मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १९

विकिस्रोतः तः
← सर्गः १८ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २० →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं बाल्यनिन्दां कृत्वा क्रमप्राप्तां यौवननिन्दां प्रस्तौति

बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः ।

आरोहति निपाताय यौवनं श्वभ्रसम्भ्रमम्  ॥ १,१९.१ ॥

"श्वभ्र"वत्"सम्भ्रमो" यस्मिंस्तादृशम् । "पातश्" चात्र जरागमनरूपः ज्ञेयः ॥ १,१९.१ ॥

 

 

 

तत्रत्यं निपातं विस्तरेण कथयति

तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।

वृत्तीरनुसरन् याति दुःखाद्दुःखान्तरं जडः ॥ १,१९.२ ॥

"जडः" न तु ज्ञानी ॥ १,१९.२ ॥

 

 

 

स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा ।

बलात्कामपिशाचेन विवशः परिभूयते ॥ १,१९.३ ॥

पूर्वश्लोकस्थं "तत्रे"ति पदमत्राप्यनुवर्तनीयम् ॥ १,१९.३ ॥

 

 

 

चिन्तानां लोलवृत्तीनां ललनानामिवाभितः ।

अर्पयत्यवशश्चेतो ज्वालानामात्मजो यथा ॥ १,१९.४ ॥

"चिन्तानां" कुटुम्बभरणादिविषयाणाम् । यौवने पुरुषः यथा "ललनानां" "चेतः" "अर्पयति" तथा "चिन्तानाम्" अपीति पिण्डार्थः । को यथ्"आत्मजो" बालः "यथा" । "यथा" सः "ज्वालानां" "चेतः अर्पयति" । तथेत्यर्थः ॥ १,१९.४ ॥

 

 

ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् ।

तरुणं प्रविलुम्पन्ति दृश्यास्ते नैव ये मुने ॥ १,१९.५ ॥

"तरुणं" यौवनाविष्टं पुरुषम् । "प्रविलुम्पन्ति" विश्रान्तेः च्यावयन्ति । "ते ते" के । हे "मुने" । "ते" तव । "ये" "दोषाः" "दृश्याः" "नैव" भवन्ति । तेभ्यो निष्क्रान्तत्वादिति भावः । अथ वा "ये दोषाः ते नैव" नान्येन "दृश्याः" भवन्तीति योज्यम् ॥ १,१९.५ ॥

 

 

महानरकबीजेन सन्ततभ्रमदायिना ।

यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥ १,१९.६ ॥

स्पष्टम् ॥ १,१९.६ ॥

 

 

नानारसमयी चिन्तावृत्तान्तनिचयोम्भिता ।

भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥ १,१९.७ ॥

स्पष्टम् ॥ १,१९.७ ॥

 

 

निमेषभासुराकारमालोलघनगर्जितम् ।

विद्युत्प्रकाशमनिशं यौवनं मे न रोचते ॥ १,१९.८ ॥

स्पष्टम् ॥ १,१९.८ ॥

 

 

विविधावर्तबहुलं पङ्कलग्नं जडाशयम् ।

तरङ्गभङ्गुरं भीमं यौवनं मे न रोचते ॥ १,१९.९ ॥

"आवर्ताः" कामवेगाः । "पङ्कलग्नम्" पापग्रस्तम् । "जडः आशयः" यस्मिंस्। तादृशम् ॥ १,१९.९ ॥

 

 

सर्वस्याग्रेसरं पुंसः क्षणमात्रमनोहरम् ।

गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥ १,१९.१० ॥

"सर्वस्य" "पुंस" इति जातौ एकवचनम् । "अग्रेसरम्" अव्यभिचारीत्यर्थः ॥ १,१९.१० ॥

 

 

इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।

दाहदोषप्रदं नित्यं यौवनं मे न रोचते ॥ १,१९.११ ॥

"इषुप्रपातमात्रं" क्षनमात्रमित्यर्थः ॥ १,१९.११ ॥

 

 

मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।

सुराकल्लोलसदृशं यौवनं मे न रोचते ॥ १,१९.१२ ॥

"मधुरम्" आपाते । "तिक्तम्" परिणामे ॥ १,१९.१२ ॥

 

 

असत्यं सत्यसङ्काशमचिराद्विप्रलम्भदम् ।

स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते ॥ १,१९.१३ ॥

स्पष्टम् ॥ १,१९.१३ ॥

 

 

क्षणप्रकाशतरलं मिथ्यारचितचक्रिकम् ।

अलातचक्रप्रतिमं यौवनं मे न रोचते ॥ १,१९.१४ ॥

स्पष्टम् ॥ १,१९.१४ ॥

 

 

