महाभारतम्-15-आश्रमवासिकपर्व-004

विकिस्रोतः तः
← आश्रमवासिकपर्व-003 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-004
वेदव्यासः
आश्रमवासिकपर्व-005 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

धुतराष्ट्रेण युधिष्ठिरंप्रति स्वस्य वनगमनाभ्यनुज्ञानप्रार्थना।। 1 ।।
युधिष्ठिरेण धृतराष्ट्रानुशोचनपूर्वकं तत्प्रतिषेधने व्यासेन युधिष्ठिरचोदनाय तत्रागमनम्।। 2 ।।

युधिष्ठिर उवाच। 15-4-1x
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप।
दिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्।।
15-4-1a
15-4-1b
गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम्।
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह।।
15-4-2a
15-4-2b
अहोस्मि वञ्चितो मूढो भवता गूढबुद्धिना।
विस्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथा।।
15-4-3a
15-4-3b
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा।
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान्।।
15-4-4a
15-4-4b
पीडितं चापि जानामि राज्यमात्मानमेव च।
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वरः।।
15-4-5a
15-4-5b
भवान्पिता भवान्माता भवान्नः परमो गुरुः।
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम्।।
15-4-6a
15-4-6b
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम।
अस्तु राजा महाराज यमन्यं मन्यते भवान्।।
15-4-7a
15-4-7b
अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम्।
नमामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि।।
15-4-8a
15-4-8b
नाहं राजा भवान्राजा भवता परवानहम्।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे।।
15-4-9a
15-4-9b
न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः।।
15-4-10a
15-4-10b
वयं पुत्रा हि भवोत यथा दुर्योधनादयः।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम।।
15-4-11a
15-4-11b
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे।।
15-4-12a
15-4-12b
इयं हि वसुसंपूर्णा मही सागरमेखला।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्।।
15-4-13a
15-4-13b
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः।।
15-4-14a
15-4-14b
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं।।
15-4-15a
15-4-15b
धृतराष्ट्र उवाच। 15-4-16x
तापस्ये मे मनस्तात वर्तते कुरुनन्दन।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो।।
15-4-16a
15-4-16b
चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप।।
15-4-17a
15-4-17b
वैशम्पायन उवाच। 15-4-18x
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्।
उवाच विदुरं राजा धृतराष्ट्रोंऽबिकासुतः।।
15-4-18a
15-4-18b
संजयं च महात्मानं कृपं चापि महारथम्।
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम्।।
15-4-19a
15-4-19b
म्लायते मे मनो हीदं मुखं च परिशुष्यति।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह।।
15-4-20a
15-4-20b
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः।
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्।।
15-4-21a
15-4-21b
तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्।
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा।।
15-4-22a
15-4-22b
युधिष्ठिर उवाच। 15-4-23x
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम्।
सोयं नारीं व्यपाश्रित्य शेते राजा गतासुवत्।।
15-4-23a
15-4-23b
आयसी प्रतिमा येन भीमसेनस्य सा पुरा।
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम्।।
15-4-24a
15-4-24b
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः।।
15-4-25a
15-4-25b
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी।।
15-4-26a
15-4-26b
वैशम्पायन उवाच। 15-4-27x
ततोस्य पाणिना राजञ्जलशीतेन पाण्डवः।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्।।
15-4-27a
15-4-27b
तेन रत्नौषधिमता पुण्येन च सुगन्धिना।
पाणिस्पर्शेन राज्ञः स राजा संज्ञामवाप ह।।
15-4-28a
15-4-28b
स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम्।
`उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः।।'
15-4-29a
15-4-29b
जीवामीवातिसंस्पर्शात्तव राजीवलोचन।
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप।
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि।।
15-4-30a
15-4-30b
15-4-30c
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्।।
15-4-31a
15-4-31b
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता।
ततो ग्लानमनास्तान नष्टसंज्ञ इवाभवम्।।
15-4-32a
15-4-32b
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो।
लब्ध्वा संजीवितोस्मीति मन्ये कुरुकुलोद्वह।।
15-4-33a
15-4-33b
वैशम्पायन उवाच। 15-4-34x
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत।
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा।।
15-4-34a
15-4-34b
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्।।
15-4-35a
15-4-35b
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम्।।
15-4-36a
15-4-36b
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्।
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत्।।
15-4-37a
15-4-37b
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्।।
15-4-38a
15-4-38b
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ।।
15-4-39a
15-4-39b
ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि।।
15-4-40a
15-4-40b
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्।
सर्वेषामवरोधानामार्तनादो महानभूत्।।
15-4-41a
15-4-41b
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्।।
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्।।
15-4-42a
15-4-42b
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्।
शोकजं बाष्पमुत्सृज्यि पुनर्वचनमब्रवीत्।।
15-4-43a
15-4-43b
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा।
यथा तव प्रियं राजंश्चिकीर्षामि परंतप।।
15-4-44a
15-4-44b
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्।।
15-4-45a
15-4-45b
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये।।
15-4-46a
15-4-46b
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्योत्य वचोऽब्रवीत्।।
15-4-47a
15-4-47b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमिवासपर्वणि चतुर्थोऽध्यायः।। 4 ।।
आश्रमवासिकपर्व-003 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-005