शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)

विकिस्रोतः तः
शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
माघः
१९४०

श्रीः ।

श्रीदत्तकसूनुमहाकविश्रीमाघप्रणीतं

शिशुपालवधम् ।

महामहोपाध्यायकोलाचलमल्लिनाथसूरिकृतया
सर्वंकषाख्यया व्याख्यया समुल्लसितम् ।


जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना

पण्डितदुर्गाप्रसादेन

लवपुरीयराजकीयपाठशालाप्रधानाध्यापकेन
महामहोपाध्यायदाधीचपण्डितशिवदत्तेन च

पूर्वसंस्कृतस्यास्य

एकादशं संस्करणम्

श्रीमदिन्दिराकान्तचरणान्तेवासिना

नारायण राम आचार्य काव्यतीर्थ इत्यनेन शास्त्रिमण्डलसाहाय्येन परिशिष्टादिभिः समलंकृत्य संशोधितम् ।


मुम्बय्यां

शके १८६१, सन् १९४० वत्सरे

पाण्डुरङ्ग जावजी इत्येतैः

स्वीये निर्णयसागरमुद्रणालयेऽङ्कयित्वा च प्रकाशितम् ।


विषयसूची(मूलग्रन्थे नास्ति)

{{{1}}}

सूचीपत्रम्