सर्वाः सर्वसार्वजनिक्यः संरक्षितावल्यः
नेविगेशन पर जाएँ
खोज पर जाएँ
विकिस्रोतःइत्यस्य उबलब्धप्रवेशानां संयुक्तप्रदर्शनम् । प्रवेशप्रकारं चित्वा भवान् दृश्यं क्षाययितुं शक्नोति । सदस्यनाम, सदस्य नाम (ह्रस्वदीर्घाक्षरसंवादी) प्रभावितपुटम् ।
- १९:२९, १ जून् २०२३ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/त्वष्टुरातिथ्ये द्वे (इन्द्रोदधीचो) पृष्ठ बनाया (thumb|700px|Text of a melody of Samaveda. नवीन पृष्ठं निर्मीत अस्ती)
- ००:४२, २२ एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/विवाहप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथैकसप्ततितमं विवाहप्रकरणं प्रारभ्यते । अथ सर्वेषामाश्रमाणां गृहस्थाश्रमो मुख्यतरस्तस्य लक्षणमुक्तम् । दया लज्जा क्षमा श्रद्धा प्रज्... नवीन पृष्ठं निर्मीत अस्ती)
- ०३:०९, २१ एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/छुरिकाबंधनप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> अथ सप्ततितमं छुरिकाबंधनप्रकरणं प्रारभ्यते । बृहस्पतिः- शूद्राणां स्नानभावेन शस्त्रसंयोग उच्यते । ब्रह्मप्रसादाच्चैतस्मादायुःशौर्य... नवीन पृष्ठं निर्मीत अस्ती)
- २३:४७, २० एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/सिंहस्थगुरुप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> अथ त्रिचत्वारिंशं सिंहस्थगुरुप्रकरणं प्रारभ्यते । अथ सिंहस्थगुरुविचारः । शौनकः – कीर्त्यागारविवाहयागगमनं क्षौरं च कर्ण व्यथं विद्याद... नवीन पृष्ठं निर्मीत अस्ती)
- २०:१०, १० एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/कृषिप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> अथ सप्तसप्ततितमं कृषिप्रकरणं प्रारभ्यते ! बृहस्पतिः– अथातः संप्रवक्ष्यामि संपूर्त्या कृषये नृणाम् । क्रियाणामपि सत्कालमुहूर्ते च विशे... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:३४, १० एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/रोगप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथाष्टसप्ततितमं रोगप्रकरणं प्रारभ्यते । अथ रोगोत्पत्तेर्दिनावधिकथनम् । बृहस्पतिसंहितायाम् – द्विदैवत्यमघाश्लेषारोहिण्यार्द्रासु न... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:१४, ८ एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/ग्रहणप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ त्रयस्त्रिंशं ग्रहणप्रकरणं प्रारभ्यते । तन्निर्णयलक्षणम्— द्विर्द्वादशेपि यामित्रे समराशिगतेथवा । तथा षट्काष्ठकराहुग्रहणं चन्द्... नवीन पृष्ठं निर्मीत अस्ती)
- ०३:१५, ३ एप्रिल् २०२३ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ६/वाराहम् पृष्ठ बनाया (thumb|600px|वाराहम्. <poem><span style="font-size: 14pt; line-height: 200%">१६. वाराहम् ।। वराहः । त्रिष्टुप् । पवमानस्सोमः ॥ हाउहाउ । हुप् । प्रकावियाम् । उशने । वब्रुवाणाः ॥... नवीन पृष्ठं निर्मीत अस्ती)
- १२:४३, २५ मार्च् २०२३ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/प्रथमादशतिः/अग्निर्वैश्वानरः पृष्ठ बनाया (thumb|600px|अग्निर्वैश्वानरः. तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वाव... नवीन पृष्ठं निर्मीत अस्ती)
- ०४:००, १९ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/गोचरप्रकरणं पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> अथ द्वात्रिंशत्तमं गोचरप्रकरणं प्रारभ्यते । तत्रादौ ईश्वरग्रहयोरभेद उक्तः लोमशसंहितायाम् – मुनिरुवाच । रामः कृष्णश्च भो विप्र नृसिंह... नवीन पृष्ठं निर्मीत अस्ती)
- ०१:०८, १८ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/संक्रांतिप्रकरणं पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ एकत्रिंशत्तमं संक्रांतिप्रकरणं प्रारभ्यते । संक्रांतिलक्षणं ज्योतिःसारे – पूर्वराशिं परित्यज्य उत्तरां याति भास्करः । स राशिः संक्... नवीन पृष्ठं निर्मीत अस्ती)
- ०१:२९, १६ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/मुहूर्तप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> अथ त्रिंशं मुहूर्तप्रकरणं प्रारभ्यते । श्रीपतिः – रुद्राहिमित्रपितरो वसुवारिविश्वे वेधा विधिः शतमखः पुरुहूतवह्नी । नक्तंचरश्च वरुणार... नवीन पृष्ठं निर्मीत अस्ती)