मृदुस्फारतरोदारमन्तःशून्यं क्षणात्क्षतम् ।

शरदम्बुदसङ्काशं यौवनं मे न रोचते ॥ १,१९.१५ ॥

स्पष्टम् ॥ १,१९.१५ ॥

 

 

आपातमात्ररमणं सद्भावरहितान्तरम् ।

वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥ १,१९.१६ ॥

"सद्भावः" सत्त्वं स्नेहश्च ॥ १,१९.१६ ॥

 

 

ये केचन दुरारम्भास्ते सर्वे सर्वदुःखदाः  ।

तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये ॥ १,१९.१७ ॥

स्पष्टम् ॥ १,१९.१७ ॥

 

 

 

हार्दान्धकारकारिण्या भैरवाकारवानपि ।

यौवनाकारयामिन्या बिभेति भगवानपि ॥ १,१९.१८ ॥

"हार्दं" हृत्सम्बन्धि । "अन्धकारं" करोतीति तादृश्या । "भगवान्" श्रीमहादेवः । अन्येषां तु का कथेत्य्"अपि"शब्दाभिप्रायः ॥ १,१९.१८ ॥

 

 

सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् ।

ददात्यतितरामेष भ्रमं यौवनविभ्रमः ॥ १,१९.१९ ॥

"सुविस्मृतः" "शुभाचारः" यस्मिंस्। तम् ॥ १,१९.१९ ॥

 

 

कान्तावियोगजातेन हृदि दुर्धर्षवह्निना ।

यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥ १,१९.२० ॥

"दुर्धर्षवह्निना" दुर्निवार्येण कामाग्निना ॥ १,१९.२० ॥

 

 

विस्तीर्णापि प्रसन्नापि पावन्यपि हि यौवने ।

मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥ १,१९.२१ ॥

स्पष्टम् ॥ १,१९.२१ ॥

 

 

शक्यते घनकल्लोलभीमा रोधयितुं नदी ।

न तु तारुण्यतरला तृष्णातरलितान्तरा ॥ १,१९.२२ ॥

"तारुण्यतरले"त्यनेन यौवननिन्दैवेयं ज्ञातव्या ॥ १,१९.२२ ॥

 

 

सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् ।

तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥ १,१९.२३ ॥

"तारुण्ये" यौवने ॥ १,१९.२३ ॥

 

 

तरत्तरलतृष्णार्तं युवानमिह साधवः ।

पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा ॥ १,१९.२४ ॥

"तरन्ती" चञ्चलतां गच्छन्ती । या "तरला तृष्णा" । तया "आर्तं" दीनम् ॥ १,१९.२४ ॥

 

 

नाशायैव मदान्धस्य दोषमौक्तिकधारिणः ।

अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥ १,१९.२५ ॥

"दोषाः" रागादयः । "अभिमान" एवाहङ्कार एव "महेभस्" । तस्य ॥ १,१९.२५ ॥

 

 

 

मनोविपुलमूलानां दोषाशीविषधारिणाम् ।

रोषरोदनवृक्षाणां यौवनं नवकाननम् ॥ १,१९.२६ ॥

"रोषेण" यानि "रोदनानि" । तान्येव "वृक्षास्" । तेषाम् ॥ १,१९.२६ ॥

 

 

रसकेसरसम्बाधं कुविकल्पदलाकुलम् ।

दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥ १,१९.२७ ॥

त्वं "यौवनं" । "दुश्चिन्ताः" एव भोगविषयाः कुचिन्ता एव । "चञ्चरीकाः" भ्रमराः । तेषाम् "पुष्करम्" आधारभूतं पद्मम् । "विद्धि" जानीहि । कथम्भूतम् । "रसाः" विषयास्वादा एव । "केसराः" किञ्जल्कास्। तैः "सम्बाधं" सङ्कटम् । तथा "कुविकल्पाः" कुत्सिताः विकल्पा एव "दलानि" । तैः "आकुलं" निर्भरितम् ॥ १,१९.२७ ॥

 

 

 

कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।

आधिव्याधिविहङ्गानामालयो नवयौवनम् ॥ १,१९.२८ ॥

"कृताकृतौ" विहिताविहितौ एव । "कुपक्षौ" येषाम् । तादृशानाम् । विहितस्यापि धर्माख्यशुद्धाशुद्धिव्युत्थापकत्वेन "कृताकृते"त्युक्तम् ॥ १,१९.२८ ॥

 

 

जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् ।

अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम् ॥ १,१९.२९ ॥

"अनपेक्षितमर्यादः" मर्यादरहित इत्यर्थः ॥ १,१९.२९ ॥

 

 

