सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/वार्त्रघ्नम् (इन्द्रस्य)

विकिस्रोतः तः
वार्त्रघ्नम्.
वार्त्रघ्नम्.


इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानां ॥ ६१२ ॥ ऋ. १.३२.१



( १२१।१ ) ॥ वार्त्रघ्नम् । इन्द्रस्त्रिष्टुबिन्द्रः ॥
वृत्रहत्यायहोइ । ( त्रिः ) । अधृष्णवेहोइ । (त्रिः) । अपूरवेहोइ । (द्वि:) । अपूरावाऽ२इ । पृथिवीञ्चाहोइ । (त्रिः) । विवर्त्तयाहोइ । (द्वि:) । विवर्त्तायाऽ२ । अन्तरिक्षꣳहोइ । (त्रिः) । सुधारयाहोइ । (द्विः) । सुधारायाऽ२ । दिवंवेपाहोइ । (त्रिः) । अवेपहोइ । (द्विः) । अवेपायाs२: । होइ । (द्विः) । हुवेऽ२ । हाऽ३१उवाऽ२ । इन्द्रऽ२ । (द्विः) । इन्द्र । स्यनू । (द्विः) । स्यनूऽ३ । आउ । वाऽ२ । वीर्याणि । प्रवा । ( द्विः) । प्रवाऽ३१उ । वाऽ२३ । चाऽ२३४५म् ।। योनिऽ२ । (द्विः ) । योनि । चका । ( द्विः ) । चकाऽ३१उ । वाऽ२ । रप्रथमा । निवा । ( द्विः ) । निवाऽ३१उ । वाऽ२३ । ज्रीऽ२३४५ ।। अहऽ२न् । (द्विः) । अहन् । अहाइम् । (द्विः) । अहाऽ३१उ । वाऽ२ । अन्वपः । तता । ( द्विः) । तताऽ३१उ । वाऽ२३ । दाऽ२३४५ ।। प्रवेऽ२ । ( द्विः) । प्रव । क्षणाः । ( द्विः ) क्षणाऽ३१उ । वाऽ२ । अभिनत्पा । र्वता । र्वताs३१उ । वाऽ२३ । नाऽ२३४५म् । वृत्रहत्यायहोइ । (त्रिः ) । अधृष्णवेहोइ । (त्रिः ) अपूरवेहोइ । (द्विः) । अपूरावाऽ२इ । पृथिवीञ्चाहोइ । ( त्रिः) । विवर्त्तयाहोइ । (द्विः) । विवर्त्तायाऽ२ । अन्तरिक्षꣳहोइ । (त्रिः ) । सुधारया होइ । ( द्विः) । सुधारायाऽ२ । दिवंवेपाहोइ । (त्रिः) । अवेपहोइ । ( द्वि: ) । अवेपायाऽ२: । होइ । (द्विः) ।हुवेऽ२ । हाऽ३१उवाऽ२ ।। ए । वृत्रहासपत्नहा । ( द्वे त्रिः ) ।।
( दी० ८५ । प० १२१ । मा० ७६ ) १७ ( पू । २०३ )


[सम्पाद्यताम्]

टिप्पणी