- २३:१९, १४ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/लग्नप्रकरणं पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ एकोनत्रिंशं लग्नप्रकरणं प्रारभ्यते । त्रैलोक्यप्रकाशे- लग्नं देवः प्रभुः स्वामी लग्नं ज्योतिः परं मतम् । लग्नं दीपो महान् लोके लग्नं... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:१२, १४ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/ताराप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथाष्टाविंशं ताराप्रकरणं प्रारभ्यते । जन्मभाद्दिननक्षत्रं गणयेत्क्रमतो बुधः । हरेद्भागं ग्रहेणैव शेषं तारा भवेदिति ॥१॥ जन्मसंपद्विप... नवीन पृष्ठं निर्मीत अस्ती)
- २३:२५, १३ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/चन्द्रप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ सप्तविंशं चन्द्रप्रकरणं प्रारभ्यते । शारंगधरः - लग्नं देहः षट्कवर्गोङ्गकांतिः प्राणश्चन्द्रो धातवः खेचरेंद्राः । प्राणे नष्टे देहधा... नवीन पृष्ठं निर्मीत अस्ती)
- ००:५८, १२ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/वारप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ त्रयोविंशं वारप्रकरणं प्रारभ्यते । तन्मानलक्षणमुक्तं पुलस्तिसिद्धांते- अथ सावनमानेन वाराः सप्त प्रकीर्तिताः । ते चार्कोदययोरेव विव... नवीन पृष्ठं निर्मीत अस्ती)
- २०:२०, १० फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/वर्षेशनिर्णयप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ पंचदशं वर्षेशनिर्णयप्रकरणं प्रारभ्यते । कल्पलतायाम्— संवत्सरस्य चांतस्य कुहुर्भवति यद्दिने । अपरो वासरो योसौ सोयं राजा विनिर्दिशेत... नवीन पृष्ठं निर्मीत अस्ती)
- ००:२४, ९ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/ग्रहाणां योगकथनप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ ग्रहाणां योगकथनं नाम सप्तमं प्रकरणं प्रारभ्यते । मयूरचित्रके – रौद्रनक्षत्रगावेतौ यदि सूर्यमहीसुतौ । मासे महर्घतां यांति धान्यानि स... नवीन पृष्ठं निर्मीत अस्ती)
- २३:२३, ७ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/वर्षाप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ पञ्चमं वर्षाप्रकरणं व्याख्यायते । तत्रादौ वायुपरीक्षा । लल्लः- निर्घातोल्कापरिवेषविद्युच्छक्रचापसलिलमुचः । गंधर्वनगरपूर्वा मध्ये... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:२७, ७ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/फलकुसुमलताप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ षष्ठं फलकुसुमलताप्रकरणं प्रारभ्यते । वाराहीये – फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् । सुलभत्वं द्रव्याणां निष्पत्ति... नवीन पृष्ठं निर्मीत अस्ती)
- ००:२१, ७ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/वधूप्रवेशप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> अथ द्विसप्ततितमं वधूप्रवेशप्रकरणं प्रारभ्यते । वसिष्ठः – शुभकाले गृहप्राप्तौ वर्द्धते सर्वसंपदः । असत्काले गृहप्राप्तौ सर्वं नाशं गृ... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:०८, ६ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि इत्यनेन शीर्षकं परिवर्त्य बृहद्दैवज्ञरञ्जनम्/विषयानुक्रमणिका/स्वामिदर्शनप्रकरणम् पृष्ठं बृहद्दैवज्ञरञ्जनम्/स्वामिदर्शनप्रकरणम् प्रति स्थानान्तरितम्
- ०२:०४, ६ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/विषयानुक्रमणिका/स्वामिदर्शनप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ पंचसप्ततितमं स्वामिदर्शनप्रकरणं प्रारभ्यते । बृहस्पतिः– स्वस्वामिनोनुकूलस्य दासस्यायुःश्रियौ सदा । वर्द्धेते वंशजस्यात्र तस्य दर... नवीन पृष्ठं निर्मीत अस्ती)
- १५:३६, ५ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/विषयानुक्रमणिका पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ बृहदैवज्ञरञ्जनस्य विषयानुक्रमणिका । विषयाः 1.प्रथमं ज्योतिःशास्त्रप्रशंसा प्रकरणम् । मंगलाचरणम् ज्योतिःशास्त्रप्रवृत्तिः वेदांगत... नवीन पृष्ठं निर्मीत अस्ती)
