पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६७
एकोनविंशः सर्गः ।

एकोनविंशः सर्गः।

 तदेवमष्टादशसर्गे तुमुलं युद्धमभिधायेदानीमेकोनविंशतिसर्गे द्वन्द्वयुद्धमनु- ष्टुभेन छन्दसा चित्रबन्धेन वर्णयितुमारभते-

   अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
   नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥१॥

 अथेत्यादि ॥ अथैवं तुमुलयुद्धानन्तरं । रणोऽटवीवेत्युपमितसमासः । अग्नि- वदिति तद्धितौपम्यलिङ्गात् । एवमुत्तरत्रापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवो वंशा इव । 'वेणुमस्करतेजनाः' इति वंशपर्यायेष्वमरः। तान् दारयति यस्तेनासुहृद्वेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अङ्घ्रिपाः पादपा इव तेषामोघाः सङ्घास्तेषां संघर्षान्मत्सराच्छ्लेषाच्च अग्निवदग्नितुल्यम् । 'तेन तुल्यम्-' (५।१।११५) इति तुल्यार्थे वतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट् । अत्र 'अग्निवत्' इति तुल्यार्थेन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमा- नोपमेयसमानधर्मसादृश्यप्रतिपादकानां चतुर्णां चोपादानाच्चेयमार्थी तद्धितगता पूर्णोपमा । सा च रणाटव्यादिसमासगतोपमासापेक्षेति संकरः । सर्गेऽस्मिन्ननुष्टुभं वृत्तम् । ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छ्लोकस्य लक्षणम् ॥' इति तल्लक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालंकारनियमः सर्वत्र यथासंभवमर्थालंकारश्च । तत्र यमकलक्षणमुक्तं दण्डिना-'अव्यपेतव्यपे- तात्मा व्यावृत्तिवर्णसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वि- त्रिचतुष्पादैर्यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यान्तसर्वतः ॥' इति । अत्रेदं समपादान्तं यमकं द्विपादयमकभेदः ॥ १ ॥

   आपतन्तममुं दूरादूरीकृतपराक्रमः ।
   बलोऽवलोकयामास मातङ्गमिव केसरी ॥२॥

 आपतन्तमिति ॥ आपतन्तमाधावन्तममुं वेणुदारिणं दूरात् ऊरीकृतपरा- क्रमोऽङ्गीकृतपौरुषस्तेन । सहानुगतसंप्रहार इत्यर्थः । बलो बलभद्गः केसरी सिंहो मातङ्गं गजमिवावलोकयामास । अनयोरिव तदन्तरमिति भावः । अतो- ऽलंकारेण वस्तुध्वनिः ॥२॥

   जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् ।
   भाभोऽभीभाभिभूभाभूरारारिररिरीररः ॥३॥

॥ एकाक्षरपादः ॥

 जजाविति ॥ ततोऽवलोकनानन्तरं जजन्तीति जजा योधाः । 'जज युद्धे'

पचाद्यच् । जजानामोजसा जाता जजौजोजा तामाजिं जयतीति जजौजोजाजि-