महाभारतम्-15-आश्रमवासिकपर्व-027

विकिस्रोतः तः
← आश्रमवासिकपर्व-026 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-027
वेदव्यासः
आश्रमवासिकपर्व-028 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

सञ्जयेन तापसान्प्रति युधिष्ठिरादीनां द्रौपद्यादिस्त्रीणां चाङ्गुलिनिर्देशेन नामनिर्देशः।। 1 ।।

वैशम्पायन उवाच। 15-27-1x
स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ।
राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे।।
15-27-1a
15-27-1b
तापसैश्च महाभागैर्नानादेशसमागतैः।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः।।
15-27-2a
15-27-2b
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी।।
15-27-3a
15-27-3b
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः।
संजयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः।।
15-27-4a
15-27-4b
सञ्जय उवाच। 15-27-5x
य एष जांबूनदशुद्धगौर-
स्तनुर्महासिंह इव प्रवृद्धः।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः।।
15-27-5a
15-27-5b
15-27-5c
15-27-5d
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसः पृथुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतेमम्।।
15-27-6a
15-27-6b
15-27-6c
15-27-6d
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपाभः।
सिंहोन्नतांसो गजखेलगामी
पद्मायताक्षोऽर्जुन एष वीरः।।
15-27-7a
15-27-7b
15-27-7c
15-27-7d
कुन्तीसमीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकल्पौ।
मनुष्यलोके सकले समोस्ति
ययोर्न रूपे न बले न शीले।।
15-27-8a
15-27-8b
15-27-8c
15-27-8d
इयं पुनः पद्मदलायताक्षी
मध्यं वयः किञ्चिदिव स्पशन्ती।
नीलोत्पलाभा पुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः।।
15-27-9a
15-27-9b
15-27-9c
15-27-9d
अस्यास्तु पार्श्वे कनकोपमत्व-
गेषा स्थिता मूर्तिमतीव गौरी।
सत्ये स्थिता सा भगिनी द्विजाग्र्या-
श्चक्रायुधस्याप्रतिमस्य तस्य।।
15-27-10a
15-27-10b
15-27-10c
15-27-10d
इयं च जांबूनदशुद्धगौरी
पार्थस्य भार्या भुजगेन्द्रकन्या।
चित्राङ्गदा चैव नरेन्द्रकन्या
यैषा सवर्णार्द्रमधूकपुष्पैः।।
15-27-11a
15-27-11b
15-27-11c
15-27-11d
इयं स्वसा राजचमूपतेश्च
प्रवृद्धनीलोत्पलदामवर्णा।
पस्पर्ध कृष्णेन सदा नृपो यो
वृकोदरस्यैष परिग्रहोऽग्र्यः।।
15-27-12a
15-27-12b
15-27-12c
15-27-12d
इयं च राज्ञो मगधाधिपस्य
सुता जरासंध इति श्रुतस्य।
यवीयसो माद्रवतीसुतस्य
भार्या मता चम्पकदामगौरी।।
15-27-13a
15-27-13b
15-27-13c
15-27-13d
इन्दीवरश्यामतनुः स्थिता तु
यैषा पराऽऽसन्नतरोर्लतेव।
भार्या मता माद्रवतीसुतस्य
ज्येष्ठस्य सेयं कमलायताक्षी।।
15-27-14a
15-27-14b
15-27-14c
15-27-14d
इयं तु निष्टप्तसुवर्णगौरी
राज्ञो विराटस्य सुता सपुत्रा।
भार्याऽभिमन्योर्निहतो रणे यो
द्रोणादिभिस्तैर्विरथो रथस्थैः।।
15-27-15a
15-27-15b
15-27-15c
15-27-15d
एतास्तु सीमन्तशिरोरुहा याः
शुक्लोत्तरीया नरराजपत्न्यः।
राज्ञोस्य वृद्धस्य परंशताख्याः
स्नुषा नृवीराहतपुत्रनाथाः।।
15-27-16a
15-27-16b
15-27-16c
15-27-16d
क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च।।' 15-27-17f
वैशम्पायन उवाच। 15-27-18x
एवं स राजा कुरुवृद्धवर्यः
समागतस्तैर्नरदेवपुत्रैः।
पप्रच्छ सर्वं कुशलं तदानीं
गतेषु सर्वेष्वथ तापसेषु।।
15-27-18a
15-27-18b
15-27-18c
15-27-18d
योधेषु चाप्याश्रममण्डलं त-
न्मत्वा निविष्टेषु विमुच्य पत्रम्।
स्त्रीवृद्धबाले च सुसंनिविष्टे
यथार्हतस्तान्कुशलान्यपृच्छत्।।
15-27-19a
15-27-19b
15-27-19c
15-27-19d
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि सप्तविंशोऽध्यायः।। 27 ।।

[सम्पाद्यताम्]

15-27-12 परिग्रहो भार्या।। 15-27-14 यासौ विशुद्धांबुजपद्मनेत्रा इति क.थ.पाठः।। 15-27-16 भीमन्तमात्रेण उपलक्षिता। नत्वलङ्कारादिना तादृशाः शिरोरुहाः केशा यासां ताः सीमन्तशिरोरुहाः। असीमन्तेति पाठो युक्तः। शुक्लोत्तरीया नरराजकन्या इति क.थ.पाठः।। 15-27-19 पत्रं वाहनम्।।

आश्रमवासिकपर्व-026 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-028