पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
शिशुपालवधे

अष्टमः सर्गः ।

 "अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुः” (७।७५) इत्युक्तं तदेव वर्णयितुमारभते-

  आयासादलघुतरस्तनैः स्वनद्भिः
   श्रान्तानामविकचलोचनारविन्दैः।
  अभ्यम्भः कथमपि योषितां समूहै-
   स्तैरुर्वीनिहितचलत्पदं प्रचेले ॥ १ ॥

 आयासादिति ॥ अलघुतरस्तनैः पृथुतरकुचैरिति मान्द्यहेतूक्तिः । स्वनद्भिर्भूषाभिः श्रमश्वासैर्वा शब्दायमानैः । 'स्वन शब्दे' इति धातोर्लटः शत्रादेशः । अविकचलोचनारविन्दैः श्रमनिमीलिताक्षिपद्मैः, आयासाद्वनविहारखेदात् , श्रान्तानां क्लान्तानां योषितां तैः समूहैः कर्तृभिः उर्व्यां निहितानि निक्षिप्तानि । 'डुधाञ् धारणे' इति धातोः कर्मणि क्तः । तथैव चलन्ति पदानि यस्मिन् कर्मणि यद्यथा तथा । उत्क्षेपणाशक्त्या भुवि बलादाकृष्यमाणचरणमित्यर्थः । अभ्यम्भोऽम्भःप्रति कथमपि प्रचेले प्रचलितम् । भावे लिट् । स्वभावोक्तिरलंकारः । स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् । अस्मिन् सर्गे प्रहर्षिणी वृत्तम् । 'म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ॥ १ ॥

  यान्तीनां सममसितभ्रुवां नतत्वा-
   दंसानां महति नितान्तमन्तरेऽपि ।
  संसक्तैर्विपुलतया मिथो नितम्बैः
   संबाधं बृहदपि तद्धभूव वर्त्म ॥२॥

 यान्तीनामिति ॥ समं पङ्क्तिशो यान्तीनाम् । 'आच्छीनद्योर्नुम्' (७।१।८०) इति वैकल्पिको नुमागमः । असितभ्रुवां स्त्रीणामंसानां नतत्वाद्धेतोर्नितान्तं महत्यन्तरे अवकाशे सत्यपि विपुलतया हेतुना मिथःसंसक्तैरन्योन्यश्लिष्टैः नितम्बैर्बृहद्विस्तृतमपि तद्वर्त्म संबाध्यत इति संबाधः संकटम् । 'संकटं ना तु संबाधः' इत्यमरः । घञन्तस्यापि विशेष्यलिङ्गत्वं संबाधमनुवर्तत इति भाष्यकारादिप्रयोगादिष्यते । बभूव । नतांसत्वनितम्बवैपुल्योक्त्या सौन्दर्यातिशय उक्तः । असंबाधेऽपि संबाधाभिधानादतिशयोक्तिः ॥ २ ॥

  नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः
   साशङ्कं मुहुरिव कौतुकात्करैस्ताः।
  पस्पर्श क्षणमनिलाकुलीकृतानां
   शाखानामतुहिनरश्मिरन्तरालैः ॥३॥

पाठा०-१'स्तनद्भिः.'