- ०१:५५, ४ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम्/चतुर्विंशं नक्षत्रप्रकरणम् पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ चतुर्विंशं नक्षत्रप्रकरणं प्रारभ्यते । संहिताप्रदीपे – सर्वत्र कार्येषु हि शोभनेषु नक्षत्रशुद्धिं मृगयंति पूर्वाः । यत्कर्म यस्मिन... नवीन पृष्ठं निर्मीत अस्ती)
- ०१:५२, ४ फेब्रवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने बृहद्दैवज्ञरञ्जनम् पृष्ठ बनाया (चतुर्विंशं नक्षत्रप्रकरणम् नवीन पृष्ठं निर्मीत अस्ती)
- १२:१९, ४ जनवरी २०२३ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/श्येनः प्रजापतिर्वा(अबोध्यग्निः) पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> ( ७३ । १ ) ॥ श्येनः प्रजापतिर्वा, दीर्घायुष्यं वा । प्रजापतिस्त्रिष्टुबग्निः; उषा वा ॥ अबोधिया । ग्नाइस्समिधाजनाऽ२नाम् । प्रताइधेऽ३... नवीन पृष्ठं निर्मीत अस्ती)
- १५:३४, १९ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/गौतमस्य भद्रं(भद्रंभद्रं) पृष्ठ बनाया (thumb|700px|गौतमस्य भद्रम् <poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती)
- २२:४२, १७ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः ५ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ पञ्चमोऽध्यायः ऋषय ऊचुः। सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् । अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम् ॥१॥ सूत उवाच। श्रूयतां मु... नवीन पृष्ठं निर्मीत अस्ती)
- २१:४२, १७ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः ४ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ चतुर्थोऽध्यायः सूत उवाच। इति श्रुत्वा कथां दिव्यां विचित्रां कुंभसंभवः । शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः ॥ १ ॥ अगस्त्य उवाच। द... नवीन पृष्ठं निर्मीत अस्ती)
- २१:३७, १७ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः ३ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अध्यायः ३ सूत उवाच। अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः । देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥ १॥ एकदा कुंभयोनिस्तु लोपामुद्रापत... नवीन पृष्ठं निर्मीत अस्ती)
- ०७:१८, १७ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः २ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ द्वितीयोऽध्यायः ऋषय ऊचुः। वसुदेवो महाभागः कथं पुत्रमवाप्तवान् । प्रसेनः कुत्र कृष्णेन भ्रमताऽन्वेषितः कथम् ॥१॥ विधिना केन कस्माच्च... नवीन पृष्ठं निर्मीत अस्ती)
- २३:४४, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः १ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">श्रीदुर्गादेव्यै नमः श्रीमद्देवीभागवतमाहात्म्यम् सृष्टी या सर्गरूपा जगदवनविधौ पालिनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रीडन... नवीन पृष्ठं निर्मीत अस्ती)
- २३:४२, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/माहात्म्यम् पृष्ठ बनाया (अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ नवीन पृष्ठं निर्मीत अस्ती)
- २०:५८, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३५ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ पञ्चत्रिंशोऽध्यायः महिष उवाच। इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ । प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥१॥ हर्षेण... नवीन पृष्ठं निर्मीत अस्ती)
- २०:२१, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३४ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ चतुस्त्रिंशोऽध्यायः राजोवाच। भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् । पूजाविधिं च मन्त्रांश्च तथा होमविधिं वद || १ | ऋषिरुवाच। शृणु... नवीन पृष्ठं निर्मीत अस्ती)
- २०:२०, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३३ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ त्रयस्त्रिंशोऽध्यायः राजोवाच। मुने वैश्योऽयमधुना वने मे मित्रतां गतः । पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम संगमम् ॥१॥ "कुटुम्बव... नवीन पृष्ठं निर्मीत अस्ती)
