अन्त्येष्टिदीपिका

विकिस्रोतः तः

अन्त्येष्टिदीपिका


विषयानुक्रमणिका
अथैतरेयारण्योकोक्तमरणचिह्नानि
अथ कौषीतकीब्राह्मणोक्त पितापुत्रीय सम्प्रदानम्
अथान्त्येष्टिप्रयोगः
तत्रादावधिकारिनिरूपणम्
ततो वैतरणीगोदानम्
निरग्निकस्य प्रयोगः दाहादिविधिश्च
अथ पिण्डदानविधिः
अस्थिसञ्चयनम्
अथ द्वितीयादिदिने प्रथमदिनवत्पिण्डदानादिकम्
अथैकादशाह प्रयोगः
अथ वृषोत्सर्गः
अथ कपिलादानम्
आद्यमासिकैकोद्दिष्टश्राद्धम्
अथ मासिकश्राद्धप्रयोगः
अथ सपिण्डीकरणप्रयोगः
अथ मातुःसपिण्डीकरणे
अथ स्मार्ताग्निमतो दाहविधिः
अथ श्रौताग्निमतो दाहविधिः
अथाहिताग्निविषयेऽग्निनिर्णयः
अथ त्रिरात्राशौचवतःकृत्यविधिः
अथ रजस्वलाया मरणे दाहविधिः
अथ सूतिकामरणे दाह- विधिः
अथ गर्भिणीमरणे दाहविधि:
अथ धनिष्ठादिनक्षत्रपञ्चके मृतस्य दाहविधिः
अथ धनिष्ठापञ्चकशान्तिः
अथ नारायणबलिप्रयोगः
अथ कृच्छ्रादिप्रत्याम्नायाः
अथ विच्छिन्न श्रौताग्नेर्मृतस्य दहनार्थ प्रेताधानप्रयोगः
अथारण्यो: समारोपितेऽग्नौ मृतस्याग्नेरुत्पत्तिविधिः
नष्टेष्वग्निष्वरण्योर्नाशे मृतस्याग्नेरुत्पत्तिविधिः
अथ केनापि निमित्तेन चिताग्निनाशे
अथ विच्छिन्नस्मार्ताग्नेमृतस्याग्न्याधानविधिः
अथाहिताग्नौ प्रोषितमृते दाहविधिः
अथास्थूनामलाभे पर्णदाहविधिः

इत्यन्त्येष्टिदीपिका अनुक्रमणिका समाप्ता ॥





[सम्पाद्यताम्]

टिप्पणी

"https://sa.wikisource.org/w/index.php?title=अन्त्येष्टिदीपिका&oldid=400867" इत्यस्माद् प्रतिप्राप्तम्