महाभारतम्-15-आश्रमवासिकपर्व-028

विकिस्रोतः तः
← आश्रमवासिकपर्व-027 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-028
वेदव्यासः
आश्रमवासिकपर्व-029 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

धृतराष्ट्रयुधिष्ठिराभ्यां परस्परकुशलप्रश्नादिपूर्वकं सँल्लापः।। 1 ।। युधिष्ठिरेण धृतराष्ट्रंप्रति विदुरः क्वेति प्रश्ने तत्रत्येन केनचिद्यदृच्छया धृतराष्ट्रमुपसर्पतो जनावलोकनेन प्रतिनिवर्तमानस्य च तस्य प्रदर्शनम्।। 2 ।। ततो युधिष्ठिरेणानुधावनेन तत्समीपगमनम्।। 3 ।। ततो विदुरे योगात्स्वशरीरत्यागेन तच्छरीरप्रवेशः।। 4 ।। युधिष्ठिरेण धृतराष्ट्रादिषु तदद्भुतनिवेदनम्।। 5 ।।

धृतराष्ट्र उवाच। 15-28-1x
युधिष्ठिर महाबाहो कच्चित्वं कुशली ह्यसि।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा।।
15-28-1a
15-28-1b
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप।।
15-28-2a
15-28-2b
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्।।
15-28-3a
15-28-3b
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते।
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि।।
15-28-4a
15-28-4b
15-28-4c
कच्चित्ते परितुष्यन्ति शीलेनि भरतर्षभ।
शत्रवोपि कुतः पौरा भृत्या वा स्वजनोपि वा।।
15-28-5a
15-28-5b
कच्चिद्यजसकि राजेन्द्र श्रद्धावान्पितृदेवताः।
अतिथीनन्नपानेनि कच्चिदर्चसि भारत।।
15-28-6a
15-28-6b
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव।
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः।।
15-28-7a
15-28-7b
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ।।
15-28-8a
15-28-8b
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्।
यथोचितं महाराज यशसा नावसीदति।।
15-28-9a
15-28-9b
वैशण्पायन उवाच। 15-28-10x
इत्येवादिनं तं स न्यायवित्प्रत्यभाषत।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत्।।
15-28-10a
15-28-10b
युधिष्ठिर उवाच। 15-28-11x
अपि ते वर्धते राजंस्पपो मन्दः श्रमश्च ते ।। 15-28-11a
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा।
अथास्याः सफलो राजन्वनवासो भविष्यति।।
15-28-12a
15-28-12b
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति।।
15-28-13a
15-28-13b
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा।।
15-28-14a
15-28-14b
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम्।
संजयः कुशली चायं कच्चिन्नु तपसि स्थिरः।।
15-28-15a
15-28-15b
वैशम्पायन उवाच। 15-28-16x
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम्।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः।।
15-28-16a
15-28-16b
वायुभक्षो निराहारः कृशो धमनिसंततः।
कजाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्।।
15-28-17a
15-28-17b
इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः।।
15-28-18a
15-28-18b
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः।
`कविदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते।।'
15-28-19a
15-28-19b
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति।
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित्।।
15-28-20a
15-28-20b
15-28-20c
भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत।।
15-28-21a
15-28-21b
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः।
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे।।
15-28-22a
15-28-22b
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः।।
15-28-23a
15-28-23b
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः।
विदुरस्याश्रमे राजा स च प्रत्याह संज्ञया।।
15-28-24a
15-28-24b
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः।।
15-28-25a
15-28-25b
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च।।
15-28-26a
15-28-26b
स योगबलमास्थाय विवेश नृपतेस्तनुम्।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव।।
15-28-27a
15-28-27b
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्।।
15-28-28a
15-28-28b
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः।।
15-28-29a
15-28-29b
पौराणमात्मनः सर्वं भविष्यं च विशाम्पते।
योगधर्मं महातेजा व्यासेन कथिनं यथा।।
15-28-30a
15-28-30b
धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत।।
15-28-31a
15-28-31b
भोभो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम्।
कलेबरमिहैवं ते धर्म एष सनातनः।।
15-28-32a
15-28-32b
लोको वैकर्तनो नाम भविष्यत्यस्य भारत।
यतिधर्ममवाप्तोसौ नैष शोच्यः परंतप।।
15-28-33a
15-28-33b
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत्।।
15-28-34a
15-28-34b
ततः स राजा धृतिमान्स च सर्वो जनस्तदा।
भीमसेनादयश्चैव परं विस्मियमागताः।।
15-28-35a
15-28-35b
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत्।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्।।
15-28-36a
15-28-36b
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्।।
15-28-37a
15-28-37b
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः।
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः।।
15-28-38a
15-28-38b
15-28-38c
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि अष्टाविंशोऽध्यायः।। 28 ।।

[सम्पाद्यताम्]

15-28-4 कच्चिदायाननुच्छिद्येति क.पाठः।। 15-28-8 जामयः सौभाग्यवत्यः।। 15-28-18 वीटा पाषाणकवलः। वनदिग्धाङ्गो वानरैरुपलक्षित इति थ.पाठः।। 15-28-29 तच्च स्वस्य विदुरस्य च एकस्यैव धर्मस्यांशाज्जातत्वं सस्मार।। 15-28-30 योगधर्मं सस्मारेत्यनुषज्यते।। 15-28-31 संचस्कारयिषुः संस्कारं लम्भयितुमिच्छुः।। 15-28-33 लोकास्सान्तानिकानाम भविष्यन्त्यस्येति झ.पाठः। यतिधर्मो दाहाद्ययोग्यत्वम्।।

आश्रमवासिकपर्व-027 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-029