सम्भाषणम्:ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ०५

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिस्रोतः तः
Latest comment: १३ दिन पहले by Puranastudy in topic रक्त व सोम

रक्त व सोम[सम्पाद्यताम्]

प्रमस्तिष्कीय द्रव

उद्गातांत्रो होमलिङ्गः फलबीजमहोषधीः । वाद्यन्तरात्मसत्रस्य नास्मिकासोमशोणितः ॥ १,५.२२ ॥

अयं प्रतीयते यत् यः यज्ञवराहः अस्ति,तस्य शोणितः साधारण शोणितः नास्ति, सोमरूपः अस्ति। सम्प्रति, अयं न ज्ञातमस्ति यत् सोमः किं भवति। सोमस्य के गुणाः भवन्ति। आधुनिक चिकित्सा विज्ञाने एकः प्रमस्तिष्कीयः द्रवः (cerebrospinal fluid ) अस्ति। मस्तिष्कस्य यः भागः चिन्तनादि कार्याणां सम्पादनं करोति, तस्य मूलः अयं प्रमस्तिष्कीय द्रवः अस्ति। केन प्रकारेण। पादपानां ये कोशाः भवन्ति, तेषां बाह्यभित्तीनां संरचना काष्ठनिर्मिता भवति। ये जंगमप्राणिनः सन्ति, तेषां कोशानां बाह्यभित्तिः सूक्ष्मा भवति। यदि भित्तयः सूक्ष्मायामधारकाः सन्ति, तदा तेषां माध्यमेन द्रवानां एवं विद्युतः प्रवाहः संभवं अस्ति। चिन्तनस्य यः कार्यः अस्ति, तस्य हेतोः भित्तीनां आयामाः अतिसूक्ष्माः अपेक्षिताः सन्ति। प्रमस्तिष्कीय द्रवे अस्य उद्देश्यस्य सिद्धि हेतोः प्रोटीनअवयवस्य अभावः भवति। द्रवे यः प्रोटीन कीराटीन संज्ञकः भवति, तस्य निष्कासनं केशानां रूपे कृतं भवति। कथनमस्ति - रक्ते प्रोटीनम् मुख्यतया आयनैः निर्मितं भवति यत्र प्रत्येकं आयनस्य उपरि बहवः ऋणात्मकाः आभाराः भवन्ति ।[२३] फलतः विद्युत् तटस्थतां निर्वाहयितुम् रक्तप्लाज्मायां सोडियम-कैटशियमानाम् अपेक्षया क्लोराइड-अयनानां सान्द्रता बहु न्यूना भवति । सीएसएफ-मध्ये रक्तप्लाज्मा-सदृशी सोडियम-आयनानां सान्द्रता भवति परन्तु प्रोटीन-कैटशियमाः न्यूनाः भवन्ति अतः सोडियम-क्लोराइड्-योः मध्ये लघु असन्तुलनं भवति यस्य परिणामेण प्लाज्मा-अपेक्षया क्लोराइड-आयनस्य अधिका सान्द्रता भवति एतेन प्लाज्मा सह आसमाटिकदाबभेदः भवति । CSF इत्यत्र पोटेशियमः, कैल्शियमः, ग्लूकोजः, प्रोटीनः च न्यूनाः भवन्ति ।[[[wikipedia:Cerebrospinal_fluid#cite_note-REECE2013-38|आंग्ल विकिपीडिया]] )

एका संभावना अस्ति यत् सोमद्रवस्य साम्यः प्रमस्तिष्कीय द्रवेण सह अस्ति। Puranastudy (सम्भाषणम्) ०५:२३, ५ मे २०२४ (UTC)उत्तर दें