पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
सप्तमः सर्गः ।

सप्तमः सर्गः ।

 इत्थमृतुगणप्रादुर्भावमभिधाय तत्फलतया भगवतः सानुचरस्य वनविहार- लीलावर्णनमारभते--

 अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।
 निरगमदभिराद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः॥१॥

 अनुगिरमिति ॥ अथर्तुप्रादुर्भावानन्तरं स हरिः गिरावित्यनुगिरम् । विभ- क्त्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' (५।४।११२) इति समासान्तः । ऋतुभिर्वितायमानां वितन्यमानाम् । तनोतेः कर्मणि लटः शानजादेशः । 'तनोतेर्यकि' (६।४।४४) इति वैभाषिक आकारादेशः वनान्तलक्ष्मीं विलोकयितुं निरगम- न्निर्गतः । 'पुषादि-' (३।१।५५) इत्यादिना गमेर्लुङि च्लेरङादेशः । ऋतुगणभक्तिंं स्वीकर्तुमिति भावः । तथा हि-अभिराद्धुमाराधयितुमादृतानामादरं कुर्वताम् । आस्थावतामित्यर्थः । कर्तरि क्तः । प्रयासः सेवायासो महत्सु विषये निष्फलो न भवति । न हि भक्तानुकम्पिनो महान्तस्तत्सेवां व्यर्थयन्तीति भावः । अतो हरेरप्यृतुगणानुग्रहणार्थे निर्गमो युक्त इति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः। 'सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतार्थसमर्थनादर्थान्तरन्यासः' इति सर्वस्वसूत्रम् । अत्र सर्गे पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ १ ॥

 दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषु: ।
 मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम्॥२॥

 दधतीति ॥ यदवो यादवाः । व्याख्यातं चैतत् । बह्वीबहूः । बहुविधा इत्यर्थः । 'बह्वादिभ्यश्च' (४।१।४५) इति विकल्पादीकारः । सुमनसः पुष्पाणि । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । दधति दधन्ति । 'वा नपुंसकस्य' (७।११७९) इति अभ्यस्ताच्छतुर्वैकल्पिको नुम्प्रतिषेधः । वनानि युवतियुताः स्त्रीसमेता एव प्रयातुमीषुरिच्छन्ति स्म । अत्र हेतुमाह-अन्यथा युवतिजनाभावे अमी यदवो मनसि शेते इति मनसिशयः कामः । 'अधिकरणे शेतेः' (३।२।१५) इत्यच्प्रत्ययः । 'हलदन्तात्सप्तम्याः संज्ञायाम्' (६।३।९) इत्यलुक् । तस्य महास्त्रभूतं कुसुमपञ्चकमपि । पञ्चापि कुसुमानीत्यर्थः । पञ्चानां सङ्घः पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (५।१।५८) इति कप्रत्ययः । विसोढुं नालं न शक्ताः । सकलसुमनसां सामर्थ्ये तत्रारविन्दादीनामेव पञ्चबाणबाणत्वस्य संभवप्रमाणसिद्धत्वादिति भावः । अतो युवतिभिः सह प्रयाणं युक्तमिति वाक्यार्थेन वाक्यार्थसम र्थनाद्वाक्यार्थसमर्थनरूपकाव्यलिङ्गमलंकारः ।'अरविन्दमशोकं च चूतं च नवमल्लिका ।

नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः' ॥२॥