ॥

 

 

अहङ्कारत्यागमेव करोति

नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।

शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥१,१४.८ ॥

देहस्यैव रामत्वात् । मम चिन्मात्रत्वादिति भावः । "शान्तः" अहङ्काररहितः ॥१,१४.८ ॥

 

 

अहङ्कारवशाद्यद्यन्मया भुक्तं कृतं हृतम् ।

सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥१,१४.९ ॥

"अहङ्काररिक्तता" अहङ्कारराहित्यम् ॥१,१४.९ ॥

 

 

अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः ।

सम्पत्सु सुखितस्तस्मादनहङ्कारिता धनः ॥१,१४.१० ॥

धनयुक्तस्य एव हि आपत्सु सम्पत्सु च दुःखादिस्पर्शो न भवतीति पूर्ववाक्ये भावः । फलितमाह "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनहङ्कारिता धनः" धनं भवति । देहात्मत्वे निश्चितः पुरुषो हि देहार्थं भोगजालमिच्छन् भोगराहित्यरूपायामापदि दुःखी भवति । तत्सम्पत्तिरूपायां सम्पदि सुखी भवति । चिन्मात्रात्मत्वे निश्चितोऽहं न तादृशो भवामीति भावः ॥१,१४.१० ॥

 

 

 

अहङ्कारं परित्याज्य मुने शान्तमनास्तथा ।

अवतिष्ठे गतोद्वेगो भोगौघेऽभङ्गुरास्पदम् ॥१,१४.११ ॥

"अवतिष्ठे" तिष्ठामि । "अहङ्कारं" कथम्भूतम् । "भोगौघे" भोगसमूहे । "अभङ्गुरास्पदम्" अनश्वरप्रतिष्ठम् ॥१,१४.११ ॥

 

 

ब्रह्मन् यावदहङ्कारवारिदः प्रविजृम्भते ।

तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥१,१४.१२ ॥

स्पष्टम् ॥१,१४.१२ ॥

 

 

अहङ्कारघने शान्ते तृष्णानवतडिल्लता ।

शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम् ॥१,१४.१३ ॥

स्पष्टम् ॥१,१४.१३ ॥

 

 

अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः ।

विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥१,१४.१४ ॥

"विस्फूर्जति" विलसति । "घनास्फोटैः" निविडकर्णतालैः ॥१,१४.१४ ॥

 

 

इह देहमहादर्यां घनाहङ्कारकेसरी ।

योऽयमुल्लसति स्फारं तेनेदं जगदाततम् ॥१,१४.१५ ॥

अनहङ्कारित्वे हि सदपि जगन्नास्ति अपेक्षाविषयत्वाभावात् ॥१,१४.१५ ॥

 

 

 

तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।

अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता ॥१,१४.१६ ॥

"शिड्गो" हि "तन्तुप्रोताम्" "मुक्तावलीं" "कण्ठे" करोति ॥१,१४.१६ ॥

 

 

पुत्रदारकलत्राणि तन्त्रं मन्त्रविवर्जितम् ।

प्रसारितमनेनेह दुरहङ्कारवैरिणा ॥१,१४.१७ ॥

स्पष्टम् ॥१,१४.१७ ॥

 

 

प्रमार्जितेऽहमित्यस्मिन् पदे स्वयमखिद्यता ।

प्रमार्जिता भवन्त्येव सर्वा एव दुराधयः ॥१,१४.१८ ॥

स्पष्टम् ॥१,१४.१८ ॥

 

 

अहमित्यम्बुदे शान्ते शनैः सुशमशालिनि ।

मनोमननसम्मोहमिहिका क्वापि गच्छति ॥१,१४.१९ ॥

"मनसः" यः "मननसम्मोहः" मननरूपः । स एव "मिहिका" नीहारः ॥१,१४.१९ ॥

 

 

निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः ।

यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥१,१४.२० ॥

प्रथममहङ्कारं स्वयमेव त्यजामि । पश्चात्त्वदुक्तं करोमीति भावः ॥१,१४.२० ॥

 

 

सर्गान्तश्लोकेनाहङ्कारनिन्दां समापयति

सर्वापदां निलयमध्रुवमन्तरस्थम्

उन्मुक्तमुत्तमगुणेन न संश्रयामि ।

यत्नादहङ्कृतिपदं परितोऽतिदुःखम्

शेषेण मां समनुशाधि महानुभाव ॥१,१४.२१ ॥

"अहङ्कृतिपदम्" अहङ्कृत्याख्यं स्थानम् । "शेषेणे"ति अहङ्काराश्रयणं त्यक्त्वा यत्किञ्चित्समाज्ञापयसि तत्सम्पादयामीति भावः । अहङ्कारश्च इदन्ताविषयत्वयोग्ये देहे अहन्ताविषयत्वसञ्जननं ज्ञेयम् । इति शिवम् ॥१,१४.२१ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्दशः सर्गः ॥ १,१४ ॥