महाभारतम्-15-आश्रमवासिकपर्व-003

विकिस्रोतः तः
← आश्रमवासिकपर्व-002 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-003
वेदव्यासः
आश्रमवासिकपर्व-004 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

भीमसेनपरुषभाषणश्रवणान्निर्वेदमुपगतवता धृतराष्ट्रेणि सहगान्धार्या वनगमनाध्यवसायः।। 1 ।।
तथा सकलपौरानयनेन तेषु स्वाध्यवसायनिवेदनम्।। 2 ।।

वैशम्पायन उवाच। 15-3-1x
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा।
नान्तरं दद्दशू राज्ये पुरुषाः प्रणयं प्रति।।
15-3-1a
15-3-1b
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्।
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः।।
15-3-2a
15-3-2b
कौरवश्चैव भीमश्च हृदाऽन्योन्यमवर्तताम्।
ध्यायन्तौ श्लक्ष्णया वाचा त्वन्योन्यमभितिष्टितां
15-3-3a
15-3-3b
अप्रकाशं व्यलीकानि चकारास्य वृकोदरः।
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा।।
15-3-4a
15-3-4b
स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्।
`असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः।।'
15-3-5a
15-3-5b
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाऽकरोत्।
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः।।
15-3-6a
15-3-6b
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःखासनावपि।
प्रोवाचेदं सुसंरब्धो भीमः सपरुषं वचः।।
15-3-7a
15-3-7b
अन्धस्य नृपतेः पुत्रा मया परिघवाहुना।
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः।।
15-3-8a
15-3-8b
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ।
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः।।
15-3-9a
15-3-9b
ताविमौ चन्दनेनाकौ वन्दनीयौ च मे भुजौ।
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः।।
15-3-10a
15-3-10b
एतास्चान्याश्च विविधाः शल्यभुता नराधिपः।
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्।।
15-3-11a
15-3-11b
सा च बुद्धिमती देवी कालपर्यायवेदिनी।
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे।
`कुन्तीं वर्या तु संवीक्ष्य शापे नास्याकरोन्मति'
15-3-12a
15-3-12b
15-3-12c
ततः पञ्चदशे वर्षे समतीते नराधिपः।
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः।।
15-3-13a
15-3-13b
`सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम्।
तपोयोगात्तपस्तप्तुं मनश्चक्रे महामतिः।।'
15-3-14a
15-3-14b
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः।
श्वेताश्वोवाऽथकुन्ती वा द्रौपदी वा यशस्विनी।।
15-3-15a
15-3-15b
माद्रीपुत्रौ च भीमस्य मतं तावन्ववर्तताम्।
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः स्वयमप्रियम्।।
15-3-16a
15-3-16b
ततः समानयामास धृतराष्ट्रः सुहृज्जनम्।
बाष्पसंदिग्धमत्यर्थमिदमाह च तान्भृशम्।।
15-3-17a
15-3-17b
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः।
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः।।
15-3-18a
15-3-18b
योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम्।
दुर्योधनं कौरवाणामाधइपत्येऽभ्यषेचयम्।
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत्।।
15-3-19a
15-3-19b
15-3-19c
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः।
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः।।
15-3-20a
15-3-20b
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च।
पदेपदे भगवता व्यासेन च महात्मना।
संजयेनाथ गान्धार्या तदिदं तप्यते मया।।
15-3-21a
15-3-21b
15-3-21c
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु।
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम्।।
15-3-22a
15-3-22b
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः।
एतच्छ्रेयस्तु परमममन्यत जनार्दनः।।
15-3-23a
15-3-23b
सोहमेतान्यलीकानि दुर्वृत्तान्यात्मनस्तदा।
हृदये शल्यभूतानि धारयामि सहस्रशः।।
15-3-24a
15-3-24b
विशेषतस्तु दह्यामि वर्षे पञ्चदशेऽद्य वै।
अस्य पापस्य शुद्ध्यर्थं नियतोस्मि सुदुर्मतिः।।
15-3-25a
15-3-25b
चतुर्थे नियते काले कदाचिदपि चाष्टमे।
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम।।
15-3-26a
15-3-26b
करोत्याहारमिति मां सर्वः परिजनः सदा।
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः।।
15-3-27a
15-3-27b
भूमौ शये जप्यपरो दर्भष्वजिनसंवृतः।
नियमव्यपदेशेन गान्धारी च यशस्विनी।।
15-3-28a
15-3-28b
अहं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम्।
नानुतप्ये हतं तत्र क्षत्रधर्मं हि तं विदुः।।
15-3-29a
15-3-29b
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः।
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे।।
15-3-30a
15-3-30b
सुखमध्युषितः पुत्र त्वया सुपरिपालितः।
मया दानानि दत्तानि श्राद्धानि च पुनःपुनः।।
15-3-31a
15-3-31b
प्रकृष्टं च मया पुत्र पुण्यं चीर्णं यथाबलम्।
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्।।
15-3-32a
15-3-32b
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः।
समतीता नृशंसास्ते स्वधर्मेण हता युधि।।
15-3-33a
15-3-33b
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन।
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः।।
15-3-34a
15-3-34b
आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य ते।
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि।।
15-3-35a
15-3-35b
त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः।
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्।।
15-3-36a
15-3-36b
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्।
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया।।
15-3-37a
15-3-37b
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः।
उचितं नः कुले तात सर्वेषां भरतर्षभ।
पुत्रेष्वैश्चर्यमाधाय वयसोन्ते वनं नृप।।
15-3-38a
15-3-38b
15-3-38c
तत्राहं वायुभक्षो वा निराहारोपि वा वसन्।
पत्न्या सहानया वीर चरिष्यामि तपः परम्।।
15-3-39a
15-3-39b
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि।
फलभाजो हि राजानः कल्याणस्येतरस्य वा।।
15-3-40a
15-3-40b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि तृतीयोऽध्यायः।। 3 ।।

[सम्पाद्यताम्]

15-3-3 तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्। नामर्षयत राजेन्द्रि सदैव दुष्टवद्धृदेति झ.पाठः।। 15-3-24 सोहमेतान्यतीतानीति क.पाठः।। 15-3-26 तृष्णविनयनं तृषामात्रापहं मण्डदि नतु क्षुद्व्याधिहरम्।।

आश्रमवासिकपर्व-002 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-004