महाभारतम्-15-आश्रमवासिकपर्व-030

विकिस्रोतः तः
← आश्रमवासिकपर्व-029 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-030
वेदव्यासः
आश्रमवासिकपर्व-031 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

व्यासन धृतराष्ट्रंप्रति कुशलादिप्रश्नपूर्वकं विदुरस्य निजस्वरूपादिप्रतिपादनम्।। 1 ।। तथा इतरमहर्षिदुष्करतदभीष्टाश्चर्यकर्मकरणप्रतिज्ञानम्।। 2 ।।

वैशम्पायन उवाच। 15-30-1x
ततः समुपविष्टेषु पाण्डवेषु महात्मसु।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्।।
15-30-1a
15-30-1b
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप।।
15-30-2a
15-30-2b
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ।।
15-30-3a
15-30-3b
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते।।
15-30-4a
15-30-4b
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति।।
15-30-5a
15-30-5b
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता।।
15-30-6a
15-30-6b
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः।।
15-30-7a
15-30-7b
कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप।।
15-30-8a
15-30-8b
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत।
निर्वैरता महाराज सत्यमक्रोध एव च।।
15-30-9a
15-30-9b
कच्चित्ते न च मोहोस्ति वनवासेन भारत।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत्।।
15-30-10a
15-30-10b
विदितं चापि राजेन्द्र विदुरस्य महात्मनः।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः।।
15-30-11a
15-30-11b
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः।।
15-30-12a
15-30-12b
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः।।
15-30-13a
15-30-13b
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः।।
15-30-14a
15-30-14b
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः।।
15-30-15a
15-30-15b
भ्राता तव महाराज देवदेवः सनातनः।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः।।
15-30-16a
15-30-16b
सत्येन संवर्धयति यो दमेन शमेन च।
अहिंसया च दानेन तपसा च सनातनः।।
15-30-17a
15-30-17b
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना।।
15-30-18a
15-30-18b
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः।।
15-30-19a
15-30-19b
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः।।
15-30-20a
15-30-20b
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः।।
15-30-21a
15-30-21b
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः।।
15-30-22a
15-30-22b
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक।।
15-30-23a
15-30-23b
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः।।
15-30-24a
15-30-24b
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ।।
15-30-25a
15-30-25b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि त्रिंशोऽध्यायः।। 30 ।।

[सम्पाद्यताम्]

15-30-6 या परित्यव्य राज्यं स्वमिति क.थ.पाठः।।

आश्रमवासिकपर्व-029 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-031