- १०:४७, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३२ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथ द्वात्रिंशोऽध्यायः जनमेजय उवाच। महिमा वर्ण्यते सम्यक्चंडिकायास्त्वया मुने । केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ १ ॥ प्रसन्ना कस्य... नवीन पृष्ठं निर्मीत अस्ती)
- १०:४३, १६ डिसेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३१ पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अथैकत्रिंशोऽध्यायः व्यास उवाच। इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तदा । उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १ ॥ शुम्भ उवाच। जाल्मा: क... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:०२, ३० अक्टोबर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/ऐरयदैरिणे द्वे (पुनानः) पृष्ठ बनाया (thumb|700px|ऐरयदैरिणे. <poem><span style="font-size: 14pt; line-height: 200%"> (७।१) ॥ ऐरयदैरिणे द्वे । वरुणो बृहती सोमः ॥ ऐरायाऽ२त् । (द्विः)। ऐरायाऽ२३त् । सुवराऽ३४ । हाहोइ । प... नवीन पृष्ठं निर्मीत अस्ती)
- ०४:१६, २९ अक्टोबर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/वरुणस्य देवस्थानम् (पिबा) पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">(५।१) ॥ वरुणस्य देवस्थानम् । वरुणो बृहतीन्द्रः ॥ हाउपिबासुता ॥ स्यरसिनाऽ३: । होई । (त्रि) । हाउहाउहाउवा । सहोनरः । मत्स्वानइन्द्रगोमताऽ३: ।... नवीन पृष्ठं निर्मीत अस्ती)
- १०:३५, ८ अक्टोबर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/शुद्धाशुद्धीयम्(एतोन्वि) पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु ॥ [https://sa.wikisource.org/s/3ko १४०२] ॥ इन्द्र शुद्धो न आ... नवीन पृष्ठं निर्मीत अस्ती)
- ०५:४४, ८ अक्टोबर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ४/आश्वसूक्तम्(इन्द्रा) पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> ४. १आश्वसूक्तम् ॥ आश्वसूक्तिः। गायत्री। पवमानस्सोमः॥ आऔहोवाहाइ । इन्द्रायेन्दाउ ॥ मरू । त्वते। ऐहीयैहीऽ१ पावस्वमधुमात्तमः। ऐहीय... नवीन पृष्ठं निर्मीत अस्ती)
- ०२:५३, ८ अक्टोबर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/गौषूक्तम्(असावि) पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> १९. गौषूक्तम् ।। गोषूक्तिः। गायत्री। पवमानस्सोमः॥ असाव्यꣳशुर्मौ।हौहोवाहाइ। दाया॥ अप्सुदक्षोगिरौ ऽ२। हुवाइ । हुवाऽ२इ । ष्ठाऽ२: ॥... नवीन पृष्ठं निर्मीत अस्ती)
- ०४:११, ७ अक्टोबर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३ख/गौषूक्तम् (यदिन्द्राहं) पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> (१२२।१) ॥ गौषूक्तम् । गौषूक्तिर्गायत्रीन्द्रः ॥ यदिन्द्राहंयथौ । हौहोवाहाइ । तुवाम् ॥ ईशीयवस्वऔऽ२। हुवाइ । हुवाये । काईऽ२त् ॥ स्तो... नवीन पृष्ठं निर्मीत अस्ती)
- २०:१९, १८ सेप्टेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि ने सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/विष्णोर्व्रतम् पृष्ठ बनाया (thumb|विष्णोर्व्रतम्. नवीन पृष्ठं निर्मीत अस्ती)
- १९:३४, १८ सेप्टेम्बर् २०२२ Puranastudy सम्भाषणम् योगदानानि इत्यनेन शीर्षकं परिवर्त्य विष्णोः(इदंविष्णुः) पृष्ठं सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/विष्णोः(इदंविष्णुः) प्रति स्थानान्तरितम्
- ११:३३, २६ आगस्ट् २०२२ Puranastudy सम्भाषणम् योगदानानि इत्यनेन शीर्षकं परिवर्त्य अनुक्रमणिका:रुद्राष्टाध्यायी पृष्ठं अनुक्रमणिका:रुद्राष्टाध्यायी.pdf प्रति स्थानान्तरितम्
- ११:२४, २६ आगस्ट् २०२२ Puranastudy सम्भाषणम् योगदानानि इत्यनेन शीर्षकं परिवर्त्य अनुक्रमणिका:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf पृष्ठं अनुक्रमणिका:रुद्राष्टाध्यायी प्रति स्थानान्तरितम्
- ०४:४५, २६ आगस्ट् २०२२ Puranastudy सम्भाषणम् योगदानानि ने रुद्राष्टाध्यायी पृष्ठ बनाया (<poem><span style="font-size: 14pt; line-height: 200%">अध्यायः १ ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँ हवामहे नि॒धीनां॑ त्वा निधि॒पतिँ॑ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा... नवीन पृष्ठं निर्मीत अस्ती)