सर्वेषां गुणपर्णानामपनेतुं रजस्ततः ।

अपनेतुं स्थितो दक्षो विषमो यौवनानिलः ॥ १,१९.३० ॥

"अपनेतुं" "स्थितः" सर्वापनयनशीलः । "रजसा" रजोगुणेन धूल्या च । "ततः" व्याप्तः । "विषमः" "यौवनानिलः" "सर्वेषां" "गुणपर्णानाम्" "अपनेतुं" दूरीकर्तुम् । "दक्षः" भवति ॥ १,१९.३० ॥

 

 

नयन्ति पाण्डुतां वक्त्रमाकुलावकरोत्कटाः ।

आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ १,१९.३१ ॥

"आकुलः" चञ्चलः । यः "अवकरः" सङ्करः । मर्जनीसङ्क्षिप्तं रज इति यावत् । तद्वत्"उत्कटाः" उद्भटाः ॥ १,१९.३१ ॥

 

 

 

उद्बोधयति दोषालीं निकृन्तति गुणावलिम् ।

नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाः ॥ १,१९.३२ ॥

स्पष्टम् ॥ १,१९.३२ ॥

 

 

 

शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् ।

निबध्य मोहयत्येष नरं यौवनचन्द्रमाः ॥ १,१९.३३ ॥

"यौवन"वशेनैव पुरुषः "शरीरा"सक्तो भवतीति भावः ॥ १,१९.३३ ॥

 

 

 

शरीरषण्डकोद्भूता रम्या यौवनवल्लरी ।

लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता  ॥ १,१९.३४ ॥

स्पष्टम् ॥ १,१९.३४ ॥

 

 

 

शरीरमरुतापोत्थां युवतां मृगतृष्णिकाम् ।

मनोमृगाः प्रधावन्तः पतन्ति विषमाटवीम्  ॥ १,१९.३५ ॥

"शरीरम्" एव "मरुः" । तत्र तापोत्थां "शरीरमरुतापोत्थां" । "विषमाटवीं" स्त्रीत्यादिविषयरूपं विषमारण्यम् ॥ १,१९.३५ ॥

 

 

 

शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा ।

लहरी जीविताम्भोधेर्युवता मे न रोचते ॥ १,१९.३६ ॥

स्पष्टम् ॥ १,१९.३६ ॥

 

 

 

दिनानि कतिचिद्येयं फलिता देहजङ्गले ।

युवताशरदस्यां हि न समाश्वासमर्हथ ॥ १,१९.३७ ॥

"फलिता" कान्ताभोगादिफलयुक्ता ॥ १,१९.३७ ॥

 

 

झगित्येष प्रयात्येव शरीराद्युवताखगः ।

क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥ १,१९.३८ ॥

स्पष्टम् ॥ १,१९.३८ ॥

 

 

यदा यदा परां कोटिमभ्यारोहति यौवनम् ।

वल्गन्ति सरसाः कामास्तदा नाशाय केवलम् ॥ १,१९.३९ ॥

"सरसाः" विषयरसपूर्णाः । "कामाः" अभिलाषाः ॥ १,१९.३९ ॥

 

 

तावदेव विवल्गन्ति रागद्वेषपिशाचिकाः ।

नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥ १,१९.४० ॥

स्पष्टम् ॥ १,१९.४० ॥

 

 

नानाधिकारबहले वराके क्षणनाशिनि ।

कारुन्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥ १,१९.४१ ॥

स्पष्टम् ॥ १,१९.४१ ॥

 

 

हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना ।

यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ १,१९.४२ ॥

स्पष्टम् ॥ १,१९.४२ ॥

 

 

मानमोहमदोन्मत्तं यौवनं योऽभिलष्यति ।

अचिरेण सुदुर्बुद्धिः पश्चात्तापेन युज्यते ॥ १,१९.४३ ॥

"पश्चात्तापेन" तन्नाशकृतेन इत्यर्थः ॥ १,१९.४३ ॥

 

 

 

ते धर्म्यास्ते महात्मानस्त एव पुरुषा भुवि ।

ये सुखेन समुत्तीर्णाः साधो यौवनसङ्कटात् ॥ १,१९.४४ ॥

स्पष्टम् ॥ १,१९.४४ ॥

 

 

सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः ।

न कल्लोलवनोल्लासि सदोषं हतयौवनम् ॥ १,१९.४५ ॥

स्पष्टम् ॥ १,१९.४५ ॥

 

 

सर्गान्तश्लोकेन यौवननिन्दां समापयति

विनयभूषितमार्यजनास्पदं

करुणयोज्ज्वलमावलितं गुणैः ।

इह हि दुर्लभमङ्ग सुयौवनं

जगति काननमम्बरगं यथा ॥ १,१९.४६ ॥

एतादृशं यौवनं प्रशस्तमेवेति भावः । इति शिवम् ॥ १,१९.४६ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनविंशः सर्गः ॥ १,१९ ॥