सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/हिकम् (कईं)

विकिस्रोतः तः
हिकम्, विकम्, निकम्
हिकम्, विकम्, निकम्

क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः ।। ४३३ ।। ऋ. ७.५६.१



(४३३/१) ॥ हिकम्। प्रजापतिः पंक्तिर्मरुतः ॥
कईंव्यऽ५क्ताः ॥ नरस्सऽ३नाइडाऽ२ः ॥ रुद्रस्यमर्याऽ२३ः ॥ आऽ२थाऽ२३४ औहोवा ॥ सुवऽ३श्वाऽ२३४५ः ॥
( दी० ३ । प० ५ । मा० ७ ) २५ ( णे । ७५८ )

(४३३।२) ॥ विकम् । प्रजापतिः पंक्तिर्मरुतः ॥
कईऽ३४३०वियक्ताः ॥ नराऽ३४३स्सनीडाः ॥ रुद्रस्यामर्याऽ२३: ॥ आऽ२थाऽ२३४ औहोवा ॥ सुवऽ३श्वाऽ२३४५: ॥
( दी० ५ । प० ५ ॥ मा० ६ ) २६ ( मू । ७५९ )

(४३३/३) ॥ निकम् । प्रजापतिः पंक्तिर्मरुतः ॥
काईम् । वियाऽ२३ । ओवाऽ३ । आक्ताः ॥ नाराः । सनाऽ२३ | ओवाऽ३ । आइडाः ।। रूद्रा । स्यमाऽ२३ । ओवाऽ३ । आर्याः ॥ आथा । सुवाs२३ । ओवाऽ३। आश्वाः । होऽ५इ ॥ डा ॥
( दी० नास्ति । प० १८ | मा० ९) २७ ( रो । ७६० )


[सम्पाद्यताम्]

टिप्पणी