वाल्मीकिरामायणम्-उत्तरकाण्डम्

विकिस्रोतः तः
वाल्मीकिरामायणम्-उत्तरकाण्डम्
वाल्मीकिः
१९१२

SRIMAD VALMIKI RÄMÄYANA
A CRITICAL EDITION
With the commentary of Sri Govindarāja
AND
Extracts from many other commentaries and Readings.
UTTARAKANDA 7.
EDITED AND PUBLISHED
BY
T. R. Krishnacharya,
Proprietor, Madhva Vilâs Book Depot, Kumbakonam.
Printed by R. Y. Shedge for the proprietor,
at the "Nirnaya-sagar" Press, 23, Kolbhat Lane,
BOMBAY.
1913.

(Registered according to the Act XXV of 1867.) [ All rights reserved by the publisher. ]

॥ श्रीः ॥
श्रीमद्वाल्मीकिरामायणम् ।
श्रीमद्गोविन्दराजीयव्याख्यानसमलंकृतम् ।
तथा
तिलकप्रभृत्यनेका पूर्वव्याख्यानोद्धृतैः
गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् ।
उत्तरकाण्डम् ७.
एतच्च
कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना
टी. आर्. कृष्णाचार्येण
अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण
संशोध्य
मुंबापुर्या
तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयन्त्रे मुद्रयित्वा प्रकाशितम् ।
शाके १८३५ प्रमादिनामसंवत्सरे ।

इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखा रूढं
कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्त्रा स्वाधीना रक्षिताः ।

  • श्रीः **

श्रीमद्वाल्मीकिरामायणम् । श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् |

  • उत्तरकाण्डम् ७९५-

श्रीरामचन्द्राय नमः || ॐ प्रथमः सर्गः ॥ १ ॥४- रावणवधानन्तरमयोध्यायां सीतयासहराज्याभिषिक्तेश्रीरामे कदाचनसिंहासनमलङ्कुर्वाणे अगस्त्येनदिवचतुष्टय निवासि- मुनिगणैः सह श्रीरामसमीपंप्रत्यागमनम् ॥ १॥ रामेण यथार्हमर्चितेपुमुनिगणेष्वासनोपविष्टेषु अगस्त्येनमुनिजनैः सह श्रीरामंप्रति रावणादिविजयप्रशंसनपूर्वकं विशेषतइन्द्रजिद्विजयप्रशंसने रामेण तंप्रतीन्द्रजितप्रतापादिप्रश्नः ॥ २ ॥ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते || आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥ कौशिकोऽथ यवक्रीतो गायों गालव एव च ॥ कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥२॥ स्वैस्त्यात्रेयोथ भगवान्नमुचि: प्रमुचिस्तथा ॥ अगस्त्योत्रिश्च भगवान्सुमुखो विमुखस्तथा ॥ आज मुस्ते सहागस्त्या ये स्थिता दक्षिणां दिशम् ॥ ३ ॥ नृषद्भुः कवषो धौम्यो रौद्रेयैश्च महानृषिः ॥ तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥४॥ वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्र: सगौतमः || जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ॥ उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ५॥ श्रीरामचन्द्रायनमः ॥ श्रीमद्वत्सकुलप्रदीपशठजि- | दरे षष्ठी । प्राप्तराज्यं राममनादृत्य राघवं लक्ष्मणं त्पादारविन्दद्वयसेवालब्धसमस्तशाखविततिर्गोविन्द- प्रतिनन्दितुं सर्वे ऋषय आजग्मुः । प्राधान्येनेन्द्रजि- राजाह्वयः । श्रीरामायणभूषणेऽत्र मुक्कुटीभूतां परामुत्तरे द्वधं प्रशंसिष्यन्ति रामस्य समीप इति शेष इत्येके । प्रन्थे व्याकृतिमातनोति विदुषां प्रीतिः पुनर्वर्धताम् ॥ अत्र प्रेति गायत्र्या एकविंशाक्षरम् ॥ १–२ ॥ राक्षसानां वधे कृते सति प्राप्तराज्यस्य रामस्य । अना | स्वस्तिकरः आत्रेयः ॥ ३-४ ॥ वसिष्ठ इति । उक्ता श्रीरामायनमः ॥ ती० अथरावणस्यब्रह्मानुग्रहजबलवैभवप्रतिपादनद्वारातज्जेतृत्वेनभगवति पराक्रमातिशयंप्रतिपादयितुंत्वद्दत्तवै- भवत्वयैवोपसंहृतमितिभगवन्महिमानंचस्तोतुमृषय आगताइत्याह - प्राप्तेति । राक्षसानांवधेकृते अनन्तरं प्राप्तराज्यस्य प्राप्त- राज्याभिषेकस्य । रामस्यसमीपंमुनयआजग्मुः । किमर्थं राघवंप्रतिनंन्दितुं तद्वैभवमभिष्टोतुमित्यर्थः ॥ स० रावणादिवधान्नि- रुपद्रवाऋषयोराममाहात्म्यस्य रावणेन्द्र जिदादिमाहात्म्यज्ञानाधीनज्ञानत्वेन तद्वक्तुंरामसमीपं प्राप्ताइतिप्रथमतोनिरूपयति -प्राप्तेति ॥ १ ॥ ति० पूर्वस्यांदिशियेश्रिताः पूर्वदिशिप्रधानतयायेस्थिताइत्यर्थः ॥ २ ॥ स० स्वस्त्यात्रेयः तन्नामकः ॥ ३ ॥ ४ ख. घ. ड. झ. ञ. [ पा० ] १ झ आजग्मुर्मुनयः. २ क. ख. घ. ज. रैभ्यचयवनएवच ३ क. ख. दत्तात्रेयोथ. येश्रिताः ५ क. ख. घ. ज. पृषद्भुः झ नृषंगुःकवषी. ङ, मृकण्डुः. ६ ङ. छ. झ ञ ट कौषेयश्च ख. ज. राधेयश्च. ७ घ. येविप्रानित्यमेव. वा. रा. २४१ श्रीमद्वाल्मीकिरामायणम् । संप्राप्य ते महात्मानो राघवस्य निवेशनम् || विष्ठिताः प्रतिहारार्थ हुताशनसमप्रभाः ॥ वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ६ ॥ द्वाःस्थं प्रोवाच धर्मात्मा ह्यगस्त्यो मुनिसत्तमः ॥ निवेद्यतां दाशरथेऋषीनसान्समागतान् ॥ ७ ॥ प्रतीहारस्ततस्तूर्ण मगस्त्यवचनाद्रुतम् || समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ८ ॥ नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः || स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् || अगस्त्यं कथयामास संप्राप्तमृषिभिः सह ॥ ९ ॥ [ उत्तरकाण्डम् ७ श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् || प्रत्युवाच ततो द्वाःस्थं प्रवेशय यथासुखम् ॥ १० ॥ तान्संप्राप्तान्मुनीन्दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ॥ पाद्यार्थ्यादिभिरानर्च्य गां निवेद्य च सादरम् ॥ रामोभिवाद्य प्रयत आसनान्यादिदेश ह ॥ ११ ॥ तेषु काञ्चनचित्रेषु महत्सु च वरेषु च || कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ॥ यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ १२ ॥ रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः || महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १३ ॥ कुशलं नो महाबाहो सर्वत्र रघुनन्दन || त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १४ ॥ दिष्ट्या त्वया हतो राजनावणो लोकरावणः ॥ न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥१५॥ सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः || दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ १६ ॥ दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह सीतया ॥ लक्ष्मणेन च धर्मात्मन्त्रात्रा त्वंद्धितकारिणा ॥१७॥ मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ॥ १८ ॥ दिष्ट्या महस्तो विकटो विरूपाक्षो महोदरः ॥ अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ १९ ॥ वसिष्ठादयः सप्तेत्यर्थः । ननु वसिष्ठः अयोध्यायां | कौशिक : कुशिकवंश्यो विश्वामित्रादन्यः ॥ ५॥ पुरोहिततया नित्यं वर्तमानः कथमिदानीमुदीच्या प्रतिहारो द्वाःस्थः । “द्वारि द्वा:स्थे प्रतीहार : " इत्य- दिश: समागत इत्युच्यते । सत्यं | यथाऽगस्त्यो ज्यो- मरः ॥ ६–१० ॥ अभिवाद्येति । समुदायं प्रतीति तिर्मण्डलस्थोपि भुवि तप:समार्जनाय शरीरान्तरे शेषः ॥ ११ - १३ ॥ सर्वत्र पुरकोशादिषु | दिष्टया स्थित आगतस्तथा वसिष्ठोपि ज्योतिर्मण्डलस्थ: सप्त- दैवात् । हतशात्रवं हतशत्रुं ॥ १४ ॥ रावणस्ते न हि र्षिभिः समागत इति बोध्यम् । तदागमनदशायां भारः । तद्वधस्ते ईषत्कर्मेत्यर्थः ॥ १५ ॥ तदेव दर्श- नगरस्थो वसिष्ठो नायातः अतएव न परिगणितः । यति — सधनुरित्यादि । विजयेथा इति “विपराभ्यां" ति० प्रतिहारोद्वास्स्थः । तदर्थ तन्मुखेनरामायस्खागमन निवेदनार्थं | विष्ठिताः द्वारिस्थिताइत्यर्थः ॥ ६ ॥ ति० तूर्णमितिमानसी- त्वरा । द्रुतमितिकायिक्युक्ता | स० एतेमुनयोत्रावस्थाना नर्हाः बहुकालविलंबे किंभवतिवेत्येकं भयं । तन्निबोधनेरामः किं करोतिवेत्य- परं । एतेमहात्मानोस्मत्स्वामिदर्शनार्थ मागताइतिसंभ्रमश्चेतित्वराहेतूनांत्रयाणांसत्त्वात्तूर्णेद्रुतमाश्वितिबहुवारंपर्यायोक्तिः । तूर्णंद्रुत- मित्यस्यपूर्वश्लोकेवाऽन्वयः । वयंतूर्णमागताइतिद्रुतंनिवेद्यतामिति ॥ ति० आश्वित्यनेनराजावसर परीक्षाभावोविवक्षितः ॥ ८ ॥ ति० निवेद्य प्रत्येकमितिशेषः ॥ ११ ॥ ति० वरेषु बहुमूल्येषु । कुशान्तर्धानदत्तेषु कुशैरन्तर्धानंदत्तंकृतंयेषु । कुशास्तृते- वित्यर्थः ॥ १२ ॥ ति० सपुरोगमाः पुरोगमैः प्रधानैः सहिताः ॥ १३ ॥ ति० हतशात्रवं हतशत्रुसमूहं ॥ १४ ॥ ति० लक्ष्मणेनचेति । अस्यास्यदिष्ट्याराक्षसाहताइतिशेषः । मातृभिरित्यस्य दिष्ट्येत्यादिः । युक्तमितिशेषः ॥ १८ ॥ [ पा० ] १ झ संप्राप्यैते. २ क. भगवानगस्त्यो ३ क. दाशरथेर्मुनीनस्मानुपागतान् ख. दाशरथेर्मुनीनस्मानुपस्थितान्. घ. दाशरथेर्मुनीनस्मानिहागतान्. ङ. ट. दाशरथेर्ऋषयोवयमागताः ४ ख. घ. वचनोदितः ५ घ. – ट. चन्द्रसमद्युतिं. क. चन्द्रनिभाननं. ६ ङ. झ ञ ट संप्राप्तमृषिसत्तमं. ७ ख. चित्रेषुखास्तीर्णेषुसुखेषुच. क. चित्रेषुस्खास्तीर्णेषुशुभेषुच. + 1 सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ॥ दिया ते समरे राम कुम्भकर्णो निपातितः ॥ २० ॥ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ || दिव्या ते निहता राम महावीर्या निशाचराः ॥ २१ ॥ कुम्भश्चैव निकुम्भव राक्षसौ भीमदर्शनौ ॥ दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ २२ ॥ युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ॥ यज्ञकोपश्च बलवान्धूत्राक्षो नाम राक्षसः ॥ २३ ॥ कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः || अन्तकप्रतिमैर्वाणैर्दिष्ट्या विनिहतास्त्वया ॥ २४ ॥ दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ॥ देवतानामवध्येन विजयं प्राप्तवानसि ॥ २५ ॥ [ समेतन्महाबाहो रावणस्य निबर्हणम् || असह्यमेतत्संप्राप्तं रावणेर्यन्निवर्हणम् ।। २६ ॥ दृश्यस्तस्य महाबाहो कालो येन हि धिकृतः ॥ ] संख्ये तस्य न किंचित्तु रावणस्य पराभवः || द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ २७ ॥ दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ॥ मुक्त: सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ २८ ॥ अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ॥ सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ २९ ॥ विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ३० ॥ एते चान्ये च बहवो राक्षसाः कामरूपिणः ॥ दिया त्वया हता वीरा रघूणां कुलवर्धन ॥ ३१ ॥ दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् || दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ३२ ॥ श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ॥ विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ||३३|| भगवन्तः कुम्भकर्ण रावणं च निशाचरम् || अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ३४ ॥ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ॥ मत्तोन्मत्तौ च दुर्धर्षी देवान्तकनरान्तकौ ॥ अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम् ॥ ३५ ॥ अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् || अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम् ॥ ३६॥ इत्यात्मनेपदं ।। १६–१९ ॥ प्रमाणात् शरीरपरि - | तस्य रावणे: शरबन्धादिति शेषः ॥ २८-३१ ॥ माणात् ॥ २०-२४ ॥ द्वन्द्वयुद्धमुपागतः सन् अभयदक्षिणां अभयदानं । देवर्षिभ्य इत्यर्थः । विजयं प्राप्तवानसीत्यन्वयः ।। २५–२७ ।। मुक्तः | | वर्धसि वर्धसे || ३२ || विस्मयं गत्वा | रावणिवध- स० संख्येयुद्धे । तस्य रावणस्य । पराभवः परमत्यन्तं अभवः असत्ता | मरणमितियावत् । तत् तन्मारणं | तवनकिंचित् महत्त्वसंपादकं । महीयसस्तवपुरतः कियानयंयातुधानइति नचित्रमितिभावः । तर्हिकिंचित्रमित्यतस्तदुक्तीकुर्वन्ति । द्वन्द्वयुद्धमिति । ते दिष्टयाआदिष्टयाआज्ञयाद्वन्द्वयुद्धमनुप्राप्तः रावणिरिन्द्रजित् । हतः लक्ष्मणेनेतिशेषः । ते त्वया । हतः घातितइतिवा ॥ ति० दृश्यरावणवधे नतवभारः। तिरोहितरावणिवधएवतुदुष्करइत्याहुः – संख्यइति । संख्येतस्य रावणस्यत्वत्कर्तृकः पराभवः आक्रमण- मितियत् तन्नकिंचित् । अपितु दिष्ट्या तिरोधानसाधनयानभङ्गेनद्वन्द्वयुद्धमनुप्राप्तः । अतएवहतोरावणिरितियत् इदमेवबह्विति शेषः ॥ २७ ॥ स० अभिधावतःकालस्य मृत्योरिवतस्यसुररिपोः सामान्यतः सुमानसद्विषोरावणेः । असाधारण्यन्यायेनसुरइन्द्रः तद्विपोः इन्द्रजितःसकाशान्मुक्तःलक्ष्मणइतित्वयाविजय प्राप्तइति दिष्टया मंगलमित्यर्थः । अभिधावतःकालस्यमृत्योरिवतस्यल- क्ष्मणस्यसकाशात् सुररिपोर्मुक्त: याजितः । प्राणइतिशेषः । इतित्वयाविजयःप्राप्तइतिवा । सुररिपोःरावणस्यप्राप्तः अत्यन्ताप्तः इन्द्रजिन्मुक्तः । प्राणैरितिशेषः ॥ मुक्तः सर्वैरप्यसुसाघवधइतिव्यक्तः । वीरप्राप्तः विगत ईरः प्राणोयेभ्यस्ते वीराः निष्प्राणाःता- न्प्राप्तः । मृतस्वजनसंघनिविष्टइतित्वयाविजयः । अस्मदादी नामितिशेषइतिवा | वन्मुखेनपरपरिभावनेनन एवायं विजयइतिभावः ॥ पद्यपद्यामभिपद्याद्यपद्यस्थ राघव मित्ये तल्लक्ष्मणमित्यपिविचक्षणाः केचिद्ध्याचक्षते ॥ २८ ॥ ति० विस्मय हेतुरवध्यइति । यतःसो वध्यत्वादिगुणः अतएवचएष एवेन्द्रजिदूधोस्माकंविस्मयः विस्मयकरइत्यन्वयः । तत्तस्मात् इन्द्रजितंहतं श्रुत्वावसंतुष्टाइतिशेषः ।। २९ - ३० । स० हेभगवन्तः पूज्याः | अतिक्रम्य तत्स्तुतिमकृत्वा । किं किमर्थ ॥ ३४ ॥ [पा० ] १ इदमर्धत्रयं च. छ. पाठेषुदृश्यते. श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कीदृशो वै प्रभावोस्य किं बलं कः पराक्रमः ॥ केन वा कारणेनैष रावणादतिरिच्यते ॥ ३७ ॥ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ॥ यदि गुह्यं नचेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥३८॥ शक्रोपि विजितस्तेन कथं लब्धवरच सः ॥ कथं च बलवान्पुत्रो न पिता तस्य रावणः ॥ ३९ ॥ कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।। वराच लब्धाः कथयस्व मेऽद्य तत्पृच्छतथास्य मुनीन्द्र सर्वम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥ ४ द्वितीयः सर्गः ॥ २ ॥ रामेन्द्रजिप्रतापतिशयंपृष्टेनागस्त्येन तदुपोद्वाततया रावणकुलमूलानुकीर्तनारंभः ॥ १ ॥ पुलस्त्यविश्रवसोरुप- त्तिः ॥ २ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १॥ शृणु राम कैथावृत्तं तस्य तेजोवलं महत् || जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥ तीवत्ते रावणस्येदं कुलं जन्म च राघव ॥ वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥ पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ॥ पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ४ ॥ नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ॥ प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥ प्रजापतिस्रुतत्वेन देवानां वल्लभो हि सः || हृष्टः सर्वस्य लोकस्य गुणैः शुभैर्महामतिः ॥ ६॥ स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ॥ तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७॥ तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः || गत्वाऽऽश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥ विषयवाक्येनेति शेषः ॥ ३३-३७ ॥ यदि गुह्यं न | शृण्विति संबन्धः ॥ २ ॥ तावत् प्रथमं । रावण- भवति । यदि युष्माभिः वक्तुं शक्यं । यदि मया च स्यैव कुलादिकं यमहं ते ब्रवीमि । पश्चाद्रावणेश्चेति श्रोतुं । तदा कथ्यतां । अहं तु श्रोतुमिच्छामि शेषः ॥ ३ ॥ तत्र प्रथमं कुलमाह — पुरेत्यादि । केवलं तु वक्तुमित्याज्ञापयामि ॥ ३८ ॥ पिता पुलस्त्यः दशप्रजापतिष्वेकः । पितामह इव पितृतुल्य रावणो न बलवान् पुत्रापेक्षयेति कथं ॥ ३९-४० ॥ इत्यर्थः ॥ ४ ॥ तदेवाह - नानुकीर्त्या इति । धर्मतः इतिश्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शीलतञ्चोत्पन्न इति शेषः । ते गुणा नानुकीयः मणिमुकुटख्याने उत्तरकाण्डव्याख्याने प्रथमः | विविच्याशक्यवर्णनाः । किंतु प्रजापतिपुत्रनामत एव सर्गः ॥ १ ॥ | तत्संकीर्तनमात्रं तत एतस्यैव वैभवं वक्तुं शक्यं । | प्रजापति पुत्रत्वोत्त्यैव तस्य वैभवं वर्णितं भवतीत्यर्थः असौ रावणिः न च शत्रुभिर्वध्य: । तत्कारणं | ॥ ५ - ६॥ धर्मप्रसङ्गेन तपःसंपादनेच्छयेत्यर्थः । ति० कीदृशोस्यप्रभावादिः । यतोयुष्माभिःप्रशस्यतइतिशेषः । प्रभावस्तपःप्रभावः । बलं शारीरं । शि० अतिरिच्यते अधिकः प्रतीयते ॥ ३७ ॥ इतिप्रथमः सर्गः ॥ १॥ स० येना सौशत्रून्जधान सस्वयंशत्रु भिर्नवध्यः तत्तेजोवलं तेजसा अवष्टंभशक्त्यासहितं बलंशारीरमस्त्रादिसंभूतंच | यथा वृत्तं तदीयंकर्म तथावक्ष्यामीतिशेषः । शृणु । “ कर्मणिवृत्तं " इतिविश्वः ॥ २ ॥ स० वरप्रदानं प्रदीयतइतिप्रदानं | वररूपयद्देयं यथातस्मैदत्तंतथा तेब्रवीमि ॥ ३ ॥ ति० विघ्नंकुर्वन्ति तृणाग्निन्यायेन नतुबुद्धिपूर्वं ॥ ८ ॥ [पा० १ ङ. च. छ. झ. पात्रच्छतश्चास्य. २ क. ख. घ. - ट. वाक्यमेतदुवाचह्न ३ झ. यथावृत्तं. ४ क. ख. घ. ज. जयंतेरावणस्याहं. ५ ख. घ. ज. तृणानेराश्रमं. सर्गः २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । देवपन्नगकन्याश्च राजर्षितनयाश्च याः || क्रीडन्त्योप्सरसञ्चैव तं देशमुपपेदिरे ॥ ९॥ सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ॥ नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥१०॥ देशस्य रमणीयत्वात्पुलस्त्योयत्र स द्विजः ॥ गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ॥ मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ११ ॥ अथ क्रुद्धो महातेजा व्याजहार महामुनिः ॥ या मे दर्शनमागच्छेत्सा गर्भ धारयिष्यति ॥ १२ ॥ तास्तु सर्वा: प्रतिश्रुत्य तस्य वाक्यं महात्मनः ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ १३ ॥ तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥ गत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया ॥ न साऽपश्यत्स्थिता तत्र कांचिदभ्यागतां सखीम् ॥१५॥ तसिन्काले महातेजाः प्राजापत्यो महानृषिः ॥ स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥१६॥ सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् || अभवत्पाण्डदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥ बभूव च समुद्विग्ना दृष्ट्वा तदोषमात्मनः || इदं मे किंत्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥१८॥ तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् || किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥ सा तु कृत्वाऽञ्जलिं दीना कन्योवाच तपोधनम् ॥ न जाने कारणं तात येन मे रूपमीदृशम् ॥ २०॥ किं तु पूर्व गतास्म्येका महर्षेर्भावितात्मनः ॥ पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥ न च पश्याम्यहं तत्र कांचिदभ्यागतां सखीम् ॥ रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ||२२|| तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः || ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् || २३ ॥ स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ॥ गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥ भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ॥ भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २५ तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रिय ते || शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥ 'ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा || जिघृक्षुरब्रवीत्कन्यां वाढमित्येव स द्विजः ॥ २७ ॥ देवा स तु यथान्यायं स्वमाश्रमपदं गतः ॥ साऽपि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥ तृणबिन्दुर्नाम ऋषिः ॥ ७–९ ॥ तं देशं आश्रम- | २३ || तनयां गृहीत्वा पुलस्त्यं गत्वेत्यन्वयः ॥ २४॥ पदं ।। १० ।। लासयन्त्यः नृत्यन्त्यः ॥ ११-१५ ॥ इमां मिक्षां गृहाणेति भिक्षात्वेन स्वीकुरुष्वेति अब्रवी- स्वाध्यायमकरोत् । वेदमपठदित्यर्थः ||१६|| वेदश्रुतिं दिति पूर्वेणान्वयः । ननूर्ध्वरेतसा मया कथं ग्राह्या वेदध्वनं श्रुत्वा कोऽधीत इति गत्वा दृष्ट्वा चेत्यर्थ: । किं वा मेऽनया प्रयोजनमित्यत्राह – उद्यतामिति । पाण्डुदेहा गर्भिणीत्वात् । सुव्यजितः शरीरजो “उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां यस्याः सा तथा ॥ १७ ॥ इदं मे किं एतत्किमिति मेने प्रजानाथो ह्यपि दुष्कृतकर्मणः" इत्युक्तेः स्वय- ज्ञात्वा गर्भकारणमिदं किंत्विति ज्ञात्वेत्यर्थः ॥ १८- | मुद्यतेयं प्रायैवेत्यर्थः ॥ २५–२७ ॥ यथान्यायं ति० वादयन्त्यः वीणादिकमितिशेषः ॥ १० ॥ स० ब्रह्मशापभयात् तद्रूपभयसाधनात् ॥ १३ ॥ ति० तदिति | शाप- वाक्यमित्यर्थः । नश्शृणोति नशुश्राव ॥ १४ ॥ स० सासुव्यजितशरीरजा सा लक्ष्मीःशोभेतियावत् । तयासुव्यजितः सम्यग्व्यतः शरीरजोगर्भोयस्यास्सा । यद्वासुसमृद्धः नतथेयसुः असमृद्धः तादृशः । व्यञ्जितः केवलंव्यक्तःशरीरजोगर्भस्तेनसहवर्ततइतितथा । ' सुपूजार्थेभृशार्थानुमतिकृत्स्नसमृद्धिषु ' इतिविश्वः । असुरपूज्य: निन्द्यइतियावत् । तादृशः व्यजितोयश्शरीरजस्तेन सहितेतिवा । अतोनसेत्यधिकं ॥ १७ ॥ ति० तद्दोषं गर्भसंभवरूपदोषं ॥ १८ ॥ ति० असदृशं कन्यात्वस्यायुक्तं ॥ १९ ॥ पूर्वगता प्रथमं गता ॥ २१ ॥ ति० तच्चापिगर्भकारणमित्यर्थः ॥ २३ ॥ ति० तत्प्रतिग्रहफलमाह - शुश्रूषणपरेति ॥ २६ ॥ [ पा० ] १ ग. ङ. च. छ. झ. ज. ट. ऋषिपन्नग २ ङ. च. छ. झ. ज. ट. दलातुतनयांराजा. S श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥ परितुष्टोस्मि सुश्रोणि गुणानां संपदा भृशम् ॥ तस्माद्देवि ददाम्यद्य पुत्रमात्मसमै तव ॥ उभयोर्वशकर्तारं पौलस्त्य इति विश्रुतम् ।। ३० ।। यस्मातु विश्रुतो वेदस्त्वयैषोऽध्यतो मम ॥ तस्मात्स विश्रवा नाम भविष्यति न संशयः ॥ ३१ ॥ एवमुक्ता तु सा देवी प्रहृष्टनान्तरात्मना । अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ३२ ॥ श्रुतिमान्समदर्श च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ॥ ३ ॥ विश्रवसोमुनिवरात्कुबेरोत्पत्तिः ॥ १ ॥ कुबेरतपस्तुटेनपरमेष्ठिना तसै दिक्पतित्वधनपतित्ववरदानम् ॥ २ कुबेरेण ॥ स्वपितृनियोगेन राक्षसाधिष्ठितपूर्वलङ्कायां स्वजनैःसहनिवासः ॥ ३ ॥ अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥ सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ॥ सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥ ज्ञात्वा तस्यं तु तद्वत्तं भरद्वाजो महामुनिः ।। ददौ विश्रवसे भायं स्वसुतां देववर्णिनीम् ॥ ३ ॥ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । जान्वेषिकया बुद्धया श्रेयो ह्यस्य विचिन्तयन् ।। ४ ।। मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसंपन्नमपत्यं परमादुतम् । जनयामास धर्मज्ञः सर्वैर्बह्मगुणैर्युतम् ।। ५ ।। तस्मिञ्जाते तु संहृष्टः संबभूव पितामहः ।। ६ ।। पाणिग्रहणपूर्वकमित्यर्थः ।। २८-२९ । उभयोरपि | त्यर्थः । पितामहः वैश्रवणपितामहः । पुलस्त्य इत्यर्थः । मातुः िपतुश्चेत्यर्थः ॥ ३० ॥ “’ अध्ययत: अधीयानस्ये- |प्रजामन्विच्छतीति प्रजान्वेषिका प्रत्ययस्थात् त्यर्थः । वेदो विश्रुतः गर्भहेतुरिति शेषः॥३१-३३॥ |। इतीत्वं । अस्य विश्रवसस्तस्मिन्पुत्रे जाते तुष्टो बभूव इतिश्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे मणि मुकुटाख्याने उत्तरकाण्डव्याख्याने द्वितीय:सर्ग:॥२॥ श्रेयस्करीं धनेशत्वरूपश्रेय:प्राप्तिहेतुभूतां । जन्मलम पर्यालोचनया कालान्तरे धनाध्यक्षनामको भविष्य तस्य तद्वत्तं विश्रवसस्तादृशं चरितमित्यर्थः । |तीति निश्चित्य तत्काले विश्रवसोपत्यत्वाद्वैश्रवण देववर्णिनीं देवसमानरूपां ॥ ३ ॥ प्रतिगृहोत्यादिश्लो- | इति विश्रुतो भविष्यतीति नाम च चकार । कपञ्चकमेकं वाक्यं । सर्वैर्बह्मगुणैः। शमदमादिभिरि- | “विश्रवसो विश्रवणं वा ' इति विश्रवणादेशः स० श्रुतिमान् सर्वशास्रश्रवणवान् ॥ ३३ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ स० सर्वभोगेषुसत्खपि असंसक्तः निस्पृहः । अनेनभाववैराग्यंसूच्यते । सर्वभोगेष्वसंसक्तइत्येकंवापदं । सर्वभोगेषु तत्सा धनेषु एः मन्मथस्यइषवोबाणास्तैरसंसक्तः असंबद्धइतिवा । अस्यापत्यंइ । भगवत्पुत्रत्वेनइःकामः । इयल्यांसल्यांसंपदि अकृतविवाहोमहामुनिरितिभावः ॥ २ ॥ ति० देववर्णिनीं देवसमानरूपांतन्नान्नींच ॥ ३ ॥ ति० प्रजान्वीक्षिकया प्रजानां शुभाशुभवीक्षणरूपयाबुद्याज्योतिश्शास्रसिद्धया । अस्यामुत्पादयिष्यमाणपुत्रस्यश्रेयोगुणंचिन्तयन् ॥ ४ ॥ ति० सर्वेह्मगुणैः शमतपश्शौचादिगुणैःयुक्तमपत्यंजनयामास । पितामहः वैश्रवणपितामहःपुलस्त्यइत्यर्थः । अत्रस्थानेप्रजान्वेषिकयेत्यर्धमितिक तकखरसः । प्रजामन्विच्छतिप्रजान्वेषिका । तदुणागुणपर्यालोचिकाज्योतिश्शास्त्रविषयाबुद्धिः । तयास्यवैश्रवणस्यश्रेयोवि [पा०] १ ख. घ. व्छीलवान्वाग्मी. २ ड,-ट, प्रजान्वीक्षिकया

    • श्रीमद्वाल्मीकिरामायणम्।

राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वे रसातलतलं गतैः ॥ २९ ॥ शशून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥३०॥ निर्दोषस्तत्र ते वासो न बाधा तत्र कस्यचित् ।। ३१ ।। ऐतूच्छुत्वा स धर्मात्मा धर्मिष्ठ वचनं पितुः। निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैतानां सहस्रस्तु हृटैः प्रमुदितैः सह ॥ ३२ ॥ अचिरेणैव कालेन संपूर्णा तस्य शासनात् ॥ ३३ ॥ स तु तत्रावसत्प्रीतो धर्मात्मा नैत्रंतर्षभः ॥ समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ३४ ॥ काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ॥ ऑभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥३५ ॥ स देवगन्धर्वगणैरंभिष्टुतस्तथाऽप्सरोनृत्यविभूषितालयः ।। गभस्तिभिः सूर्य ईंवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥ [ उत्तरकाण्डम् चतुर्थः सर्गः ॥ ४ ॥ अगस्त्यमुखालङ्कायां कुबेरनिवासात्पूर्वमपिराक्षसस्थितिश्रवणविस्मितेनरामेण तंप्रति राक्षसमूलकथनप्रार्थना ॥ १ ॥ अगस्त्येनतंप्रति यक्षराक्षसशब्दप्रवृत्तिनिमित्तकथनपूर्वकं रक्षःकुलमूलभूतहेतिवंशकथनारंभः ॥ २ ॥ हेतिसुताद्विद्युत्केशा त्सुकेशोत्पत्तिः ॥ ३ ॥ पार्वतीपरमेश्वराभ्यां तसैवरदानम् ॥ ४ ॥ श्रुत्वाऽगस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीतु लङ्कायां संभवो रक्षसां पुरा ॥ १ ॥ ततः शिरः कम्पयित्वा त्रेतान्निसमविग्रहम् ॥ तमगस्त्यं मुहुईष्टा स्मयमानोऽभ्यभाषत ॥ २ ॥ भगवन्पूर्वमप्येषा लङ्काऽऽसीत्पिशिताशिनाम् ॥ श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ३ ॥ पुलस्त्यवंशादुद्धता राक्षसा इति नः श्रुतम् ॥ इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥ ॥ २८-३१ ॥ प्रमुदितैः सह निवासयामासेति यो-| अपःस्थानादिसंभवः इति यदुक्तं तच्छुत्वा विस्मयमा जना ॥ ३२ । संपूर्णाधनधान्यादिसर्वेश्वर्यपूर्णेत्यर्थः |गत इत्यन्वयः ॥१॥ ततो मुहुः शिरः कम्पयित्वावि ॥ ३३-३६ ॥ इति श्रीगोविन्दराजविरचिते | स्मयमागतः सन् अगस्त्यं दृष्टाऽभ्यभाषत ॥२॥ पूर्वरा श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | वणकुबेरयोः पूर्वमपि लङ्कापिशिताशिनामासीदावास उत्तरकाण्ड व्याख्याने तृतीयः सर्गः ॥ ३ ॥ आसीद्वितीदानीमुक्तं श्रुत्वा मम विस्मयो जनित:॥३॥ कुतो विस्मय इत्याशङ्कय विरुद्धश्रवणादित्याह-पुल लङ्कायां धनदाधिष्ठानात्पूर्वमपि रक्षसां संभवः | स्येति । नः अस्माभिः । पूजायां बहुवचनं। श्रुतं कर्णा ति० निवासयामास निवासमकरोदित्यर्थः ॥ ३२ ॥ ति० शासनात् पालनात् ॥ ३३ ॥ ति० अवभासयन् शोभमानः । अप्सरोनृतै:विभूषितमालयंपुष्पकंयस्यसः ॥ ३६ ॥ इतितृतीयःसर्गः ॥ ३ ॥ ति० लङ्कायां पूर्वमपिरक्षःस्थितिंध्रुखाविस्मितेनरामेणतेषामुत्पत्यादिप्रश्रेअगस्त्येनतत्प्रतिपादनंश्रुत्वेतिविस्मयमागतइत्युक्तं । तत्रकिंविषयकश्रवणाद्विस्मयप्राप्तिस्तत्राह-कथमिति ॥ १ ॥ स० शिरःकंपनंविस्मयसूचकं ॥ २ ॥ ति० अन्यतश्चापिसंभवः [पा० ] १ घ. ज. निवासायरोचयखमहाबल. क. ख. निवासायरोचयखमहायशः. २ क. ख. घं. ज. एवमुक्तस्तुधर्मा त्मापित्राधम्र्यमिदंवचः. ३ क. ध. निवेशयामास. ४ क. ख. घ. ज. अभ्यागच्छत्सुसंहृष्टःपितरं. ५ क. ख. घ. ज. रभिक्षुत स्तथैवसिद्धेःसहचारणैरपि. ६ क, ख. ध. ज. इवौजसावृतः. ७ क. ख. ज. प्रययौश्रियावृतः. ८ क. ख. ज, लङ्कायांरक्ष सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रावणात्कुम्भकर्णाच प्रहस्ताद्विकटादपि ।। रावणस्य च पुत्रेभ्यः किं नु ते वलवत्तराः ।। ५ ।। क एषां पूर्वेको ब्रह्मन्किनामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥६॥ एतद्विस्तरतः सर्व कथयस्व ममानघ ।। कौतूहलमिदं मह्य नुद भानुर्यथा तमः ॥ ७ ॥ राघवस्य वचः श्रुत्वा संस्कारालंकृतं शुभम् ।। ईपद्विसायमानस्तमगस्त्यः प्राह राघवम् ॥ ८ ॥ प्रजापतिः पुरा ऋष्ट्रा ह्यपः सलिलसंभवः । तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ॥ ९ ॥ ते सत्वाः सत्वकर्तरं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥१०॥ प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव । आभाष्य वाचा यलेन रक्षध्वमिति मानदः ।। ११ ।। [ईत्युक्तास्ते क्षुधाविष्टा अंभांस्यादातुमुद्यताः ॥ अंभांस्येतानि रक्षाम उक्तवन्तस्तथाऽपरे ॥ १२ ॥ ज्ञात्वा प्रजापतिस्तेषामाह धात्वर्थसंयुतम् । यक्षेति जक्षणे धातुस्तथा रक्षस्तु पालने ।। यक्षणाद्यक्ष इत्युक्तस्तथा रक्षस्तु पालनात् ।। १३ ।।] रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ १४ ॥ कर्णिकयेति शेषः ॥४-७॥ संस्कारेति पदवाक्यार्थज- | प्रहसन्निव भयार्दित स्वप्रजाविषयद्यावशात्प्रहसन्नि संस्कारेति यावत् । ईषद्विस्मयमान इति । सर्वज्ञोप्य- | त्यर्थः । मानद:बहुमानदः । भयनिवृत्तिमनुगृह्वन्नित्य जानन्निव पृच्छतीति विस्मितं ।। ८ । सलिलसंभवः |र्थः । हे सत्त्वानीति वाचा आभाष्य संबोध्यं । रक्षध्वं पद्मसंभवः । सलिले पद्मसंभव इत्यर्थः । प्रजापतिः | यत्रेन रक्षध्वमिमा अप इति ॥११-१३॥ तानि स ब्रह्मा । अहरन्ते अपः सृष्टा भूमेरधः स्थिता: समुद्र- | त्वान्याह--रक्षामेति । तत्र तेषु सत्त्वेषु मध्ये । अन्यैः रूपिणीः सृष्टा रात्र्यवसाने तत्रैव सलिले विष्णुना- | कैश्चित्सत्वैः । रक्षामेत्युक्त । तथापरैर्जक्षामेत्युक्त भिकमले बर्तमानः प्रजापतिः तासामपां गोपायने | प्रजापतिः । उभयमपि लोडुत्तमबहुवचनं । “जक्ष रक्षणनिमित्तं । सत्त्वान् जन्तूनस्सृजत् । पुंलिङ्गत्व- | भक्ष-हसनयोः? । कैश्चिन्न वयं रक्षाम किन्तु जक्षा मार्ष ।। ९ । तइति तानि सत्त्वानि किं कुर्मः किं | मेत्युक्त । कैः रक्षामेत्युक्तं कैर्वा जक्षामेत्युक्त करवामेति भाषन्तः क्षुत्पिपासाभयार्दिताः सन्तः | तत्राह-भुक्षिताभुक्षितैरिति अभ्यासलोपश्च्छान्दसः । सत्त्वकर्तारं स्वस्रष्टारं विनीतवदुपस्थिताः ।। १० ॥ ! अबुभुक्षितैः रक्षामेत्युक्तं बुभुक्षितैस्तुजक्षामेत्युक्तमिति कीर्तितः । लङ्का राक्षसानांनिवासार्थनिर्मितेति िवश्रवोवाक्यानुवादेनेत्यर्थः ।॥ ४ ॥ ति० बलवत्तरा:किंनु । यतोविष्णुनातद्वि द्रावणेयतितमितिभावः ॥ ५ ॥ ति० सलिलसंभवःप्रजापतिरभूदित्यन्वय । “ अपएवससर्जादैौतासुवीर्यमवासृजत् । तदण्ड मभवद्वैमंसहस्रांशुसमप्रभम् । तस्मिञ्जज्ञेखयंब्रह्मासर्वलोकपितामहः ।' इतिमनूत्तेः । शि० अपो जलानिसृष्टा आकाशादिक्र मेणोत्पाद्य । सलिलसंभवः सलिलात् सलिलपद्मात् प्रादुर्भूतोबभूवेतिशेषः । रजोगुणग्रहणेनब्रह्माऽभवदितिशेषः । पद्मसंभवो ब्रह्मातुतासांपद्मद्वाराखोत्पादनहेतूनामपां गोपायनेरक्षणार्थसत्त्वान् प्राणिविशेषानसृजत् ॥ ९ ॥ ति० विनीतवत् पितरिविनी ताः सन्त स० प्रहसन्निव । क्षुत्पिपासाऽसहनंदुश्शकमहोइतिप्रहास मानवाइतिसृष्टसत्वसंबोधनेनतेषामनुमर्तमा नुषखंखस्येतिसूचयति । मानदइतिपाठेतु ब्रह्मविशेषणं । वाचामानवाइल्याभाष्ययत्नेनापोरक्षध्वमित्याह । शि० प्रजापतिर्बह्मा हेमानवाः मन्त्रशक्तयासंभूताःइत्याभाष्य संवोध्य इत्युक्तास्तेक्षुधाविष्टा अंभांस्यादातुमुद्यता इत्यारभ्य सार्धश्लोकद्वयंकचित्पुस्तकसंपुट्यांवर्तते नवर्ततेचबहुषुपुस्तकेषु । तेनप्रक्षिप्तमितिभाति । तथापिव्याख्यायते । एतानि खत्सृष्टा न्यंभांसिरक्षामइत्युक्तवन्तः । धात्वर्थसंयुतं । रक्षधाखर्थसंयुतं । तथेतरत्र यक्षधाखर्थसंयुतमित्यर्थः । खयमेवधाखर्थसंयुतमि त्युक्तविवृणोति । यक्षेतीति । जक्षणे भक्षणे । तथारक्षेोरक्षधातुःपालनेइक्शितपोरन्यतरस्याप्यभावाच्छान्दसोनिर्देशः । रक्षःउ क्तमितिविपरिणतमन्वेति । यजयोरभेदस्यतान्त्रिकलाद्यक्षेतिजक्षणइत्युक्ति । यथोत्तंतृतीयस्कन्धएकोनविंशाध्याये । ' क्षुत्तृडू भ्यामुपसृष्टास्तेतंजग्धुमभिदुद्रुवुः । मारक्षतैनंजक्षध्वमित्युचैःक्षुत्तृडर्दिता । देवस्तानाहसंविग्रोमामाजक्षतरक्षत । अहोमेयक्षः रक्षांसिप्रजायूयंभविष्यथ' इति ॥ १२ -१३ ॥ स० तदुक्तास्तदुत्तेःप्रतिपन्नार्थद्वया अमुमूचुरित्याह-रक्षामइति । भुह्निता भुक्षितैः भुक्षिताभुक्षितैरितिपाठद्वये अभ्यासलोपानुखारकेवलाभ्यासलोपा आर्षाः । रक्षणं तथैवसतीनामपामितरानपायोपायं । [ पा०] १ झ. मानवाः. २ इत्युक्तास्तेक्षुधाविष्टाइत्यादयः रक्षस्तुपालनादित्यन्ताःश्लोकाः चव. छ. पाठयोरधिकादृश्यन्ते वा. रा. २४२ ४८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ॥ जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ १५ ॥ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ॥ मधुकैटभसंकाशौ बभूवतुररिन्दमौ ।। १६ ।। प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ॥ हेतिदौरक्रियार्थे तु परं यलमथाकरोत् ॥ १७ ॥ स कालभगिनीं कन्यां भयां नाम भयावहाम् ॥ उदावहदमेयात्मा खयमेव महामतिः ॥ १८ ॥ स तस्यां जनयामास हेती राक्षसपुङ्गवः ॥ पुत्रं पूत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ १९ ॥ विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ॥ व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ २० ।। स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तु व्यवसितः पिता ।॥ २१ ॥ सैन्ध्यायास्तनयां सोथ सन्ध्यातुल्यां प्रभावतः ॥ वरयामास पुत्रार्थ हेती राक्षसपुङ्गवः ॥ २२ ॥ अवश्यमेव दातव्या परमै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ २३॥ संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।। रमते स्म तया सार्ध पौलोम्या मघवानिव॥२४ ॥ केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्भर्भमाप घनराजिरिवार्णवात् ॥ २५ ॥ ततः सा राक्षसी गर्भ घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्जिम् ॥ २६ ॥ तमुत्सृज्य तु सा गर्भ विद्युत्केशरतार्थिनी ।। रेमे तु सार्ध पतिना विस्मृत्य सुतमात्मजम् ॥ २७॥ उत्सृष्टस्तु तदा गर्भ घनशब्दसमस्खनः ॥ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः । । निधायास्ये खयं मुष्टि रुरोद शनकैस्तदा ॥ २८ ॥ ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितखनम् ॥ २९ ॥ अपश्यदुमया सार्ध रुदन्तं राक्षसात्मजम् ॥ कारुण्यभावात्पार्वत्या भवत्रिपुरसूदनः ॥ ३० ॥ तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवोक्षरोव्ययः ॥ ३१ ॥ पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया। उमयाऽपि वरो दत्तो राक्षसानां नृपात्मज ।। ३२ ॥ क्रमः ॥१४॥ वः युष्माकं मध्ये । यैः रक्षामेत्युक्तं ते | मध्यः ॥२०॥ पिता हेतिः ॥२१-२५॥ प्रसूता प्रसू राक्षसा भवन्तु । यैर्जक्षामेत्युक्तंते यक्षा भवन्तु । वर्ण-|तवती । अन्निजं गर्भमिति । अग्निा विस्मृष्टं माहेश्वरं व्यत्यय आर्षः॥१५-१६॥ तत्र राक्षसेषु। तपोवनगत |गर्भमित्यर्थ । घनगभेऽशनिः ॥ २६-२९ ॥ इति । विरक्तो भूत्वेति शेषः ।॥१७॥ कालो यमः । स्वय- | कारुण्येन सहितः भावश्चित्तं कारुण्यभावः । तस्मात् मेवेति । प्रार्थनां गत्वत्यर्थः । अस्यैव विवरणं दारक्रि|॥ ३० ॥ अक्षरोव्यय इति षड्भावराहित्योपलक्षणं । यार्थ इत्यादि ॥१८-१९॥ तोयं मध्ये यस्य स तोय- | पार्वत्या प्रेरित इति शेषः । इदमेव दर्शयति-वक्ष्य जक्षणंवैवक्षिकंपूजनादिरूपंकुर्मइत्युत्तरितवन्तइतिभावः । अनुप्रासेनरक्षामोयक्षामइतिद्वयेऽवदन्नितिध्वनिः । ति० तत्रतेषुभग वन्नियुक्तभूतेषुमध्येभगवत्प्रयुक्तरक्षध्वमितिपदस्याविनाशेनावस्थापनमर्थइतिकेचनप्रपन्ना । उत्तरोत्तराभिवर्धनरूपपूजनमर्थइति परेप्रपन्नाः । तत्राद्यारक्षामेतिप्रतिवचनंदत्तवन्तः । परेयक्षामेति । ‘यक्ष पूजायां' । उभयमपिलोडुत्तमबहुवचनं । बुभुक्षितावु भुक्षितैरित्यस्यस्थानेभुतिाभुहितैरित्यार्ष । अबुभुक्षिताः पिपासिताः ॥ १४ ॥ ति० प्रभावतःसन्ध्यातुल्यामितिसंबन्धः । सन्ध्यादुहिता सालकटंकटाख्या ॥ २२ ॥ स० राक्षसी । यद्यपिसन्ध्यायादेवताखं । तथापिरक्षणप्राधान्येनब्रह्मसूसृष्टत्वेन क्षसीखात्तत्पुत्र्याअपिराक्षसीलंबोध्यं । अमिजं अन्निविसृष्टषण्मुखरूपंगर्भगङ्गेवप्रसूता। प्रकृष्टसूतंसवनंयस्या:सा । प्रसूतवतीत्यर्थः ति० घनगर्भसमप्रभं जलगर्भमेघसमकान्ति ॥ २६ ॥ ति० विद्युत्केशरतार्थिनी विद्युत्केशेनसहरतंक्रीडामर्थयतितादृशी । बभूवेतिशेषः ॥ २७ ॥ स० मातुर्वयसासमं । माताप्रसवकालेकियद्वर्षोंपेता कीदृशाकारवतीतादृशाकारकमित्यर्थः ॥ ३१ ॥ स० बालेषु तत्रापिरक्षकरहितेषुप्रायेणस्त्रीणामनुक्रोशात्पार्वत्याःप्रियकाम्ययेत्युक्तं ॥ ३२ ॥ [पा०]१ झ. . ट. इवांबुजं. २ ड, च. छ. झ. . ट सर्गः ९ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयःसमम् ॥ ३३ ॥ ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ॥ चचार सवेत्र महान्महामतिः खगं पुरं प्राप्य पुरंदरो यथा ।। ३४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः ॥ ५ ॥ सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवरदृौसैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥ सुकेशं धार्मिकं दृष्टा वरलब्धं च राक्षसम् ॥ ग्रामणीनम गन्धर्वो विश्वावसुसमप्रभः ।। १ ।। तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।। तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ २ ॥ वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ॥ आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥ स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥ देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥ त्रीन्पुत्राञ्जनयामास त्रेतान्निसमविग्रहान् ॥ माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ त्रींत्रिनेत्रसमान्पुत्रात्राक्षसान्राक्षसाधिपः ।। ६ ।। त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्रयः ॥ त्रयो मत्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७ ॥ त्रयः सुकेशस्य सुताखेताग्रेिसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ८ ।। वरप्राप्ति पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ॥ तपस्तपुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ९ ॥ माणप्रियकाम्ययेति ।। ३१-३२ । सद्योपलब्धिरिः | गन्धर्व आसीत् स तं सुकेशं दृष्टा तस्मै सुकेशाय त्यार्षः संधिः । मातुरेव वयःसमं वयःप्राप्तिरिति | ददावित्यन्वयः । रक्ष:श्रियं राक्षसश्रियं ॥ १-३ ।। योजना ।। ३३ । सुकेश इत्यनुवादादेव तन्नामकरणं | अञ्जनाद्ञ्जनाख्यगजात् अभिनिष्क्रान्त: उत्पन्न सिद्धं । खगं आकाशगं ॥ ३४ ॥ इति श्रीगोविन्द- | महागजः करेण्वेव रराज ॥ ४-६ ॥ त्रयो लोका राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने इत्यादिश्लोकद्वयं। त्रयो मन्नाः उत्साहप्रभुमन्नशक्तयः। उत्तरकाण्डव्याख्याने चतुर्थः सगे ।। ४ ।। त्रयो वेदा वा । त्रय आमयाः वातपित्तश्लेष्मरूपाः । त्रेतान्निसमवर्चस इति तेजोतिशय उक्तः । पूर्वसाहत्य सुकेशमित्यादि सार्धद्वयं । वरलब्धं लब्धवरं । ! प्रधानात् (१)। व्याधयोपेक्षिता इति संधिरार्षः ॥७- स० सद्योपलब्धिरिति । अत्रसंधिरार्षः । अथवा 'एधोदकमुपस्कुरुते ' इत्यत्रैधश्शब्दसमानार्थकैधशब्दोप्यस्तीतिसमा धिवदत्रापिसद्यशब्दसमानार्थकःसद्यश्शब्दोप्यस्ति । तेनसन्ध्युपपत्तिः । अनेनरत्यर्थराक्षसीभिर्गर्भस्त्यज्यते । तस्यचनपो षण तासांसद्यएवगर्भप्राप्तिःप्रसवश्वसद्यएव तस्यचविशिष्टयौवनमित्येवंदययादेव्यावरादत्ताइत्युक्तंभवति । मातुर्वयस समंयद्वयःतत्प्रातितुल्यरूपप्राप्तिप्रतिवरोदत्तइत्यन्वयः ॥ ३३ ॥ इतिचतुर्थःसर्गः ॥ ४ ॥ शि० ग्रामणीनमगन्धर्वः प्रससादेतिशेषः ॥ १ ॥ शि० प्रसादफलमाह--तस्येति । तस्य प्रामण्यः । देववतीनामया आत्मजा तांसुकेशायददौ ॥२॥ स० वरदानकृतैश्वर्यं वरदानरूपंकृतं कर्म । तेनैश्वर्ययस्यसतथातं ॥ ३ ॥ ति० अत्रोपमाव तुष्टयेस्थिरखतेजखिलखापरिमितसामथ्यैहिंसकखानिसाधारणधर्माः ॥ ७ ॥ स० व्याधयोपेक्षिताइत्यत्रगुणआर्षः । व्याधयः अपे क्षिताइतिवाछेदः । तत्रेक्षितमितिभावेक्तः । अपगतमीक्षितमीक्षणं । तत्परिहारप्रयन्नइतियावत् । येभ्यस्तेऽपेक्षिताः । उपेक्षिताइ [पा० ] १ घ. दुर्गतः. २ घ. मालिंचैवबलान्वितं. ३ क. ध. समर्वचसः. ४ क. ध.-झ. झालैश्वर्यंतपोबलातू. श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ॥ विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ १० ॥ सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।। सन्तापयन्तस्त्रींछेोकान्सदेवासुरमानुषान् ।। ११ ।। ततो विभुश्चतुर्वक्रो विमानवरमास्थितः ॥ सुकेशपुत्रानामन्त्र्य वरदोस्मीत्यभाषत ॥ १२ ॥ ब्रह्माणं वरदं ज्ञात्वा सेन्द्वैर्देवगणैर्तृतम् ।। ऊचुः प्राञ्जलयः सर्वे वेपमाना इव दुमाः ॥ १३ ॥ तपसाऽऽराधितो देव यदि नो दिशसे वरम् ॥ अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः । प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १४ ॥ एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १५ ॥ वरै लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ १६ ॥ तैर्वध्यमानास्त्रिदशाः सर्षिसङ्गाः सचारणाः ॥ त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥१७॥ अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।। ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १८ ॥ ओजस्तेजोबलवतां महतामात्मतेजसा ॥ गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। १९ ।। अस्माकमपि तावत्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुं मन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। २० ।। विश्वकर्मा ततस्तेषां राक्षसानां महाभूजः ॥ निवासं कथयामास शक्रस्येवामरावतीम् ॥ २१ ॥ दक्षिणस्योदधेस्तीरे त्रिकूटी नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ २२ ॥ शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ॥ शकुनैरपि दुष्प्राप टङ्कच्छिन्नचतुर्दिशि ॥ २३ ॥ त्रिंशद्योजनविस्तीर्णा शतयोजनमायता ।। खणेग्राकारसंवीता हेमतोरणसंवृता । मया लङ्केति नगरी शक्राज्ञसेन निर्मिता ।। २४ ।। तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ ॥ २५ अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।। लङ्कादुर्ग समासाद्य राक्षसैर्बहुभिताः ।। भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २६ ॥ विश्वकर्मवचः श्रुत्वा तूतस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ २७ ॥ दृढप्राकारपरिखां हैमैगृहशतैताम् ॥ लङ्कामवाप्य ते हृष्टा न्यवसत्रजनीचराः ॥ २८ ॥ एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ २९ ॥ १३ ॥ प्रभविष्ण्वः यणार्षः । अनुव्रताः । अनुरक्ताश्च । मध्यमे शिखरे । शाकुनैरपि दुष्प्राप इत्यत्र हेतुः भवामेत्यनुकर्षः ॥१४॥ ब्रह्मलोकाय ब्रह्मलोकं गन्तुं । | टङ्कच्छिन्नचतुर्दिशीति ॥ २२-२५ । अमरा तुमर्थे-'इत्यादिना चतुर्थी ॥१५-२१॥ दक्षिण- | वतीं समासाद्येति पदवशादक्षराधिक्यं ॥ २६ ॥ स्येत्यादि सार्धत्रयं । अम्बुदसन्निभे मेघसमानरूपे ! सहस्रमनेके अनुचरा येषां ते सहस्रानुचराः ॥२७ तितात्पर्यम् ॥ ८ ॥ स० हेप्रभविष्णो जगदुत्पादक धातः । इतिवरचतुष्टयंदिशेतियाचिरइतिशेषः । नागोजिभट्टस्तुप्रभ विष्णवइतिपठित्वा 'यणार्षः । प्रभवइतियावत्' इतिव्याचख्यौ ॥ पाठोपिनमूलकोशेषु । तथाचतुर्विशेषणीलभ्यार्थस्यतेनक थनादार्थिकीपुनरुक्तिश्चार्षयणादेशश्चतत्रेत्युपेक्ष्यंतत् ॥ ॥ स० ब्रह्मलोकाय खलोकं । तप आदिप्राप्यलोकमितिवा ॥ खर १४ योपगम्यवरदानहेतुब्रह्मणवत्सलइति । एतद्वात्सल्यमपिमुखोद्वतखाज्येष्ठत्खाश्चेतिमन्तव्यं ॥ १५ ॥ ति० ओजस्तेजोबलवतां अतएवमहतांदेवानांभवानेवात्मतेजसा आत्मसामध्येंनगृहकर्ता । सखमस्माकमपिहृदयेप्सितंगृहंकुर्वितिसंबन्धः ॥ १९-२० ॥ इतिपञ्चमःसर्गः ॥ ५ ॥ [पा०] १ च. ज्ञाखादृष्टासंमन्त्र्यराक्षसाः. २ च. झ. तैर्वाध्यमाना . ३ ड. च. छ. झ. अ. ट. द्वितीयोराक्षसेश्वराः ४ क, ख. घ. ज. विहरन्तिनिशाचराः, ५ क, घ. ज, गन्धर्वांनानाधर्मसमेधिता सर्गः ६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तस्याः कन्यात्रयं ह्यांसीद्धीश्रीकीर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३० ॥ कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥ त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥३१॥ दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कृतदारास्तु ते राम सुकेशतनयास्तदा । चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।। ३२ ।। तैतो माल्यवतो भार्या सुन्दरी नाम सुन्दरी । स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३३॥ वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः । सुप्तो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । । अनला चाभवत्कन्या सुन्दयं राम सुन्दरी ।। ३४ ।। सुमालिनोपि भार्याऽऽसीत्पूर्णचन्द्रनिभानना ॥ नाम्रा केतुमती नाम प्राणेभ्योपि गरीयसी ॥३५॥ सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३६ ॥ प्रहस्तोऽकम्पनचैव विकटः कॉलकार्मुकः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ३७ ॥ संहादिः प्रघसचैव भासकर्णश्च राक्षसः ।। राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता । कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। ३८ ।। मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्याऽऽसीत्पद्मपत्राक्षी खक्षी थैक्षीवरोपमा ॥३९॥ सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।। अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४० ॥ अनिलश्चानलचैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचराः ॥ ४१ ॥ ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्ववाधिरे तान्वैहुवीर्यदर्पिताः ।। ४२ ।। जगन्नमन्तोऽनिलवडुरासदा रणेषु मृत्युतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा ।। ४३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः ।। ५ ॥ षष्ठः सर्गः ॥ ६ ॥ माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषाँस्वावध्यत्वकथ नपूर्वकं श्रीनारायणशरणीकरणचोदना ॥ १ ॥ सुरादिभिःसप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेपणम् ॥ २ ॥ विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृ भ्यांरक्षोगणैश्वसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमे त्य रक्षोभिःसहयुद्धारंभः ॥ ४ ॥ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ॥ भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ १ ॥ २९ । अराक्षसी राक्षसजातिव्यतिरिक्ता ।। ३०–| प्रशमंकराइत्यार्षः खचू ।। ४३ ॥ इति श्रीगोविन्दः ३१ । भगदैवतनक्षत्रमुत्तरफल्गुनी । । ३२-४० ॥ | राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने मालेया इति । “इतश्च' इति ढक् ॥ ४१-४२ ।॥ | उत्तरकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ।। [ पा० 1 १ क. ख. घ.-ट ह्यासीद्रीश्री. २ क. ख. ज. तस्य. ३ च. छ. झ. अ. ट. राम. ४ ड. च. छ. झ. अ. ट, कालिकामुखः, ५ क. सुमध्यमा. ६ च. छ, ज. यक्षसुतोपमा. ७ क. ख. घ. ज. बलवीर्य. ८ क. ख. घ. ज. प्रतिमाः समाहित १४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ जगत्सृष्यन्तकर्तारमजमव्यक्तरूपिणम् ॥ आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ २ ॥ ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ॥ ऊचुः प्राजूलयो देवा भयगद्भभाषिणः ॥ ३ ॥ सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ॥ प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुंबाधनैः ॥ ४ ॥ शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।। खगाच देवान्प्रच्याव्य खर्गे क्रीडन्ति देववत् ॥५॥ अहं विष्णुरहं रुद्रो ब्रह्माऽहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ६ ॥ इति माली सुमाली च माल्यवांश्चैव राक्षसाः ॥ [ ईंति ते राक्षसा देवान्वरदानेन दर्पिताः ] । बाधन्ते समरोद्धर्षा ये च तेषां पुरस्सराः ॥ ७ ॥ तन्नो देव भयार्तानामभयं दातुमर्हसि । अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। ८ ।। इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। ९ ।। अहं तान्न हनिष्यामि मयाऽवध्या हि तेऽसुराः ॥ किंतु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥१०॥ एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णु हनिष्यति स तान्प्रभुः ॥ ११ ॥ ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ॥ विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। १२ ।। शैङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।। ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ १३ ॥ सुकेशतनयैर्देव त्रिभित्रेतान्निसन्निभैः ॥ आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १४ ॥ लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ॥ तत्र िस्थताः प्रबाधन्ते सूर्वान्नः क्षणदाचराः ॥ १५ ॥ /स त्वमसद्धितार्थाय जहि तान्मधुसूदन ॥ शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ १६ ॥ /चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदोस्माकं नान्योस्ति भवता विना ।। १७ ।। //राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ॥ नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १८ ॥ /इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ।। १९ ।। सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ २० ॥ तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः ॥ २१ ॥ इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्दष्टाः प्रशंसन्तो जनार्दनम् ॥ २२ ॥ विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २३ ॥ शरण्यानि शरणाह्वणि देवपित्रतिथिपशुपक्ष्यादि - । प्रथमं रुद्रसमीपगमनं कृतोयमनर्थ इतेि द्योतयितु रक्षणाहाणि ।। ५-६ । समरे उद्धर्षों येषां ते |माह-अहमिति ॥ मन्त्रमुपायं ।। १० । एतमेव समरोद्धर्षाः ।। ७ । अशिवं असौम्यं क्रूरमित्यर्थः । समुद्योगमिति । नतु कालान्तरीयमित्यर्थः । प्रभुर्म ॥ ८ ॥ सुकेशं प्रति सापेक्ष इति । सुकेशस्य स्वाश्रि-|मापि प्रभुः ।। ११-१२ । संभ्रान्तवत् संभ्रान्ता तत्वात्तत्पुत्रवधानौचित्य इत्याशङ्कयेत्यर्थः ।। ९ । * । सन्तः॥१३-१७॥ सानुबन्धाः सानुचराः ॥१८ स० तस्यापिप्रजापतित्वात्सृष्टिकर्तृखं । कालान्निरुद्रतयासंहारकर्तृत्वंच । अजः आत्भगवतः जायतइति । * यस्यप्रसादजो ब्रह्मारुद्रश्चक्रोधसंभवः' इत्यादेः । अव्यक्तरूपिणं खानुग्रहमन्तरेणकस्याप्यप्रत्यक्षं । सर्वलोकानां इन्द्रादीनां । आधारं । आराध्यंपूज्यं । परमंगुरुंच हितोपदेष्टारं च ॥ २ ॥ ति० समरे संग्रामे उद्धर्षः उत्साहोयेषांते ॥ ७ ॥ ति० मयाऽवध्याः उत्क्तहेतोर्वधानर्हः । मन्त्रं उपायं ।। १० । स० महर्षयः हेज्ञानिनः । उपक्रमेदेवप्राधान्यकथनात् ॥ ११ ॥ [पा० ] १ घ. रिपुमर्दन. २ इदमर्ध क. ख. घ. च. छ. ज. पाठेषुदृश्यते. ३ क. शङ्खचक्रधरंदेवंपीतवाससमच्युतं । प्रणम्यजगतांनार्थवाक्यमूचुर्दिवौकस श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तैसादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ॥ देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। ४४ ॥ [इंति माली सुमाली च माल्यवानग्रजः प्रभुः ॥ ] एवं संमध्य बलिनः सर्वे सैन्यसमावृताः ॥४५॥ उद्योगं घोषयित्वा तु सर्वे नैतपुङ्गवाः ॥ युद्धाय निर्ययुः कुद्धा जुम्भवृत्रबला इव ॥ ४६ ॥ इति ते रामु संमन्यु सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ॥ ४७ स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।। खरैगभी रथोष्ट्रश्च शिंशुमारैर्भुजङ्गमैः ।॥ ४८ मकरैः कच्छपैमनैर्विहङ्गेर्गरुडोपमैः ॥ सिंहैव्यधैर्वराहैश्च सृमरैश्वमरैरपि ॥ ४९ ॥ त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योढुं दैवतशत्रवः ॥ ॥ ५० लङ्काविपर्ययं दृष्टा यानि लङ्कालयान्यथ । भूतानि भयदशनि विमनस्कानि सर्वशः ॥ ५१ ॥ रथोत्तमैरूह्यमानाः शतशोथ सहस्रशः । प्रयाता राक्षसास्तूर्ण देवलोकं प्रयततः ।। रक्षसामेव मार्गेण देवतान्यपचक्रमुः ॥ ५२ ॥ भूतानि भयदशनि विषमस्थानि सर्वशः । भौमाथैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।। उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ५३ ॥ अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ॥ वेलां समुद्राश्चोत्क्रान्तावेलुश्चाप्यथ भूधराः ।। ५४ ॥ अट्टहासान्विमुञ्चन्तो घननादसमखनाः । वाइयन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ५५ ॥ संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ॥ [ भूम्यां परिपतन्ति स नृत्यमानाः सहस्रशः ।।] गृध्रचक्र महचात्र ज्वलनोदारिभिर्मुखैः ।। ५६ ।। रौक्षसानामुपरि खे भ्रमतेऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विदुता ययुः । काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।। ६७ ॥ उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्यव न निवर्तन्तं मृत्युपाशावपाशताः ।। ५८ ।। माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरस्सरास्तेषां क्रतूनामिव पावकाः ।। ५९ ।। माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताँः ।। ६० ।। तद्धलं राक्षसेन्द्राणां महाभ्रघननादितम् ॥ जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ६१ ।। राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।। देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ६२ ।। स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ॥ आसज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ६३ ॥ दृपकाराकरणादिति भावः ।। । जिघांसाम । न्यासन्निति शेषः ॥५१ । रक्षसां मार्गेण तद्यात्रया ४३ इति स्वार्थे सन्नार्षे ४४-४७ ॥ वाहनान्याह सहवापचक्रमु कालाज्ञप्ताः कालप्रेरिता स्यन्दनैरित्यादिना ।। ४८ ॥ सृमरैः गवयैः ॥४९- | ५० ॥ लङ्काविपर्ययं लङ्काविनाशं । दृष्टा यानि लङ्का-|॥ ५३-५७ । मृत्युपाशावपाशिताः संजातबन्ध निलयानि भूतानि तत्रत्यानि दैवतानि विमनस्का - | नाः ।। ५८-५९ । माल्यवन्तं पर्वतं ।। ६० -- ति० सृमरोगवयः । सृमरचमरयोनलश्वेतपुच्छयोगाद्रेदइतितीर्थ ॥ ४९ ॥ ति० विमुञ्चन्तइत्यस्यजाताइतिशेषः । एवं वाशन्त्यइत्यस्यापि ॥ ५५ ॥ ति० माल्यवन्तमचलं माल्यवदाख्यकुलपर्वतं ॥ ६० ॥ ति० महाभ्रघननादितं महामेघसमूहव न्नादितंसंजातनादं ॥ ६१ ॥ [पा०] १ च. छ. झ. अ. ट. तस्मादचैवसहिताःसर्वेऽन्योन्यसमावृताः. २ इदमधे ख. घ. ज, पाठेषुदृश्यते. ३ ग. ड च. छ. झ. अ. ट. जंभवृत्रादयोयथा. ४ ख. ग. ड. च. झ. अ. ट. करिसंनिभैः. ५ इदमर्ध क. ख. घ. ज. पाठेषुदृश्यते ६ इ.-ट. रक्षोगणस्योपरिष्टात्परिभ्रमतिकालवत्. ७ क. ग. घ. च. छ. ज. देहिनः.८ ग. वैनतेयमथास्थित सर्गः ७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । आबध्य शरसंपूर्णे इषुधी विमले तदा ॥ श्रोणिसूत्रं च खङ्गं च विमलं कमलेक्षणः । शङ्खचक्रगदाशाङ्गेखङ्गाख्यप्रवरायुधान् ॥ ६४ ॥ सुपर्ण गिरिसंकाशं वैनतेयमथास्थितः ।। राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ६५ ॥ सुपर्णपृष्ठ स बभौ श्यामः पीताम्बरो हरिः ॥ काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ६६ ॥ स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षेरुपगीयमानः । समाससादासुरसैन्यशश्चक्रासिशाङ्गयुधशङ्कपाणिः ॥ ६७ ॥ सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नीलं इवाचलेन्द्रः ।। ६८ ।। ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सैपरिवार्य माधवं वरायुधैर भदुः सहस्रशः ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः ।। ६ ।। सत्समः सर्गः ॥ ७ ॥ १७ श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालियधः ॥ १ ॥ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववैषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ १ ॥ श्यामावदाततैर्विष्णुनलैर्नक्तंचरोत्तमैः । वृतोञ्जनगिरीवैासीद्वर्षमाणैः पयोधरैः ॥ २ ॥ शलभा इव केदारं मशका इव पर्वतम् । यथाऽमृतघटं दंशा मकरा इव चार्णवम् ।। ३ ।। तथा रक्षेोधनुर्मुक्ता वज्रानिलमनोजवाः ॥ हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ४ ॥ स्यन्दनैः स्यन्दनणता गजैश्च गंजपृष्ठगाः । अश्वारोहास्तथाऽचैश्च पादाताश्चाम्बरे स्थिताः ॥ ५ ॥ राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्युष्टितोमरैः । निरुच्छासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥६॥ ६७ । नुन्नपक्षं क्षेोभितबलं । चलोपलमिति बहुव्रीहि | श्यामः सन्नवदातः शुभ्रः श्यामावदात: निर्मल ॥ ६८ ॥ विग्रहः आकारः ॥६९॥ इति श्रीगोविन्द्- इत्यर्थः । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥ अनृतघटं मधुघटं । दंशाः वनमक्षिकाः राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने ।। ३ । वज्रा: वज्रधारा इव स्थिताः अनिलमनो उत्तरकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥ जवाश्च । विपर्यये संहारकाले । हरिं लोकाः प्रजा इव ।। ४-५ ॥ हरिं निरुच्छासं चक्रुः उच्छासा ति० श्रोणिसूत्रं खङ्गबन्धनभूतं ॥ ॥ स० पुनश्चक्रासिशाङ्गयुधशङ्गपाणिरितिवचनंखरूपाखरूपैतद्वखंभगवतइतिसप्रमे ६४ यसूचनार्थ । प्रेरणमात्रेणसुत्रामादिःप्रभविष्यत्येतन्निधनेइतिखयमागमनमेवादुतं । तत्रापिचक्राद्यानयनमद्रुततरमित्येवंरूपाधि क्यद्योतनेवाधिक्येधिकमित्युक्तदिशैतदितिमन्तव्यं ॥ ६७ ॥ स० सुपर्णपक्षानिलनुन्नवत्रं नुनंपर्यस्तं । नुन्नपक्षमितिपाठोनपाङ्गः नखरसार्थोऽनुप्रासरहितथेत्युपेक्ष्य ॥ ६८ ॥ इतिषष्ठःसर्ग स० नारायणगिरिं नारायणाख्यपर्वतविशेषं अस्ररूपवर्षेणार्दयन्तोराक्षसलक्षणाम्बुदाः अभिपेतुरितिशेषः । वर्षेणेवाद्रिम म्बुदाइतिसामान्यतोनिदर्शनं ॥ १ ॥ स० अम्बरे खचरत्वात् ॥ ५ ॥ स० द्विजं प्राणायामकर्तारं ॥ ६ ॥ [ पा० ] १ क. ड.-ट. खङ्गांश्चैववरायुधान्, घ. विमलासिवरायुधः. २ ग. घ. गन्धर्वमुख्याप्सरसोपगीतः. ३ घ. ज श्चक्रासिसीरप्रवरास्रधारी. ४ ड. च. छ. झ. अ. ट. नीलमिवाचलाग्रं. ५ ड. छ -ट. शितैः. ६ ड. झ. अर्दयन्तोस्रवर्षेण ट. गिरीवायंवर्षमाणै ८ ड. च. छ. झ. अ. ट. पावक. ९ ड. च. छ. झ. अ. ट. गज मूर्धगा का. रा. २४३ सर्गः ८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । युद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर । अहं स्थितोस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥ माल्यवन्तं स्थितं दृष्टा माल्यवन्तमिवाचलम् ॥ उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ६ ।। युष्मत्तो भयभीतानां देवानां वै मयाऽभयम् ।। राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥ प्राणैरपि प्रियं कार्य देवानां हि सदा मया ।। सोहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥ देवदेवं बुवाणं तं रक्ताम्बुरुहलोचनम् ।। ३शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ९ ।। माल्यवदुजनिर्मुक्ता शक्तिर्षण्टाकृतखना । हरेरुरसि बभ्राज मेघस्येव शतहदा ॥ १० ॥ ततस्तामेव चोत्कृष्य शक्ति शक्तिधरप्रियः ॥ माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ११ ॥ स्कन्दोत्सृष्टेव सा शक्तिगविन्दकरनिःसृता । काङ्गन्ती राक्षसं प्रायान्महेन्द्रीवाञ्जनाचलम् ॥१२॥ सा तस्योरसि विस्तीर्णे हारभासावभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। १३ ॥ तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ॥ माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥ ततः काष्णर्णायसं शूलं कण्टकैर्बहुभिर्तृतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥ तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥ ततोऽम्बरे महान्शब्दः साधु साध्विति चोदितः । आहत्य राक्षसो विष्णु गरुडं चाप्यताडयत् ॥१७॥ वैनतेयस्ततः कुद्धः पक्षवातेन राक्षसम् । व्यपोहद्धलवान्वायुः शुष्कपर्णचयं यथा ॥ १८ ॥ द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली खबलैः सार्ध लङ्कामभिमुखो ययौ ।। १९ ।। पक्षवातबलोदूतो माल्यवानपि राक्षसः ।। खबलेन समागम्य ययौ लङ्कां हिया वृतः ।। २० ।। एवं ते राक्षसास्तेन हरिणा कमलेक्षण । वहुशः संयुगे भग्रा हतप्रवरनायकाः ॥ २१ ॥ अशक्नुवन्तस्ते विष्णु प्रतियोढुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपतयः ॥२२॥ सुमालिनं समासाद्य राक्षसं रघुसत्तम ॥ स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥ ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ॥ सुमाली माल्यवान्माली ये च तेषां पुरस्सराः ।। संवें तेभ्यो महाभाग रावणाद्वलवत्तराः ।। २४ ।। न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ॥ ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥ क्षुद्रजन इव ॥३-५ ॥ पराङ्झुखवधोक्तदोषः स्वप्र- | तथा पक्षपातेन राक्षसं व्यपोहत् ।। १८ । दृश्य तिज्ञापालनपरस्य नास्तीत्याह-माल्यवन्तमिति ॥ ६ | दृष्टा ।। १९-२१ ॥ सहपन्नयः सस्रीका इत्यर्थः १० । तामेव स्ववक्षोलझामेव । शक्तिधरप्रियः | ।। २२ । सालकटङ्कटे सालकटङ्कटा माल्यवदादीनां सुब्रह्मण्यप्रियः । माहेश्वरार्चनं चिन्त्यं ॥ ११-१२॥ | पितामही विद्युत्केशपत्री तस्याः संबन्धी सालकट हारभासा मुक्ताहारकान्त्या । कूटं श्रृङ्गं ॥ १३ ॥ |ङ्कट: तस्मिन्वंशे प्रख्यातवीर्याः । वृद्धाच्छाभाव आर्षे तमः मोहः ।। १४-१५ । रणेरक्त: रणप्रियः । |॥ २३ ॥ ये पौलस्त्या रावणाद्यो निहतास्तेभ्य मुष्टिना च ताडयित्वा अपक्रान्त : । पृष्ठत इति शेषः | रावणाच माल्यवदाद्यो बलवत्तराः ॥ २४ ॥ ताह ॥ १६-१७ । वायुः शुष्कपर्ण यथा व्यपोहति | किं मे प्राशस्यं भवद्भिरुच्यत इति शङ्कायां तत्प्राश इतोदेहाद्भतः सन् खर्गनलभते । सहृन्तानहतइतिपाठे हतः दैवहतइत्यर्थः ॥४॥ ति० तत्तवबलमहं यथापश्यामि तथा दर्शयेत्यर्थ ॥ ५ ॥ स० प्रियंकार्ये देवराजावरजत्वात्सखांशखाच ॥ शि० येनमयादेवानांप्रियंप्राणैरपिकार्ये सोहंरसातलगतानपिवोयुष्मा निहनिष्यामि ॥८॥ ति० हारभारः हारसमूहः तेनावभासिते ॥१३॥ स० अभ्यहनत् अभ्यहन् ॥ १५ ॥ स० द्विजेन्द्रोगरुड ॥ १९ ॥ स० वलार्दिताः विष्णुबलार्दिताः । सहपन्नयः सभार्याः ॥ २२ ॥ राक्षसान्हन्ता । तृन् । “ नलोक [ पा०] १ क. ध. ज. शक्तिमुमोचसंकुद्धोराक्षसेन्द्रोररासह. २९ झ. भारावभासिते. ३ क-ट. राक्षसाराम. ४ ग छ, झ. अ. ट, सर्वएतेमहाभाग. ज. सर्वएतेमहावीर्ये श्रीमद्वाल्मीकिरामायणम् । भवान्नारायणो देवश्चतुबाहुः सनातनः राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्यय उत्पद्यत दस्युवध शरणागतवत्सलः ॥ २७ एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ चिरात्सुमाली व्यचरद्रसातलं सराक्षसो विष्णुभयार्दितस्तदा। पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः २९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः नवमः सर्गः ॥ ९ ॥ [ उत्तरकाण्डम् ७ कदाचन तनयासहरसातलाद्भदूतलंगतेनसुमालिनाराक्षसेन विश्रवसोदर्शनायपुष्पकविमानेनगच्छतःकुबेरस्य दर्शनम् तत्ल्यपौत्रकामेनतेन निजकन्याया:कैकस्याविश्रवस्समीपंप्रति प्रेषणम् ॥ २ ॥ तपःप्रभावेनकैकसीभावविदातेन तांप्रति प्रदोषसमयसमागमनाद्धेतो रूक्षराक्षसरूपापत्यजननोक्ति ततस्तयाप्रार्थनाप्रसादितेनतेन पुनस्तांप्रति धर्मिष्ठकनिष्ठतनयजननविषयकवरदानम् ततःकैकस्यां कालक्रमेणविश्रवस्सकाशाद्रावणकुंभकर्णशूर्पणखाविभीष णानजननम् ॥ ५ रावणेन मातृप्रेरणयाकुंभकर्णविभीषणाभ्यांसह गोकर्णेतपश्चरणम् ॥ ६ कस्य चित्त्वथ कालस्य सुमाली नाम राक्षसः ।। रसातलान्मत्यलोकं सर्वे वै विचचार ह ॥ १ । नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥ राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ॥ तदाऽपश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥ गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्टाऽमरसंकाशं खच्छन्दं तपनोपमम् ॥ ४ रसातलं प्रविष्टः सन्मल्लोकात्सविस्मयः ॥ इत्येवं चिन्तयामास राक्षसानां महामतिः किंकृतं श्रेय इत्येवं वधेमहि कथं वयम् ॥ अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ६ पुत्रि प्रदानकालोऽयं यौवनं तेतिवर्तते । प्रत्याख्यानाच भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ स्त्यमपि तवैवेत्याह--न चान्य इति । राक्षसान्ह विना पदां पदां त्यक्त्वा स्थितां २-५ न्तेति । स त्वं ॥ २५-२९ इति श्रीगोविन्द्रा- | राक्षसानां श्रेयः किंकृतं स्यात् केनोपायेन कृतं स्यात् जविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | कथं वयं वर्धमहीत्येवं चिन्तयामासेति योजना ॥६ उत्तरकाण्डव्याख्यान अष्टमः सग प्रत्याख्यानात् भीतैरस्माभिस्त्वं वरैर्न प्रतिगृह्यसे इतिषष्ठीनिषेधः । देवकण्टकान् देवपीडाकरान् देवशत्रून्। यस्वंहन्ता सनारायणमृते नारायणंविना । अन्योन केवलमनुष्योन २५॥ ति० उत्पन्नः माययागृहीतदेहः ॥ २६ ॥ स० ततः सुमाल्यादिपरित्यागानन्तरं । लङ्कांलङ्कायां । अवसदितिवापूरणीयं २९ ॥ इत्यष्टमःसर्गः ॥ ८ ति० रसातलादिति । निस्सृत्येतिशेष १ ॥ स० विनापद्मंश्रियमिव । तेनैवविशेषस्तस्याएतस्याइतिभाव पुष्पकेणविमानेनसहगच्छन्तं तदारूढमितियावत् ॥३॥ सं० अमरसंकाशं वरलब्धसुरखात्तत्सदृशं । गच्छन्तं सर्वमवगच्छन्तं सुज्ञमितियावत् ॥ ४ ॥ ति० तंदृष्टापुनारसातलंप्रविष्टइत्यर्थ रसातलात्प्रविष्टःसन्मल्लोकं'इतिपाठे उक्तानुवादएवायं इत्येवंचिन्तयामासेत्यन्वयः ॥५॥ ति० प्रत्याख्यानाद्रीतैः प्रत्याख्यानशङ्काभीतैः । नप्रतिगृह्यसे नयाच्यसे । स० प्रत्याख्यानात् नेतिवदेत्किमितिप्रत्याख्यानातू अपुरस्करणेतिरस्करणशङ्कायाः महाबलस्यसुमालिनः । किलबालायाअबलात्वेनवरणे नशक्तिरमा [ पा०] १ ड. च. छ. झ. अ ट. धर्मव्यवस्थानां. २ क-घ. च. ज. केनचित्वथकालेन. ३ ख-ट. संकाशंगच्छन्तं पाक्कोपमं. ४ क. च. ज हितार्थचिन्तयामास. ५ ख, च. छ. झ. अ. ट, व्यतिवर्तते ४ स० सर्गः ९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । त्वत्कृते च वयं सर्वे यत्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।। कन्यापितृत्वं दुःखं हि सर्वेषां मानकाद्विणाम् ।। ८ ।। न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ९ ।। मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥ सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय खयम् ॥ ११ ॥ इँदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ॥ तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ १२ ॥ सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥१३॥ एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठचतुर्थे इव पावकः ॥ १४ ॥ अंविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ १५ ॥ स तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अत्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ १६ ॥ भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्य कस्य वा हेतोस्तत्त्वतो बूहि शोभने ।॥१७॥ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ॥ आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १८ ॥ किन्तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्राऽहं शेषं त्वं ज्ञातुमर्हसि ॥१९॥ स तु गत्वा मुनिध्र्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २० ॥ सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ २१ ॥ शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।। दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ २२ ॥ प्रतिग्रहं न प्राप्रेोषीत्यर्थ ।। ७ । याश्रताः कृतप्र - | नात् । चरणाधोमुखी चरणसमीपाधोमुखी । विलि यासाः । धर्मबुद्धयः विवाहधर्मनिमित्तचिन्तावन्त : | खन्तीति चिन्तानुभाव ।। १५-१६ । कुतः ॥ ८ । कन्यापितृत्वस्य दुःखत्वमेव प्रदर्शयति--न | कस्माद्देशात् । किं कार्यं मया कर्तव्यं कस्य हेतो ज्ञायत इति ॥ ९ ॥ अथ वरणानन्तरमपि विशिष्य | कस्मै प्रयोजनाय ॥ १७ ॥ मे मतं त्वद्भर्तृकत्वाभिः दुःखहेतुत्वं कन्याया इत्याह-मातुरिति । संशये |लाषित्वं ॥ १८ ॥ तच वतुं लज्जावशादनुचितमिति स्थाप्य तिष्ठतीति । कथमस्याश्चारित्रभ्रंशो न भवि- | सूचयित्वा वतुमुचितमाह-क्रिन्त्विति ।। १९ ।। ष्यतीति कुलत्रयं चिन्ताकुलमेव सदा भवतीत्यर्थः | कारणं आगमनकारणं ।। २० । तदेवाह-सुतेति ॥ १०-१३ । उपातिष्ठत् प्रदोषे अग्निहोत्रं कृत . |॥ २१ । दारुणान् क्रूरस्वभावान् । दारुणाकारान् वानित्यर्थः ।। १४ । पितृगौरवात् पितरि बहुमा- | क्रूरवेषान् । दारुणाभिजनप्रियान् दारुणाभेिजने कमितिभीतैश्च वरैः कन्याकामुकैः । नपरिगृह्यसे नयाच्यसे ॥७॥ति० त्वत्कृते तवविशिष्टवरलाभार्थे। यत्रिताः कृतप्रयासाः ॥ स यत्रिताः यत्रवरास्तत्रगन्तव्यमितिनत्रीभूताः दुःखं दुःखकरं ।शि०हि यतस्खसर्वगुणोपेता अतएवश्रीरिवसि । एतेनखत्सदृशःपति दुर्लभइतिद्योतितं ॥८॥ ति० भज सेवख। सेवनेनचभर्तृत्वेनवरय ॥ ११ ॥ स० भास्करसमइत्यादिकंसौभाग्यादेव नसौरूप्यानुरू प्यात् । “कुत्साय तशब्दोऽयं शरीरंबेरमुच्यते। कुबेरः कुशरीरखान्नान्नातेनैवसोङ्कितः” इतिवायुपुराणोक्तः । भानुदीक्षितोपिकु त्सितं बेरंशरीरमस्य । कुष्ठित्वादित्युक्तवान्। अन्यत्रापि*खच्छखशैलेक्षितकुत्सबेरः'इतिच ॥१२॥ स० पितृगौरवातूपितृलगुरुखात सा स:कोपोस्याअस्तीतिसा । पिताखयंवरवरर्णकृखानविवाहितवानितिमानसरोषवती । गौरवपदखारस्यात् । सःभावप्रधानः । साधकताऽस्याअस्तीतिसा । ‘सःकोपेसाधकेच' इतिविश्वः ॥ १३ ॥ ति० दारुणांतांवेलां प्रदोषकालमित्यर्थः । पितृगैौरवादुप सृत्यमहाबलपराक्रमत्वेनख्यातस्य सुमालिनःपुत्र्यहं । अतोनप्राकृतेनर्षिणाऽनादरणीयेत्याशयेनेत्यर्थः । चरणमवलोकयदधःप्रवर्तितं मुखंयस्यास्सा चरणाधोमुखीस्थिता । स० चरणयोरधः अधःप्रदेशः तत्रमुखंयस्याइतिथा । शि० चरणाधोभागेमुखंयस्या [पा०] १ ख. ग. ज. सातुतांदारुणांवेलांविचिन्त्यपितृगौरवातू. २४ श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥ सा तु तद्वचनं श्रुत्वा ग्रणिपत्याब्रवीद्वचः ॥ २३ ॥ भगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। २४ ।। कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ॥ उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २५ ॥ पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ २६ ॥ एवमुक्ता तु सा कन्या राम कालेन केनचित् ॥ जनयामास बीभत्सं रक्षेोरूपं सुदारुणम् ॥ २७ ॥ दशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २८ ॥ तस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः ।। क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः॥२९ ॥ ववर्षे रुधिरं देवो मेघाश्च खरनिखनाः ॥ बभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ३० ॥ चकम्पे जगती चैव ववुर्वताः सुदारुणाः ॥ अक्षोभ्यः क्षुभितथैव समुद्रः सरितां पतिः ।। ३१ ।। अथ नामाकरोत्तस्य पितामहसमः पिता ।। दशग्रीवः प्रसूतोयं दशग्रीवो भविष्यति ।। ३२ ।। तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ३३ ।। ततः शूर्पणखा नाम संजज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ३४ ।। तस्मिञ्जाते महासत्वे पुष्पवर्ष पपात ह ॥ ३५ ॥ नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ॥ वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥३६॥ तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥ कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ॥ त्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८ ॥ विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।। खाध्यायनियताहार उवास विजितेन्द्रियः ॥३९ ॥ अथ वैश्रुवणो देवस्तत्र कालेन केनचित् ॥ आगतः पितरं द्रष्ट पुष्पकेण धनेश्वरः ॥ ४० ॥ तं दृष्टा कैकसी तत्र ज्वलन्तमिव तेजसा ॥ औगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥ पुत्र वैश्रवणं पश्य भ्रातरं तेजसा घृतम् ॥ भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥ दशग्रीव तथा यलं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव वैश्रवणोपमः ।। ४३ ॥ । मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षेमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ४४ ॥ सत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोपि वा ॥ भविष्याम्योजसा चैव संतापं त्यज हृद्वतम्॥४५॥ कूरबन्धौ राक्षसरूपे प्रियं येषां तान् ।। २२-२८॥ |स्ति । प्रमाणभूतेष्विति शेषः ।। ३३-३६ ॥ तत्र सज्वालकबला: ज्वालारूपास्यान्तर्गतकबलाः । शिवा: | महारण्ये पितुराश्रमारण्ये ।। ३७-३८ । स्वाध्याय वृद्धजम्बुकाः ।। २९ । देवः पर्जन्यदेव ॥ ३० – | नियतं आहारः अहरहरिति स्वाध्यायनियताहारः ३२ । यस्य प्रमाणाद्विपुलं प्रमाणं. नेह विद्यते नैवा- !।। ३९-४१ । आत्मानं ईदृशं कुबेरवद्दिव्यवैभव सा । ऋषिचरणमवलोकयन्तीत्यर्थः ॥ १५ ॥ ति० भगवन्ब्रह्मवादिनस्त्वत्तःईदृशान्पुत्रान्नेच्छामि । अतउत्तमपुत्रार्थप्रसादंकर्तुम हेसीत्यन्वयः ॥ २४ ॥ ति० पश्चिमः कनिष्ठः ॥ २६ ॥ ति० दशग्रीवइति । कामरूपत्वाचान्तःपुरादावेकवक्रत्वंद्विभुजखंचास्ये तिबोध्यं । शि० यतोऽयंदशग्रीवःप्रसूतः अतोदशग्रीवः तन्नामाभविष्यतीतिनामाकरोत् ॥ ३२ ॥ ति० अन्तरिक्षे साधुसाध्वि तिवाक्यं तदासीदितिशेषः ॥ ३६ ॥ ति० निल्यासंतुष्टः कियदपिभक्षणेनकदाचिदप्यसंतुष्टः ॥ स० नित्यंसंतुष्टोनित्यसंतुष्टः । महर्षीन्भक्षयन्नेवनित्यसंतुष्टःसन्विचचार ॥ ३८ ॥ ति० खाध्यायनियताहारः खाध्यायनियतोनियताहारथेत्यर्थः । स० खाध्या यार्थनियतोनियमितः आहारोयस्य ॥ ३९ ॥ स० वैश्रवणोपमोयथाभवेः तथायत्रंकुरुष्व ॥ ४३ ॥ [पा० ] १ क. ख. ध. ज. अथाब्रवीन्मुनिस्तत्रपश्चिमोयस्तवात्मजः. २ ख. घ. ज. नप्रभातिचखेसूर्योमहोल्काश्चापत- न्क्षितौ. ३ क-घ. ज. आस्थायराक्षसींबुद्धिं. च. आगता. ४ क. ख. घ. ज, भविष्याम्यचिरान्मातःसंतापं ५ सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततस्तेनैव कोपेन दशग्रीवः सहानुजः ॥ चिकीषुदुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥ प्राप्स्यामि तपसा काममिति कृत्वाऽध्यत्रस्य च ॥ आगच्छदात्मसिद्धयर्थ गोकर्णस्याश्रमं शुभम् ॥४७॥ स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयञ्चापि पितामहं विधुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ४८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवभः सर्गः ॥ ९ ॥ दृशमः सर्गः ॥ १० ॥ रावणादितपस्तुटेनब्रह्मणारावणायतत्प्रार्थनानुसारेण मानुपान्यस्सर्वावध्यत्ववरदानपूर्वकं पुनःपरितोषाच्छेदेछेदेपुनर्नव नवशिरःप्ररोहादिविपयकवरान्तरदानम् ॥१॥ विभीषणाय तत्प्रार्थनानुरेधेनधार्मिकत्वादिवरदानपूर्वकं स्वयंचिरजीवित्ववर दानम् ॥ २ ॥ कुंभकर्णायवरदानप्रवृत्तेनत्रह्मणा देवगणप्रार्थनयासरस्वतींप्रति तजिह्वासंनिधानेनविपरीतवरवरणकरण प्रेरणा ॥ ३ ॥ ब्रह्मणा सरस्वतीविमोहितमनस्कतयाकुंभकर्णेनचिरस्वापयाचने तस्मैतद्दानपूर्वकंस्वलोकगमनम् ॥ ४ ॥ अथाब्रवीन्मुनिं रामः कैथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मस्तपस्तेपुर्महाबलाः ॥ १ ॥ अगस्त्यस्त्वब्रवीन्तत्र रामं सुप्रीतमानसम् ॥ तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥ कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्रीन्परितः स्थितः ॥ ३ ॥ मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥ एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ५ ।। विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ॥ पञ्च वर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ६ ।। समाप्त नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षे च क्षुभिताश्चापि देवताः ॥ ७ ॥ पञ्च वर्षसहस्राणि सूर्य चैवान्ववर्तत । तस्थौ चोध्र्वशिरोवाहुः स्वाध्यायधृतमानसः ।। ८ ।। एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।। दश वर्षसहस्राणि गतानि नियतात्मनः ।। ९ ।। दश वर्षसहस्राणि निराहारो दशाननः ॥ पूर्णे वर्षसहस्त्रे तु शिरश्चाग्रौ जुहाव सः ॥ १० ॥ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ११ ।। रहितं । दरिद्रमित्यर्थः ।। ४२-४८ । । इति | वीरासनं नाम वामोरूपरि दक्षिणजङ्कां प्रतिष्ठाप्य श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- | स्थितिः ।। ४-७ ॥ सूर्य चैवेति चकारेण पूर्ववदे मुकुटाख्याने उत्तरकाण्डव्याख्याने नवमः सर्गः ॥९॥ | कपादस्थितिः समुचीयते ।। ८ । स्वर्गस्थस्य देवस्य नन्दन इवेत्यनेन तपःप्रवृत्तिसंतोष उक्तः । । ९ ति० तपसे तपोथै । धृतमानसः निश्चितान्तःकरणः ।। ४६ । ति० इतिकृत्वा इतिबुद्धिंकृत्वा अध्यवस्य तथानिश्चित्यच । स० गोकर्णस्य तत्संबन्धि तत्रत्यमित्यर्थः ।॥४७॥ स० पितामहं ब्रह्माणं । अयंश्लोकउत्तरकथाप्रसंगार्थः ॥४८॥ इतिनवमः सर्गः ॥९॥ ति० धर्मविधीन् धर्मानुष्ठानानि ।। २ । ति० संक्षेपेणोक्तंप्रपञ्चयति-कुंभकर्णइत्यादि । ‘वहिभिःसूर्यपञ्चमैः’ इतिपाठे सूर्यःपञ्चमोयेषांतैर्वह्निभिरित्यर्थः । पञ्चाग्रीन्परितःस्थितइतिपाठेपि सूर्यसहिताएवपञ्चान्नयः । स० पञ्चाग्रीन्परितःकृत्वास्थित ॥३॥ स० धर्मात्मा भगवन्मनस्कः । धर्मपरः धर्मानुष्ठाता । तस्थिवान् यद्यपि ‘छन्दसिलिटः कसुः' इत्युक्तिः तथापि “तंत स्थिवांसंनगरोपकण्ठे” इत्यादिप्रयोगात्कचिल्लोकेऽपि ॥ ६ ॥ शि० दशाननतुदशवर्षसहस्रनिराहारोऽभवदितिशेषः ॥ १० ॥ शि० एवंप्रतिवर्षसहस्रशिरोहवनप्रकारेणतस्यरावणस्यनववर्षसहस्राण्यतिचक्रमु । अतएवनवशिरांसिहुताशनंप्रविष्टानि ॥ ११ ॥ [ पा० ] १ क-घ. ज. अथाब्रवीद्विजं. २ क. ख. घ. च. छ. कथांते.३ ख.ज. तपश्चेरुर्महात्रताः.४ च. ग्रीष्मकालेतुव हिभिःसूर्यपञ्चमः. क . प्रैष्मकेकालेवीरःपञ्चान्निमध्यगः. ५ ड. झ. ज. ट. तुष्टुवुश्चापिदेवताः. ६ च. विधृतात्मन श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् अथ वर्षसहस्र तु दशमे दशमं शिरः ॥ छेतुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। १२ ॥ [देवैगन्धर्वसिद्वैश्च ऋषिभिः किंनरैः सह ॥ ] पितामहस्तु सुप्रीतः सार्ध देवैरुपस्थितः ॥ तैव तावद्दशग्रीव ग्रीतोस्मीत्यभ्यभाषत ।। १३ ।। शीघ्र वरय धर्मज्ञ वरो यस्तेऽभिकाङ्कितः ॥ तं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। १४ ।। अथाब्रवीद्दशग्रीवः प्रहृष्टनान्तरात्मना। प्रणम्य शिरसा देवं हर्षगद्दया गिरा ।। १५ ।। भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ १६ ॥ एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ॥ नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। १७ ।। एवमुत्ते तदा राम ब्रह्मणा लोककर्तृणा ।। दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। १८ ।। सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ॥ ऑवध्योहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ १९ ॥ न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते भैन्ये प्राणिनो मानुषादयः ।। २० ।। एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ॥ उवाच वचनं देवः सह देवैः पितामहः । भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ॥ २१ ॥ एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।। २२ ॥ हुतानि यानि शीर्षाणि पूर्वमौ त्वयाऽनघ । पुनस्तानि भविष्यन्ति तथैव तव राक्षस ॥ २३ ॥ वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ २४ ॥ छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ॥ भविष्यति न संदेहो मद्वरात्तव राक्षस ॥ २५ ॥ एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्रौ हुतानि शीर्षाणि पुंनस्तान्युदितानि वै । । २६ ।। एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥ २७ ॥ विभीषण खया वत्स धर्मसंहितबुद्धिना ॥ परितुष्टोसि धर्मात्मन्वरं वरय सुब्रत ॥ २८ ॥ विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। २९ ।। स० ते खया अभिकाङ्कितः इच्छाविषयोयोवरस्तंवरय । तेपरिश्रमः शिरउत्कर्तनादिकायझेशः वृथानभवेत् । कंजनं अकामं कामितानवासेिं । करोमि तंवरय । वरस्यमोक्षवद्दलद्वयात्मकत्वादेवमुक्तिरितिमन्तव्यं । तेपरि परितः श्रमोयेनसः रिपुः कंकम पिकामं नाप्यादितिशेषः । तथा वृथाकरोमीतिवा । शि० मेपरिश्रमोवृथानेत्यभ्यभाषत ॥ १४ ॥ शि० मरणादन्यत्र अन्यत् प्राणिनांभयंन । अतोमृत्युसमःशत्रुर्न । अतोऽमरखमहंवृणे ॥ १६ ॥ ति० मेमत्तः ॥ १७ ॥ स० ब्रह्मणा नपुंसकलिङ्गोऽयं ब्रह्मशब्दश्चतुर्मुखवाची । “ब्रह्मणिजीवाःसर्वेपि” इत्युक्तेः । ‘ध्यायंध्यायंपरंब्रह्म'इतिमनोरमापद्यव्याख्यात्राकार्यब्रह्मव्यावर्तयितुं परमित्युक्तमितिपरपदकृत्यकथनाञ्च ‘तस्मादेतद्रह्मनामरूपंचजायते' इत्याथर्वणभाष्येएतद्रह्मचतुर्मुखइतिव्याख्यानाञ्च । “इकोचि विभक्तौ' इतिनुमिलोककर्तृणेत्युपपन्नं ॥ १८ ॥ स० सापवादोघरोदेयइतिचतुराननभावंविदिखातथैवकैश्चिदवध्यत्खयाचते सुपर्णेति । शि० अवध्योहंभवेयमितिशेषः ॥ १९ ॥ ति० भूयोन्यःशुभोवरोदीयते तच्छुणु । स० भूयः पुनः । यथोपलक्ष र्णनामदशास्यइतिनभवेत्तथा शुभोवरोदीयते तंत्र्थ्णु ॥ २२ ॥ स० मनसायद्यथेप्सितंरूपं तवछन्दतः ममतद्दानेच्छातः भविष्य तीतिशेषः । तेन छन्दतइतिवामनसायद्यथेप्सितमितिवाऽधिकमितिनिरस्तं । इदमेवरावणमारणबीजावपनमितिमन्तव्यं ॥ २५ ॥ शि० पुनरुत्थितानि अभवन्नितिशेषः ॥ २६ ॥ शि० परितुष्टः परितोषितोस्मि ॥ स० धर्मसंहितबुद्धिनाखया परितुष्टोस्मी त्यनेन तोषेबुद्धिःसमासेगुणीभूता कारणमितिसूचितमितिज्ञेयं ॥ २८ ॥ स० धारकखाद्धमॉभगवान् । तत्रात्मामनोयस्यसः । हेधर्मात्मन्नितिब्रह्माणंसंबोध्यसाञ्जलिराह् ॥ २९ ॥ [पा०] १ इदमधे क. ध. पाठयोर्टश्यते. २ ग. धर्मात्मासार्ध. ३ क. तातवत्सदशग्रीवसुप्रीतोस्मीत्यभाषत. ४ घ दशग्रीवःपितामहमुपागतं. ५ क. अवध्योहंभविष्यामि. ६ ख. ग. घ. ज. तेसर्वे. क. मेसर्वे . ७ क. घ. ड. च. ज. झ ट. पुनस्तान्युत्थितानिवै. ख. ग. यानितान्युत्थितानिवै. ८ क. एवमुक्तस्तुधर्मात्माप्रत्युवाचविभीषण . :९ घ. धर्मात्मा उवाचप्रणतोवचः, ग. ज. धर्मात्माप्रोवाचप्रणतोवच सर्गः १० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २७ भगवन्कृतकृत्योहं यन्मे लोकगुरुः स्वयम् ॥ ग्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।॥ ३० ॥ परमापद्रुतस्यापि धर्मे मम मतिर्भवेत् ॥ अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ३१ ॥ या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।। सा सा भवतु धर्मिष्ठा तं तु धर्म च पालये ।। ३२ ।। एष मे परमोदार वरः परमको मतः । न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् ।। ३३ । धुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ॥ धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ३४ ॥ यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ॥ नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ३५ ।। इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽबुवन् ॥ ३६ ॥ न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ३७ ॥ नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मछुषयो मानुपैस्तथा ॥ ३८ ॥ अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ॥ तैदेष वरलब्धः स्याद्रक्षयेदुवनत्रयम् ।। ३९ ।। वरव्याजेन मोहोसै दीयताममितप्रभ ॥ लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः ॥ ४० ॥ एवमुक्तः सुरैर्बह्माऽचिन्तयत्पद्मसंभवः ।। "चिन्तिता चोपतस्थेऽस्य पार्श्व देवी सरखती ॥ ४१ ॥ प्राञ्जलिः सा तु पाश्र्वस्था प्राह वाक्यं सरखती । इयमस्म्यागता देव किं कार्य करवाण्यहम् ॥४२॥ प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरखतीम् । वाणि त्वं राक्षसेन्द्राये भव या देवतेप्सिता ॥४३॥ तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ॐम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।। खप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ३० ॥ परमांते श्लोकद्वयमेकं वाक्यं । ब्रह्मास्त्रं ब्रह्मा - | |॥३९॥ मोहः अज्ञानं । एवं मोहस्यैव प्रदाने अस्य च रुस्रमन्त्रं । पालये पालयेयं ।। ३१-३८॥ अलब्धवर- | सन्नतिः शिक्षा भवेत् ॥ ४० ॥ अचिन्तयत् । पूर्वेण पूर्वमलब्धवरेण कुम्भकर्णेन । यत् भक्षणात्मकं |देवीमिति शेषः ।। ४१-४२ । भव या देवतेप्सि कम कृतं तत् तस्मात् कारणात् । वरलब्धः | ता । याद्यम्यूपा देवतेः काङ्किता तादृशी भवेत्यर्थ लब्धवरः स्यात् स्याद्यदि भुवनत्रयमपि भक्षयेदित्यर्थ |॥ ४३ ॥ प्रविष्टा सा देवतोक्तरूपा प्रविष्टेत्यर्थ ति० हेभगवन् लोकगुरुः उत्पत्तिज्ञप्तिदाताभगवान्यन्मह्यप्रीतः । एतेनैवाहंकृतकृत्योस्मि । सर्वगुणैःपुरुषार्थेतश्चास्मि । खत्प्रीतेरे वसर्वपुरुषार्थसाधनत्वात् ॥ शि० भवान्यत्खयंमेसमीपमागतइतिशेषः अतोहंकृतकृत्यः ॥ ३० ॥ ति० अथापियदिप्रसन्नेनखया वश्यंकश्चिद्वरोदातव्यस्तदातंवरंश्श्रृणु । परमापद्रतस्य सांसारिकव्यवहारतःपरमामापदंप्राप्तस्यापिममधर्मेनारायणेमतिर्भवेत् । ‘रामो विग्रहवान्धर्मः' इत्युत्केरत्र धर्मपदेननारायणः । अन्यथासासाभवतुधार्मिछेत्यनेनपौनरुक्तयंस्यात् ॥३१॥ शि० यायेति । येषुये वाश्रमेषुब्रह्मचर्यादिषु यायामेबुद्धिजयते जायेत सासा धर्मिष्ठा तत्तदाश्रमोचितधर्मविशिष्टाभवतु । अतएव तंधर्ममहपालये पालयेयं ॥ ३२ ॥ ति० ईदृशस्य वरस्यपरमकत्वंखयमेवाह-नहीति ॥ ३३ ॥ शि० हेधर्मिष्ठयथावं तथैवएतत्तवप्रार्थनं । अतएतद्रविध्यत्येव ॥ ३४ ॥ स० अमरखं चिरजीवितां । ति० राक्षसयोनौजातस्यापियतोऽधर्मबुद्धिर्नजायते ततःप्रीतोहमम रखंतेददामि । एवमप्रार्थितममरखंब्रह्मणस्सकाशाद्धर्मबलाछब्धंविभीषणेनेतिनिष्कामतयादेवोपासनंसर्वार्थसाधनमितिबोध्यं ॥३५॥ शि० भक्षिताः बहवइतिशेषः ॥ ३८ ॥ स० अलब्धवरपूर्णेन पूर्णालब्धवरेण । वरलब्धः लब्धवरः । शि० अलब्धवरपूर्णेन नलब्धोवरःपूर्णःपूर्णावस्थाचयेनतेनराक्षसेनकुंभकर्णेन यद्यस्मात्कृतं बहूनांभक्षणमितिशेषः । तस्माद्धेतोः यद्येषपूर्णावस्थः वरलब्ध स्यात्तर्हि भुवनत्रयंभक्षयेत् ॥ ३९ ॥ ति० एवंमोहृदानेनैवलोकानांखस्तिस्यात् अस्यसंमतिः संमाननंचस्यात् । अचिन्तयत् देवीमितिशेषः ॥ ४०-४१॥ ति० अस्यास्येदेवतेप्सितादेवानामिष्टावाग्भव । याचतःकुंभकर्णस्यवदनाद्देवानुकूलानिस्सरेत्यर्थ । अंथाब्रवीत् सरखतीप्रवेशानन्तरमित्यर्थः ॥४३॥ शि० प्रविष्टा कुंभकर्णस्यमुखइतिशेषः ॥ ४४ ॥ ति० तद्वाक्यं ब्रह्मवाक्यं । [ पा० ] १ ख. ग. घ. ज. कुंभकर्णायतुवरंप्रयच्छन्तमरिंदम. २ क. मानुषादयः. ३ ड. च. छ. झ. ल. ट. यद्येष ४ ग. घ. ज. मोहोहिदीयतामस्यरक्षसः. ५ क. सरखतीगिरांदेवीसोपतस्थेप्रजाप.ि ६ क. खंकुंभकर्णस्यभववाग्देवतेप्सिता ७ क. तस्यतद्वचनंश्रुत्वाकुंभकर्णस्तथाऽब्रवीतू श्रीमद्वाल्मीकिरामायणम् । एवमस्त्विति तं चोक्त्वा प्रायाद्रह्मा सुरैः समम् ।। देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ४६ ॥ ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तोसौ सरखत्या खां संज्ञां च ततो गतः ॥४७॥ कुम्भकणस्तु दुष्टात्मा चिन्तयामास दुःखतः ईदृशं किमिदं वाक्यं ममाद्य वदनाच्युतम् ॥४८ अहं व्यामोहितो देवैरिति मन्ये तैदागतैः ॥ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः ॥ १० ॥ एकादुशः सर्गः ॥ ११ ॥ [ उत्तरकाण्डम् रावणादीनांवरलाभह्मटेनसुमालिना प्रहस्तादिभिःसह रावणसमीपमेत्यतंप्रति लङ्काया:पुरानिजालयत्वकथनपूर्वकं कुबे रस्य ततःप्रव्राजनचोदना ॥ १ ॥ रावणेन भ्रातृगौरवात्तद्वचनानादरणे तंप्रतिप्रहस्तेन पुनस्समयान्तरे निपुणंदुर्वोधनम् ॥ २ ॥ तदनुरोधिनारावणेन कुबेरंप्रति लङ्कात्यागे दूत्येनप्रहस्तप्रेषणम् ॥ ३ ॥ कुबेरेण पितरिविश्रवसि रावणवचननिवेदन पूर्वकं तन्नियोगेन लङ्कातःपैरैिःसह कैलासगमनम् ॥ ४ ॥ ततोलङ्कांप्रविष्टःसुमालिप्रभृतिभी रावणस्य लङ्काराज्येऽभिषे सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान्। उदतिष्ठन्द्रयं त्यक्त्वा सानुगः स रसातलात् ॥१॥ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। २ ।। सुमाली सचिवैः सार्ध वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥ दिष्टया ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठालुब्धवान्वरमुत्तमम् ।। ४ ।। यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्वतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ५ ।। असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥६ ।। अस्मदीया च लङ्गेयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७ ।। यदि नामात्र शक्यं स्यात्साम्रा दानेन वाऽनघ ॥ तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥८॥ ॥ ॥ श्लेष्मातकवनं तत्प्रचुरं पितुस्तपो ४४-४८ महद्विष्णुकृतं यद्भयं तन्निरस्तमित्यर्थः ।। ५ वनमित्यर्थः ।। ४९ । इति श्रीगोविन्दराजविरचिते सामादिना लङ्का प्रचालयितुं यदि नाम श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड व्याख्याने दृशमः सर्गः ॥ १० ॥ शक्यं स्यात्तदा नः कार्य भवेदित्यर्थः ।। ८ शि० हेदेवदेव । अनेकानि एकभिन्नानि कपिञ्जलाधिकरणन्यायेनत्रीणीत्यर्थः । वर्षाणिखमुंममेप्सितमस्तीतिवचनमब्रवीत् । । एतेनवरान्तरयाचनाभावमात्रेणैवदेवानांसन्तोषोजातइतिध्वनितं । अतएवयुद्धकाण्डोक्तः ‘तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे इतिपुनर्बह्मशापःसंगच्छते । अतएवरावणप्रार्थनानन्तरकालिकं ‘शयिताहोषण्मासमेकाऽहंजागरिष्यति'इतिब्रह्मप्रसादवचनंसानु कूल । एतेनात्रषण्मासादर्वाग्जागरणंनेतिनियमः । तदधिकापिनिद्राभवत्येवेतिवरखरूपंबोध्यमितिभट्टोक्तिश्चिन्या । तस्यव रान्तरवात् । अत्रत्यवरबोधकश्लोकेनेदृशार्थालाभाचेतिदिक् ॥ ४५ ॥ ति० एवमित्यत्रषण्मासादर्वाग्जागरणंनेतिनियमः । तदधिकनिद्रातुभववेतिवरखरूपंबोध्यं । अतएवषण्मासान्खपितीतिपूर्वविभीषणोक्तया वर्षाण्यनेकानीतिकुंभकर्णोक्तयानपर्वों क्तस्यविरोधः । स० तैराक्षसंजहौ जिह्वांत्यक्त्वागतवती कृतप्रयोजना ॥ ४६ ॥ ति० खांसंज्ञां यथाप्राप्तखबुद्धिं । गतः प्राप्तः स० खांसंज्ञां मोहविरहात् ॥ ४७ ॥ ति० ठष्मातकवनं तत्प्रचुरंपितुस्तपोवनम् ॥ ४९ ॥ इतिदशमःसर्गः ॥ १० ॥ स० भयं नः गतं तवसंपादितेतराबध्यखवरखादितिभावः ॥ ५ ॥ ति० निवेशिता अधिष्ठिता ॥ ७ ॥ शि० तरसा शॉयेण ॥ ८ [पा०]१ ख. घ. ज. समाहितैः. क. समागतैः. २ क. सुमालीराक्षसश्रेष्ठःसचिवैतैःसमावृत सर्गः १२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृ तम् । खलंकृतैर्भवनवरैर्विभूषितां पुरन्दरस्येव तदाऽमरावतीम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ ३१ शूर्पणखायाःकालकेयायविद्युजिह्वाय दानानन्तरं मृगयार्थमटवींपर्यटतादृशकण्ठेन तत्रमयस्यानुमत्या तत्तनयायामन्दो दर्या:परिणयः ॥ १ ॥ तथा वैरोचनदैौहित्र्यावज्रज्वालायाः शैलपतनयायाःसरमायाश्च क्रमेणकुंभकर्णविभीषणाभ्यामुद्वा हनम् ॥ २ ॥ तथा मन्दोदर्यामिन्द्रजिदुत्पादनम् ॥ ३ ॥ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ॥ ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत ॥१॥ खैसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।। ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥ अथं दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥ कन्यासहायं तं दृष्टा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मानुष्यमृगे वने ।। अनया मृगशावाक्ष्या किमर्थ सह तिष्ठसि ।। ४ ।। मयस्त्वथाऽब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥ हेमा नैमाप्सरा तात श्रुतपूर्वा यदि त्वया ।। दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥ तस्यां सैक्तमनास्तात पञ्च वर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७ ॥ वर्ष चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ८ ॥ तंत्राहमवसं दीनस्तया हीनः सुदुःखितः । तस्मात्पुराहुहितरं गृहीत्वा वनमागतः ॥ ९ ॥ इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता । भर्तारमनया सार्धमस्याः प्राप्तोसि मार्गितुम् ॥१०॥ कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्किणाम् ॥ कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति।।११॥ गिरौ कैलासे । पुरीं अलकां । अत्र छन्दोभङ्ग आर्षों | कालकयाय कालकपुत्राय ।। २-७ ॥ वर्ष चतु ज्ञेयः ॥ ५० ॥ । इति श्रीगोविन्दराजविरचिते | देशमिति । चतुर्दशसंख्याविशिष्टं वर्ष च गतमित्यर्थ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- | हेममयं पुरं हेमपुरं । मायया विचित्रनिर्माण व्याख्याने एकादशः सर्गः ।। ११ ।। शक्तया ।। ८-९ । तस्याः कुक्षौ । हेमाया गर्भ इत्यर्थः । अस्या भर्तारं मार्गितुं अनया प्राप्तोस्मि स० कालकेयाय तद्भणगणितायविद्युज्जिह्वनामकायकस्मैचिद्दानवेन्द्राय । खसां आकारान्तोपिखसाशब्दोबर्ततइत्येवमुक्तं । भगिनीं ।। २ । स० तत्र मृगयार्थगतेस्थले । मयं दैत्यवर्धकिं ॥ ३ । शि० निर्गताःमनुष्यमृगाःयस्मात् अतिभयङ्करमित्यर्थः । किंच निर्मनुष्याः मनुष्यरहिताः मृगायस्मिन् । मृगमात्रसेवितमित्यर्थः । तस्मिन् । एकः पुरुषान्तरहितः ।। ४ ।। शि० सा हेमा । दैवतकार्येणहेतुना खर्गगतेतिशेषः । तत आरभ्यत्रयोदशसमाः वर्षाणि गताः । चतुर्दशंचवर्षगतं । ततोऽनन्तरं हेममयंपुरंमया माययानिर्भितं । तत्रपुरेतयाहीनोऽहमवसं । श्लोकद्वयमेकान्वयि । स० त्रयोदशसमाः त्रयोदशवर्षमभि व्याप्य । दैवतकार्येण देवतोदैश्यककार्यविशेषेणगता । चतुर्दशंवर्षे तस्मिन् ॥ ७-८ । ति० मार्गितुंप्राप्तोस्मि ।। १० ।। मानकाङ्किणां अभिमानेच्छूनां । दुःखं अभिमाननिवर्तकलात् ॥ स० दुःखं दुःखयतीतिदुःखं ॥ ११ ॥ [ पा०] १ ड. छ. झ. अ. ट. पुरन्दरःखरिवयथामरावतीं. २ क.ख. ग. ड-ट. भ्रातृभिःसहितस्तदा. घ. राक्षसैभ्रां तृभिस्तदा. ३ झ. ट. ठ. ददौतांकालकेन्द्रायदानवेन्द्रायराक्षसीम् । खसांश्शूर्पणखांनामविद्युज्जिह्वायराक्षसः. ४ ग. अथदत्वात् सारंसमृगयांपर्यटनृप. ५ ड. छ. झ. ज. ट. नामाप्सरास्तत्र. ६ ङ. झ. . ट. सक्तमनाह्यासंदशवर्षशतान्यहं. ७ क. ध कार्येणमयाविरहितागता. च. छ. कार्येणमयाविरहिताकृता. ८ क. तत्राहमरतिभुजंस्तया ३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह । मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ॥ १२ ॥ एवं ते सर्वमाख्यातं यथातत्त्वेन पृच्छतः । त्वामिदानीं कथं तात जानीयां को भवानिति ॥१३ ॥ एवमुक्तं तु तद्रक्षेो विनीतमिदमब्रवीत् । अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ।। १४ ।। एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मैयो हर्षमुपागतः ॥ दातुं दुहितरं तसै रोचयामास यैत्र वै ॥ १५ ॥ करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्ग्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १६ ॥ इयं ममात्मजा राजन्हेमयाऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्यर्थ प्रतिगृह्यताम् ॥ १७ ॥ बाढमित्येव तं राम दशग्रीवोऽभ्यमापत । प्रज्वाल्य तत्र चैवाग्मिकरोत्पाणिसंग्रहम् ॥ १८ ॥ स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ॥ विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥१९॥ अमोघां तस्य शक्ति च प्रददौ परमादुताम् ॥ परेण तपसा लब्धां जन्निवॉलुक्ष्मणं यया ॥ २० ॥ एवं स्वीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। २१ ॥ वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ॥ तां भायां कुम्भकर्णस्य रावणः संमकल्पयत् ॥ २२ ॥ गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ॥ सरमां नाम धर्मज्ञां लेभे भार्या विभीषणः ।। २३ ।। तीरे तु सरसो वै तु संजज्ञे मानसस्य हि ।। सरस्तदा मानसं तु ववृधे जलदागमे ॥ २४ ॥ मात्रा तु तस्याः कन्यायाः लेहेनाक्रन्दितं वचः ॥ सरो मॉवर्धयखेति ततः सा सरमाऽभवत् ॥२५॥ एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ॥ स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ २६ ॥ ततो मन्दोदरी पुत्रं मेघनाद्मजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २७ ॥ जातमात्रेण हि पुरा तेन रावणसूलुना ।। रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ २८ ॥ १०-११ । मायावीति । मायावी च वालेिना | इति भावः । पुलस्त्यशापञ्चेत्केवलं कुलमेव बह्व पलायितोत्रैव प्रविष्टो नाशित इति ज्ञेयं ।। १२- | मन्यतेत्यर्थः ।। १९-२३ । सरमाशब्दं निर्व १६ । धृतागर्भप्रसूतेत्यर्थः ।॥१७-१८॥ शापाभिज्ञ | क्ति-तीरेत्यादि । सरो मा वर्धयखेत्युक्त्या सरमे इति । दारुणप्रकृतिर्भविष्यतीति श्रुतशापवृत्तान्त | ति नामासीत् । पृषोदरादित्वात्साधुः ।। २४ ति० अस्यां हेमायां । मायावी तन्नामकः ॥१२॥ स० सवपौलस्त्यःकइत्यतस्तमाह-मुनेरिति । कीदृशस्यविश्रवसः योविश्रवाः ब्रह्मणस्तृतीयः ब्रह्मा पुलस्त्यः विश्रवाइतितृतीयइत्यर्थः ॥ ति० पौलस्यतनयइत्युक्तमेवार्थस्पष्टमाह-मुनेरिति । योमुनिर्विश्रवाः ब्रह्मणस्तृतीयापत्यं । तस्यभगवतोविश्रवसोऽहंतनयइत्यर्थः ॥ १४ ॥ ति० तत्रवै महाकुलप्रसूतत्वज्ञानकाले ॥ ॥ स० १५ ननुमन्दोदरीमहापतिव्रतेतितत्रश्रूयते । तादृशींकन्यामयोग्यायरावणायमयःकथंदत्तवानित्यतोवक्ति-सहीति । स मयः । तस्य रावणस्य तंप्रति । तपोधनात् विश्रवसः । दारुणप्रकृतिर्भविष्यतीतियःशापः तदभिज्ञःसन् तस्यपैतामहंकुलं पुलस्त्यवंशंविदिखा सादत्ता । अयंभावः । विजनेरावर्णपश्यन्मय अयंपित्रादत्तशापःकूरप्रकृतिरिमांपरमसुन्दरींकन्यामेकान्तेदृष्टवान्नपरित्यजति । बलादपहरत्येव । बलवांश्चासौ पुलस्त्यगोत्रोत्पन्नश्च । देयाचकन्येतिसर्वमालोच्य तां ददाविति ॥ १९ ॥ स० प्रभुः समर्थः भ्रातृभ्यां कुंभकर्णविभीषणयोरर्थे । भार्ये द्वेकन्ये । समुपाहरत् ॥ उदवाहयदितिपाठेविवाहयामासेत्यर्थः ॥ २१ ॥ स० ववृधे अवर्धत । कन्यावस्थानप्रदेशपर्यन्तमितिशेषः ॥ ति० तदा अस्यामानससरस्तीरेउत्पत्तिकाले । मानसंसरः जलदागमनिमित्तत स्तच्छिशुपर्यन्तंववृधे । ततोभीताया:कन्यायाआक्रन्दितंश्रुखातस्यामात्राकन्यान्नेहेनसरोमावर्धतेत्युक्तं । ततःसाकन्यासरमा ऽभवत् । पृषोदरादिखात्साधुः ॥ २४-२५ ॥ ति० जलधरोपमः जलधरनादोपमः ॥ २८ ॥ इतिद्वादश:सर्गः ॥ १२ ॥ [पा० ] १ क-घ. द्वौसुतौतुममखस्यांभार्यायांसंबभूवतुः. २ ड-ट, मयोदानवपुङ्गव , ३ झ. तत्रवै. ४ घ. ज समुदावहतू, ५ क. ग. उ . च. छ. झ. ल. ट. मावर्धतेत्युक्तं सर्गः १३] श्रीमद्भोविन्दराजीयव्याख्याँसमलंकृतम् । ३३ जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २९ ॥ सोवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्टैरिवानलः ॥ मातापित्रोर्महाहर्प जनयन्रावणात्मजः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥ त्रयोदशः सर्गः ॥ १३ ॥ ब्रह्मोत्सृष्टनिद्रानिपीडितेनकुंभकर्णेन स्ववचनाद्रावणनिर्मापितगृह्वरे चिरस्वापारंभः ॥ १ ॥ रावणेन देवष्यदिविहिंसने तदसहमानेनकुबेरेण तन्निवर्तनायरावणंप्रति दूतप्रेपणम् ॥ २ ॥ कुबेरनिदेशश्रवणरुटेनरावणेन दूतशिरश्छेदनम् ॥ ३ ॥ अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयख ममालयम् ।। २ ।। विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।॥ [ औकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ] ॥३॥ विस्तीर्ण योजनं शुभ्रं ततो द्विगुणमूायतम् ।। दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।। ४ ॥ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् । वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ॥ ५ ॥ दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ६ ॥ तत्र निद्रासमाविष्टः कुम्भकर्णो महावलः । बहून्यब्दसहस्राणि शयानो नै प्रबुध्यते ॥ ७ ॥ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।। देवर्षियक्षगन्धर्वान्संजन्ने हि निरङ्कशः ॥ ८ ॥ उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसंक्रुद्धो भिनत्ति स दशाननः ॥९॥ नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्वज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ १० ॥ तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ॥ कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ११ ।। सौभ्रात्रदर्शनार्थ तु दूतं वैश्रवणस्तदा ॥ लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ॥ १२ ॥ स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥ ३० । । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- | शेषः । ततो द्विगुणमायतं । युद्धकाण्डे योजनाय भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने | तमित्युक्तं द्विगुणयोजनायतपरं ।। ४ । किङ्किणी द्वादशः सर्गः ।। १२ ।। जालकं प्रान्तेषु किङ्किणीजालयुक्तं । ५ । दान्तो दन्तविकारः ।। ६-१० । कुलानुरूपं वृत्तमिति । लोकेश्वरेण ब्रह्मणोत्सृष्टा प्रेषिता । रूपिणी मूर्ता | असक्तमिति शेषः ।। ११ ॥ हेितं हितपरं ॥ १२ ॥ ॥ १-३ ॥ विस्तीर्ण योजनमिति । तिर्यङानेनेति । आगमनंप्रतीति कार्यमिति शेषः ।। १३ ।। स० निद्रा तद्देवता रूपिणी खव्याप्यजूभणादिलिङ्गवतीसती । समभवत् ।। १ । स० ममालयं निद्रागंारं ।। २ । स० विश्वकर्मवद्विद्यमानाःशिल्पिनः ।। ३ । स० योजनं तिर्यङमानेन । ततः तिर्यङमानात् । योजनायतेतियुद्धकाण्डोक्तस्तुयोजना भ्यामायतायोजनायतेतिद्विगुणपरतयार्थोबोध्यः । स० निराबाधं मध्येशयनस्थलेव्यवधायकस्तंभादिरहितं ॥ ४ ॥ स७ सर्वत्र मित्तिसमीपे । अन्यथाइयत्परिमाणवत:कुंभकर्णस्यशयनंनस्यादितिबोध्यं ।॥५॥ ति० दान्ततोरणं दन्तविकारतोरणं तस्यविन्यस्तं विन्यासोयत्रतत् ॥ ६ ॥ स० नचबुध्यते नावुध्यत । अत्रयद्वक्तव्यं तत्प्रागेवोक्तं ॥ ७ ॥ ति० आत्मनःकुलानुरूपंवृतं संस्मृ त्येति बोधनीयत्वेनेतिशेष ॥ ११ ॥ ति० हितमिति वक्तुमितिशेषः ॥ १२ ॥ [पा० इदमर्ध क-घ. छ. ज. पाठेषुदृश्यते. २ घ. स्फटिकशोभितं. ३ झ. अ. ट. नचबुध्यते वा. रा. २४५ ३४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् पृष्टा च कुशलं राज्ञो ज्ञातीनां च विभीषणः ।। सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ॥ स दृष्टा तत्र राजानं दीप्यमानं खतेजसा ॥ जयेति वाचा संपूज्य तूष्णीं समभिवर्तत ॥ १५ ॥ तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥ राजन्वदामि ते सर्वे भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ १७ ॥ साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः । साधुधर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥ दृष्टं मे नन्दनं भन्नमृषयो निहताः श्रुताः ।। देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ १९ ॥ निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप । अपराद्धा हि बाल्याच रमणीयाः खबान्धवाः ॥ २० ॥ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।। रौद्रं धृत्तं समास्थाय नियतो नियतेन्द्रियः ॥ २१ ॥ तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ॥ सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥२२॥ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।। रूपं ह्यनुपमं कृत्वा रुंद्राणी तत्र तिष्ठति ॥२३॥ देव्या दिव्यप्रभावेन दग्धं सव्यं ममेक्षणम् ।। रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥ ततोऽहमन्यद्विस्तीर्ण गत्वा तस्य गिरेस्तटम् ॥ तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ २५ ॥ समाप्ते नियमे तामिंस्तत्र देवो महेश्वरः ॥ ग्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। २६ ।। पैङ्गल्यं यदवाप्त हि देव्या रूपनिरीक्षणात् । प्रीतोसि तव धर्मज्ञ तपसा तेन सुव्रत ॥ २७ ॥ मया चैतद्रतं चीर्ण त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेद्वतमीदृशम् । व्रतं सुनिश्चयं ह्येतन्मया द्युत्पादितं पुरा ॥ २८ ॥ तत्सखित्वं मया सौम्य रोचयस्ख धनेश्वर । तपसा निर्जितथैव सखा मम भवानघ ॥ २९ ॥ देव्या दग्धं प्रभावेन यच सव्यं तवेक्षणम् ॥ [पैङ्गल्यं यदवाप्त हि देव्या रूपनिरीक्षणात् ।।] राज्ञः कुबेरस्य । तं दूतं ॥१४-१६॥ उभयोरिति । | मित्यत्राह-दृष्टमित्यादिना ॥ त्वत्तः त्वया । मम उभयोर्मातापित्रोः । कुलस्याभिजनस्य तयोर्तृत्तस्य च | मया । समुद्योग इति । प्रतिक्रियाकरणायेतिशेषः सदृशं - | ॥ १९ ॥ रमणीया: । खबान्धवाः यथा तथा ॥ १७ ॥ साधु सम्यक् । चाांरंत्र तोषणीयाः संग्रहः कृतश्रेदेतावदेव पर्याप्त । उक्तमर्थ विवृणोति बाल्याद्ज्ञानाद्पराद्धाः त्वया कृतापराधा आसन्नि साध्वित्यादि । व्यबस्थानं व्यवस्थिति: । यदि शक्यत इत्युक्त्या ज्येष्ठतया नियोगबुद्धिव्यवर्तते ॥ १८ ॥ | त्यथः ।। २० ॥ रौद्रं रुद्रप्रसादकव्रतं । इदंतु केदार तस्य क्रूरत्वान्मायाचारित्रव्यवस्थानेन विना किं कृत- | ब्रतमित्याहुः ॥२१-२८ । रोचयख खरुचितं कुरु ति० तूष्णींसमभिवर्तत क्षणमात्रमितिशेषः । स० तूष्णींसमभिवर्तत झटितिनचोचितंवचनमितितूष्णींभावइतिभावः ॥ १५ ॥ ति० उभयोः मातापित्रोः । कुलस्य तयोर्वेत्तस्यचसदृशम्। स० उभयोः वचुक्तस्तस्यतवश्रोतुचेत्युभयोः । नकेवलमेतावत् किंतुकु लस्य पौलस्त्यकुलस्य वृत्तस्यच चरित्रस्यचसदृशं ॥ कुलस्यवृत्तस्यचेत्युभयोर्वा ॥ ॥ ति० एतावत्पर्याप्तं एतावदेवपापमलं । १७ इतःपरंचारित्रसंग्रहः कृत्यः कार्यः । तदेवदाढ्र्यायपुनराह-साध्विति । व्यवस्थानं व्यवस्थितिः । यदिशक्यतइत्यनेन क्रूरत्वान्नि योगबुद्धिव्यवल्यैते । कतकस्तु -कृतश्चारित्रसंग्रहइतिपठित्वा साधु सम्यकू चारित्रसंग्रहः आचारसंप्रहः । कृतः संपादितवेदे तावदेवपर्याप्तमिहामुत्राभ्युदयाय । अस्यैवविवरणंसाध्वित्याह ॥ १८ ॥ ति० उपदेशप्रयोजकमसदृत्तं दृश्यतेश्रूयतेचेल्याह दृष्टमिति । मे मया । त्वत्तः खन्निमित्तः । देवतानांसमुद्योगः प्रतिक्रियासंपादनविषयइतिशेषः ॥ १९ ॥ ति० दग्धं नष्टं । सव्येतरतु रेणुध्वस्तं रेणुस्पर्शकलुषीकृतं । ज्योतिषा तेजसापिङ्गलं । तस्यभावस्तत्वं । यद्वा कलुषितज्योतिरिवपिङ्गखंप्राप्तमि त्यर्थः ॥ २४ ॥ ति० समधारं समधारयं ॥ २५ ॥ [पा०] १ क-ध. ज. समभवत्तदा. २ झ. सापराधोपिबालोहेिरक्षितव्यःखबान्धवैः. च. छ. अपराद्धोपिबालौहि ३ ड. च. झ. ज. ट. व्रतं. ४ घ. रुद्राणीक्रीडतेखयं. ग. रुद्राणीक्रीडतेतदा. ५ क.ख. ग. ड. च. छ. झ. ट. सुदुश्चरं. ६ क ड-ट. पाठेष्विदमर्धदृश्यते । सर्गः १४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३५ एकाक्षिपिङ्गलेत्येवं नाम स्थास्यति शाश्वतम् ॥ ३० ॥ एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ॥ अगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥३१॥ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ॥ चिन्त्यते हि वधोपायः सर्पिसडैः सुरैस्तव ॥ ३२ ॥ एवमुक्तो दशग्रीवः कुद्धः संरक्तलोचनः ॥ हस्तौ दन्तांश्च संपीड्य वाक्यमेतदुवाच ह ॥ ३३ ॥ विज्ञातं ते मया दूत वाक्यं यैस्य प्रभाषसे-॥ नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ३४ ॥ हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ॥ महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३५ ॥ नं चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । येदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ३६ ॥ न हन्तव्यो गुरुज्र्येष्ठो ममायमिति मन्यते ॥ तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ त्रीलोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ ३७ ॥ एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ॥ चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३८ ॥ एवमुक्त्वा तु लङ्केशो दूतं खङ्गेन जन्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥३९॥ एँवं कृतखस्त्ययनो रथमारुह्य रावणः ॥ त्रैलोक्यविजयाकाङ्गी ययौ यत्र धनेश्वरः ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः ।। १३ ।। चतुर्दशः सर्गः ॥ १४ ॥ त्रैलोक्यविजयप्रतिज्ञानपूर्वकं प्रहस्तादिसचिवैःसेनयाचसहनिर्गतेनरावणेन प्रथमंकुबेरजयाय कैलासंप्रतिगमनम् ॥ १ ॥ कुबेरसेनाभिःसहयुध्यतारावणेन सूर्यभानुनामकयक्षवधे यक्षसेनाभी रावणभयात्पलायनम् ॥ २ ॥ ततस्तु सचिवैः सार्ध षद्भिर्नित्यं बलोद्धतैः ॥ महोदरमहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥ धूम्राक्षेण च वीरेण नित्यं समरगृधुना । संवृतः प्रययौ श्रीमान्क्रोधालोकान्दहन्निव ।। २ ।। ॥ २९-३० ॥ आगत्य खगृहमागत्य । मे स्थितेन | ॥ ३६ ॥ मम हृद्यं गुरुः न हन्तव्य इति पूर्वमेव मया । अधर्मः तव पापविनिश्चयः श्रुतः ॥ ३१ ॥ | मन्यते स्म । तथापि एषा मतिर्जायेत । कृतशब्दार्थ तद्धर्मत्वाद्धेतोः । कुलदूषणाद्धर्मिष्ठसंसर्गान्निवर्त |माह--त्रीनिति ॥ ३७ ॥ कृते तस्यकस्य वधप्रसङ्ग निवर्तस्व ।। ३२-३३ ॥ वाक्यं विज्ञातमिति इति शेषः ।॥३८॥ एनं खङ्गच्छिन्नमित्यर्थः ।॥३९ वाक्यतात्पर्यार्थो विज्ञातइत्यर्थः ।। ३४ । धनरक्षका |४० । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय मे हितमिति ब्रवीति । एतद्धि मे न हितं न सम मनुचितं चेत्यर्थः । हे मूढ महेश्वरसखित्वं तद्वप णभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने बलसंपातेिं । श्रावयसे किल ॥३५॥ इदं न मर्षणीयं त्रयोदशः सर्गः ॥ १३ ॥ यत्त्वयाभिहितं भाषितं तदपि न मर्षणीयमित्यर्थः ति० निवर्त निवर्तख ॥ ३२ ॥ ति० एतन्मुहूर्त अस्मिन्मुहूर्ते ॥ ३८ ॥ ति० एवंखङ्गच्छिन्नदूतं भक्षयितुं आज्ञांकृतवानि तिशेषः ॥ ३९ ॥ स० यत्रधनेश्वरः तस्यैवमुख्योद्देश्यलादितिभावः ॥ ४० ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ ति० समन्त्रिणं महोदरादिषण्मत्रिसहितं ॥ ४ ॥ [पा० ] १ ड. च. ज-ट. आगतेनमयाचैवंश्रुतस्तेपाप. क. ग. घ. आगम्यच. २ ङ. च. झ. अ. ट. हस्तान्दन्तांश्च संपिष्य. ३ ङ. झ. अ. ट. यत्वंप्रभाषसे. ४ क-ड. ज-ट. नैवेदं. ५ च. यदिदानींमयाकामंतद्वचस्तस्यमर्षितं. ६ ग. च श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ३ ।। सन्निविष्टं गिरौ तसिन्राक्षसेन्द्रं निशम्य तु ॥ युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समत्रिणम् ।। ४ ।। यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।। राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ५ ॥ ते गत्वा सर्वमाचख्युभ्रतुस्तस्य चिकीर्षितम् ॥ अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ ६ ॥ ततो बलानां संक्षोभो व्यवर्धत महोदधेः । तस्य नैतराजस्य शैलं संचालयन्निव ॥ ७ ॥ ततो युद्धं समभवद्यक्षराक्षससंकुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ८ ॥ स दृष्टा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ९ ॥ ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। १० ।। ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।। हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ११ ॥ सं निरुच्छ्ासवत्तत्र वध्यमानो दशाननः ॥ वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ १२ ॥ न चकार व्यथां चैव यक्षशत्रैः समाहतः ॥ महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ १३ ॥ स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ १४ ॥ स कक्षमिव विस्तीर्ण शुष्केन्धनमिवाकुलम् ॥ वातेनाग्रिरिवायत्तो यक्षसैन्यं ददाह तत् ॥ १५ ॥ तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ॥ अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। १६ ॥ केचित्समाहता भग्राः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ १७ ॥ श्रान्ताश्चान्योन्यमालिङ्गय भ्रष्टशस्रा रणाजिरे ।। सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥१८॥ हतानां गच्छतां खर्ग युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्कानां न बभूवान्तरं दिवि ॥ १९ ॥ भग्रांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान्। धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥२०॥ एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ॥ प्रेषितो न्यपतद्यक्षो नाझा संयोधकण्टकः ॥ २१ ॥ तेर्न चक्रेण मारीचो विष्णुनेव रणे हतः ॥ पैतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ २२ ॥ ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ॥ तं यक्षं योधयामास स च भग्रः प्रदुवे ॥ २३ ॥ न शेकुरित्यत्र हेतुमाह-राज्ञो भ्रातेति ॥५-८॥ |युध्यतां हृतानामत एव खर्गस्थानां तथा व्योन्नि हर्षनादं सिंहनादं ॥ ९ ॥ सहस्राणां यक्षाणामेकैकं | स्थित्वा युद्धं प्रेक्षतां प्रेक्षमाणानामृषिसंघानां च । सहस्र प्रत्येकमयोधयन् ।। १०-१८ ॥ पृथिवीतले | दिवि आकाशे । अन्तरमवस्थातुमवकाशः न वभूव । ति० राज्ञोभ्रातेति कुबेरस्यभ्रातेल्यर्थः । स० नकेवलमसामथ्र्य प्रमुखानवस्थानेनिमित्तं । किंतु राज्ञोभ्रातेतिविज्ञायापिगताः ॥ ५ ॥ शि० उदधेःसंक्षोभइवनैतराजस्यबलानांसंक्षेोभः । शैलं कैलासं । संचालयन्निवव्यवर्धत ॥७ ॥ ति० येरावणसचिवाः तेषामेकैकः तेषां सहस्रसंख्यानांयक्षाणांसहस्रमयोधयत् ॥ १० ॥ शि० वर्षद्रिजीमूतैरिव यक्षेरितिशेषः ॥ अवरुध्यत अवा रुध्यत । स० धाराभिः शस्त्रधाराभिः । अवरुध्यत निरुद्धोभूत् ॥ १२ ॥ ति० धाराशतसमुक्षितः शस्रक्षतजन्यरुधिरधा राशतसमुक्षितः ॥ १३ ॥ ति० कक्षं तृणं तद्वद्विस्तीर्ण । शुष्केन्धनमिवाकुलं । शुष्केन्धने आकुलत्वंचझटितिवह्निव्याप्यत्वं । यक्षसैन्यं वातेनादीप्तोऽग्निरिवरावणोदाह ।। १५ । स० तैस्तु तैरपि ॥ १६ ॥ ति० भन्नाः भन्नगात्राः ॥ १७ । ति० कूलाइतिलिङ्गव्यत्ययः ।। १८ । ति० संयोधानां समक्षयोद्धणां कण्टकः संहर्तेति संयोधकण्टकः ।। २१ । स० चक्रायुधसा। म्याद्विष्णुदृष्टान्तः । पतनेदृष्टान्तः क्षीणपुण्यइवेति ॥ २२ । ति० सच यक्षश्च ॥ २३ ॥ [पा० ] १ ड. च. झ. ल. ट. युद्धेप्सुंतंकृतोत्साहं. २ क. ग. घ तेसहस्रसहस्राणामेकैकं.झ. तेषांसहस्रमेकैको. ३ क घ. ज. तैर्निरुच्छासवत्तत्र. ४ च. छ. ज. रिवादीप्तो. ग. रिवाध्मातो. क. ख. घ. ज. रिवायत्तोऽदहत्सैन्यंसुदारुणं. ५ घ ड. व• झ• अन. ट. युध्यतामथधावतां. ६ ग. तेनयक्षेण ७ च. पातितःपृथिवीष्टक्षीण. क.-घ. ज. पतितःपृथिवीं पुण्यइवांबरातू सर्गः १५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ॥ मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ २४ ॥ तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ॥ सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। २५ ।। स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ २६ ॥ ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ २७ ॥ स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्खयंभुवः ॥ २८ ॥ तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ॥ नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ २९ ॥ ततः प्रदुद्रुवुः सर्वे दृष्टा रक्षुःपराक्रमम् ॥ ततो नदीर्गुहाचैव विविशुर्भयपीडिताः । । त्यक्तप्रहरणाः शान्ता विवर्णवदनास्तदा ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः ।। १४ ।। पञ्चदशः सर्गः ॥ १५ ॥ ३७ रावणेन कुबेरप्रेपितमाणिभद्रनामकयक्षेन्द्रपराजयः ॥ १ ॥ ततःकुबेरेण रावणंप्रतिगर्हणपूर्वकं मारीचादिविद्रावणम् ॥ २ ॥ रावणेन मायायुद्धेनकुबेरपराभवनपूर्वकं तदीयपुष्पकापहरणेन कैलासादवतरणम् ॥ ३ ततस्ताँ लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥ रावणं जहि यक्षेन्द्र दुवृत्तं पापचेतसम् ॥ शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥ एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रस्तु चतुर्भिः समयोधयत् ।। ३ ।। ते गदामुसलप्रासैः शक्तितोमरमुन्दरैः । अभिन्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ४ ॥ कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवलुघु ॥ वाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥ ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ॥ दृष्टा ततुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥ यक्षाणां तु प्रहस्तेन सहस्र निहतं रणे ॥ महोदरेण चानिन्धं सहस्रमपरं हतम् ॥ ७ ॥ कुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्र निपातिते ॥ ८ ॥ क च यक्षार्जवं युद्धं क च मायाबलाश्रयम् ।। रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ।। ९ ।। व्योन्नि निबिडमभूदित्यर्थः ।। १९-२८ । भस्मीकृ-|श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड ततनुरिति । रावणकृतोरणदण्डसमाहननेन चूर्णित | व्याख्याने चतुर्दशः सर्गः ॥ १४ ॥ इत्यर्थः ॥ २९-३०॥इति श्रीगोविन्दराजविरचिते स० मर्यादां अपरिचितपुरुषप्रवेशपरिहारायावधिभूतां । तोरणस्यान्तरं मध्यस्थानमाविशत् । प्रतिहाराणां द्वारपानां । आवि शत् रावणइतिशेषः ॥ २४ ॥ ति० तोरणेन तोरणस्थदण्डेन ॥ २८ ॥ स० सर्वे यक्षाः ॥ ३० ॥ इतिचतुर्दशःसर्गः ॥१४॥ ति० लक्ष्य लक्षयित्वा ॥ १ ॥ स० रावणमिति । तस्यानुपदमेव शिवेनदीयमानंनाम सार्वज्ञादनेनोदाहृतं । शरणमाश्रयो रक्षकोवा ॥ २ ॥ स० केचिदेवंभाषिण:समुपाद्रवन् । कविद्वदतियुद्धंप्रयच्छेति । अपरस्तु बाढंओमितिवदति । अन्यस्तु खयासहयुद्धंनेच्छामि । प्रतिभटस्तु कुतोनेच्छसियुद्धदीयतामित्येवंभाषिणइत्यन्वयः ॥ ५ ॥ स० यक्षार्जवं यक्षाणामार्जवं ऋतुखं यस्मिंस्तद्युद्धंक । कचरक्षसांमायाबलाश्रयं मायाबलमाश्रयो यस्यतत्तथा । पुरुषव्याघ्र राम । तेननिमित्तेन तेराक्षसाः युधि युद्धे [पा०] १ क. ख. ग. च. ज. ततोरामदशग्रीवं. २ क .-घ, ज, राक्षसोयक्षसृष्टेनतोरणेनसमाहृत । नक्षतिंप्रययौ रामवरात्सलिलजन्मन ३८ मद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् - | धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥ १० ॥ ततो गदां समाविध्य माणिभद्रण राक्षसः । धूम्राक्षस्ताडितो मूर्श्वि विह्वलः स पपात ह ।। ११ ।। धूम्राक्षं ताडितं दृष्टा पतितं शोणितोक्षितम् । अभ्यधावत संग्रामे माणिभद्रं दशाननः ॥ १२ ॥ तं कुद्धमभिधावन्तं माणिभद्रो दशाननम् ॥ शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। १३ ।। ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ।। १४ ।। ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ॥ तदाग्रभृति यक्षोसौ पार्श्वमौलिरिति स्मृतः ॥ १५ ॥ तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।। संनादः सुमहात्राजस्तस्मिन्शैलेऽभ्यवर्तत ।। १६ ।। ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रग्रोष्ठपदाभ्यां च पद्मशङ्कसमावृतः ।। १७ ।। स दृष्टा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। १८ ।। यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। १९ ।। यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।। स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥२० ॥ देवैता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ॥ येन त्वमीदृशं भावं नीतः सन्नावबुध्यसे ॥ २१ ॥ माँतरं पितरं यो हि आचार्य चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। २२ ।। अधूवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्टाऽऽत्मनो गतिम् ॥२३॥ धैर्माद्राज्यं धनं सौख्यमधर्माहुःखमेव च ॥ तस्माद्धर्म सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। २४ ।। माणिचारः माणिभद्रः ॥ १-१३ ॥ ताडितः | ष्ठगौरवरहितः । युक्तमिति । पैतामहे कुले उत्पत्तेरि शक्तिताडितः । रावणः माणिभद्रं गद्या मुकुटे प्राह-|ति शेषः ।। १८ । यदिति । अस्य फलं कुलाचारस्य रत् । तञ्च मुकुट प्रहाररात्पाश्वमागत ॥ १४ ॥ सयु फलं परिपाकं प्राप्य ।। १९-२० । धर्मयुतेन तव ध्यमानेन माणिभद्रेण विष्टब्धो निरुद्धः न व्यकम्पत केनचिठ्यापारेण त्वामिदानीं नाभिनन्दन्ति । धर्मा ।। १५-१६ ॥ शङ्खपद्मसमावृतः शङ्खपद्मनिध्यभि येन देवतावैमु मानिदेवैः संवृतः । शुक्रप्रोष्ठपदाभ्यां च सहप्रददृशे । |भावात्त्वयि विमुखा भवन्तीत्यर्थः । शुक्रप्रोष्ठपदौ मश्रिणौ ॥ १७ ॥ शापात् पितृकृतदा- |ख्येन । त्वमीदृशं क्रूरं भावं नीतः सन्नावबुध्यसे रुणत्वशापात् । विभ्रष्टगौरव: वन्दनादिप्रयोजकज्ये तपसः अजन सपादन २३ अभ्यधिकाः यक्षतोपिदक्षाइतिभावः ॥ ९ ॥ ति० तिसृभिःशक्तिभिस्ताडितोराक्षसेन्द्रः गदया माणिभद्रस्यमुकुटे मुकुटस्थले । प्राहरत् । तचमुकुटस्थलं तेनप्रहारेण पाश्चै एकपाश्चै । आगतं प्राप्तं ॥ १४ ॥ ति० संनादोरक्षसां ॥१६॥ ति० शुकप्रोष्ठपदा भ्यांनिधिरक्षकमन्त्रिभ्यांसह धनाध्यक्षःप्रददृशे । भ्रातरमितिसंबन्धः ॥ १७ ॥ ति० वार्यमाणः असदृत्तादितिशेषः । नावग च्छसि । अस्य मद्वचनाकरणस्य पूज्यपूजाव्यतिक्रमादिदोषस्यच । फलं परिपाकं। प्राप्य तद्वशान्निरयंगतोज्ञास्यसे । अहंसाधुनकृत वान् । किंतुपापमेवेतिपरितप्यसइत्यर्थः ॥ १९ ॥ ति० तत्कालानवगतदुःखसाधनस्यकालान्तरेफलपाकतोज्ञानेदृष्टान्त योहीति । स० मोहात् अन्नाभावप्रयुक्तवैचित्यात् । यद्विषत्वेनयोनावगच्छति नज्ञातवान् । तत्पीखा तस्यविषस्यपरिणामान्ते द्विकारेणान्ते रसप्रसरणकाले । कर्मणः खानुष्ठितस्य । फलंजानीते । तथा खमपीतिभावः ॥२० ति० दैवतानि ब्रह्मरुद्रादय धर्मयुक्तेन केनचित्प्राकृतेनव्यापारेण खामिदानीं नाभिनन्दन्ति । खयिविमुखाभवंति । संप्रतित्वयिधर्माभावात् येनदेवतानभि नन्दनेन खमीदृशंभावंकूरंनीतः प्रापितःसन्नावबुध्यसे । स०दैवतानि वृन्दारकाः । ननन्दन्तिलांदृष्ट्रा। कुतस्तदनभिनन्दनमि त्यत आह-धर्मयुक्तेनेति । केनचिद्धर्मयुक्तेन महतादैवेनकर्तृणा येन खडुष्कर्मरूपकरणेन ईदृशंभावं क्रूरखंनीतः । अतोदेवतान भिनन्दनमितिनावबुध्यसे । तदैवंनावबुध्यसइतिवा । भगवतैवैवंविधानाद्विबुधास्त्वद्विमुखाइतिभावः ॥ २१ ॥ ति० तस्य मात्रा [पा०] १ ड. झ. अ. ट. संकुद्धं. २ ङ. झ. ट. पार्श्वम लिरभूत्किल. ३ ङ.-ट. विमुखीभूते. ४ ख. छ. झ. अ. ट शैलेव्यवर्धत. ५ क. ख. घ. ज. मानवः. ६ ड, झ. अ. ट, दैवतानिननन्दन्ति. ७ ङ. च. छ. झ. अ. ट. मातरंपितरंविप्र माचार्ये. क. ग. घ. योहिमातृपितृभ्रातृनाचार्य. ८ ड. च. छ. झ. अ. ट. गावात्मनोगतिं. ९ धर्माद्राज्यंधनमिति. पापस्यहि फलमितिचश्लोकद्वयं. झ, पाठेनदृश्यते सर्गः १५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ॥ तस्मादात्मापघातार्थे मूढः पापं करिष्यति ॥२५॥ कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ॥[दैवं चेष्टयते सर्वे हतो दैवेन हन्यति ॥ ] यादृशं कुरुते कर्म तादृशं फलमश्रुते ॥ २६ ॥ बुद्धिरूपं फलं पुत्राञ्छौर्य धीरत्वमेव च ॥ ग्राशुवन्ति नरौ लोके निर्जितं पुण्यकर्मभिः ॥ २७ ॥ एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये संद्वतेष्वेष निर्णयः ॥ २८ ॥ एवमुक्तास्ततस्तेन तस्यामात्याः समाहृताः ॥ [छैष्टाऽथ धनदं राम राक्षसाः सुमहाबलाः ] ॥ मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २९ ॥ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाऽभिहतो मूत्रिं न च स्थानात्प्रकम्पितः ॥ ३० ॥ ततस्तौ राम निघ्रन्तौ तदाऽन्योन्यं महामृधे । न विद्दलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ३१ ॥ आग्यमखं तसै स मुमोच धनदस्तदा ।। राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ३२ । ततो मायां प्रविष्टोसौ राक्षसीं राक्षसेश्वरः ॥ रूपाणां शतसाहस्र विनाशाय चकार च ॥ ३३ ॥ व्याघ्रो वराहो जीमूतः पर्वतः सागरो दुमः । यक्षो दैत्यस्वरूपी च सोदृश्यत दशाननः ॥ ३४ ॥ बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ॥ ३५ ॥ प्रतिगृह्य ततो राम महदस्त्रं दशानन जघान मू िधनदं व्याविध्य महतीं गदाम् ॥ ३६ ॥ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ३७ ॥ ततः पद्मादिभिस्तत्र निधिभिः स तदावृतः । धनदोच्छासितस्तैस्तु वनमानीय नन्दनम् ॥ ३८ ॥ निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ३९ ॥ काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ॥ मुक्ताजालप्रतिच्छनं सैर्वकामफलप्रदम् ॥ ४० । मनोजवं कामगमं कामरूपं विहङ्गमम् ॥ मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ४१ देवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ॥ बद्दाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ४२ २५ दुर्बुद्धेर्बुद्धिरहितस्य कस्यापि पुरुषस्य । छन्दतः | निर्णय इत्यर्थ पितृमात्रादिसेवां विना खेच्छामात्रेण धीर्मतिः शुभ- | इत्युक्ता इत्यर्थः । समाहृताः धनदेन ताडिता मतिर्न हि जायते ।। २६-२७ एव क्रूरकमा त्व २९-३२ । मायां प्रविष्टः अदृश्यत्वं प्राप्त इत्य निरयगामी भविष्यसि । यस्य ते ईदृशी मतिः तादृशं |थैः । निधिभिर्देवताभिः । धनदोच्छूासित इति संधि समभिभाषिष्ये । दुर्वेत्तस्य विषये एष एव हि | रार्षे ३३-३८ त्वा न २८ oआ* जयलक्षण जयाचह्न । ख्याप द्यवमानस्य । अत्रमात्रादिपदंपूज्योपलक्षणं ॥२२॥ ति० आत्मनोगतिं आत्मनःकर्मसंपादितांगतिं ॥२३॥ स० मतिः सदुद्धिः । दुर्बुद्धेरित्युक्तया मतिशब्दःसन्मतिपरः ॥ २६ ॥ ति० विनाशाय धनदनाशाय ॥ ३३ ॥ ति० बहूनि शस्रवर्षाणिकरोतिस्म । तान्येवदृश्यन्ते नत्वसौ । तथामायाप्रयुक्तव्याघ्रादयएवदृश्यन्तेनत्वसौ ॥ ३५ ॥ शि० अशोकः तन्नामकोवृक्षइवनिपपात ॥३७ स० उच्छासितः संधिरार्षः । आप्यायितः ॥ ३८ स० कामगमं खामीच्छानुसारेणगतिमत् । विहङ्गमं आकाशगतिमत् विहायसोविहादेश गमश्चेतिखजन्त ४१ ॥ ति० ब्रह्मणा विश्वकर्मणा । स० भक्तिमार्ग ताभिश्चित्रं । ब्रह्मणा प्रयो जककत्र विश्वकर्मणानिर्मितं ॥ ४२ [पा० ] १ इदमर्ध च. छ. पाठयोर्डश्यते. २ ड. च. छ. झ. अ. ट. ऋद्धिंरूपंबलंपुत्रान्वित्तंशरखमेवच. क. ख. घ ज. बुद्धिंरूपंबलंवित्तंपुत्रान्माहात्म्यमेवच. ३ क. ख. घ. ज. नराःसर्वेखकृतैःपूर्वकर्मभिः. ४ क घ. ज. दुत्तस्यैषनिर्णय ५ क घ. ज. समाहिताः. एतदुत्तरं. संक्रुद्धाराक्षसान्क्रूरान्निजत्रुःसंयुगेतदा. इत्यर्धमधिकंदृश्यते. ६ इदमर्ध च. छ. पाठ योर्डश्यते. ७ ड. च. छ. झ. म. ट. श्रान्तौतावुभौयक्षराक्षसौ. ८ च. छ. चकारचननादच. ९ ग. सनृपस्तदा, १० ग. झ सर्वकालफलदुमं. ख. ड.-ज. ट, सर्वकामफलदुर्म ४० श्रीमद्वाल्मीकिरामायणम् । निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ४३ ॥ स तं राजा समारुह्य कामगं वीर्येनिर्जितम् ॥ जितं त्रिभुवनं मेने दपत्सेकात्सुदुर्मतिः ॥ ४४ ॥ जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ४५ ॥ स्खतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथाऽनलः ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः ॥ १६ ॥ [ उत्तरकाण्डम् कैलासादवतीर्यमध्येस्कन्दवनंगतेरावणे रुद्राज्ञयारुद्धसंचारेसतिपुष्पके तत्कारणैबहुधातर्कयतिसति तंप्रतिनन्दिकेश्वरेण तस्यशंकरक्रीडास्थानत्वोक्तया गमनप्रतिरोधनम् ॥ १ ॥ तत्ररावणे नन्दिकेश्वरंप्रति वानरमुखइतिसावज्ञमपहसतिसति तं प्रतिनन्दिना वानरैःपराभवसंभवकारकशापदानम् ॥ २ ॥ रावणेन विमानस्तंभनजरोषान्निजभुजानामधःप्रसारणेन कैला सचालनम् ॥ ३ ॥ हरेणपादाङ्गुष्ठनशैलावटंभे अधस्सक्तबाहुनादशाननेन वर्षसहस्रमहारावमाक्रोशनम् ॥ ४ ॥ मन्निबोध नाद्रावणेन स्तुत्याप्रसादितेनरुद्रेण तमैरावणनामदानपूर्वकं तदीप्सितवरप्रदानम् ॥ ५ ॥ स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ॥ महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ १ ॥ अथापश्यद्दशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥ स पर्वेतं समारुह्य कंचिद्रम्यवनान्तरम् । अपश्यत्पुष्पकं तत्र राम विष्टम्भितं तैदा ॥ ३ ॥ विष्टब्धं पुष्पकं दृष्टा ह्यगमं कामगं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥ किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ५ ॥ ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ॥ नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ६ ॥ [शेिखरस्थं गिरिस्थस्य कर्म कस्येदमदुतम्। निश्चिततं राजराजेन पुष्पकं विनिवारितम्] ।। ७ ।। अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ८ ॥ इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रैह्वभुजो बली ॥ ९ ॥ यन्तीति शेषः ।। ३९-४६ । इति श्रीगोविन्दराज- | महासेनप्रसूतिं स्कन्दप्रसूतिस्थानं। अपश्यदित्यादि विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने |पूर्वसर्गान्तोक्तसंक्षेपप्रपञ्चनं ।। १-२ । विष्टम्भितं उत्तरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥ | रुद्राज्ञयारुद्धसंचारं । कामगं पुष्पकं अगममिति राक्षसञ्चिन्तयामासेत्यन्वयः ।। ३-४ । कस्य कस्य स० खतेजसा खवरसामथ्र्येन । सदसि यज्ञसदस्थाने । ति० कतकस्तुत्रयस्त्रिंशच्छेोकसंख्यामत्रसर्गेलिलेख ॥ ४६ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ स० धनदान्नान्यवाहनमित्यत्र सामथ्र्याद्धनदादन्योयस्तद्वाहनंनभवतीतिलभ्यते । अथवा अन्यवाहनंनभवतीति नान्यवाहनं । धनदेनाततिगच्छतीतिधनदात् । धनदाच्चतन्नान्यवाहनंचेति । धनदेनेत्यस्याकर्तृकरणत्वेपिबाहुलकाददतेकिप् । यद्वा धनदमातय तीत्यन्तणतण्यर्थादततेर्धनदपदेनगम्यादिसमासः ॥ ८ ॥ स० नन्द आनन्दोस्यास्तीतिनन्दी । सईश्वरोयस्येति । तेननन्दीतिना धिकं ॥ ९ ॥ [पा०] १ ड.-ट. प्रेक्षतेपुष्पकं. २ क. ग. घ. ज. दिवि. ३ ड,-ट, विष्टब्धंकिमिदंकस्मान्नागमत्कामगंकृतं ४ इदमर्थद्वयं व. छ, पाठयोर्टश्यते. ५ ङ,-ट, हखभुजो सर्गः १६ ] ततः पार्थमुपागम्य भवस्यानुचरोऽब्रवीत् । नन्दीश्वरो वचश्रेदं राक्षसेन्द्रमशङ्कितः ॥ १० ॥ निवर्तख दशग्रीव शैले क्रीडति शंकरः सुपणनागयक्षाणां देवगन्धवंरक्षसाम् । सर्वेषामेव भूतानामगम्यः पवतः कृतः । तन्निवर्तस्व दुबुद्धे मा विनाशमवाप्स्यसि ।। १२ इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। रोषातु ताम्रनयनः पुष्पकादवरुह्य कोयं शंकर इत्युक्त्वा शैलमूलमुपागतः ॥ १३ सोपैश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।। दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ।। १४ त दृष्टा वानरमुखमवज्ञाय स राक्षसः प्रहासं मुमुचे तैत्र सतोय इव तोयदः ॥ १५ तं कुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ॥ अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। १६ ।। [यैस्माद्वानरमूर्ति मां दृष्टा राक्षस दुर्मते । मौख्यत्वमवजानीषे परिहासं च मुञ्चसि ।। १७ ।।] यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसंकाशमुपहासं प्रमुक्तवान् । १८ तस्मान्मद्वपसंपन्ना मद्वीर्यसमतेजसः उत्पत्स्यन्ति वधार्थ हि कुलस्य तव वानरा १९ ।। नखदष्ट्रायुधाः क्रूरा मनःसपातरंहसः युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः २० ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति संभूय सहामात्यसुतस्य च किंत्विदानीं मया शैक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव खकर्मभिः ॥२२ इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।। देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ २३ ॥ अचिन्तयित्वा स तदा नन्दिवाक्यं मैहाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥२४ पुष्पकस्य गाताश्छन्ना यत्कृत मम गच्छतः तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २५ ॥ केन प्रभावेन भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। २६ ।। एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ॥ तोर्लयामास 'तं शैलं स शैलः समकम्पत ॥ २७ ॥ चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २८ ॥ ततो राम महादेवो देवानां प्रवरो हरः पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। २९ पीडितास्तु ततस्तस्य शैलैस्याधोगता भुजाः विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ३ पुरुषस्य । इदं कर्म भवेत्। गोपते | हे वृषभपते रुद्र ॥ २५-२९ । अधोगताः पर्वत ५- २४ ४१ ति० पाश्च रावणस्येतिशेष अशङ्कितउपागम्याब्रवीदित्यन्वयः ॥ १ ति० कृतः ईश्वरेच्छयेतिशेष १२ ॥ ति० प्रहासंमुमुचे कृतवानित्यर्थ १५ ॥ स० शङ्करस्यापरातनुः तद्वद्विद्यमान उपस्थितंदशाननं तद्रक्षः पुष्पकाद्वरुह्यागतं तं चोरसदृशं रावणंप्रत्यब्रवीत् । ‘तकार:कीर्तितश्चोरे’ इतिविश्व १६ ॥ ति० दर्पः आन्तरः । उत्सेधः शारीर २१ स० तवनसामथ्यैकिल व्यर्थकिंकत्थसइत्यतःकथयति--किंत्विति । किंच यद्यपिमयानहन्तव्यः । सत्यसंकल्प मयैववध्यौभवतंत्रिजन्मसुइत्येवंरूपात् । हृतः तत्प्राय २२ ॥ ति० तद्वाक्यसमनन्तरंदेवदुन्दुभ्यादिप्रवृत्तिस्तुतच्छापेनरावण घधनिश्चयजसंतोषात् ॥ २३ ॥ ति० पर्वते पर्वताधस्तात् ॥ २७ ॥ ति० आश्लिष्टा आश्लिष्टवती । कर्तरिक्त २८ [ पा०] १ क घ. ज दैत्यदानवरक्षसां. २ क घ. ज. नन्दीश्वरमथापश्यदविदूरस्थितंविभु. ३ क घ. मौख्य त्सतोयइवतोयदः. ४ क घ. ज. पाठेष्वयंश्लोकोदृश्यते. ५ च. छ. झ. ल. ट. मपहासं. ६ च. छ. शक्यंकर्तुयन्नावबुध्यते घ. ज. निशाचरः. ८ क घ. ज. वाक्यमेतदुवाचह ९ क. ख. ग. भवान्नित्यं. १० क. चालयामास. ११ ड च. छ. झ. अ. ट. तंशीघ्र. क.- घ. ज. तं शैलसमृगव्यालपादपं. १२ क घ, ज. महादेव:प्रहसन्वीक्ष्यतत्कृतं. १३ ड: च. छ. झ. ज. ट. शैलस्तंभोपमाभुजा वा. रा. २४६ श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ रैक्षसा तेन रोषाच भुजानां पीडनात्तदा ॥ मुक्तो विरावः सहसा त्रैलोक्यं येनै कम्पितम् ॥३१॥ [#ानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।। देवताश्चापि संक्षुब्धाश्चलिताः खेषु वत्र्मसु ॥ ३२ ॥ विस्फोटिताश्च गिरयो नागा गर्जन्ति चासकृत् ॥ निश्चेष्टाः सत्ववन्तोपि नदन्ति बहुशस्तदा ॥३३॥ समुद्राक्षुभुस्तत्र प्रचकंपे वसुंधरा ।। राम नागाः सगन्धर्वाः स्तब्धाक्षास्तत्र तत्रसुः ।। ३४ ।।] मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ॥ तदा वैत्मेंस्थचलिता देवा इन्द्रपुरोगमाः ।। ३५ ।। समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ॥ यक्षा विद्याधराः सिद्धाः किमेतदिति चाबुवन् ॥३६॥ अथ ते मत्रिणस्तस्य विक्रोशन्तमथाबुवन् ॥ तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ३७ ॥ तमृते शरणं नान्यं पश्यामोत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ।। ३८ ।। एवमुक्तस्तदाऽमात्यैस्तुष्टाव वृषभध्वजम् ॥ सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।। ३९ ॥ [कैालो महान्नरश्रेष्ठ रुवतो रक्षसो गतः ।।] संवैत्सरसहस्र तु रुदतो रक्षसो गतम् ।। ४० ।। ततः प्रीतो महादेवः शैलाग्रे विष्ठितैः प्रभुः ॥ मुक्त्वा चास्य भुजान्नाम प्राह वाक्यं दशाननम् ॥४१॥ प्रीतोस्मि तव वीर्यस्य शैौण्डीर्याच दशानन ॥ शैलाक्रान्तेन यो मुंक्तस्त्वया रावः सुदारुणः ॥४२॥ यस्मालोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्रा रौजन्भविष्यसि । ४३ ॥ देवता मानुषा यक्षा ये चान्ये जगतीतले ॥ एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ४४ ॥ गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥४५॥ एवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् । मीतो यदि महादेव वरं मे देहि याचतः ॥ ४६ ॥ अवध्यत्वं मया प्राप्त देवगन्धर्वदानवैः ॥ राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४७ ॥ भौनुषान्न गणे देव खल्पास्ते मम संमताः ।। दीर्घमायुश्च मे प्राप्त ब्रह्मणत्रिपुरान्तक । वाञ्छितं चायुषः शेषं शत्रं त्वं च प्रयच्छ मे ।। ४८ ।। स्याधोभागगताः । भुजाः पीडिता आसन् ॥३०-४४ ॥ | ॥॥ न गणे न गणयामि । ब्रह्मदत्तदीर्घ ४५-४७ मया त्वमभ्यनुज्ञात । पुष्पकेण गमनायेति शेषः |युष्याद्यो भागोगतस्तस्माच्छेषमवशिष्टं वाञ्छितं इदा ति० तस्यामात्यास्तदीयंशब्दं युगक्षयेजायमानं वज्रनिष्पेषंमेनिरे । तदा तच्छब्दश्रवणकाले । वत्र्मसुस्थिताः देवाः वत्र्मभ्यः प्रचलिताइत्यर्थ । स० ‘तदासनात्प्रचलितादेवाः' इतिसरल:पाठः । तदावत्र्मसुचलिताइतिपठित्वा चलीतिवर्णद्वयेभवितव्य गुरुत्वमनादृत्य वत्र्मसुस्थितादेवाः वत्र्मभ्य:प्रचलिताइतिशेषकरणेचनागोजिभट्टेननिमित्तंतत्पुस्तकस्यविनायककरलेखनतोन्यन्ने क्षामहे ॥ ३५ ॥ ति० शौटीर्यात् । चात्स्तुतेः ॥ ४२ । ति० रावितं शब्दितं ॥ ४३ ॥ ति० यदिप्रीतोयदिचवरं ददासि तदा याचतोमेदेहील्यर्थ ॥ ४६ ॥ ति० नगणे नगणयामीत्यर्थः । तत्रहेतुः--खल्पाइति । खल्पबलवीर्याइत्यर्थ । वाञ्छितंचायुश्शेषं भगवद्दत्तदीर्घयुष्याद्योभागोगतः तस्माच्छेषमवशिष्टमायुर्वाञ्छितं तदेतैर्तुष्कर्मभिर्यथाऽविनष्टंभवतितथाप्र यच्छ । तस्मिश्चायुषि सर्वर्जयायशस्रचदिव्यंप्रयच्छ ॥ स० खल्पाः खल्पबलाइति नगणे नगणयामि ॥ विधिदत्तायुषोमध्ये इयताकालेनगतंयदायुस्तस्यशेषं गतपूरणोपयुक्तं वाञ्छितमपेक्षितं ॥ प्रयच्छ दिश । तथाशस्रचमेप्रयच्छ । अनेनचतुरानन वरोऽमरणविषयः सावधिकदीर्घकालविषयोज्ञ यते ।। ४८ ।। [ पा०] १ क.-घ. ज. तेनरक्षोधिपेनात्रवेदनार्तभुजेनवे. २ क.-घ. ज. विरावःसुमहान्, ३ क.-घ. ज येनपूरितं ४ मानुषाःशब्दवित्रस्ताइत्यादयस्तत्रतत्रसुरित्यन्ताःश्लोकाः क.-घ. ज. पाठेषुदृश्यन्ते. ५ झ. ट. वत्र्मसुचलिताः. ६ इदमर्ध क. ख. पाठयोर्टश्यते ७ क. संवत्सरंतुसंपूर्णरुवतो . ८ च. छ. ट. विस्मितःप्रभुः. ९ झ. शौटीर्याच. १० क .-घ. ज मुक्तःखरःपरमदारुणः. ११ क -घ. तेनभविष्यसि. १२ क -घ. ज. गच्छगच्छसुविस्रब्धस्तथायेनखं. १३ क -घ तिर्यग्मनुष्यान्नगणेदुर्बलाइतिचिन्तयन् सर्गः १७] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्तस्ततस्तेन रावणेन स शैकरः ॥ ददौ खङ्गं महादीप्त चन्द्रहासमिति श्रुतम् ।। आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ४९ ।। दत्वोवाच ततः शंभुनविज्ञेयमिदं त्वया ॥ अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ५० ।। एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ५१ ।। ततो महीतले राम परिचक्राम रावणः ।। क्षत्रियान्सुमहावीर्यान्बाधमान इतस्ततः ।। ५२ ।। केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ॥ तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ५३ ।। अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ५४ ॥ [ऐएवं दर्पबलोत्सिक्तो रावणो लोकरावणः । प्रतापावनती कुर्वन्नाष्ट्राणि विचचारह ॥ ५५ ।।] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥ सप्तदशः सर्गः ॥ १७ ॥ ४३ कदाचनहिमवत्सानौ तपस्यन्तींवेद्वतींनामकांचनकाञ्चनप्रभांकन्यामवलोकितवतारावणे न ताँप्रति तस्यास्तपःप्रयोज नादिप्रश्नः ॥ १ ॥ तया स्वस्यश्रीनारायणभार्याभावस्य स्वतपःप्रयोजनस्वाभिधानम् ॥ २ । रावणेन स्वभार्यात्वस्वीकरणं याचितया तया तदनङ्गीकरणे रावणेन बलात्तत्केशपाशपरामर्शनम् ॥ ३ ॥ तया स्वतपोमहिन्नाऽसीभूतेनस्वहस्तेन रावणक परामृष्टस्वकेशपाशच्छेदनपूर्वकं तंप्रति जन्मान्तरेस्वस्यतद्वधहेतूभवनप्रतिज्ञानपूर्वकमद्रौप्रवेशनम् ॥ ४ ॥ अगस्त्येनरामंप्रति तस्याएव पुनःसीतात्वेनप्रादुर्भावाभिधानम् ॥ ५ ॥ अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवत्सानुमासाद्य परिचक्राम रावणः ॥ १ ॥ तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना चैनां दीप्यन्तीं देवतामिव ॥ २ ॥ स दृष्टा रूपसंपन्नां कन्यां तां सुमहात्रताम् ॥ काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ३ ।। किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । न हि युक्ता तवैतस्य रूपस्य तपसः क्रिया ॥ ४ ॥ रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तैपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ५ ।। नीमेव दुष्कर्मणा केनाप्यविनष्टं संप्रयच्छ ॥ ॥ | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ४८ आयुषश्चेति । ब्रह्मा दीर्घयुष्यंतावद्दत्तवान् तत्रास्या- | मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षोडश पमृत्यवो देवतादिभ्यः प्राप्ताः परिहृता भवन्तु । | सर्गः ।। १६ ।। रामेण वध इति स्थित्वा मत्वेत्यर्थः ।। ४९ । इदं खङ्गरूपाख्यं नावज्ञेयं । एकस्मिन्नपि दिने पूजौदासी- | आर्षेण विधिना तपोनुष्ठानेन ।।२। प्रहसन्निति । न्यं न कर्तव्यमित्यर्थ । अवज्ञातं यदि ॥५०-५५॥ ! दुर्लभकन्यालाभात्प्रहासः ।। ३ । इदं प्रतिक्रिया । ति० आयुषश्चावशेषंददौ । शापाद्यनाश्यत्वेनदावित्यर्थः ॥ स० “ खङ्गस्तुनित्रिंशचन्द्रहासासिरिष्टयः ?' इत्यमरोक्तखङ्गपर्याः यादयमन्यश्चन्द्रहासशब्दःशिवनित्रिंशवाचीतिसांनिध्येविद्यमानं नान्नाचन्द्रहासंश्रुतंप्रसिद्धंखङ्गददावित्यन्वयः । अन्यथेतिशब्द स्यचन्द्रहासपदयोगेऽप्रथमाखप्राप्तेः । ‘इतिखरूपेसांनिध्ये' इतिविश्वः ॥ ४९ ॥ ति० इदं नावज्ञेयं । शस्रस्यास्यपूजौदासीन्यं नकार्यमित्यर्थः ॥ ५० ॥ इतिषोडशःसर्गः ॥ १६ ॥ स० राजानंमांयाचन्तंनचेतिनवदेत् प्रायोमादृशप्राप्यैतपोनिष्ठेयमित्यभिप्रायेणवा हासोरावणस्येतिज्ञेयं ॥ ३ ॥ ति० निर्गतः प्रसिद्धएषनिर्णयः । वृद्धानामितिशेषः ॥ स० नृणां पुंसां कामोन्मादकरं कामकारणकउन्मादश्चित्तभ्रंशस्तंकुर्वत्। एतादृशि एतादृ शेवयसितपसिस्थातुंनयुक्तं एवमवस्थानंनयुक्तमित्यर्थः । कुतइत्यतउत्तं हियस्मात्निर्णयोनिर्गतः शास्रतइति । प्रसिद्धइतियावत् ॥ । [ पा०] १ क. ग. घ. साक्षान्महेश्वरेणैव. २ अयंश्लोकः च. छ. पाठयोर्टश्यते. ३ ख.-ट. हिमवद्वनमासाद्य. ४ क च.-ट. विधिनायुक्तां. ५ कः -घ. च. छ. तपन्तीं. ६ घ.-छ, रूपस्यैवप्रतिक्रिया. ७ ग. तपसाभद्रविफलोयेष ४४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कैस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन संभुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ पृच्छतः शंस मे सर्व कस्य हेतोः पैरिश्रमः ॥ ६ ॥ एवमुक्ता तु सा कन्या रावणेन यशखिनी । अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।। ७ ।। कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ॥ बृहस्पतिसुतः श्रीमान्बुछद्या तुल्यो बृहस्पतेः ।। ८ ।। तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।। संभूय वाङमयी कन्या नाम्रा वेदवती स्मृता ॥ ९ ॥ ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगा । तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। १० ।। न च मां स पिता तेभ्यो दत्तवात्राक्षसर्षभ ॥ कारणं तद्वदिष्यामि निशाचर निशामय ।। ११ ।। पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ॥ अभिप्रेतत्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ १२ ॥ दातुमिच्छति तस्मै तु तच्छुत्वा बलदर्पितः । दैम्भुनर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ॥१३ ॥ तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। १४ ।। ततो मे जननी दीना तच्छरीरं पितुर्मम ॥ परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ १५ ॥ ततो मनोरथं सत्यं पितुर्नारायणं प्रति । कैरोमीति तमेवाहं हृदयेन समुद्वहे।। १६ ।। [मृतं च पितरं दृष्ट्रा वृथा कामं महाव्रतम् ॥ तस्य प्रेतगतस्यापि कुर्वन्ती काङ्कितं पितुः ॥१७॥] इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ १८ ॥ नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ॥ औश्रये नियमं घोरं नारायणपरीप्सया ।। १९ ।। विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।॥२०॥ सोब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ २१ ॥ अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः ॥ २२ ॥ त्वं सर्वगुणसंपन्ना नाहँसे वतुमीदृशम् ॥ त्रैलोक्यसुन्दरी भीरु यौवनं ते' निवर्तते ॥ २३ ॥ अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगैन्यथासुखम् ॥२४॥ कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ॥ वीर्येण तपसा चैव भोगेन च बलेन च । न मया स समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २५ ॥ इदं यौवनप्रतिकूलक्रिया ।। ४-२१॥ वृद्धानामिति। | पुण्यसंचयः पुण्यसंग्रहणं वृद्धानामेव भ्राजते नतु शि० एषनिर्णयः निर्गतः अस्माभिज्ञतः ॥ ५ ॥ स० कस्यासि पुत्रीतिशेषः । इदंकिं तपश्चरणंकिमर्थ । तवभर्ताकश्च । सनरः खद्रोगवान् । परिश्रमः कायशः । ति० कस्यहेतोः किंफलनिमित्तं ॥ ६ ॥ ति० वेदाभ्यासंकुर्वतोमहात्मनस्तस्यसकाशात् वाङमयी वाङ्मयवेदमूर्तिः कन्याहंसंभूता । अतएवाहंपित्रानान्नावेदवतीतिस्मृता । भगवतःशक्तिर्लक्ष्मीरेव रावणवधायरावणं शनुमत्रावतीर्णा । अस्यावाह्यमयीखंसार्वात्म्यात् । अतएववक्ष्यतिपितुर्मेविष्णुर्जामाताभिप्रेतइति ॥ ९ ॥ ति० तेदेवादयोवरणं रोचयन्ति । रुचिःक्रियासामान्ये । वरणंकुर्वन्तिस्मेत्यर्थः ॥ १० ॥ ति० अन्यस्य अन्यसै ॥ १२ ॥ ति० नारायणं नारस्य जीवसमूहस्यायनं नारा आपोऽयर्नयस्येतिवा । तंप्रतिगतंपितुर्मनोरथंसत्यंकरोमीतीच्छयातंनारायणमेवहृदयेनोद्वहे ॥ १६ ॥ ति० इतिप्रतिज्ञां प्रागुत्तेच्छाविषयविषयां । आरुह्य कृत्वा ॥१८॥ति० कथंविज्ञातस्तत्राह-जानामीति ॥२०॥ ति० कवेति । मदपेक्षयात्यल्पवीर्यादियुक्तः । स० यंत्वंविष्णुरित्यभिभाषसे यंचलखंकामयसे समयानसमइत्यन्वयान्नपौनरुक्तयं ॥ ॥ २५ [पा०] १ .-घ. दुहिताभद्रेकोवाभर्तानरस्तव. २ क.-घ. ज. . ३ .-घ. ज. श्रमस्तव. ४ क. ख. ग ककेनक ड.--ट. संभूता. ५ क. ख. घ. झ. अ. ट. शंभुर्नाम. ६ क. ख. ग. ज. करोमीतिममेच्छाचहृदयेसाधुविष्ठिता. ७ अयं श्लोकः च. छ. पाठयोर्दश्यते. ८ क.-घ. ज. आश्रितांविद्धिमांधर्मेनारायणपतीच्छया . ९ क. ख, च. छ. धर्मसंग्रहः ग. घ. ज. धर्मसंचयः. १० क.--ट, तेऽतिवर्तते. ११ क .-घ. ज. भोगान्यथेप्सितान् , सर्गः १७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४५ इत्युक्तवति तमिस्तु वेदवत्यथ साऽब्रवीत् । मामैवमिति सा कन्या तमुवाच निशाचरम् ॥२६॥ त्रैलोक्याधिपतिं विष्णु सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् ॥२७॥ एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् । २८ ॥ ततो वेदवती कुद्धा केशान्हत्तेन साऽच्छिनत् । असित्वा करतस्याः केशांश्छिन्नांस्तदाऽकरोत् २९ सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाझिं समाधाय मरणाय कृतत्वरा ।। ३० ।। धर्षितायास्त्वयाऽनार्य न मे जीवितमिष्यते ।। रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ३१ । यस्मात्तु धर्पिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थ हि सैमुत्पत्स्ये ह्यहं पुनः ॥ ३२ ॥ न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चयः ॥ शापे त्वयि मयोत्सृष्ट तपसश्च व्ययो भवेत् ॥३३॥ यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ॥ तैस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥३४॥ एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥३५॥ पुनरेव समुद्धता पदे पद्मसमप्रभा ॥ तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ३६ ॥ कन्यां कमलगभभां प्रगृह्य खगृहं ययौ ॥ प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ३७ ॥ लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैपा हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ३८ ।। एतच्छुत्वाऽर्णवे राम तां प्रचिक्षेप रावणः ।। सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा । राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।। ३९ ।। सैपा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ४० ॥ पूर्व क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा । उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् । एवमेषा महाभागा मत्येंघूत्पत्स्यते पुनः ॥ क्षेत्रे हँलमुखोत्कृष्ट वेद्यामन्निशिखोपमा ।। ४२ ।। एषा वेदवती नाम पूर्वेमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थ तस्य रक्षसः ॥ ४३ ।। बालयूनोः ।। २२-४० । वेदवत्या यः शत्रुः | यथाप्रतिज्ञ पतिं च प्राप्तया पतिभूतस्य तव मानुषं क्रोधाहितः सोसौ शैलाभः शत्रू रावणः पुनस्तथैव | वीर्यमुपाश्रयित्वा अद्य निहतः ॥ ४१ ॥ उत्पत्स्येयम् । स० केशान् रावणगृहीतखकेशान् । हस्तेनकेशच्छेदनमसंभावितमित्यतोवक्ति असिरिति । योगसामथ्र्यादितिभावः ॥ २९ ॥ स० खयाधर्षितायाः केशग्रहणेनबलात्कृतायाः । नेष्यते नापेक्ष्यते । हेरक्षः ॥ ३१ ॥ ति० पुनःसमुत्पत्स्यति समुत्पत्स्येइत्यर्थः ॥ ३२ ॥ ति० व्ययः ब्रह्मवरदानादिदानींतवमरणाभावेनवृथाव्ययइत्यर्थः ॥ स० किंजन्मान्तरानुधावनेनात्रैवमांलखंजहीत्यत आह-नहीति । हन्तुं युद्धेन ॥ तर्हिशापेनहन्यतामित्यत आह-शापइति ॥ शि० स्त्रियाहन्तुंनशक्यः स्पर्शशङ्कया । एते नोपायतस्खांघातयिष्यामीतिसूचितं ॥ ३३ ॥ स० हुतं उत्तमस्त्रीखाद्युक्तं ॥ ३४ ॥ ति० अत्रापिपुष्पवर्षे रावणनाशनिश्चय जसंतोषात् ॥ ३५ ॥ ति० सैषा कृतरावणवधप्रतिज्ञा वेदवत्येवेत्यर्थः । विष्णुस्त्वमिति । अनेनसीतायालक्ष्मीत्वंस्फुटमेवोक्तं । तदुक्तंपराशरेण–‘राघवखेऽभवत्सीतारुक्मिणीकृष्णजन्मनि' इति ॥ ४० ॥ ति० यथावेदवल्या पूर्वेतदवतारेक्रोधहतोयःशत्रुः सोसौशैलाभः पुनस्तयैवयथाप्रतिज्ञखांपतिंप्राप्य पतिभूतस्यतवामानुषंवीर्य उपाश्रयित्वा उपाश्रित्य । निहतः । अनेन सीतैवरावण वधेमुख्यंकारणं । रामेतुहन्तृत्वमारोपितमितिसूचितं ॥ ४१ ॥ ति० भाविकल्पेष्वप्येवमेवावतारादिकल्पेनकल्पोव्याख्येयइति न्यायादित्याह--एवमिति । एषामहाभागा एवमेव मलेषुभाविषु । हलमुखोत्कृष्टक्षेत्रे पुनःपुनरुत्पत्स्यते । उक्तप्रयोजनायेति शेषः । उत्पत्तिरत्राविर्भावः । एतेनभगवतोपितथाऽवतारःसूचितएव ॥ ४२ ॥ ति० सीताविर्भावोवैशाखेशुक्रुनवम्यामितिमहा सुन्दरीतत्रेउत्तं । वैशाखेशुक्लनवम्यामुत्पन्नासाऽवनीसुता । सीतामुखात्सासंजातापालिताजनकेनच । रामपत्रीमहाभागासीता नामेतिविश्रुता । तस्मिन्दिनेरामभक्ताःश्रद्धाभक्तिसमन्विताः । महोत्सवपराःसर्वेवित्तशाठ्यविवर्जिताः । गीतवादित्रनृत्तायैराम भक्तिपरायणाः । वैशाखसितनवम्यांपुराणपठनंतथा । लक्ष्मीसूतंपठंस्तत्रयातिरामंसनातनं । सौभाग्यंधनधान्यंचपुत्रसंततिवि [ पा० ] १ क.-घ. ज. चाहमपापाचाप्यनाथवत्. २ झ. समुत्पत्स्यत्यहंपुनः, ३ क.-घ. ज. तस्मादयोनिजाभूत्वा भवेयं. ४ क. ग.-ज. ज. ट. पूर्वेक्रोधहतः. ५ क.-घ. हलमुखग्रस्ते श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ उत्पन्ना मैथिलकुले जनकस्य महात्मनः ॥ सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ४४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गः ॥ १८ ॥ कदाचिदिन्द्रादिदेवगणमण्डितं मरुत्तराजय ज्ञवाटप्रविष्टेरावणे तद्भयादिन्द्रादि देवैर्मयूरवायसादिरूप परिग्रहः ॥ १ ॥ रावणेनयुद्धायसमाहूतेमरुत्ते युद्धसंनद्धे संवर्तनाम्नापुरोधसा दीक्षितस्ययुद्धानौचित्योत्तया तत्प्रतिनिवर्तनम् ॥ २ ॥ निवृ- त्तेतस्मिनावणेन जयघोषणपूर्वकं निगमनम् ॥ ३ ॥ ततोनिज निजरूपधारिभिरिन्द्रादिभिः परितोषान्मयूरादीनां नानावर- प्रदानम् ॥ ४ ॥ प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ॥ पुष्पकं तु समारुह्य परिचऋाम मेदिनीम् ॥ १ ॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः || उशीरबीजमासाद्य ददर्श स तु रावणः ॥ २ ॥ संवर्तो नाम ब्रह्मर्षिः साक्षाद्धाता बृहस्पतेः ॥ याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ३ ॥ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् || तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ४ ॥ इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः || कुकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ ५ ॥ अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन | रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ६ तं च राजा समासाद्य रावणो राक्षसाधिपः ॥ ग्राह युद्धं प्रयच्छेति निर्जितोस्मीति वा वद ॥ ७ ॥ ततो मरुत्तो नृपतिः को भवानित्युवाच तम् || अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ८ ॥ अकुतूहलभावेन प्रीतोसि तव पार्थिव || धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ९ ॥ त्रिषु लोकेषु कोऽन्योस्ति यो न जानाति मे बलम् ॥ भ्रातरं येन निर्जित्य विमानमिदमाहृतम् || ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ १० ॥ धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ॥ न त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विद्यते ॥११॥ नाधर्मसहितं श्लाघ्यं तेल्लोकं प्रतिसंहितम् || कर्म दौरात्म्यकं कृत्वा श्लाघ्य से आतुनिर्जयात् ॥१२॥ कं त्वं प्राकेवलं धर्म चरित्या लब्धवान्वरम् || श्रुतपूर्व हि न मया भाषसे यादृशं स्वयम् ॥ १३ ॥ व्यत्यय आर्षः ॥ ४२–४४ ॥ इति श्रीगोविन्दराज - विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- काण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥ उशीरबी जमिति देशनाम ||२८|| अकुतूहलभा वेनमां दृष्ट्वाऽप्यविस्मयनिर्भयानादरभावेनेत्यर्थः । यो नावगच्छसि तस्य तवेत्यन्वयः ॥ ९ – १२ ॥ प्राक् | पूर्व | त्वं केवलं धर्म दोषहीनं धर्मे चरित्वा किमपि वरं स्तृतम् । रामप्रसादाल्लभतेमुच्यते सर्वपातकात् । इति । उपसंहरति एषेति । आसीत्कृतेयुगेइत्यनन्तरं त्रेतायुगमिति । जनकस्यो- त्पन्ना । न्यायतः पुत्री लेनोत्पन्नेत्यर्थः ॥ ४३ ॥ इतिसप्तदशः सर्गः ॥ १७ ॥ स० मरुत्तः “ मरुतःपरिवेष्टारोमरुत्तस्यावसन्गृहे " इतिश्रुतिप्रसिद्धः ॥ २ ॥ ति० देवगणैर्वृतः अपरोक्षतयाहविर्भागार्थ- मवस्थितै रितिशेषः ॥ ३ ॥ ति० अन्येष्वपिदेवेष्वेवंगतेषु तिर्यग्यो निस्वरूपंगतेष्वित्यर्थः ॥ स० न श्यामशबलादिवदयमि- त्याह - अशुचिरिति ॥ ६ ॥ ति० मुक्त्वा कृत्वा ॥ ७ ॥ ति० कोन्योस्ति नकोपि । सर्वेपिजानन्तीत्यर्थः ॥ १० ॥ ति० अथ मरुत्तोव्याजस्तुत्याह - धन्यइति । स० ज्येष्ठो भ्रातायेनरणेजितः पराजितः । अतस्त्वंधन्यइत्युपजहासमरुत्तः ॥ ११ ॥ ति० लोकेषु विद्यतेइत्यनन्तरं 'नाधर्मसहितंश्लाघ्यं ' इत्येकः श्लोकः प्रक्षिप्तः । उक्तार्थत्वादितिकतकः ॥ १२ [ पा० ] १ क. घ. ज. तांतांयोर्निसमापन्नास्तस्यधर्षणभीरवः २ ख ग घ. देवेष्वसुरसूदन. क. ज. रावणः सुरसू दनः ३ क. - उ. राजानमासाथ. ४ ग. ङ. झ ञ ट अवहासं. ५ घ. नलोभप्रतिसंहितं, 1 सर्गः १८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते || अद्य त्वां निशितैर्वाणै: प्रेपयामि यमक्षयम् ॥ १४ ॥ ततः शरासनं गृह्य सायकांच नराधिपः || रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। १५ ।। सोब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ॥ श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १६ ॥ माहेश्वरमिदं सत्रमलमाप्तं कुलं दहेत् ॥ १७ ॥ दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः || संशयच जये नित्यं राक्षसच सुदुर्जयः ॥ १८ ॥ स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ॥ विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ||१९|| ततस्तं निर्जितं मत्वा घोषयामास वै शुकः || रावणो जयतीत्युच्चैईर्षान्नादं विमुक्तवान् ॥ २० ॥ तान्मक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ॥ वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ २१ ॥ रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ॥ ततः स्त्रां योनिमासाद्य तानि सवानि चाब्रुवन् ||२२|| हर्षात्तदाऽब्रवीदिन्द्रो मयूरं नीलबर्हिणम् || प्रीतोसि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ २३ ॥ इंदं नेत्र सहस्रं तु यवद्र्हे भविष्यति ॥ वर्षमाणे मयि मुदं प्राप्स्य से प्रीतिलक्षणाम् ॥ एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ २४ ॥ नीलाः किल पुरा व मयूराणां नराधिप || सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ २५ ॥ धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् || पक्षिस्तवासि सुप्रीतः प्रीतस्य वचनं शृणु ॥ २६ ॥ यथाऽन्यैर्विविधै रोगैः पीड्यन्ते प्राणिनो मया ॥ ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ||२७|| मृत्युतस्ते भयं नास्ति वरान्मम विहंगम || यावत्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ २८ ॥ एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ॥ त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥२९॥ वरुणस्त्वत्रवीद्धंस गङ्गातोयविहारिणम् ॥ श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ३० ॥ वर्णो मनोहरः सौम्य चन्द्रमण्डलसन्निभः ॥ भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ३१ ॥ मैच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि || प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ||३२|| लब्धवानिति श्रुतपूर्वं । इदानीं यादृशं भ्रातृविजयरू- | लक्षणां मत्प्रीतिचिह्नभूतां ॥ २४ ॥ नीलाः किलेति । पमधर्म भाषसे तन श्रुतपूर्वमित्यर्थः ॥ १३-१४ नेत्ररहिता इत्यर्थः ॥ २५ ॥ प्राग्वंशे यज्ञशालादा- मार्गमावृणोत् । निर्यातस्येति शेषः ॥ १५ ॥ महानृषिः । रुणि ॥ २६ ॥ ते तव । ते रोगाः । न प्रभविष्यन्ति । तत्पुरोहित इत्यर्थः ॥ १६–२१ ॥ स्वां योनिं स्वस्त्र - प्रीते इति च्छेदः ॥ २७ ॥ “जातस्य हि ध्रुवो मृत्युः " प्रकृतिमासाद्य | तानि सत्त्वानि । प्राक्कार्यवशगृहीत इत्यशक्यपरिहारत्वादाह - यावत्वामित्यादि |॥ २८ ॥ मूर्तिसजातीयप्राणिनइत्यर्थः ॥ २२–२३ || प्रीति मद्विषयस्था : यमलोकस्थाः ॥ २९–३१ ॥ मच्छरीरं ति० केवलं पूज्यपूजारहितं | कंधर्मप्राक्चरित्वा वरंलब्धवानसि । तथाविधोपिकश्चिद्धर्म इति चेन्नश्रुतपूर्वइत्याह – श्रुतेति । याह- शंभाषसेज्येष्ठपीडा रूपंसमाचारं ॥ १३ ॥ ति० मार्गमावृणोत् रणायागतस्यरावणस्य ॥ १५ ॥ ति० महानृषिःसंवर्तः ॥ १६ ॥ ति० माहेश्वरं तद्दैवयं सत्रं यागः ॥ १७ ॥ ति० मखमुखः मखसमाध्युन्मुखः ॥ १९ ॥ ति० वितृप्तः विशेषेणतृप्तः ॥ २१ ॥ शिo इदंमदीयंयन्नेत्र सहस्रं तत्ते बर्हे भविष्यति ॥ २४ ॥ स० मयूराणांबर्हा: पूर्व केवलंनीलाः निर्देत्राकाराः । वरं प्राप्यनयनसहस्राकारंगताः प्राप्ताः । सर्वेपि तज्जातीयाः ॥ शि० मयूराणांबर्हा: पुरानीलएव नेत्ररहिता इत्यर्थः । सुराधिपाद्वरं प्राप्यतुसर्वेमयूराः बर्हिणः प्रशस्तबर्हविशिष्टाः नेत्रयुक्तपक्षवन्तोबभूवुरियर्थः ॥२५॥ ति० प्राग्वंशे प्राग्धविगहे ॥ स० प्राग्वंशे तन्नामकयज्ञशालाभागे ॥ २६ ॥ स० मृत्युतः तन्नामकमद्दूतात् । भविष्यसि जीविष्यसि ॥ २८ ॥ स० मद्विषयस्थाः प्रेय [ पा० ] १ क. – घ. धर्मज्ञउपकाराद्विहंगम. २ क. – घ. ममनेत्र. ३ क. - घ. सर्वे विचित्रतां. ४ च. छ. यत्प्रभावं. समासाय. १८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ॥ पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३३ ॥ अथाब्रवीद्वैश्रवणः कुकलासं गिरौ स्थितम् || हैरण्यं संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ३४ ॥ सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ॥ एष काञ्चनको वर्णो मतप्रीत्या ते भविष्यति ॥ ३५॥ एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः || निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ||३६|| इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः ॥ १८ ॥ एकोनविंशः सर्गः ॥ १९ ॥ नानादेशगराजपराजयपूर्वक क्रमेणायोध्यांगतेनरावणेनानरण्यनाम्नोराज्ञोयुद्धाय समाहानम् ॥ १ ॥ प्रहस्तप्रसुखराक्षसे- न्द्र विद्वावणपूर्वकमात्मनासहयुध्यन्तमनरण्यं निजकरतलाभिघातेनमुमूर्षुतां नीयतारावणेन तंप्रतीक्ष्वाक्कवमाननपूर्वकमुप- हसनम् ॥ २ ॥ तदसहिष्णुनाऽनरण्येन तंप्रति स्ववंश्येनरामेण वधसंभवविषयकशापदानेन त्रिविष्टपगमनम् ॥ ३ ॥ " अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ॥ नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥ समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् || अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥ निर्जिताः सेति वा ब्रूत एष मे हि सुनिश्चयः ॥ अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ३ ॥ ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः || मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः ॥ निर्जिता: मेत्यभाषन्त ज्ञात्वा वैरबलं रिपोः ॥ ४ ॥ दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ॥ एते सर्वेऽस्तात निर्जिताः स्मेति पार्थिवाः ॥ ५ ॥ अयोध्यां समासाद्य रावणो राक्षसाधिपः || सुँगुप्तामनरण्येन शक्रेणेवामरावतीम् ॥ ६ ॥ सतं पुरुषशार्दूलं पुरन्दरसमं वले | प्राह राजानमासाद्य युद्धं देहीति रावणः || निर्जितोस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७॥ अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ॥ अनरण्यस्तु संक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ८ ॥ दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया || संतिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ९ ॥ जलमूर्ति ॥ ३२ ॥ क्रोडः भुजान्तरं । शष्पाप्रनिर्मलाः | स्वर्गमित्यर्थः ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते बालतृणाग्रवन्निर्मला: । कोमलश्यामवर्णा इत्यर्थः श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- ॥ ३३—३४ ॥ सद्रव्यमिति ॥ एतदेवाह - एष काञ्च- व्याख्याने अष्टादशः सर्गः ॥ १८ ॥ नक इति ॥ ३५ ॥ स्वभवनमिति | मरुत्तेन सह संतिष्ठ । एवमहं भवामीति | आयत्तो भवामीत्यर्थः मत्स्थानंगताः । तदुद्देशेनदत्तपिण्डं त्वयिभुक्ते भुक्तवतिसति ॥ २९ ॥ ति० नीलेन नीलवर्णेन अग्रे अग्रदेशे संवीताः प्राप्ताः ॥ ३३ ॥ ति० शिरोनियं सद्रव्यं स्वर्णवर्णमित्यर्थः । तदेवाह — एषकाञ्चनकइति । पूर्वेककलासाअञ्जनवर्णाइत्याहुः ॥ स० सद्रव्यं सुवर्णवर्णसास्त्रालक्षणद्रव्यसहितं ॥ ३५ ॥ स० राज्ञामरुत्तेन सहस्वभवनंगताः । मरुत्तेनसहस्वर्गमित्यर्थः ॥ निवृत्तेरावणे इतिशेषः ॥ ३६ ॥ इत्यष्टादशः सर्गः ॥ १८ ॥ स० अन्यथाकुर्वतां युद्धासन्नद्धानां वर्जितनिर्जितशब्दानां | मोक्षः मत्तोमोचनं ॥ ३ ॥ स० यद्यप्यभीरवः अन्यस्मादन्य- दाभयरहिताः । वरबलंज्ञात्वानिर्जिताः स्मेत्यभाषन्त । 'जीवनरन्यायेनेतिभावः ॥ ४ ॥ स० दुष्यन्तइति । एतेषांभिन्नकालव- र्तित्वेनयुगपद्वचनासंभवेपिरावणस्यचिरकालवर्तित्वेन स्वस्व कालेतेतथाऽवदन्नित्यर्थः ॥ ५ ॥ शि० समासाद्य अतिष्ठदितिशेषः ॥६॥ [ पा० ] १ घ. च. – झ. ट. नवर्ण: सर्वपाण्डुरः २ ख. ग. घ. ततोऽन्योन्यंयुद्धेसंतप्यभीरवः ३ ख. परबलं. ४ क. गाधिभोजराजः पुरूरवाः ५ञ. ट. तांगुसां. ६ क. घ. ज. चावमतंवचः. सर्गः १९ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अथ पूर्व श्रुतार्थेन निर्जितं सुमहद्वलम् || निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोधोद्यतम् ॥ १० ॥ नागानां दशसाहस्रं वाजिनां नियुतं तथा ॥ रथानां बहुसाहस्रं पत्तीनां च नरोत्तम || महीं संछाद्य निष्क्रान्तं सपदातिरथं रणे ॥ ११ ॥ ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद || अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ॥ १२ ॥ तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ प्राणश्यत तदा सर्वे हव्यं द्रुतमिवानले ॥ १३ ॥ युवा च सुचिरं कालं कृत्वा विक्रममुत्तमम् || [ समासाद्य रणोत्साहं शिक्षावलसमन्वितम् ॥ ] प्रज्वलन्तं समासाद्य क्षिप्रमेवावशेपितम् ॥ १४ ॥ प्राविशत्संकुलं तत्र शलभा इव पावकम् || नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ १५ ॥ सोपश्यत्त नरेन्द्रस्तु नश्यमानं महाबलम् || महार्णवं समासाद्य वैनापगशतं यथा ॥ १६ ॥ ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् || आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ १७ ॥ अनरण्येन तेऽमात्या मारीचशुकसारणाः ॥ ग्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ १८ ॥ ततो वाणशतान्यष्टौ पातयामास सूर्धनि | तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ १९ ॥ तस्य बाणाः पतन्तस्ते चक्रिरे न क्षति कचित् || वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ २० ॥ ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ॥ तलेनाभिहतो मूर्ध्नि स स्थान्निपपात ह ॥ २१ ॥ स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ॥ वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ २२ ॥ तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् || किमिदानीं फलं प्राप्तं त्वया मां प्रतियुध्यता ॥ २३ ॥ त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप || शके प्रसक्तो भोगेषु न शृणोषि वलं मम ॥ २४ ॥ तस्यैवं युवतो राजा मन्दासुर्वाक्यमब्रवीत् ॥ किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ २५ ॥ न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ॥ कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ २६ ॥ किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ॥ न ह्यहं विमुखो रक्षो युध्यमानस्त्वया हतः ||२७|| इक्ष्वाक्कुपरिभावित्वाद्वचो वक्ष्यामि राक्षस || यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ ॥ ९ ॥ पूर्व रावणगमनात्पूर्व | श्रुतार्थेन श्रुतरावण | प्राविशत् प्रापत् ॥ १५–२२ || इक्ष्वाकुं इक्ष्वाकुवं- त्तान्तेन | तन्नरेन्द्रस्य बलं । निष्क्रामत् निरक्रामत् इयं । किं फलं प्राप्तं । निर्जितोस्मीति वचनमनुक्त्वेति ॥ १०–१३ ॥ समासाद्येति । तं रावणमासाद्य शेषः || २३–२५ ॥ त्वया ननिर्जित इति । अपितु क्षिप्रमेवावशेषितं अल्पावशिष्टमभवदित्यर्थः ॥ १४ ॥ प्राप्तेनैव कालेन विपन्न इत्यर्थः ॥ २६–२७ ॥ तत्र रणे शलभाः पावकमिव संकुलं समूहनाशनं । इक्ष्वाकुपरिभावित्वात् तत्कुलपरिभावित्वादित्यर्थः ति० पूर्वश्रुतार्थेन श्रुतरावणवृत्तान्तेन । निर्जितं भावेक्तः । निर्जयंप्रतियत्सुमहद्वलंनियुक्तं तन्नरेन्द्रस्यबलंरक्षोवधोयतं । निष्क्रामत् निरकामत || स० पूर्वनिर्जितं परंपराप्राप्तं । स्वर्जितइत्यादिनिदर्शयित्वा छान्दोग्यभाष्येजिःप्राप्त्यर्थंकइतिव्याख्यातत्वात् । निर्जितं कैरप्यपराजितं । सुमहद्वलमितिपदमेकंवा सुमहतांबलंयस्यतत् ॥ १० ॥ स० अपांसमूहआपं । तेनसहगच्छन्ती ति अपगच्छन्तीतिवाआपगा: अपगावा । उभयत्राप्यन्येभ्योपीतिडः ।' विद्यादगारमागारमापगामपगामपि ' इतिद्विरूपकोशः ॥ आपगाःसन्तियेषांतान्यापगानि | वनानिकान्ताराणिचतानि आपगानिच | तेषांशतं बहुनदीसहितवनानांशतंअर्णवं समासाद्य प्राप्ययथानश्यति तथानश्यमानमपश्यत् ॥ नागोजिभट्टस्तु ' वनापगशतं वनंजलं । तत्पूर्णनदीशतं | आर्षोहस्व इतिव्याचख्यौ । तत्रापगशब्दोरूढएवेत्यङ्गीकरणास्वारस्यं ह्रस्वताया आर्षव कल्पनं चेतिकुटिलताटी कनीया ॥ १६ ॥ ति० वज्रदग्धः अशनिहतः ॥ २२ ॥ शि० योद्वन्द्वयुद्धंदयात् सत्रैलोक्येनास्ति इत्यहं शङ्के मन्ये । त्वंतुभोगेषुप्रसक्तस्सन् ममबलंन शृणोषि नाटणोः ॥ २४ ॥ ति० इक्ष्वाकुपरिभावित्वात् त्वदुक्तावमाननवाक्यस्येक्ष्वाकुकुल परिभवरूपत्वादित्यर्थः । वचः शापरूपं ॥ २८ ॥ [ पा० ] १ इदमर्धे ख. ग. घ. ज. पाठेषुदृश्यते. २ क. ग. च. ज, आपगानांशतं. ३ ख. ग. घ. निपतितोमहान. वा. रा. २४७ ५० श्रीमद्वाल्मीकिरामायणम् । यदि गुप्ता: प्रजाः सम्यक्तदा सत्यं वचोस्तु मे ॥ २८ ॥ उत्पत्स्यते कुले ह्यसिन्निक्ष्वाकूणां महात्मनाम् ॥ रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥२९॥ ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः || तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्युता ॥ ३० ॥ ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् || स्वर्गते च नृपे तमित्राक्षसः सोपसर्पत ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ [ उत्तरकाण्डम् ७ विंशः सर्गः ॥ २० ॥ पृथिवीस्थपृथ्वीपतिपराजयपूर्वकं निर्गतेनरावणेन गगने मे घमण्डलवर्तिनोनारदस्यावलोकनेन तंप्रति साभिवादनमागमन- प्रयोजनप्रश्नः ॥ १ ॥ नारदेनाद्भुतयुद्धदर्शनस्य स्वागमनप्रयोजनस्वोत्तया मर्त्यानांदुर्बलतयातजयस्य कीर्त्यप्रयोजकत्वोत्तयाच यमस्य सर्वसंहर्तृत्वेन बलिष्ठवरिष्ठत्वोक्त्याच तज्जयचोदना ॥ २ ॥ तथा यमजयाय तल्लोकंप्रस्थितेरावणे अद्भुतर स्वेनापितत्रगमनम् ॥ ३॥ ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः || आससाद घने तसिन्नारदं मुनिपुङ्गवम् ॥ १ ॥ तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ॥ अब्रवीत्कुशलं दृष्ट्वा हेतुमागमनस्य च ॥ २ ॥ नारदस्तु महातेजा देवर्षिरमितप्रभः || अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ३॥ राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत || प्रीतोस्म्यभिजनोपेतविक्र मैरूर्जितैस्तव ॥ ४ ॥ विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः || त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ५ ॥ किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि || श्रुत्वा चानन्तरं कार्य त्वया राक्षससत्तम || तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६ ॥ किमयं वध्यते तात त्वयाऽवध्येन दैवतैः ॥ हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७ ॥ देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् || अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ८ ॥ नित्यं श्रेयसि संमूढं महद्भिर्व्यसनैर्वृतम् || हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९॥ ॥ २८-३० ॥ अपसर्पत अपासर्पत् । अपगतवानि- त्यर्थः ॥ ३१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥ या आससाद घने तस्मिन्निति । तस्मिन्काले घने धन- पृष्ठे स्थितं नारदमित्यर्थः ॥ १॥ हेतुमागमनस्य चेत्यत्रापि | पृट्वेत्यन्वयः ॥ २ – ३ ॥ तिष्ठेति । मद्वचनं श्रोतुमिति शेषः । विष्णुदैत्यघातादिर्दृष्टान्तार्थः ॥४--५॥ समा धिं ऐकाग्र्यं ॥६॥ अयं लोकः । त्वया अवध्येनेति च्छे- ति० पुष्पवृष्टिरत्रापिप्राग्वत् ॥ शि० शापे रावणविघातबोधकवचने || स० जलधरोदग्रः अब्दशब्दतउत्कृष्टः । ताडितः सइव । “देववाद्यान्यवाद्यन्तस्वयमन्यैरनाहतौ” इतिहरिवंशेतत्स्वभावावेदनादत्रापितथैवार्थोज्ञेयः ॥ ३० ॥ इत्येकोनविंशःसर्गः ॥ १९ ॥ ति० कुशलंपृष्ट्वा आगमनस्यहेतुमब्रवीत् पप्रच्छेत्यर्थः ॥ २ ॥ ति० तिष्ठ मद्वचः श्रोतुमितिशेषः ॥ ४ ॥ ति० विष्णुनादै - त्यघातादिभिरहंतोषितः। त्वयासमंगन्धर्वोरगधर्षणैर्विमदैर्भाविभिः परितोभविष्यामीत्यर्थः ॥ स० विष्णुनाकर्त्रादैत्य घातैः परि - तोषितः । कलहप्रियत्वान्ममेतिभावः । त्वया असमंयथाभवतितथाकदापिकैरपिपूर्वमनाचरितत्वादनौपम्यं । गन्धर्वोरगधर्षणैः विमर्दैः एतद्रूपैःकरिष्यमाणैः परितोषितः अतिसंतुष्टोभविष्यामि । विनामहदंहोनहतिरेतस्यभवतीति तदर्थंभवन्नयंयत्नोदेवसेवा- रूपइतिनारदस्य न प्रत्यवायइत्यभिप्रायः ॥ ५ ॥ ति० अयंलोकोमर्त्यलोकः । दैवतैरवध्येनेत्यनेन मर्त्येभ्योभयराहित्यमुक्तं ॥ स० हतएव किंवध्यते । स्वतएवमरिष्यन्मारणंरावण तवनयुक्तमितिभावः ॥ ७ ॥ ति० श्रेयसिसमूढं श्रेयआचरणेबुद्धिही [ पा० ] १ क. ख. ग. जं. तार्क्ष्यस्योरगधर्षणैः. सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तैस्तैरनिष्टोपग मैरजस्रं यत्रकुत्र कः || मतिमान्मानुपे लोके युद्धेन प्रणयी भवेत् ।। १० ।। क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः | विषादशोकसंमूढं लोकं त्वं क्षपयस्त्र मा ॥ ११ ॥ पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् || मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२ ॥ क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ॥ रुद्यते चापरैरार्तेर्धाराश्रुनयनाननैः ॥ १३ ॥ माता पितृसु त स्नेहैर्भार्या बन्धुमनोरमैः ॥ मोहितोऽयं जनो ध्वस्त क्लेशं स्वं नावबुध्यते ॥ १४ ॥ अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ॥ जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५ ॥ अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् || तन्निगृह्णीष्व पौलस्त्य यमं परपुरंजय ॥ १६ ॥ तमिञ्जिते जितं सर्वे भवत्येव न संशयः ॥ एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ॥ अब्रवीनारदं तत्र संग्रहस्याभिवाद्य च ॥ १७ ॥ महर्षे देवगन्धर्वविहार समरप्रिय | अहं समुद्यतो गन्तुं विजयार्थ रसातलम् ॥ १८ ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे || समुद्रममृतार्थ च मथिष्यामि रसालयम् ॥ १९ ॥ अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ॥ क खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ २० ॥ अयं खलु सुदुर्गम्य: प्रेतराजपुरं प्रति ॥ मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ २१ ॥ स तु शारदमेघाभं हासं मुक्त्वा दशाननः || उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ २२ ॥ तस्मादेवमहं ब्रह्मन्वैवस्वतवधोद्यतः ॥ गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ २३ ॥ मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना || अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ २४ ॥ तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति || प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ २५ ॥ एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ॥ प्रययौ दक्षिणामाशां प्रहृष्टः सह मन्त्रिभिः ॥ २६ ॥ दः ॥७–९॥ युद्धेनेति । मतिमान् कदा तस्मिन्मर्त्य - | प्रिय ॥ १८ ॥ रसालयं अमृतरसालयं ॥ १९ ॥ लोके युद्धेन वधप्रणयी भवेत् न कोपीत्यर्थः ॥१०॥ किं इदानीं रसातलजिगमिषुणा त्वया अन्येन मार्गेण च मृतमारणवद्युद्धेन तेषां वधो व्यर्थ इत्याह -क्षीयमा- रसातलमार्गव्यतिरिक्तमार्गेण व गम्यते ॥ २० ॥ णमिति ।। ११–१२ । धाराश्रुनयनाननैः धाराभूता- | कस्य तर्ह्ययंमार्ग इत्यपेक्षायामाह - अयं खल्वित्यादि || श्रुनयनयुक्तमुखैः ||१३|| भार्याबन्धुमनोरमैः भार्या - सुदुर्गभ्य: सुदुर्गमः । यदार्षः || २१ || हासमुक्त्वेति । बन्धुषु मनोरमो मनोरमणं प्रीतिर्येषां तैः । क्लेशं पार- कृत्वेति यावत् । शारदमेघाभं नारदंप्रति कृतमित्येवा- लौकिकदुःखं ॥ १४ ॥ मोहनिराकृतः अज्ञानेन वोचत् । तन्मार्गेणैव गमनं तज्जयश्च मम सिद्ध एवे- प्रच्यावितार्थः ॥ १५–१७ ॥ देवगन्धर्वविहार त्युवाचेत्यर्थः ॥ २२ ॥ तस्मादिति || यस्मान्मार्ग उप- देवगन्धर्वैर्गानपरैर्विहारपर | समरप्रिय समरदर्शन - | दिष्टः यतश्च मया चतुर्दिक्पालजय: प्रतिज्ञातस्तस्मा- ॥ ९ ॥ ति० विषादोव्याध्यादिजंदुःखं | शोकोबन्धुवियोगादिजंदुःखं || स० विषादशोकसंमूढं विषादवत् विषभक्षकवत्शोक- संमूढं | तस्ययथाशोकस्तथाशोकयुतमितिभावः ॥ मा माऽयं । माक्षपयस्व नसंहर ॥ ११ ॥ ति० यस्य मनुष्यलोकस्य गतिः दुःखादिभोगकालः । नज्ञायते । तेनलोकेनेतिशेषः ॥ एवंज्ञानराहियेनमूढमपिविचित्रार्थे नानाविधक्षुद्रपुरुषार्थसक्तंमानुषंलोक पश्य ॥ स० यस्यमानुषस्य दुःखादिसमवायसमयः नज्ञायते तेनैवनविदिताभवति तंपश्य ॥ शि० विचित्रार्थ अनेकविधाधि व्याधिविशिष्टं। पश्य जानीहि ॥ १२ ॥ स० मोहनिराकृतं मोहेनस्वजनसंगरूपेण निराकृतंक्लेशितं | मर्त्यलोकं एवंहननादिरू- पेणपरिक्लिश्य क्लेशयित्वा । किं किं प्रयोजनं । पिष्टपेषणरूपत्वादितिभावः ॥ जितः जितप्रायः ॥ १५ ॥ ति० ततः रसातलजया . नन्तरं ॥ १९ ॥ ति० यमस्य यमपुरस्य ॥ २१ ॥ ति० हेमहाब्रह्म ' कुमहद्भ्यामन्यतरस्यां' इत्यच् ॥ २३ ॥ ति० प्रययौ नारदसमीपदेशात् ॥ २६ ॥ [ पा० ] १ क. ख. ग. ज. लोकमेनं विचित्रार्थं. २ ख. च. छ. ट. रुद्धः, ३ ख. घ. - ट. तरिकमेवं परिक्लिश्य. ४ झ. तस्मादेवमहाब्रह्मवैवस्वत ५ ङ. च. झ ञ ट प्रविष्टःसह. 3 श्रीमद्वाल्मीकिरामायणम् । नारदस्तु महातेजा मुहूर्त ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २७ ॥ येन लोकास्त्रयः सेन्द्राः किश्यन्ते सचराचराः ॥ क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥२८ खदत्तकृतसाक्षी यो द्वितीय इव पावकः ।। लब्धसंज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ २९ ॥ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रोसौ स्वयमेव गमिष्यति ॥३०॥ यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥३१॥ ॐपरं किंतु कृत्वाऽयं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। विमर्द द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः ।। २० ।। एकविंशः सर्गः ॥ २१ ॥ [ उत्तरकाण्डम् ७ यमेन स्वभवनमागतंनारदंप्रत्यभिवादनपूर्वकमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेन तंप्रति रणायरावणागमननिवेदनेन सञ्जीभवनचोदना ॥ २ ॥ अत्रान्तरेसंयमनींप्रविष्टेनरावणेन यमभटपीड्यमाननानानारकेिजन विमोचनम् ॥ ३ ॥ ततोरु धैर्यमभटैः सप्रतिरोधमायोधने रावणेन पाशुपतास्रप्रयोगेणयमसेनाविध्वंसनपूर्वकमुचैर्गर्जनम् ॥ ४ ॥ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। १ ।। अपश्यत्स यमं तत्र देवमन्निपुरस्कृतम् ॥ विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥ स तु दृष्टा यमः प्राप्त महर्षि तत्र नारदम् ॥ अब्रवीत्सुखमासीनमध्येमावेद्य धर्मतः ॥ ३ ॥ कचित्क्षेमं तु देवर्षे कचिद्धर्मो न नश्यति ॥ किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥ अब्रवीतु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ५ ।। एष नाम्रा दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ६ ।। एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।। दण्डग्रहरणस्याद्य तव किंनु भविष्यति ।। ७ ।। दित्यर्थः ।॥२३-२८॥ खदत्तं खकृतं च । स्वदत्तस्व- | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा कृतशब्देन कायङ्केशरूपं तपः महात्मनः अनुप्रहादिति | ख्याने उत्तरकाण्डव्याख्याने विंशः सर्गः ।। २० ।। शेषः ॥२९-३०॥ धाता विधाता सामान्यतो विशे षतश्च कर्ता।॥३१॥ अपरमिति । काल एव सर्वसाधनं। | अन्नि: पुरस्कृतः साक्षितया येनासौ अन्निपुरस्कृत अयं तु कालातिरिक्तमपरं किं विधानं साधनसंपादनं | तं । प्राणिनो विधानं निग्रहानुग्रहकृत्यं । उपतिष्ठन्तं कृत्वा कालजयं संविधास्यतीत्येवं कौतूहलसमुत्पन्नोहं | अनुतिष्ठन्तं ।। २-४ । विधानं मत्तः श्रुतापद् यमस्य सदनं द्रष्टुं यास्यामि ॥ ३२ ॥ इति श्रीगो- | प्रतिक्रियामित्यर्थः ।। ५-६ । दण्डः कालदण्डः ति० आयुषिक्षीणेसति धर्मेण धर्ममार्गेण । त्रयोलोकायेनक्रुिश्यन्ते दण्ड्यन्ते । सकालः , कथमनेनजेष्यते ॥ २८ ॥ ति० यश्चकालः प्राणिनां खदत्तंचखकृतंचखदत्तकृते तयो:साक्षी । दत्तं ज्ञानं । इदंविहितयागादेरप्युपलक्षणं । कृतशब्देनकायझेशरूपं तपः । सकथंजेष्यतइतिसंबन्धः ॥ यस्यलब्धसंज्ञा यतोलब्धसंज्ञाविचेष्टन्ते व्यवहरन्तीत्यर्थः । यद्वा यस्यमहात्मनः । अनुप्र हादितिशेषः ॥ २९ ॥ ति० विजयिष्यते विजेष्यते ॥ ३१ ॥ स० कौतूहलसमुत्पन्नः उत्पन्नकौतूहलः ॥ यमसादनं यमलोकं ३२ ॥ इतिविंशःसर्गः ॥ २ स० लघुविक्रमः रावणतोपितीव्रगमनः ॥ १ ॥ ति० यस्यप्राणिनोयादृशंविधानं पुण्यपापरूपंकर्म । तादृशमनुतिष्ठन्तं । तत्तदनुगुणफलंप्रयच्छन्तं । यद्वा यस्ययादृशंकर्म तादृशंविधानं निग्रहानुग्रहरूपंकृत्यमनुतिष्ठन्तमित्यर्थः ॥ २ ॥ ति० कचित्क्षेम [ पा०1 १ ख.-छ. हिंस्यतेकथं . २ ख. ग. घ. च. ज. यश्चदत्तेकृतेसाक्षी. ३ क, ख. घ. ड. च. ज. ल. ट विचेष्टन्ते. ४ क. ख. घ. च. छ, ज. सुकृतेदुष्कृते. ५ घ, यमराजस्तुछैवविधानं सर्गः २१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकतम् । एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् ।। ददर्श दीप्तमायान्तं विमानं तस्य रक्षसः ।। ८ ।। तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।। कृत्वा वितिमिरं सर्वे समीपं सोभ्यवर्तत ॥ ९ ॥ सोपश्यत्सुमहाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् । १० ॥ अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ॥ यमस्य पुरुषैरुप्रैघोररूपैर्भयानकैः ॥ ११ ॥ ददर्श वध्यमानांश्च विश्यमानांश्च देहिनः ।। क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ १२ ॥ श्रोत्रायासकरा वाचो वदतश्च भयावहाः ।। संतार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ १३ ॥ वालुकासु च तप्तासु तप्यमानान्मुहुर्मुहुः ॥ असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ १४ ॥ रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ॥ पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ १५ ॥ शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ॥ मलपङ्कधरान्दीनाचूक्षांश्च परिधावतः ।। ददर्श रावणो मार्गे शतशोथ सहस्रशः ।। १६ ।। कांश्चिच गृहमुख्येषु गीतवादित्रनिस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः । । १७ ।। गोरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। सुवर्णमणिमुक्ताभिः प्रमदाभिरलंकृतान् ।। १८ ।। धार्मिकानपरांस्तत्र दीप्यमानान्खतेजसा ।। ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। १९ ।। ततस्तान्भिद्यमानांश्च कर्मभिदुष्कृतैः खकैः ॥ रावणो मोचयामास विक्रमेण बलाद्धली ॥ २० ॥ प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्त ते ह्यतर्कितमचिन्तितम् ॥ २१ ॥ प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसंकुद्धा राक्षसेन्द्रमभिद्रवन् ॥ २२ ॥ ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ॥ धर्मराजस्य योधानां शूराणां संप्रधावताम् ॥ २३ ॥ ते प्रासैः परिधैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। २४ ॥ । तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्र मधुकरा इव ॥ २५ ॥ देवैनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ २६ ॥ असंख्या सुमहल्यासीत्तस्य सेना महात्मनः । शूराणामुग्रयातृणां सहस्राणि शतानि च ॥ २७ ॥ ततो वृझैश्च शैलैश्च प्रासादानां शतैस्तथा ।। ततस्ते सचिवास्तस्य यथाकामं यथाबलम्। अयुध्यन्त महावीराः स च राजा दशाननः ।। २८ ।। प्रहरणमायुधं यस्य तस्य तव किंनु भविष्यतीति । | निष्टनः क्रूरशब्दः ॥ १२ ॥ संतायेंमाणान्वैत जयोऽपजयो वेत्यर्थः ।। ७-११ ॥ तीव्रो | रणीमिति संज्ञापद्वशात्पादाक्षराधिक्यं ।। १३ मित्यादि । लोकेइतिशेषः ॥ ४ ॥ स० यद्यपिप्राणिनःसुकृतंदुष्कृतमितिनिर्देशक्रमानुगुण्यायपूर्वगृहमुख्येष्वित्यादितत्फलमभिल. पनीयं । तथापिव्युत्क्रमोदुष्कृतिनांबाहुल्यात्कृतः । तत्रमहाफलखेनाभ्यर्हितखात्पूर्वसुकृतंकृतग्रहणमितिविवेकः ॥ १७ ॥ ति० गृहृदातारः गृहदातृन् । अश्रतः उपभुञ्जानान् ॥ १८ ॥ ति० भिद्यमानान् पीड्यमानान् । वध्यमानानितिपाठान्तरं ॥ स० विक्रमेण यमाज्ञाद्यतिक्रमेण । तत्रहेतुर्बलीति । बलातू यमदूतसेनातः ।। २० । ति० चिन्तितमिति अतर्कितमित्यसैयैवविव रणं ॥ स० अचिन्तितमितिसुखविशेषणं । अतर्कितं खतर्कणाविषयत्वंविनायथाभवतितथा मुच्यमानेषुप्रेतेष्वित्यन्वयः ।। २१ ।। प्रेतगोपाःप्रेतरक्षकाः ॥ २२ ॥ ति० देवनिष्ठानभूतं देवाधिष्ठानभूतं । भज्यमानमपितथैवासीतू अभन्नमासीत् ॥ २६ ॥ शिा० शूराणांशतानिसहस्राणि अभवन्नितिशेषः । तस्य यमस्य । सेनासुमहती । अतएव असंख्या संख्यातुमशक्याऽऽसीत् ॥ २७ ॥ [ पा०] १ क. ग. घ. ज. समीपसमवंत. झ. ज. ट, समीपमभ्यवर्तत २ क. ख. घ. रावणोमल्यञ्शतशोथ ३ क.-छ. अ. देवाधिष्ठानभूतं. ज. देवतास्थानभूतं ५४ श्रीमद्वाल्मीकिरामायणम् । ते तु शोणितदिग्धाङ्गाः सर्वशस्रसमाहृताः ॥ अमात्या राक्षसेन्द्रस्य चकुरायोधनं महत् ॥ २९ ॥ अन्योन्यं ते महाभागा जघुः प्रहरणैभृशम् ॥ यमस्य च महाबाहो रावणस्य च मत्रिणः ॥ ३० ॥ अमात्यांस्तांस्तु संत्यज्य यमयोधा महाबलाः ॥ तमेव चाभ्यधावन्त शूलवषैर्देशाननम् ॥ ३१ ॥ ततः शोणितदिग्धाङ्गः प्रहारैर्जरीकृतः ॥ फुलाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ३२ ॥ स तु शूलगदाप्रासाञ्छक्तितोमरसायकान् । मुसलानि शिला वृक्षान्मुमोचास्रबलाद्धली ॥ ३३ ॥ तरूणां च शिलानां च शस्राणां चातिदारुणम् । यमसैन्येषु तद्वर्ष पैपात धरणीतले ।। ३४ ।। तांस्तु सर्वान्विनिर्भिद्य तदस्रमपहत्य च ॥ जघुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ३५ ॥ परिवार्य च तं सर्वे शैलं मेघोत्करा इव ॥ भिन्दिपालैश्च शूलैश्च निरुच्छूासमपोथयन् ॥ ३६ ॥ विमुक्तकवचः कुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥३७॥ ततः स कार्मुकी बाणी समरे चैवाभिवर्तत ॥ लब्धसंज्ञो मुहूर्तेन कुद्धस्तस्थौ यथाऽन्तकः ॥ ३८ ॥ ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ॥ तिष्ठ तिष्ठति तानुक्त्वा तचापं विचकर्ष सः ॥ ३९ ॥ आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं कुद्धत्रिपुरे शंकरो यथा ॥ ४० ॥ तस्य रूपं शरस्यासीद्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्रेरिव मूच्र्छतः ॥ ४१ ॥ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ॥ मुक्तो गुल्मान्दुमांश्चापि भस्म कृत्वा प्रधावति ॥४२॥ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।। रैणे तस्मिन्निपतिता देंावदग्धा नगा इव ॥ ४३ ॥ ततस्तु सचिवैः सार्ध राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ४४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥ [ उत्तरकाण्डम् ७ द्वाविंशः सर्गः ॥ २२ ॥ रावणकृतनिजसेनासंक्षयक्षुभितेनयमेन मृत्युप्रभृतिभिःसह साटोपंरावणेनसहमहारणप्रवर्तनम् ॥ १ ॥ मृत्युना प्रबलीभ स्वनियोजनमर्थितेनयमेन तत्प्रतिषेधपूर्वकंरावणसंजिहीर्षया निजचण्डदण्डोद्यमने सत्बरमाविर्भूतेनत्र ह्मणा तंप्रति दण्डरावणयोरुभयोरपिस्वदत्तवरतयाऽन्यतरपराभवे स्बस्यानृतवचनत्वोक्तया रावणेदण्डपातनप्रतिषेधनम् ॥२॥ यमे तद्वचनगौरवेणरथादिभिः सहान्तर्धानंगते रावणेन जयघोषणपूर्वकंपुष्पकारोहणेननिर्गमनम् ॥ ३ ॥ स तस्य तु महानादं श्रुत्वा वैखतः प्रभुः । शत्रु विजयिनं मेने खबलस्य च संक्षयम् ॥ १ ॥ ३४ ॥ तदस्त्रं रावणप्रयुक्तं प्रागुक्तशस्रवर्षसाधकं । | विरचिते श्रीमद्रामायणभूषणे . मणिमुकुटाख्याने अपहत्य निरस्य ॥ ३५-४१ ॥ क्रव्यादैः खस्टै- |उत्तरकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ रनुगतस्तथा ॥ ४२-४४ ॥ इति श्रीगोविन्दराज ति० आयोधनं युद्धं ॥ २९ ॥ ति० सरावणोस्रबलात् अस्रसामथ्र्यात् । शूलादीन्मुमोच ॥ शि० स रावणः शलादीन्मुमोच शिलावृक्षांश्चमुमोच ॥ ३३ ॥ ति० तद्वर्ष रावणविसृष्टशस्रवर्ष । यमसैन्येषुपतिखा धरणीतलेपपात ॥ ३४ ॥ ति० तान् शल गदाप्रासादीन् । विनिर्भिद्य भङ्क्त्वा ॥ ३५ ॥ ति० निरुच्छासंयथाभवतितथा रावणेशरैरपोथयन् ॥ ३६ ॥ शि० अभिव धेत अभ्यवर्धत । उत्साहवानभवदित्यर्थः । अतएवतस्थौ ॥३८॥ स० मूच्र्छतः उच्छायंगतस्य ॥४१॥ स० नादस्यसुमहत्त्वं जयतः ॥ ४५ ॥ इत्येकविंशःसर्गः ।। २१ ।। [पा० ] १ ड. झ. ल. ट. मुमोचशिलावृक्षान्, २ क.-घ. ज. पपातातिभयंकरं. ३ ट चाभिवर्धत. ४ ड. च. छ झ. ट. बलेतस्मिन्नू. ५ ड. च. छ. झ. अ. ट. पतितामाहेन्द्राइवकेतवः. ६ क. ख. घ. ज. वैवखतोयमः सर्गः २२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५५ स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ॥ अब्रवीत्वरितं सूतं रथोऽयमुपनीयताम् ।। २ ।। तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा हँध्यारोहत तं रथम् ।। पाशमुद्भरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ३ ।। येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ॥ यमप्रहरणं दिव्यं तेजसा ज्वलदग्मित् ॥ ४ ॥ तस्य पाश्धेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । पावकस्पर्शसंकाशः स्थितो मूर्तश्च मुद्भरः ॥५॥ ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्टा तथा कुद्धं सर्वलोकभयावहम् ।। ६ ।। ततः प्रचोदयन्सूतस्तानश्चात्रुधिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्ष:पतिः स्थितः ॥ ७ ॥ मुहूर्तेन यमं ते तु हृया हरिहयोपमाः ॥ प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ८ ॥ दृष्टा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा रौक्षसेन्द्रस्य सहसा विप्रदुद्रुवु ।। ९ ।। [ भ्यधावन्त संक्रुद्धा बलिनोतिभयंकराः ॥] लघुसत्त्वतया ते हि नष्टसंज्ञा भयार्दिताः । नेहैं योढुं समर्थाः स्म इत्युक्त्वा प्रययुर्देिशः ॥ १० ॥ स तु तं तादृशं दृष्टा रथं लोकभयावहम् ॥ नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मुर्माणि संक्रुद्धो रावणस्योपकृन्तत ॥ १२ ॥ [मैर्मसु च्छिद्यमानेषु रावणो राक्षसेश्वरः ।। सहंस्तस्थौ रुजं घोरां भिद्यमान इवाचलः ॥ १३ ॥] रावणस्तु ततः स्वस्थः शरवर्षे मुमोच ह । तस्मिन्वैवस्खतरथे तोयवर्षमिवाम्बुदः ।। १४ ।। [शैरास्ते वज्रसंकाशाश्छादयन्ति रणे यमम् ॥ यथाऽचलं महाघोरा नानावर्णा वलाहकाः ॥१५॥ तान्निहत्य शूरांस्तूर्ण रावणस्य यमः खयम् । ततः प्रहरणं घोरं मुमोचारिनिघूदनः ॥ १६ ।।] ततो महाशक्तिशरैः पाल्यमानो महोरसि ॥ नाशक्रोत्प्रतिकर्तु स राक्षसः शैल्यपीडितः ॥ १७ ।। एवं नानाप्रहरणैर्यमेनामित्रकर्शिना ।। सप्तरात्रं कृतः सङ्खये विसंज्ञो विमुखो रिपुः ॥ १८ ॥ तदासीतुमुलं युद्धं यमराक्षसयोर्द्धयोः ॥ जयमाकाङ्कतोर्वीर समरेष्वनिवर्तिनोः ॥ १९ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ २० ॥ संवर्त इव लोकौनां कुध्यतोरभवत्तदा ।। राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ २१ ॥ उपनीयतामित्यब्रवीदित्यन्वय ।। २-३ । येन | नित्यत्र चो इति गायत्री ।। ७ ॥ मनस्तुल्याः मनस्तु मृत्युना । युगान्ते सर्व सकृदेव संह्रियत इत्यर्थ अव्ययं प्रवाहनित्यं ।। ४ । निश्छिद्राः निरन्तराः | इत्यर्थः ।। ल्यवेगा ८ । विकृतं घोरसन्नाहरूपविका ॥ ५-६ । ततः प्रचोदयन्सूतस्तान्हयान्रुधिरप्रभा - | रवन्तं ॥ ९ ॥ लघुसत्वतया अल्पवीर्यतया ॥१० ति० उपनीयतामित्यब्रवीदित्यन्वयः ॥ २ ॥ स० यमंविनाऽव्ययमितिवा ॥ ४ ॥ ति० प्रस्तुतं प्रारब्धं ॥ ७ ॥ ति० सप्तरात्रं युद्धंकृखेतिशेषः । शि० सप्तरात्रंविसंज्ञोविमुखश्चाभवत् ।। १८ । ति० समेताः प्राप्ताः । शि० समेताः बभूवुरिति शेषः ॥ २० ॥ स० संवर्तः प्रलय ॥ २१ ॥ [पा०] १ क. ख. ज. क्रोधयाकुलेक्षणः. २ ड. झ. अ. ट. खरितःसूतंरथोमेउपनीयतां. च. छ. खरितःसूर्तरथोमेयु यतामिति. क. ख. ज. त्वरितःसृतं रथःसमुपनीयतां ३ क. ख. घ. ज. सूतोरथंदिव्यं . ४ क. ख. घ. महाखनं ५ क. ख. घ. आरुरोहमहारथं.६ क. ख.घ.ज. मूर्तिमान्स्यन्दनोत्तमे.७ क. दिव्यंप्रहसन्निवतेजसा.ख. दिव्यंप्रतपन्स्वेनतेजसा घ. दिव्यंप्रदहन्निवतेजसा.८ क. तेदृष्ट्रापाशसंयुक्तंरथं. ९ क. घ. राक्षसेन्द्रस्यसर्वलोकभयावहं. १० इदमधैं. घ. पाठेदृश्यते ११ क. ध. नात्र. १२ अयंश्लोकः क. ख. घ. ज. पाठेषुदृश्यते. १३ इदंश्लोकद्वयं क. ख. घ. ज. पाठेषुदृश्यते. १४ च. शरपीडितः, १५ च ट, लोकानांयुध्यतोरभवत्तदा. क. ख. घ. लोकानामभवद्युध्यतोस्तयो 111 11 श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ रांक्षसेन्द्रोपि विस्फार्य चापमिन्द्राशनिप्रभम् || निरन्तरमिवाकाशं कुर्वन्वाणांस्ततोसृजत् ॥ २२ ॥ मृत्युं चतुर्भिर्विशिखैः सृतं सप्तभिरर्दयत् ॥ यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ २३ ॥ ततः क्रुद्धस्य वदनाद्यमस्य समजायत || ज्वालामाली सनिश्वास सधूम: कोपपावकः ॥ २४ ॥ तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ || ग्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ २५ ॥ ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत || मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् || नैषा रक्षोभवेदद्य मर्यादा हि निसर्गतः ॥ २६ ॥ हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ॥ विसंधिधूमकेतुश्च बलिर्वैरोचनोपि च ॥ दभुँदैत्यमहाराजो वृत्रो बाणस्तथैव च ॥ २७ ॥ राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः ॥ २८ ॥ युगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ क्षयं नीता महाराज सपर्वतसरिद्रुमा ॥ २९ ॥ एते चान्ये च बहवो बलवन्तो दुरासदाः || विनिपना मया दृष्टाः किमुतायं निशाचरः ॥ ३० ॥ सुश्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् || न हि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ३१ ॥ बलं मम न खल्वेतन्मर्यादेपा निसर्गतः ॥ स दृष्टो न मया कालं मुहूर्तमपि जीवति ॥ ३२ ॥ तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् || अब्रवीत्तत्र तं मृत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ३३ ॥ ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ॥ कालदण्डममोधं तु तोलयामास पाणिना ॥ ३४ ॥ यस्य पार्श्वेषु निखिला: कालपाशाः प्रतिष्ठिताः ॥ पावकाशनिसंकाशो मुद्रो मूर्तिमास्थितः ||३५|| दर्शनादेव यः प्राणान्प्राणिनामकर्षति || पुनःस्पृश्यमानस्य पात्यमानस्य वा पुनः ॥३६॥ स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् || तेर्नं स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ ३७ ॥ ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे || सुराच क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ३८ ॥ तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् || यमं पितामहः साक्षादर्शयित्वेदमत्रवीत् ॥ ३९ ॥ बैवस्वत महाबाहो न खल्वमितविक्रम || न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ४० ॥ २६ || दम्भुर्नाम कश्चिदसुरः || २७ – २९|| विनिपन्नाः | मद्वचनं बलं न खलु बलप्रकाशनं न भवति । किंतु विनाशं प्राप्ताः । दृष्टाः दृष्टमात्राः ॥ ३० ॥ यावन्नि- निसर्गतः स्वभावतः सिद्धा मर्यादा एषा | अनादि- हन्मि निहनिष्यामीत्यर्थः । यावद्योगे भविष्यदर्थे सृष्टिरेवंविधेत्यर्थः । उक्तमर्थमुपसंहरति-स दृष्ट लटू || ३१ || मयां दृष्टो मुहूर्तमपि न जीवतीत्येतत् | इति ॥ ३२ ॥ अयमेनं निहन्म्यहं अहमेनमयं निह- ति० ततःक्रुद्धस्येत्यनेनैतावत्पर्यन्तंभगवान्यमः ब्रह्मवरदान॑स्मृत्वा मारणबुद्धिविहाय युद्धमात्रंकृतवानितिसूचितं ॥ २५ ॥ ति० प्रहर्षितौ युद्धायेतिशेषः || सुसंरब्धौ अतिक्रुद्धौ ॥ २५ ॥ मुञ्च आज्ञापयेत्यर्थः ॥ २६ ॥ ति० निसर्गतः स्वभावसिद्धाह्येषादृष्टा । मया एतद्रक्षोनभवेत् नजीवेत् । इत्येवंरूपामर्यादाम मेत्यर्थः । तदेवाह - हिरण्येति । शंभुः कुशध्वजब्रह्मर्षिहन्तादैत्यः ॥ २७ ॥ ति० विनिपन्नाः विनिपातं विनाशंप्राप्ताः | दृष्टाः दृष्टमात्राएव ॥ ३० ॥ ति० ममवचनं बलं बलप्रकाशनमात्र परंनखल । यतो निसर्गतः अनादिसृष्टिस्वभावेन । एषाममदृष्टिरेवप्राणिनांजीवितस्य मर्यादा | यदेवमतः सदृष्टइति संहारचक्षुषादृष्टइत्यर्थः ॥ ३२ ॥ ति० मूर्तिमान्स्थितः । यस्यपार्श्वइत्यनुषङ्गः ॥ ३५ ॥ ति० महाप्रहरणः महान्त्यवान्तराणिप्रहरणानियस्यसकालदण्डः | एवंचेत् ' आयुधंतुप्रहरणं' इत्यमरोनुकूलितोभवति ॥ ३७ || ति० दण्डोद्यतं उद्यतदण्ड ॥ ३८ ॥ स० दर्शयित्वा आत्मानं ॥ ३९ ॥ ति० नजदूये ननहन्तव्यो नहन्तव्यइत्यावृत्तिः ॥ ४० ॥ [ पा० १ क. ख. घ. ज. राक्षसेन्द्रस्ततःक्रुद्धश्चापमायम्यसंयुगे २ झ शंभुदैँय. ३ च. छ. न्मयास्पृष्टोबलवानपि. ४ ग. ङ. च, छ. झ. न. ट. निहिताः ५ क. ख. घ. ज. किंपुनस्ताडनात्स्पर्शात्पीडनाद्वापिदेहिनः ६ क. ख. घ. च. ज. करस्पृष्टोबलवतादण्डःक्रुद्धः सुदारुणः ७. क. घ. ज. सत्वास्तस्माद्रणाजिरातू. ८ क ख ध. ज. प्रहर्तव्यस्त्वया, •सर्गः २२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । वरः खलु मयैतमै दत्तस्त्रिदशपुङ्गव || स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ४१ ॥ यो हि मामनृतं कुर्याद्देवो वा मानुषोपि वा ॥ त्रैलोक्यमनृतं तेन कृतं स्यानात्र संशयः ॥ ४२ ॥ क्रुद्धेन विप्रमुक्तोयं निर्विशेषं प्रियाप्रिये || प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ४३ ॥ अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः || कालदण्डो मया सृष्टः पूर्वे मृत्युपुरस्कृतः ॥ ४४ ॥ तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि || न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ४५ ॥ यदि ह्यस्मिन्निपतिते न म्रियेत राक्षसः || म्रियते वा दशग्रीवस्तदा ह्युभयतोनृतम् ॥ ४६ ॥ तन्निवर्तय लङ्केशं दण्डमेतं समुद्यतम् ॥ सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ४७ ॥ एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा || एप व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ४८ ॥ किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ॥ न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ४९ ॥ एप तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः || इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ५० ॥ दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ॥ आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसदनात् ॥५१॥ स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ॥ जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ ५७ न्मि । अविलम्बेन हन्मीत्यर्थः ॥ ३३-४१ ॥ अनृतं | एष इति | प्रणश्यामि " णश अदर्शने " अन्तर्हितो असत्यवादिनं कुर्यात् । मृत्युपुरस्कृत: मृत्युना पुरस्कृतः । | भविष्यामीत्यर्थः । इत्युक्त्वेति । ब्रह्माणमिति शेषः बहुव्रीहिश्च ॥ ४२–४५ ॥ उभयतोनृतं मया काल- दण्डस्य मोघत्वसंपादने दण्डस्यानृतत्वं रक्षोमरणोपे क्षणे वरवचनस्यानृतत्वमिति ।। ४६-४७ ॥ प्रभवि- ष्णुः स्वामी ॥४८॥ यद्यस्मान्मया न हन्तव्यस्तस्मा- दिदानीं मया किंतु शक्यं कर्तुमिति । संचिन्त्येति शेषः ॥ ४९ ॥ अस्य रक्षसो दर्शनात् दर्शनपथात् । ॥ ५०-५१ ॥ वैवस्वतः ब्रह्मपुरोगमैर्देवैः हृष्टः अभूदिति शेषः ॥ ५२ ॥ इति श्रीगोबिन्दराजविर- चिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- काण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥ ति० वरः देवगणावध्यत्वरूपः ॥ ४१ | अनृतं अनृतवचनं । कुर्यात् । मदाज्ञामुल्लइयेतिशेषः | त्रैलोक्यमिति । सर्वसम- टित्वान्ममेतिभावः ॥ ४२ ॥ ति० ननुत्वद्दत्तवरतयात व प्रियोयदिरावणस्तर्हिमुक्तोपिकालदण्डः किं कुर्यात्तत्राह — क्रुद्धेनेति । प्रियाप्रिये समाहारद्वन्द्वः । मत्प्रियाप्रियप्राणिविषये कुद्धेनत्वयाऽयंविप्रमुक्तः स्वविषयभूताः ताः सर्वाः प्रजाः निर्विशेषंयथाभव- तितथा संहरतएव || शि० संहरते संहरिष्यति ॥ स० लोकान्तकरावणमारणंभवतुवामावा जगल्लयस्तुस्यादित्याह- क्रुद्धेनेति ॥ ४३ || स० सर्वमृत्युपुरस्कृतः सर्वेमृत्यवोमारकास्तेषु पुरस्कृतः अग्रेसरः | कालदण्डस्येवरावणस्यमयैवामोधीकरणानान्यत रंव्याहतिःसंपाद्येतिभावः ॥ ४४ ॥ ति० तंजित्वा भगवत्कृपयेतिशेषः ॥ स० जिल्ला जिलेव ॥ ५१ ॥ ति० ब्रह्मणः सत्यप- रिपालनंसंवृत्तमितियमादीनांहर्षः ॥ स० हृष्टः ब्रह्मपुरस्करणे नरणेक्षेमी राक्षसोनममाक्षमतयेतिहः ॥ ५२ ॥ इति द्वाविंशः सर्गः ॥ २२ ॥ [ पा० ] १ च. छ. सर्वमृत्युपुरस्सरः• २ क. ख. घ. किंलिदानीं. ३ छ. तस्मात्पलायिष्ये. वा. रा. २४८ श्रीमद्वाल्मीकि रामायणम् । त्रयोविंशः सर्गः ॥ २३ ॥ रावणेन मारीचप्रभृतिभिः सहरसातले भोगवतीमेत्य वासुकिप्रमुख नागराजवशीकरणपूर्वकं निवातकवचानांपुरमेय तैःसहमहासमर॒मव॑र्तनम् ॥ १ ॥ तन्त्रान्यतरपराभवाभावेसत्वरमागतेनब्रह्मणा निवातकवचान्प्रत्युभयोः स्ववरमहिम्नाऽज- स्यत्वकथनेन तेषांरावणेनसहाग्निसाक्षिकंसख्यकरणम् ॥ २ ॥ ततोइमनगरंगतेनरावणेन कालकेयैःसहयुद्धे प्रमादाच्छूप- णखाभर्तुर्विद्युजिह्वस्य हननम् ॥ ३ ॥ ततोवरुणलोकंगतेनरावणेन रणसमाहूतेपुवरुणसुतेषु वरदप्तेनतेनरणधरण्यांपातितेषु सारथिभिस्तेषांगृहप्रापणम् ॥ ४ ॥ रावणेन रणायवरुणाह्वाने तन्मन्त्रिणाप्रहसेन वरुणब्रह्मलोके स्थिति निवेदने रावणेन जयघोषणपूर्वकं सहग्रहस्तादिभिर्लङ्कांप्रतिप्रस्थानम् ॥ ५ ॥ [ उत्तरकाण्डम् ७ ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् || रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ १॥ ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् || रावणं राक्षसा दृष्ट्वा हृष्टवत्समुपागमन् ॥ २ ॥ जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ॥ पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ ३ ॥ ततो रसातलं गच्छन्प्रविष्टः पयसां निधिम् || दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ ४ ॥ स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् || कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥५॥ निवातकवचास्तत्र दैत्या लब्धवरा वसन् || राक्षसांस्तान्समागम्य युद्धाय समुपाह्वयत् ॥ ६ ॥ ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ॥ नानाप्रहरणास्तत्र ग्रहृष्टा युद्धदुर्मदाः ॥ ७ ॥ शूलैत्रिशूलै : कुलिशै: पट्टिशासिपरश्वधैः ॥ अन्योन्यं विभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥ ८ ॥ तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ॥ न चाँन्यतरयोस्तत्र विजयो वा क्षयोपि वा ॥ ९ ॥ ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः || आजगाम द्रुतं देवो विमानवरमास्थितः ॥ १० ॥ निवातकवचानां तु निवार्य रणकर्म तत् ॥ वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ११ ॥ न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ॥ न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ १२ ॥ राक्षसस्य सखित्वं च भवद्भिः सह रोचते || अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ १३ ॥ ततोग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः || निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ १४ ॥ अर्थतस्तैर्यथान्यायं संवत्सरमथोषित: || स्वपुरानिर्विशेषं च प्रियं प्राप्तो दशाननः ॥ १५ ॥ हृष्टवत् यमादपि कथंचिन्मुक्ता इति हृष्टाः सन्तः | लव्धवराः । ब्रह्मणइतिशेषः ॥ ६-१० ॥ वृद्धः ॥ २–३ ॥ रसातलं गच्छन् पयसां निधिं प्रविष्टः । सर्वदेवासुरकूटस्थः । विदितार्थवत् वाक्यमित्यन्वयः मार्गवशादिति शेषः ॥ ४ ॥ भोगवती नाम समुद्राध: पाताललोकवर्तिनी नागपुरी । तत्र नागान् स्ववशे ॥ ११–१२ ॥ रोचते | कर्तव्यत्वेन ममेति शेषः । कृत्वा स्वीयत्वेन स्थापयित्वा ॥ ५ ॥ वसन् अवसन् | सख्यप्रयोजनं दर्शयति अविभक्ता इति ॥ १३-१५॥ । स० स्वसहायान् स्वेनसहागतान् ॥ १ ॥ ति० विस्मयमिति यमादपिमुक्तइति विस्मयः ॥ २ ॥ स० सान्विताः तेपितद्व- सहूतजर्झरीकृताः ॥ ३ ॥ ति० रसातलंजिगमिषुः पयसांनिधिप्रविष्टः । मार्गवशादितिशेषः | अध्युष्टं अध्युषितं ॥ ४ ॥ ति० लब्धवराः ब्रह्मणःसकाशादितिभावः । अतएवाग्रेभगवतातैः सहरावणस्य सख्यकरणं ॥ ६ ॥ स० शुलै: एकदलैः । त्रिशूलैः त्रिशिरस्कैः ॥ ८ ॥ स० अन्यतरतः राक्षसेभ्योदैत्यानां दैतेयेभ्योरक्षसां ॥ ९ ॥ स० विमानवरं हंसोढं ॥ १० ॥ ति० विदितार्थवत् सुस्पष्टावगताभिधेयं ॥ ११ ॥ स० रोचते कर्तव्यत्वेनमयमितिशेषः ॥ ति० सख्यफलमाह - अविभक्ताश्चेति । सर्वार्थाः धनधान्यादिसमस्तभोगोपकरणपदार्थाः जयाजयाद्यभिमानाश्च सुहृदाम विभक्ताः साधारणभूताः ॥ १३ ॥ ति० ततः [ पा० ] १ झ विस्मयंसमुपागमन्. २ क ख स्तन्त्रप्रययुर्युद्धदुर्मदाः ३ झ. चान्यतरतस्तत्र. सर्वार्थाः ५ क. ख. घ. ज. पूजांप्राप्तो. ४ च. छ. अविभागेन सर्ग: २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततोपधार्य मायानां शतमेकं समाप्तवान् || सलिलेन्द्रपुरान्वेपी भ्रमति स रसातलम् ॥ १६ ॥ ततोश्मनगरं नाम कालकेयैरधिष्ठितम् || गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ १७ ॥ शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा || श्यालं च बलवन्तं च विद्युज्जि बलोत्कटम् || जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ १८ ॥ ५१ तं विजित्य मुहूर्तेन जघ्ने दैत्यांचतुःशतम् ॥ १९ ॥ ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् || वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ २० ॥ क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ॥ यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ २१ ॥ ददर्श रावणस्तत्र गोवृपेन्द्रवरारणिम् || यस्माञ्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ २२ ॥ यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ॥ अमृतं यत्र चोत्पन्नं स्वैधा च स्वधभोजिनाम् ॥ २३ ॥ यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ॥ प्रदक्षिणं तु तां कृत्वा रावण: परमाद्भुताम् || प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ॥ २४ ॥ ततोधाराशताकीर्ण शारदाअनिभं तदा ॥ नित्यग्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ २५ ॥ ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ॥ अब्रवीच्च ततो योधात्राजा शीघ्रं निवेद्यताम् ॥ २६ ॥ युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ॥ वर्दै वा न भयं तेऽस्ति निर्जितोस्मीति साञ्जलिः ||२७|| एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ॥ पुत्राः पौत्राथ निष्क्रामन्गौच पुष्कर एव च ॥ २८ ॥ ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ॥ युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥ २९ ॥ ततो युद्धं समभवद्दारुणं रोमहर्षणम् || सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ ३० ॥ अमात्यैश्च महावीर्यैर्देशग्रीवस्य रक्षसः || वारुणं तद्वलं कृत्स्नं क्षणेन विनिपातितम् ॥ ३१ ॥ समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा || अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ ३२ ॥ उपधार्य अनुसृत्य । मायानां असुरमायायोगविद्यानां | इन्दुत्पादकः क्षीरसमुद्र इत्यर्थः । एवमुत्तरत्रापि ॥ १६ ॥ तत इत्यादि श्लोकचतुष्कमेकं वाक्यं ||१७|| |यच्छन्दा व्याख्येयाः ॥ २२ ॥ स्वधभोजिनामिति । श्यालस्य च्छेदे निमित्तमाह | राक्षसान् स्वकीयान् हस्व आर्ष: । स्वधाभोजिनां पितॄणां । स्वधा पितृभक्षं जिह्वया संलिहन्तं आस्वादयन्तं भक्षयन्तमिति यावत् कव्यं ॥ २३-२४ ॥ धाराशताकीर्ण जलधाराशतै- ॥ १८--२० ॥ सुरमिमित्यत्रापि अपश्यदित्यनुकर्षः । राकीर्ण ॥ २५-२६ ॥ निर्जितोस्मीति वद । एवं सागर इति । समभवदिति शेषः ॥ २१ ॥ गोवृषेन्द्रस्य चेत्ते भयं नास्तीत्यत्रवीदिति निवेद्यतामित्यन्वयः रुद्रवृषभस्य वरारणिं साक्षान्मातरं । यस्माञ्चन्द्र इति । ॥ २७ ॥ गौश्च पुष्करश्चेति पुत्राणां पौत्राणां च बला- भगत्रवचनानन्तरं ॥ १४ ॥ स० उपधार्य अन्यैरन्येभ्यःप्रवचनकालेस्वयंश्रुत्वा | समाप्तवान् प्राप्तवान् । सखित्वेनानुसृत्येति नागोजिभव्याख्यानंरावणमानिताननुगुणमित्युपेक्ष्यं ॥ १६ ॥ ति० इयालवादिगुणकमपिविद्युज्जिह्वमच्छिनत् । श्यालोत्रभगि- नीपतिः | नृशंसत्वाद्रावणीयात्राक्षसान्जह्वयासंलिहन्तं | आस्वादयन्तं भक्षयन्त मितियावत् । स० विद्युजिह्वं नाम्ना | प्रमादेने- तिशेषः ॥ १८ ॥ ति० प्रहृष्टं प्रहृष्टजनं ॥ २५ ॥ ति० हत्वा अभिताज्य ॥ २६ ॥ ति० गौचपुष्करश्च पुत्राणां पौत्राणां चबलाध्यक्षौ ॥ स० पुत्राः साधारणाः । गौर्बलनायकः । पुष्करोहिज्येष्ठापत्यं । यथोक्तमुद्योगपर्वणिमातलिवरान्वेषणे - 'एषो- स्यपुत्रोऽभिमतः पुष्करः पुष्करेक्षणः | रूपवान्दर्शनीयञ्चसोमपुत्र्यावृतः पतिः । ज्योत्स्नाकालीतियां प्राहुर्द्वितीयांरूपतः श्रियम्' इति ॥ [ पा० ] १ क. ख. च. छ. ज. तत्रसंधार्य. २ क. भर्तारं स्वयमेवासिनाऽच्छिनत्. ३ क. ख. ज. शीतरश्मिः प्रजाहितः ४ च. छ. सुधाचसुरजीवनं. ५ च छ ततोबलगुणाकीर्णे ६ छ. भवतोनभयंतस्यनिर्जितो. ७ च. छ. पैतृगुणोपेताः. ग. ङ. च. छ. झ. ट. तत्रगुणोपेताः ८ क. रावणस्यचमन्त्रिणां. श्रीमद्वारमीकिरामायणम् । [ उत्तरकाण्डम् ७. महीतलगतास्ते तु रावणं दृश्य पुष्पके || आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ ३३ ॥ महदासीत्ततस्तेषां तुल्यस्थानमवाप्य तत् || आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ३४ ॥ ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ॥ विमुखीकृत्य संतुष्टा विनेदुर्विविधानवान् ॥ ३५ ॥ ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ॥ त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ||३६|| तेनँ ते दारुणा युद्धे कामगाः पवनोपमाः || महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ ३७ ॥ तेषां वरुणपुत्राणां हत्वा योधान्याञ्छतान् || मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥३८॥ ते तु तेषां स्था: सावाः सह सारथिभिर्हतैः ॥ महोदरेण निहताः पंतिताः पृथिवीतले ॥ ३९ ॥ ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः || आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ४० ॥ धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ॥ रावणं समरे क्रुद्धाः सहिताः समँभिद्रवन् ॥ ४१ ॥ सायकैश्चापविभ्रष्टैर्वजकल्पैः सुदारुणैः ॥ दारयन्ति स्म संक्रुद्धा मेघा इव महागिरिम् ॥ ४२ ॥ ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः || शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥ ४३ ॥ ततस्तेनैव सहसा सीदन्ति स पदातयः || मुसलानि विचित्राणि ततो भल्लशतानि च ॥ ४४ ॥ पट्टिशांश्चैव शक्तीच शतनीस्तोमरांस्तथा ॥ पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ४५ ॥ अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ॥ महापकमिवासाद्य कुञ्जराष्पष्टिहायनाः ॥ ४६ ॥ सीदमानान्सुतान्दृष्ट्वा विह्वलॉन्सुमहौजसः ॥ ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ ४७ ॥ ततो रक्षो महानादान्मुक्त्वा हन्ति स वारुणान् || नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ ४८ ॥ ततस्ते विमुखाः सर्वे पतिता धरणीतले || रणात्स्व पुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ४९ ॥ तानत्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ ५० ॥ रावणं त्वत्रवीन्मन्त्री ग्रहसो नाम वारुणः ॥ गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः || गान्धर्व वरुणः श्रोतुं यं त्वमाह्वयसे युधि ॥ ५१ ॥ तरिक तव वृथा वीर परिश्रम्य गते नृपे || ये तु सन्निहिता वीराः कुमारास्ते पराजिता: ५२ ॥ राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ॥ हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ५३॥ ध्यक्षौ ॥ २८~-३३ ॥ स्थानं आकाशरूपं | आकाशे | तात्वप्रभावात् ॥ ४०–४५ ॥ षष्टिहायनं परिमाणं युद्धं आकाशयुद्धं ॥ ३४-३९ || स्वप्रभावात् देव- | येषां ते षष्टिहायनाः ॥ ४६ – ४९ ॥ वरुणस्यायं सेनानायकावुभा वित्युभौना गोजिभतीथौं ॥ २८ ॥ ति० वरुणस्यसुताःप्रथमंमहीतलगताएवरावणेनयुद्धमकुर्वन् । तत्ररावणा- मात्यैराकाशस्थैर्निपातितंखवलंदृष्ट्वा तादृशयुद्धस्याननुरूपतांविचार्य युद्धान्निवृत्तामहीं त्यक्त्वा स्वयमप्याकाशमेवगताइत्यर्थः ॥ ३३ ॥ स० पदैरतितुंशीलमेषा मस्तीतितथा । णिनिः । अतोतनमेषामस्तीतीनिर्वा । षष्टिहायनाः तत्संख्याकवर्षाः युवानइतियावत् ॥ ४६ ॥ ति० सुतान् वरुणस्य ॥ ४७ ॥ ति० वारुणान् वरुणपुत्रान् ॥ ४८ ॥ ति० वारुणः वरुणस्यायं ॥ ५१ ॥ स० गान्धर्वै गीतं । श्रोतुं स्वयंविखराअपिसुस्वरा कर्णन रुचयोजनाभवन्ति । वरुणवैस्वर्येच 'अपध्मातंवरुणस्य वरुणस्य तु विस्वरः इतिच्छान्दोग्योपनिषद्भाष्याभ्यांप्रतिपादितं । यदाकदाचिदधिकोदकग्रहणे उपद्रवोलोकस्यगलघुघुरताप्रापकोभवति । सदा तदासीनस्यका कथावैवर्ये इतियुक्तियुक्तत्वाचज्ञेयं ॥ ५२ ॥ ६० [ पा० ] १ च. छ. घोरंयुद्धमवाप्य. २ च. छ. झ. ट. क्रुद्धोयुद्धकाङ्क्षी ३ च. झ ञ ट तेनतेवारुणाः क. घ. ज. तेनतेषांइयायेतेकामगाः ४ ख. घ. – ज. ट. पातिताः ५ च. छ. ञ. ट. समवारयन् ६ ख. च. – ट. मूच्छितः, घ, विष्ठितः क. दुस्सहः, ७ ङ. च. छ. झ ञ ट विह्वलान्समहाबलः ८ च. छ. ब्रह्मलोकंगतेनृपे, ख, रुद्रलोकंगतेनृपे. सर्गः २३ । प्र० १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आगतस्तु पथा येन तेनैव विनिवृत्य सः || लङ्कामभिमुखो रक्षो नभस्स्थलगतो ययौ ॥ ५४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोविंशस्सर्गः ॥ २३ ॥ ॥ अथात्राधिकपाठश्लोकप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ रावणेन वरुणलोकान्निवृत्य पुनरश्मनगरप्रवेशः ॥ १ ॥ तत्रमणिमयं महाबलिभवनंदृष्टवतारावणेन तत्पति जिज्ञासयातत्र ग्रहस्तप्रेपणम् ॥ २ ॥ तद्वारेज्वालामालामध्यवर्तिपुरुष दर्शनाद्भीतपरावृत्तेनप्रहस्तेन रावणंप्रति तन्निवेदनम् ॥ ३ ॥ स्वयमेवतद्भवनंप्रविष्टेन ग्रहस्तदृष्टपुरुषदर्शनमात्रेणचकित कंपितेनरावणेन कथंचिद्वैर्यावलंबनेन पुरुपंप्रति तद्गृहपतिनामादि- प्रश्नपूर्वकं तेनसहस्त्रस्ययुयुत्सानिवेदनम् ॥ ४ ॥ तद्भवनपतेर्महाबलित्व निवेदन पूर्वक तदनुज्ञयाऽन्तःप्रविष्टेनरावणेन महा- बलिविलोकनम् ॥ ५ ॥ तेनस्वागमनकारणंपृष्टेनरावणेन तंप्रति तंबद्धवताविष्णुनासहस्वस्ययुयुत्सानिवेदने बलातप्रति विष्णुमहिमा नुवर्णनपूर्वकं स्वगृहद्वारस्थ पुरुषस्यैव विष्णुत्व निवेदनं ॥ ६ ॥ ततो रोषायुद्धाय समापत तिरावणेविष्णुनातःकाले तस्यहननानिच्छयातिरोधानं ॥ ७ ॥ हर्षान्नादांस्तु विसृजन्निष्क्रान्तो वरुणालयात् || महोदरेण संयुक्तो हर्षगद्गदभाषिणा ॥ १ ॥ ततोश्मनगरं भूयो विचेर्युद्धदुर्मदाः || यत्रापश्यद्दशग्रीवो गृहं परमभास्वरम् || वैडूर्य तोरणाकीर्ण मुक्ताजालविभूषितम् ॥ २ ॥ सुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः ॥ वज्रस्फटिकसोपानं किङ्किणीजालसंयुतम् ॥ ३॥ बहासनयुतं रम्यं महेन्द्रभवनोपमम् ॥ दृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान् ॥ ४ ॥ कस्येदं भवनं सौम्यं मेरुमन्दरसन्निभम् || गच्छ ग्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् ॥ ५ ॥ एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ ६ ॥ से शून्यं प्रेक्ष्य तारं पुनः कक्ष्यान्तरं ययौ ॥ सप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत ॥ ७ ॥ ततो दृष्टः पुमांस्तत्र हृष्टो ह्रासं मुमोच सः ॥ स तु श्रुत्वा महाहासमूर्ध्वरोमाऽभवत्तदा ॥ ८ ॥ ज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः ॥ आदित्य इव दुष्प्रेक्ष्य: साक्षाद्यम इव स्थितः ॥९॥ तथा दृष्ट्वा तु वृत्तान्तं स्वरमाणो विनिर्गतः ॥ विनिर्गम्याब्रवीत्सर्व रावणाय निशाचरः ॥ १० ॥ अथ राम दशग्रीवः पुष्पकादवरुह्य सः ॥ प्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः ॥ ११ ॥ चन्द्रमौलिर्वपुष्मांश्च पुरुषोऽस्याग्रतः स्थितः ॥ द्वारमावृत्य सहसा ज्वालासक्तो भयानकः ॥ १२ ॥ रक्ताक्षः श्वेतवदनो बिम्बोष्ठयोर्ध्वरोमवान् || महाभीषणनासच कम्बुग्रीवो महाहनुः ॥ १३ ॥ वारुणः ॥ ५०–५४ ॥ इति श्रीगोविन्दराजविरचिते | सर्गः ॥ २३ ॥ श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने त्रयोविंशः स० येनपथागतस्तेनैवविनिवृत्य । अनेनाध्वनस्तोयप्रायत्वादध्वान्तरविरहोवागमनप्रयोजनाभावाद्वृथा गतिरितिवासूच्यते । रक्षो- नमस्स्थलगतइतिपदमखण्डं | रक्षोभिः सहितोनभस्स्थलगतञ्चतथा । आगतइत्यादीनांपुंलिङ्गान्तविशेषणानामेवमेव चेत्सामञ्जस्यं भविष्यति ॥ ५४ ॥ इतित्रयोविंशः सर्गः ॥ २३ ॥ अथप्रक्षिप्त सर्गपञ्चकव्याख्यानं सत्यधर्मतीथयमात्रं ॥ यत्रपरमभास्वरंगृहमपश्यत् तदश्मनगरंप्राप्यविचेरुः ॥ २ ॥ स० निश्शून्यं निश्शेषतोजनरहितं ॥ ७ ॥ स० ऊर्ध्वरोमा भयेन ॥ ८ ॥ विमोहितः विशेषेणमोहिताइत रेयेनसः ॥ ९ ॥ विनि- र्गतः प्रहस्तः ॥ १० ॥ चन्द्रमौलिवपुष्मान् रौद्राकारः ॥ १२ ॥ [ पा० ] १ ठ. निश्शून्यं. श्रीमद्वाल्मीकि रामायणम् । गूढश्मश्रुर्निगूढास्थि दंष्ट्राभा रोमहर्षणः ॥ एतादृशं वै पुरुषं ददर्श स तु रावणः ॥ गृहीत्वा लोहमुसलं द्वारं विष्टभ्य सुस्थितम् ॥ १४ ॥ अथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः ॥ अस्पन्दतास्य हृदयं वेपथुश्चाप्यजायत ॥ १५ ॥ निमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत् ॥ अथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत् ||१६|| किं त्वं चिन्तयसे रक्षो ब्रूहि विसन्धमानसः ॥ युद्धातिथ्यमहं वीर करिष्ये रजनीचर ॥ १७ ॥ एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् || योत्स्यसे बलिना सार्धं मया वा तद्विधीयताम् ॥ १८ ॥ रावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत ॥ अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् ॥ १९ ॥ गृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतांवर | तेनैव सार्ध योत्स्यामि यथा वा मन्यते भवान् ॥ २० ॥ स एनं पुनरप्याह दानवेन्द्रोत्र तिष्ठति ॥ २१ ॥ एष वै परमोदारः शूरः सत्यपराक्रमः || वीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २२ ॥ बालार्क इव तेजस्वी समरेष्वनिवर्तकः ॥ अमर्षी दुर्जयो जेता बलिहि गुणसागरः ॥ २३ ॥ प्रियंवदः संविभागी गुरुविप्रप्रियः सदा ॥ कालकाङ्क्षी महासत्वः सत्यवाक्सौम्यदर्शनः ॥ २४ ॥ स च सर्वगुणोपेतः शूरः स्वाध्यायतत्परः ॥ एष गर्जति वात्येष ज्वलते तपते सदा ॥ २५ ॥ देवैश्च भूतसंधैश्च पन्नगैश्च महर्षिभिः ॥ भयं यो नाभिजानाति तेन किं योद्धुमिच्छसि ॥ २६ ॥ बलिना यदि ते योद्धुं रोचते राक्षसेश्वर ॥ प्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २७ ॥ एवमुक्तो दशग्रीवः प्रविवेश यतो बलिः || स विलोक्याथ लङ्केशमट्टहास जहास च ॥ २८ ॥ आदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः ॥ अथ संदर्शनादेव बलि विश्वरूपवान् ॥ २९ ॥ स गृहीत्वा च तद्रक्षो त्सङ्गे स्थाप्य चात्रवीत् ॥ दशग्रीव महाबाहो कं ते कामं करोम्यहम् || किमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर || ३० || ६२ [ उत्तरकाण्डम् ७ एवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत् ॥ श्रुतं मया महाभाग वद्धस्त्वं विष्णुना पुरा ॥ ३१ ॥ सोहं मोचयितुं शक्तो बन्धनाचां न संशयः ॥ एवमुक्ते ततो हासं बेलिः कृत्वेदमब्रवीत् ॥ ३२ ॥ श्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ॥ य एष पुरुष: श्यामो द्वारि तिष्ठति नित्यदा ॥ ३३॥ एतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ॥ वशं नीता बलवता पूर्वे पूर्वतराच ये ॥ ३४ ॥ बद्धश्वाहमनेनैवं कृतान्तो दुरतिक्रमः || क एनं पुरुषो लोके वञ्चयिष्यति रावण ॥ ३५ ॥ सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ॥ कर्ता कारयिता चैव धाता च भुवनेश्वरः ॥ ३६ ॥ न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् || कलिश्चैव हि कालश्च सर्वभूतापहारकः ॥ ३७ ॥ लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ॥ संहरत्येष भूतानि स्थावराणि चराणि च ॥ ३८ ॥ पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ॥ करणं कारणं कर्ता सोयं पुरुषसत्तमः ॥ ३९ ॥ इष्टं चैव हि दत्तं च हुतं चैव निशाचर सर्वमेव हि लोकेशो धाता गोप्ता न संशयः ॥ ४० ॥ पूर्ववद्गमनिकासंभवादार्षतयारक्षोविसन्धमान सइत्याद्यन्वयः ॥ अभ्यागतातिथ्यमिद मित्याह - युद्धातिथ्य मिति ॥ १७ ॥ बलिना राज्ञा । मया दौवारिकेण ॥ १८ ॥ अभिहितः तेनैवमुक्तः ॥ १९ ॥ संविभागी यथाशास्त्रंद्रव्यादिविभागकर्ता कालाकाङ्क्षी सत्कर्मयोग्यकालानतिक्रममाकाङ्क्षन् ॥ २४ ॥ एषः एतदन्तर्गतः । यद्वा भयोत्पादनार्थमेवमुक्तिः ॥ २५ ॥ यतः यत्र ॥ २८ ॥ विश्वरूपवान् ईश्वरानुग्रहेणव्यायतरूपः ॥ २९ ॥ उत्संङ्गे अङ्के ॥ ३० ॥ मुक्त्वा कृत्वा ॥ ३२ ॥ पूर्वे पूर्वतराः प्रपूर्वाः ॥ ३४ ॥ नचाहंसाकल्येनकलिः कलहसामर्थ्यप्रदः ॥ ३७ ॥ हर्तास्रष्टेतिहर्तृत्व पुरस्करणमेतत्समयानुसारात् ॥ ३८ ॥ [ पा०] १ ठ. कालाकाङ्क्षी २ झ ञ. उ. बलिर्मुक्त्वैनं. 1 ! सर्गः २३ । प्र० १ ] नैवंविधं महद्भूतं विद्यते भुवनत्रये ॥ ४१ ॥ अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ॥ नेता तेषां महात्मैष पशुं रशनया यथा ॥ ४२ ॥ वृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च || कालनेमिच प्रह्लादस्तथा वैरोचनो बलिः ॥४३॥ कालकेयास्तारकाख्यो मुचुकुन्दो विवर्धनः || हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥ ४४ ॥ यमलार्जुनौ च कंसथ कैटभो मधुना सह ॥ एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि ॥४५॥ सर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ॥ सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥ ४६ ॥ सर्वैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ॥ दत्तमिष्टमधीतं च प्रजाच परिपालिताः ॥ ४७ ॥ स्वपक्षेष्वनुगोप्तारः ग्रहर्तारः परेष्वपि || समरेष्वपि लोकेषु नैतेषां विद्यते समः ।। ४८ ।। शूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः || सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४९ ॥ सवैत्रिदशराज्यानि काङ्क्षितानि महात्मभिः ॥ युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ५० ॥ देवानामपि ये शक्ताः स्वपक्षपरिपालकाः ॥ प्रमत्ता भोगरक्काच बालार्कसमतेजसः ॥ ५१ ।। यँत्स देवान्प्रथर्पेत तदेषो विष्णुरीश्वरः || उपायपूर्वकं नाशं संवेत्ता भगवान्हरिः ॥ ५२ ॥ प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् || पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५३ || एवमेतेन देवेन दानवेन्द्रा महात्मना || ते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५४ ॥ समरे च दुराधर्षा नृपास्ते च पराजिताः ॥ तेन नीताः क्षयं सर्वे कृतान्तवलचोदिताः ॥ ५५ ॥ एवमुक्त्वाऽथ प्रोवाच राक्षसं दानवेश्वरः || यदेतद्दृश्यते वीर चक्रं दीप्तानलोपमम् ।। ५६ ।। एतद्गृहीत्वाऽऽगच्छ त्वं मम पार्श्व महाबल ॥ ततोऽहं तव चाख्यास्ये मुक्तिकारणमव्ययम् ||५७|| तत्कुरुष्व महाबाहो मा विलम्बस्व रावण ॥ एतच्छ्रुत्वा गतो रक्षः ग्रहसंच महाबलः ॥ ५८ ॥ यत्र स्थितं महद्दिव्यं कुण्डलं रघुनन्दन || लीलयोत्पाटनं चक्रे रावणो बलदर्पितः ॥ ५९ ॥ न च चालयितुं शक्तो रावणोऽभूत्कथंचन || लज्जया स पुनर्भूयो यत्वं चक्रे महाबलः ॥ ६० ॥ उत्क्षितमात्रे दिव्ये च पपात भुवि राक्षसः || छिन्नमूलो यथाँ शाखी रुधिरौघपरितः ॥ ६१ ॥ एतस्मिन्नन्तरे जज्ञे शब्द: पुष्करसंभवः ॥ राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान् ॥ ६२ ॥ ततो रक्षो मुहूर्तेन चेतनां लभ्य चोत्थितम् || लज्जयावनतीभूतं बलिर्वाक्यमुवाच ह || ६३ ॥ आगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम् || यत्त्वया चौद्धृतं वीर कुण्डलं मणिभूषितम् ॥ ६४ ॥ एतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम् ॥ एतत्पतितमत्रैवमन्यद्भूयो महाबल || ६५ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ६३ 6 एषां पूर्वोदीरितानां । नेता ॥ ४२ ॥ प्रयायुक्तेः ‘ कालनेमिश्चप्राह्लादि' रित्यत्रप्रकारलघुपाठः कर्तव्यः ॥ एवमुत्तरत्रापि । वैरोचनः अमृदुरितिच्छेदः | नानामृदुर्वा ॥ ४३ ॥ तपन्ति तत्प्रतिबन्धसामर्थ्यादेवमुक्तिः ॥ ४५ ॥ समं वस्तु ॥ ४८ ॥ बेत्तारः वेदितारः लाभवन्तोवा ॥ ४९ ॥ योदैत्यः । एषां देवानां ॥५१॥ येन प्रादुर्भावेन । एतन्निधनं विरोधिनिधनं । नयेत् । तंप्रादुर्भावं विकुरुते करोति । अधिष्ठाय 'पूर्णमदः पूर्णमिदं' इत्यादेः ॥ ५३ ॥ ये अपराजिताइतिच्छेदः । भूतं भूतिः ऐश्वर्यं । महतांभूतंयेषांतेतथा ॥ ५५ ॥ चक्रं वर्तुलं ॥ ५६ ॥ मुक्तिकारणं मन्मोक्षहेतुं ॥ ५७ ॥ चालयितुं विद्यमानस्थलतोन्यथयितुं ॥ ६० ॥ उत्क्षिप्तमात्रे एकदेश उन्नतेतदेकदेशताडितोराक्षसोभुविपपात | सालोवृक्षः ॥ ६१ || हाहेतिकृतोहाहाकृतः । कृतंभावेक्तः । हाहेतिकृतंयस्येतिसवा ॥ ६२ ॥ चेतनां संज्ञां | लभ्य प्रलभ्य | अवनतीभूतं नम्रीभूतं ॥ ६३ ॥ उद्यतं उद्धतं ॥ ६४ ॥ पतितवत् पतितंपतन मस्यास्तीतिपतितवत् । उत्तरपद्यस्थपतितपद खारस्यात् ।। ६५ ।। [ पा० ] १ झ ञ ठ. नेताह्येषां. २ झ ञ. ठ वैरोचनोमृदुः ३ झ ञ. ठ. समं. ४ झ ततदेषां. ५ झ. ज. ठ. दुराधर्षाः श्रूयन्तेयेपराजिताः । तेननीतामहद्भूताः कृतान्त ६झ. अ. ठ ट. चोयतं. ८ झ. ज. ठ. एतत्पतितवचैवमत्रभूमौ. ञ ठ. यस्तुदेवान्प्रधर्षे. यथासालो. ७ झ. ज. श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अन्यत्पर्वतसानौ हि पतितं कुण्डलादनु || मुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ।। ६६ । हिरण्यकशिपोः पूर्व मम पूर्वपितामहात् || न तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः ॥ ६७ ॥ नदिवा मरणं तस्य न रात्रौ सन्ध्ययोरपि || न शुष्केण न चार्द्रेण न च शस्त्रेण केनचित् ॥ विद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित् ॥ ६८ ॥ महादेन समं चक्रे वादं परमदारुणम् || तस्य वादे समुत्पन्ने धीरो लोकभयंकरः ॥ ६९ ॥ सर्वहश्यस्य वीरस्य प्रहादस्य महात्मनः ॥ उत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपवृत् ॥ ७० ॥ दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७९ ॥ तत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम् ॥ एष तिष्ठति द्वाःस्थो वै वासुदेवो निरञ्जनः ॥ ७२ ॥ तस्य देवादिदेवस्य तत्त्वतो मे शृणुष्व ह || वाक्यं परमभावेन यदि ते वर्तते हृदि ॥ ७३ ॥ इन्द्राणां च सहस्राणि सुराणामयुतानि च ॥ ऋषीणां सप्तसंख्यानां शतान्यन्दसहस्रशः || वशं नीतानि सर्वाणि य एष द्वारि तिष्ठति ॥ ७४ ॥ ६४ तस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ॥ मया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना ॥ ७५ ॥ पाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः ॥ विद्युजिह्वश्च दंष्ट्रालः सर्पवृश्चिकरोमवान् ॥ ७६ ॥ रक्ताक्षो भीमवेगश्च सर्वसत्वभयंकरः || आदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः ॥ ७७ ॥ पापानां शमिता चैव स मया युधि निर्जितः ॥ न च मे तत्र भी: काचिद्व्यथा वा दानवेश्वर ॥७८ ॥ एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति ॥ ७९ ॥ रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् || एप त्रैलोक्यधाता च हरिर्नारायणः प्रभुः ॥ ८० ॥ अनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ॥ ऋतधामा सुधामा च पाशहस्तो भयानकः || द्वादशादित्यसदृशः पुराणपुरुषोत्तमः ॥ ८१ ॥ नीलजीमूतसंकाश: सुरनाथ: सुरोत्तमः || ज्वालामाली महाबाहुर्योगी भक्तजनप्रियः ॥ ८२ ॥ एष धारयते लोकानेष वै सृजते प्रभुः ॥ एष संहरते चैव कालो भूत्वा महाबलः || ८३ ॥ एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः || सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ ८४ ॥ सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ॥ सर्वरूपी महारूपी बलदेवो महाभुजः ॥ ८५ ॥ बीरहा वीरचक्षुष्मांत्रैलोक्यगुरुरव्ययः ॥ एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः ॥ ८६ ॥ य एनं वेत्ति पुरुषं न च पापैर्विलिप्यते || स्मृत्वा स्तुत्वा तथेष्वा च सर्वमस्मादवाप्यते ॥ ८७ ॥ अन्यत्पतितं | कुण्डलादनु पूर्वपतितकुण्डलादनन्तरं । पुनःकुण्डलादनु मुकुटमित्यप्यन्वयः । वेदिसामीप्ये तद्देशसमीपे ॥ ६६ ॥ पूर्वजस्येतिसामान्येनोक्तस्य स्वरूपंनिरूपयति — हिरण्यकशिपोरिति ॥ ६७ ॥ प्रह्लादेन तनयेन | वादमित्यनेन गुरुशिष्यकथांच ऋइतिभावात्तांव्यावर्तयति परमदारुणमिति ॥ ६९ ॥ सर्ववर्यस्य सर्वतः श्रेष्ठत्वेन संमतस्य । नृसिंहाकृतिरूपधृक् नाचसिंहश्चनृ- सिंहौ । आकृतिश्चरूपंचाकृतिरूपे । नृसिंहयोराकृतिरूपेधरतीतिसतथा । नृसिंहेत्याकृतिः आकरणंयस्य तद्रूपवृगितिवा ॥ ७० ॥ कथाकथन स्यैदंपर्यमाह - एषइति ॥ ७२ ॥ परमभावेन महाभत्त्या | तेहृदिय दिश्रोतव्यमितिवर्ततेतर्हिशृणु ॥ ७३ || इन्द्राणां पदस्थापदस्थसाधारण्येन । एवमुत्तरत्रापि । अष्टसहस्रशः बहुकालं | वशं स्ववशं । नीतानि ॥ ७४ ॥ प्रेतेश्वरोयमः ॥ ७५ ॥ पाशहस्तो वरुणः | दंष्ट्रालः तन्नामाकश्चित् । विद्युज्जिह्वस्यैव विशेषणंवा लातिस्वीकरोतिधत्तेइति । मत्वर्थेलज्वा ॥ ७६ ॥ पापानां तद्वतां । शासिता शास्ता ॥ ७८ ॥ एनं उदाहृतं ॥ ७९ ॥ जिष्णुर्जयशीलः ॥ ८१ ॥ सुरनाथः तत्प्रार्थनीयः । सुरोत्तमः दैवतपतिः ॥ ८२ ॥ धारयते पालयति पोषयतिच | सृजते सृजति | संहरतेर्नित्वात् ॥ ८३ ॥ मोक्षिण : मोक्षापे - क्षावन्तः ॥ ८६ ॥ योधिकारी | सर्वे फलं ॥ ८७ ॥ [ पा० ] १ झ. अ. ठ. सर्ववर्यस्य. २ झ ञ. ठ. शासिता. ३ झ॰ अ॰ ठ. जिष्णुः, r सर्ग: २३ । प्र० २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा || क्रोधसंरक्तनयन उद्यतास्त्रो महाबलः ॥ ८८ ॥ तथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत्प्रभुः || नैनं हन्म्यधुना पापं चिन्तयित्वेति विश्ववत् || अन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया ॥ ८९ ॥ ६५ न च तं पुरुपं तत्र ददर्श रजनीचरः ॥ १० ॥ [ हर्षोभादं] विमुञ्चन्वै निष्क्रामन्वरुणालयात् || येनैव संप्रविष्टः स पथा तेनैव निर्ययौ ] ॥ ९१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथम सर्गः ॥ १ ॥ प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥ सूर्यजिगीषया तन्मण्डलंग तेनरावणेनतंप्रति युद्धकरणपराजितत्ववचनान्यतरपक्षाङ्गीकरण निवेदनाय प्रहस्तप्रेषणम् ॥१॥ सूर्यद्वारपालकेनदण्डिनाम्ना तस्मिन्प्रहस्तवचन निवेदने सूर्येणदण्डिनंप्रति स्वस्यकालक्षेपासहिष्णुत्वोक्त्या तंप्रत्येवान्यतरप- क्षाङ्गीकरणाधिकारदाने तेनचरावणप्रतितनिवेदने रावणेन जयघोषणपूर्वकं ततोनिर्गमनम् ॥ २ ॥ अथ संचिन्त्य पौलस्त्यः सूर्यलोकं जगाम ह || मेरुशृङ्गे वरे रम्ये उपित्वा तत्र शर्वरीम् ॥ १ ॥ पुष्पकं तत्समारुह्य रखेस्तुरगसन्निभम् || मनोवातगतिं दिव्यं विहारवियति स्थितम् || तत्रापश्यद्रविं देवं सर्वतेजोमयं शुभम् ॥ २ ॥ वरकाञ्चन केयूररक्ताम्बरविभूषितम् || कुण्डलाभ्यां शुभाभ्यां तु भ्राजन्मुखविकासितम् ॥ ३ ॥ केयूरनिष्काभरणं रक्तमालावलम्विनम् || रक्तचन्दनदिग्धाङ्गं सहस्रकिरणोज्ज्वलम् ॥ ४ ॥ तमादिदेवॅमादित्यं विभुं सप्ताश्ववाहनम् || अनाद्यन्तममध्यं च लोर्कैसाक्षिणमीश्वरम् ॥ ५ ॥ तं दृष्ट्वा प्रवरं देवं रावणो राक्षसाधिपः || स ग्रहस्तमुवाचाथ रवितेजोवलार्दितम् ॥ ६ ॥ गच्छामात्य वद ह्येनं संदेशान्मम शासनम् || मार्तण्डं भास्करं श्रेष्ठं तत्त्वत्तो ब्रूहि माचिरम् ॥ ७ ॥ युद्धार्थी रावणः प्राप्तो युद्धं तस्य प्रदीयताम् || निर्जितोस्पीति वा ब्रूहि पक्षमेकतरं कुरु ॥ ८ ॥ तस्य तद्वचनाद्रक्षः सूर्यस्यान्तिकमागमत् || पिङ्गलं दण्डिनं चैव सोपश्यद्वारपालकौ ॥ ९ ॥ आभ्यामाख्याय तत्सर्वं रावणस्य विनिश्रयम् || तूष्णीमास्ते प्रहस्तः स सूर्यतेजःप्रतापितः ॥ १० ॥ दण्डी गत्वा रखेः पार्श्व प्रणम्याख्यातवान्विभुम् ॥ ११ ॥ मुसलधृक् मुसलायुधः । अधुनापापमेनंरावर्णनहन्मी तिचिन्तयित्वामहापराधंकारयित्वा कृत्लोपरोधं बहुरक्षोहननस्यभाव्यत्वादन्तर्धा- नंगतः । ब्रह्मवरोप्येतर्हिमयार्हणीयइतिचेतिहेतोः ॥ ८९ ॥ पश्यते पश्यतिअपश्यत् ॥९० ॥ इतिसत्यधर्मतीर्थी ये प्रक्षिप्तसर्ग- व्याख्याने प्रथमः सर्गः ॥ १ ॥ संचिन्त्य आलोच्य ॥ १ ॥ नानापातगतिः उड्डीनावडीनादिगतिः । विहारवियतिस्थितं विहारा क्लृप्तं वियत् विहारवियत् तस्मिन् । सर्वतेजोमयं सर्वतेजस्विप्रधानं ॥ २ ॥ भ्राजन्मुख विकासिनं भ्राजत् विकासिमुखंयस्यसतथातं || ३ || उच्चैःश्रवसवाहनं उच्चैःश्रवः पर्याय उच्चैःश्रवसशब्दः । तत्सदृशंवाहनंअश्वोयस्यसः | वाहनान्यश्वायस्यसवा । “एकोश्वोवहतिसप्तनामा - सप्तसप्तिन् ' इत्यादिमानात् । अविरोधोमानयोस्तुपुरोगाश्वविवक्षयाएकइत्युक्तिरित्यभिप्रायादितःसंपाद्यः लोकसाक्षीचासौजगत्पतिश्चतं । क्वचिल्लोकसाक्षिमितिपाठः तत्रार्षीकारान्तता ॥ ५ ॥ निदेशात् वदेत्याज्ञायाः | शासनं अनुशिष्टार्थकंवचः ॥ ७ ॥ इतिपक्ष- द्वयमध्ये एकतरंपक्षंकुरु || ८ || रक्षः प्रहस्ताख्यं । पिङ्गलंदण्डिनंच द्वारपालौ पश्यते अपश्यत् ॥ ९ ॥ तेजोंशुदीपितः तेजो- मयाअंशवः किरणास्तैदींपितः ॥ १० ॥ दण्डी दौवारिकः ॥ ११ ॥ [ पा० ] १ झ ञ. ठ पश्यते. २ अयंश्लोकः झ. पाठे दृश्यते. ३ झ. ठ लङ्केश ४ झ. ठ. नानापातगतिर्दिव्यं. ५ झ. ठ. मादित्यमुच्चैःश्रवसवाहनं. ६ झ. ठ. लोकसाक्षिजगत्पतिं. ७ झ. ठ निदेशान्मम. ८ झ. ठ पश्यतेद्वार ९ झ ठ. सूर्यतेजोंशुदीपितः. वा. रा. २४९ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ श्रुत्वा तु सूर्यस्तद्वृत्तं दण्डिनो रावणस्य ह || उवाच वचनं श्रीमान्बुद्धिपूर्व दिवाकरः ॥ १२ ॥ गच्छ दण्डिञ्जयस्वैनं निर्जितोस्मीति वा वद || कुरु यत्ते काङ्क्षितं तं नाहं कालक्षिपां सहे ॥ १३ ॥ स गत्वा वचनात्तस्य राक्षसाय महात्मनः ॥ कथयामास तत्सर्वे सूर्योक्तं वचनं यथा ॥ १४ ॥ स श्रुत्वा वचनं तस्य दण्डिनो वै महात्मनः ॥ घोषयित्वा जगामाथ विजयं राक्षसेश्वरः ॥ १५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥ प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥ चन्द्र जिगीषयातन्मण्डलंप्रतिप्रस्थितस्परावणस्य मध्येमार्ग पर्वतमहर्षिणासमागमः ॥ १ ॥ रावणेनतंप्रत्याप्सरोभिः सह- विमानैः सहसंचरतांसुकृतिनां स्वरूपादिप्रश्ने तेनतंप्रतितस्कथनम् ॥ २ ॥ रावणेनयुद्धायप्रतियोद्धृप्रदर्शनंप्रार्थितेनपर्वतेन तंप्रतिमान्धातृप्रदर्शनं ॥ ३ ॥ रावणमान्धातृभ्यांनाना स्त्र प्रयोग पूर्वकंमहासमरप्रवर्तने अन्यतरापराजये गालवपुलस्त्याभ्यां सान्त्वनेनतयोर्युद्धप्रतिनिवर्तनम् ॥ ४ ॥ अथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह || मेरुङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥ तदा कश्चिद्रथारूढो दिव्यत्रगनुलेपनः || अप्सरोगण मुख्येन सेव्यमानस्तु गच्छति ॥ २ ॥ रतिश्रान्तो सरोङ्गेषु चुम्बित: सन्विबुध्यते ॥ रावणस्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥ ३ ॥ अथापश्यदृषिं तत्र पर्वतं मुनिसत्तमम् || दशग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह || स्वागतं तव देवर्षे दिव्या चैवागतो ह्यसि ॥ ४ ॥ तं कोयं स्यन्दनमारूढो ह्यप्सरोगण सेवितः || निर्लज्ज इव संयाति भयस्थानं न विन्दति ॥ ५ ॥ रावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत् || शृणु वत्स यथातत्त्वं वक्ष्ये तव महामते ॥ ६ ॥ एतेन निर्जिता लोका ब्रह्मा चैवाभितोषितः ॥ एष गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् ॥ ७ ॥ तपसा निर्जिता लोका विक्रमेण यथा त्वया ॥ प्रयाति पुण्यवान्वत्स सोमं पीत्वा न संशयः ||८|| त्वं च राक्षसशार्दूल शूरः सत्यव्रतस्तथा ॥ नेहॅशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु ॥ ९ ॥ अथापश्यद्रथवरं महाकायं महौजसम् || जाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् ॥ १० ॥ चैष गच्छति देवर्षे शोभमानो महाद्युतिः ॥ किन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोहरम् ॥ ११ ॥ श्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः ॥ एप शूरो रणे योद्धा संग्रामेष्वनिवर्तकः ॥ युध्यमानस्तथैवैष प्रहारैर्जर्जरीकृतः ॥ १२ ॥ कृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः ॥ संग्रामे निहतो वीरान्हत्वा च सबलान्बहून् ||१३|| दण्डिनः सकाशात् ॥ १२ ॥ जयख जय | निर्जितोस्मीतिवावद | जय स्वेतिच्छेदोवा | स्वत्वात्तत्ववचनंममवचन मेवेतिभावः । यत्तेतवानयोर्मध्येकाङ्क्षितंतत्कार्षीः कुरु | कंचित्कालंक्षपाचरंगमयेतिशेषः । पुरतोमदन्ववायज निरेववधिष्यति तत्कीर्तिरेवमत्की- तिरितिरविरुपैक्षतेतिभावोऽवधेयः ॥ १३ ॥ सामर्थ्येस तिसमितिमुपेयात् ।नायातः तेननिर्जितःस वितेतिस्व विजयंघोषयि- वाजगाम ॥ १५ ॥ इतिसत्यधर्मतीर्थयेप्रक्षिप्तसर्गव्याख्याने द्वितीयः सर्गः ॥ २ ॥ उष्य समुष्य ॥ १ ॥ गच्छति अगच्छत् ॥ २ ॥ चुम्बितः ताभिः ॥ ३ ॥ कालेन योग्येन । कालोदैवागतइतिक्वचित्पाठः ॥ ४ ॥ भयस्थानं मद्रूपं ॥ ५ ॥ निर्जिताः सुकृतार्जिताः | यत्सुसुखंउत्तमंस्थानं तन्मोक्षाय एषगच्छति ॥ ७ ॥ सोमंपीला पुण्यकृत् संपादितपुण्यः । अथवा पुण्यहेतुऋत्वादिकृत् ॥ ८ ॥ शूरः एषुनकोपंकुरु | कुतइत्यत आह - नैवेति ॥ ९ ॥ मनोरमं यथातथा ॥ ११ ॥ संग्रामेष्वनिवर्तकोयोद्धा । एषः इच्छाविषयइतिवा । अपेक्षितइतियावत् । 'एषस्यप्रभृथे' इत्यादिवत् [ पा०] १ झ ठ. कालेनैवागतो. १ झ ठ निर्जितायद्वद्भवताराक्षसाधिप । प्रयातिपुण्यकृत्तद्वत्सोमं ३ झ. ट. नैवेदृशेषु. ४ झ. ठ. मनोरमं. सर्गः २३ । प्र० ३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इन्द्रस्यातिथिरेवैष ह्यथवा यत्र चेच्छति ॥ नृत्तगीतविलासैस्तु सेव्यते नरसत्तमः ॥ १४ ॥ पप्रच्छ रावणो भूयः कोयं यात्यर्कसन्निभः ॥ रावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत् ॥ १५ ॥ य एष दृश्यते राजन्विमाने सर्वकाञ्चने || अप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः ॥ १६ ॥ सुवर्णदो महाराज विचित्राभरणाम्बरः ॥ एष गच्छति शीघेण यानेन सुमहाद्युतिः ॥ १७ ॥ पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ य एते यान्ति राजानो ब्रूहि तानृषिसत्तम् ॥ १८ ॥ कोत्र मे याचतो दद्यायुद्धातिथ्यं महाद्युतिः || क्षिप्रमाख्याहि धर्मज्ञ पिता मे त्वं हि पर्वत ॥१९॥ एवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा ॥ स्वर्गार्थिनो महाराज नैते युद्धार्थनो नृपाः ॥ २० ॥ वक्ष्यामि च महाराज विचित्राभरणाम्बरः || यस्तु राजा महातेजाः सप्तद्वीपेश्वरो महान् || मान्धातेत्यभिविख्यातः स ते युद्धं प्रदास्यति ॥ २१ ॥ पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् || कुँत्रासौ वर्तते राजा तं ममाचक्ष्व तत्त्वतः ॥ २२ ॥ अहं यास्यामि तत्राद्य यत्रासौ नरपुङ्गवः || रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् ॥ २३ ॥ युवनाश्वसुतो ह्येष मान्धाता राजसत्तमः ॥ सप्तद्वीपान्समुद्रान्ताञ्जित्वाऽद्य स्वर्गमेष्यति ॥ २४ ॥ अथापश्यन्महावाहुर्विरिञ्चिवरदर्पितः || अयोध्याधिपतिं वीरं मान्धातारं नृपोत्तमम् ।। २५ ।। सप्तद्वीपाधिपं यान्तं स्यन्दनेन विराजितम् || काञ्चनेन विचित्रेण मेहाहारेण भास्वता ॥ २६ ॥ जाज्वल्यमानं रूपेण दिव्यस्रगनुलेपनम् || तमुवाच दशग्रीवो युद्धं मे दीयतामिति ॥ २७ ॥ एवमुक्तो दशग्रीवं ग्रहस्सेदमुवाच ह || यदि ते जीवितं नेष्टं ततो युध्यस्व मामिति ॥ २८ ॥ मान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् || वरुणस्य कुबेरस्य यमस्यापि न विव्यथे || किमरे मानुषात्वत्तो रावणो भयमाविशेत् ॥ २९ ॥ एवमुक्त्वा दशग्रीवः क्रोधात्तं प्रदहन्निव || आज्ञापयामास तदा राक्षसान्युद्धदुर्मदान् ॥ ३० ॥ अथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः ॥ ववृषुः शरवर्षाणि क्रूरा युद्धविशारदाः ॥ ३१ ॥ अथ राज्ञा बलवता कँङ्कपत्रैरजिह्मगैः ॥ इषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः ॥ ६७ महोदविरूपाक्षमारीचाकम्पनादयः ॥ ३२ ॥ अथ ग्रहस्तो नृपतिं शरवर्षैरवाकिरत् || अप्राप्तानेव तान्सर्वान्प्रचिच्छेद नृपोत्तमः || ३३ ॥ भुशुण्डीभिश्च भल्लैश्च भिण्डिपालैश्च तोमरैः ॥ नरराजेन दह्यन्ते शलभा इव तेऽग्निना ॥ ३४ ॥ ॥ १२ ॥ समरेस्वयंबहून्हत्वाइन्द्रस्यातिथिः । यत्रगच्छति तत्रातिथिः । एतेनाने के लोकाएतादृशैःप्राप्याःसन्तीतियोतयति । यत्रगच्छति तत्रनृत्तगीत परैः सेव्यतइतिवान्वयः ॥ १४ ॥ सर्वकाञ्चने सर्वस्मिन्भागेकाञ्चनंयस्यसतथातस्मिन् ॥ १६ ॥ सुवर्णदः नाम्ना | शीघ्रण शीघ्रगेन ॥ १७ ॥ धर्मतः विश्रवस्समतपआदिधर्मतः ॥ १९ ॥ स्वर्गार्थिनः कृतयुद्धा दिसाधनास्तत्फला- र्थिनः । अतोनयुद्धार्थिनः ॥ २० ॥ तर्हिमद्भुजदण्डकण्डूतेरुपशमः कथं शंसेत्यतआशंसति-वक्ष्यामीति ॥ सते युद्धाध्वनि- विद्यमानाय । युद्धंसंप्रदास्यतीत्यन्वयः । अतःसतुसते इत्यत्रसइतिनपुनरुक्त मितिमन्तव्यं ॥ २१ ॥ तिष्ठते संमुखमह्यं । असौ कुतः कुत्र | तन्ममसमाचक्ष्व ॥ २२ ॥ इह अत्रैव ॥ २४ ॥ अथ पर्वतवचनसमनन्तरमेव ॥ २५ ॥ महेन्द्राभेण तत्पर्वत- सदृशेन ॥ २६ ॥ नेष्टं नापेक्षितं ॥ २८ ॥ यमस्यापि सकाशात् । योरावणइतिपारोक्ष्येण निर्देशोऽहङ्कारात् ॥ २९ ॥ शिला- शितैः शाणोल्लोढैः । महोदरविरूपाक्षावकंपनेतिसुगमः पाठः । विरूपायकंपनेतिपाठेमहोदरद्विकंवा विरूपाक्षद्विकंवा गृहीलाबहुव चनसंभवोऽवसेयः । पराक्रम बहुत्वादवयवबहुत्वाद्वा 'अदितिःपाशान्' इत्यत्रेवबहुवचनं । बहुवचनमाद्यर्थे । महोदरविरूपाक्षा- दयइत्यर्थ इतिवा ॥ ३२ ॥ [ पा० ] १ झ ट . धर्मतः २ झ ठ. महाभागयस्तेयुद्धंप्रदास्यति । सतुराजा. ३ झ. ठ. कुतो सौतिष्ठतेरा जातत्समाचक्ष्व सुव्रत. ४ झ. ठ. सप्तद्वीपसमुद्रान्तांजित्वेह ५ झ. ठ. महेन्द्राभेण ६झ ठ. कङ्कपत्रैः शिलाशितैः . ७ झ. ठ. महोदरवि- रूपाक्षात्य कंपनपुरोगमाः, ६८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुनर्नृपवरः क्रुद्धः पञ्चभिः प्रबिभेद तम् ॥ तोमरैः स महाघोरै: पुरा क्रौञ्चमिवाग्निजः ॥ ३५ ॥ ततो मुहुर्भ्रामयित्वा मुद्गरं वज्रसन्निभम् ॥ मुमोच सोतिवेगेन राक्षसस्य रथं प्रति ॥ ३६ ॥ स पपात महावेगो मुद्गरो वज्रसन्निभः ॥ घूर्णितो रावणस्तेन पतितः शक्रकेतुवत् ॥ ३७ ॥ तदा स नृपतिः प्रीतो हर्षोद्भूतवलो वभौ ॥ सकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः ॥ ३८ ॥ ततो रक्षोबलं सर्व महाभूतमचेतनम् || परिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः ॥ ३९ ॥ ततश्चिरात्समाश्वस्तो रावणो लोकरावणः ॥ मान्धातुः पीडयामास देहं लङ्केश्वरो भृशम् ॥ रथं चाश्वयुजं क्षिप्रं बभञ्ज च महाबलः ॥ ४० ॥ विरथः स रथं प्राप्य शक्ति घण्टाट्टहासिनीम् || मान्धाता विप्रचिक्षेप तां बलाद्रावणं प्रति ॥४१॥ मरीचिमिव चार्कस्य चित्रभानो: शिखा मित्र || दीप्यन्तीं रुचिराभासं मान्धातुकरनिस्सृताम् ||४२|| तामापतन्तीं शूलेन पौलस्त्यो रजनीचरः ॥ ददाह शक्तिं लङ्केशः पतङ्गमिव पावकः ॥ ४३ ॥ यमदत्तं तु नाराचं निकृष्याथ दशाननः ॥ पातयामास वेगेन स तेनाभिहतो भृशम् ॥ ४४ ॥ मूर्च्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः || चुक्रुशुः सिंहनादांच क्ष्वेलन्तथ निशाचराः ॥ ४५ ॥ लब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा ॥ तं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुदान्वितैः ॥ ४६ ॥ जातकोपो दुराधर्षश्चन्द्रार्कसदृशतिः ॥ महता शरवर्षेण पीडयन्त्राक्षसं बलम् ॥ ४७ ॥ चापस्य च निनादेन तस्य बाणरवेण च || संचचाल ततः सैन्यमुद्धूत इव सागरः ॥ ४८ ॥ तयुद्धमभवोरं नरराक्षससंकुलम् ॥ ४९ ॥ धाविष्टौ महात्मानौ नरराक्षससत्तमौ || कार्मुकासिधरौ वीरौ शरासनगतौ तथा ॥ ५० ॥ मान्धाता रावणं चैव राक्षसञ्चैव तं नृपम् || क्रोधेन महताऽऽविष्टौ शरवर्ष वैवर्षतुः ॥ ५१ ॥ तौ परस्परसंक्षोभात्प्रहारैर्जर्जरी कृतौ ॥ ५२ ॥ रावणो रौद्रमस्त्रं तु प्रायुङ्ग स महाबलः || आग्नेयेन स मान्धाता तदत्रं प्रत्यवारयत् ॥ ५३ ॥ गान्धर्वेण दशग्रीवो वारुणेन स राजराट् ॥ ५४ ॥ गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् || तोलयामास मान्धाता दिव्यं पाशुपतं महत् ॥ ५५ ॥ तद घोररूपं तु त्रैलोक्यमयवर्धनम् ॥ दृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च ॥ वरदानात्तु रुद्रस्य तँपसाऽधिगतं महत् ॥ ५६ ॥ ततः प्रकम्पितं सर्वं त्रैलोक्यं सचराचरम् || देवाः प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५७ ॥ अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् || पुलस्त्यो गालवचैव वारयामासतुर्नृपम् || उपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् ॥ ५८ ॥ अग्निजः स्कन्दः । ‘ तंकार्तिकेयंगाङ्गेय माग्नेयंचप्रचक्षते' इत्युक्तेः ॥ ३५ ॥ सकलेन्दुकलां पौर्णमासीसंबन्धिनीं। लवणांभसः लवणसमुद्रस्य अंबुयथाऽभिवृद्धंभवति तथा ॥ ३८ ॥ अचेतनं निस्संज्ञं ॥ ३९ ॥ देहंपीडयामासआयुधैः ॥ ४० ॥ मन्त्रिभिः प्रहस्तादिभिः ॥ ४६ ॥ राक्षसं तत्संबन्धिबलं ॥ ४७ ॥ सागरोमारुतोद्धतोयथा तथा ॥ ४८ ॥ आविष्टौ परस्परसंनिकृष्टौ ॥ ५० ॥ मुमोचतुः मुमुचतुः ॥५१॥ क्षतेपुनर्विक्षतंययोस्तौ ॥ ५२ ॥ अमुञ्चत | अमुञ्चत् ॥ ५३ ॥ तपसाराधितं साधितं ॥ ५६ ॥ नागाः महाहयः गजावा ॥ ५७ ॥ पुलस्त्योगालवश्चेतिमुनिशार्दूलौ राक्षससत्तमंचवारयामासतुः । तौनुनी । राक्षससत्तमंचावारयामासतुः ॥ ५८ ॥ [ पा० ] १ झ ठ. सकलेन्दुकलांस्पृष्ट्वा २ झ ठ. दृष्ट्वातंमन्त्रिभिः शत्रुं. ३ झ. ठ. अथाविष्टौ ४ झ. ठ. मुमोचतुः ५ झ. ठ. प्रहारैःक्षतविक्षतौ ६झ ठ कार्मुकेसमाधाय रौद्रमस्त्रममुञ्चत ७ झ. ठ. तपसाराधितंमहत्. . सर्गः २३ । प्र० ४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ६९ तौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा || संप्रस्थितौ तु तौ हृष्टौ पथा येनैव चागतौ ॥ ५९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥ प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥ मेघमण्डलायतिक्रमेणचन्द्रमण्डलसमीपंगते नरायणेन सहचरेपुप्रहस्तादिषु चान्द्रतेजस्सहमाक्षमेषु युयुत्सया चन्द्रप्रति शरगणवर्षणे ब्रह्मणातत्रसमागमनं ॥ १ || तेनराचणंप्रति चन्द्रस्यलोक हितकरस्वोक्तया तहिहिंसनात्प्रतिनिवर्सनपूर्वकं तस्मैशवनामाष्टोत्तरशतरूपमहामन्त्रोपदेशः ॥ २ ॥ गताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः ॥ दशयोजनसाहस्रं प्रथमं स मरुत्पथम् ॥ १ ॥ अत्यकामन्महातेजाः पुष्पकेण महाबलः ॥ यत्र तिष्ठन्ति संन्यस्ता हंसाः सर्वगुणान्विताः ॥ २ ॥ अत ऊर्ध्वं द्वितीयं तु गत्वा चैष मरुत्पथम् || दशयोजनसाहस्रं तद्धि वै परिगण्यते ॥ ३ ॥ तेत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ॥ आग्नेयाः पक्षजा ब्राह्मास्त्रिविधा इति संस्थिताः ॥४॥ अथ गत्वा तृतीयं तु वायोः पन्थानमुत्तमम् || नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च मनखिनः ॥ दशैव तु सहस्राणि योजनानां तथैव च ॥ ५ ॥ चतुर्थ वायुमार्ग तु गतवान्रावणस्तथा || वसन्ति यत्र नित्यं वै भूताश्च सविनायकाः ॥ ६ ॥ अथ गत्वा तु वै शीघ्रं पञ्चमं वायुगोचरम् || दशैव तु सहस्राणि योजनानां तथैव च ॥ ७॥ गङ्गा यत्र सरिच्छ्रेष्ठा नागाच कुमुदादयः ॥ कुञ्जरा यत्र तिष्ठन्ति ये च मुश्चन्ति शीकरान् || गङ्गातोयेषु तिष्ठन्तः पुण्यं कुर्वन्ति सर्वशः ॥ ८ ॥ ततः करिकराष्टं वायुना लोलितं भृशम् ॥ जैलं कुञ्जेषु पतितं हिमं भवति राघव ॥ ९ ॥ ततो जगाम षष्ठं स वायुमार्ग महायुते ॥ योजनानां सहस्राणि तथैव तु स राक्षसः ।। यत्रास्ते गरुडो नित्यं ज्ञातिबान्धवसत्कृतः ॥ १० ॥ तथैव तु सहस्राणि योजनानां तथोपरि ॥ सप्तमं वायुमार्ग तु यत्र वै ऋषयः स्थिताः ॥ ११ ॥ अत ऊर्ध्वं स गत्वाऽथ सहस्राणि दशैव तु || अष्टमं वायुमार्गे तु यत्र गङ्गा प्रतिष्ठिता ॥ १२ ॥ आकाशगङ्गा विख्याता ह्यादित्यपथमास्थिता || वायुना धार्यमाणा सा महावेगा महाखना ||१३|| तौमुनी । नरराक्षसयोःप्रीतिं परस्परमनुरागं कृत्वा कारयित्वा । येनपथागतौतेनैवसंप्रस्थितौ ॥ ५९ ॥ इतिसत्यधर्मतीर्थी प्रक्षिप्तसर्गव्याख्या नेतृतीयः सर्गः ॥ ३ ॥ विप्राभ्यां पौलस्त्यगालवाभ्यां । अतऊर्ध्वहंससदनात् । प्रथमंमरुत्पथं दशयोजनसाहस्रं ॥ १ ॥ अतएवतदूर्ध्वं । अनुत्तमं अप्रथमं । द्वितीय मितियावत् तदेव तदपि । दशयोजनसाहस्रं परिगण्यते गणकैः ॥ ३ ॥ तत्र तन्मरुत्पथे | त्रिविधामेधाः संनिहिताः स्थिताः । तंप्रकारं दर्शयति — आग्नेयाइति । आमेयाः तत्संबन्धिनः | पक्षिणः पक्ष्यात्मकाः । ब्राह्माः तत्संबन्धिन इति । 'अग्निकलिभ्यांच' इतिढकू ॥ ४ ॥ तृतीयं मरुत्पथं ॥५॥ नित्यंतिष्ठन्तीति नित्यस्थाः । भूताः देवयोनिविशेषाः । सविनायकाः विनायकेनसहिताः ॥ ६ ॥ वायोर्गोचरस्तं ॥ ७ ॥ कुमुदादयः अनागा: अने महतिवाते आगतेपि अगाः पर्वततुल्याः । कुञ्जराः अन्येपिगजाः कुमुदादिनागेभ्यइतिवा ॥ ८ ॥ रविकरभ्रष्टं तत्किरणच्युतं | वायुनापेशलीकृतं सुरभित्वेनकृतं यज्जलं वर्षति तत्पुण्यं पवित्रं । हिमं शीतलंपतति ॥ ९ ॥ महायुते राम | ज्ञातिबान्धवसत्कृतः ज्ञातयः एकगोत्रजाः । बान्धवाः श्वशुरादयः ॥ १० ॥ गङ्गा रूपान्तरेणतत्र | अत्रमूलरूपेणेतिज्ञेयं ॥ १२ ॥ [पा० १ झ ठ. अतऊर्ध्वतुगत्वावैमरुत्पथमनुत्तमं २ झ . ठ. तत्रसंनिहिता मेघा स्त्रि विधा नित्यशः स्थिताः | आग्नेयाः पक्षिणोब्राह्मास्त्रिविधास्तत्र तेस्थिताः ३ झ. ठ नियस्थाभूताश्च ४ झ. ठ ततोर विकरभ्रष्टंवायुनापेशलीकृतं. ५ झ. ठ जलंपुण्यं प्रपतति हिमवर्षतिराघव. ७० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अत ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥ १४ ॥ अशीतिं तु सहस्राणि योजनानां तथोपरि || चन्द्रमास्तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १५ ॥ शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् || प्रकाशयन्ति लोकांस्तु सर्वसत्वसुखावहाः ॥ १६ ॥ ततो दृष्ट्वा दशग्रीवं चन्द्रमा निर्दहन्निष || स तु शीताग्निना शीघ्रं प्रादहद्रावणं तदा ॥ १७ ॥ नासहंस्तस्य सचिवाः शीतानं भयपीडिताः ॥ रावणं जयशब्देन ग्रहस्तो वाक्यमब्रवीत् ॥ १८ ॥ राजञ्जीतेन बाध्यामो निवर्ताम इतो वयम् || चन्द्ररश्मिप्रतापेन रक्षसां भयमाविशत् ॥ १९ ॥ स्वभासा ह्येष राजेन्द्र शीतांशुर्दहनात्मकः || २० || एतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूच्छितः ॥ विस्फार्य धनुरुद्यम्य नाराचैस्तं ह्यपीडयत् ॥ २१ ॥ अथ ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः || दशग्रीव महावाहो साक्षाद्विश्रवसः सुत || गच्छ शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ॥ २२ ॥ लोकस्य हितकामोऽयं द्विजराजो महाद्युतिः ॥ मत्रं च ते प्रदास्यामि प्राणात्ययमयेऽभयम् ॥२३॥ यस्त्विमं संस्मरेन्मत्रं न स मृत्युमवाप्नुयात् ॥ एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २४ ॥ यदि तुष्टोसि मे देव अनुग्राह्यो यदि ह्यहम् || यदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक ॥ २५ ॥ यं जवाऽहं महाभाग सर्वदेवेषु निर्भयः ॥ अमरेषु च सर्वेषु दानवेषु पतत्रिषु || त्वत्प्रसादात्तु देवेश न भयं विद्यते मम ॥ २६ ॥ एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् || प्राणात्यये तु वै दमि न नित्यं राक्षसाधिप ॥ २७ ॥ अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ॥ जत्वा तु राक्षसपते त्वमजेयो भविष्यसि ।। अजवा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति ॥ २८ ॥ शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव || मन्त्रस्य कीर्तनादेव प्राप्स्य से समरे जयम् ॥ २९ ॥ नमस्ते देवदेवेश सुरासुरनमस्कृत ॥ भूतभव्यमहादेव हर पिङ्गललोचन ॥ ३० ॥ बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद || आरुणेयोसि देव त्वं त्रैलोक्यप्रभुरीश्वरः ॥ ३१ ॥ हरो हॅरित नेमिस्त्वं युगान्तदहनोऽनलः ॥ गणेशो लोकशम्भुव लोकपालो महाभुजः ॥ ३२ ॥ महादेवो महाशूली महादंष्ट्रो महाभुजः || कालश्च कालरूपी च नीलग्रीवो महोदरः ॥ ३३ ॥ वेदान्तगो वेदमयः पशूनांपतिरव्ययः ॥ शूलधृच्छूलकेतुच नेता गोप्ता हरिः शिवः ॥ ३४ ॥ जटी मुण्डी शिखण्डी च लगुडी च महायशाः ॥ भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः ॥३५॥ सर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः || कमण्डलुधरो देवः पिनाकी धूर्जटिस्तथा ॥ ३६॥ योजनानां प्रमाणतः अशीतिंसहस्राणि अशीतिसाहस्री | तिष्ठते तिष्ठति ॥ १५ ॥ सर्वसत्त्वानि सर्वप्राणिनः ॥ १६ ॥ शीता- मिना शीतत्वेपिविरहिणा मिव वैरिणांतापकृदितिसमताऽग्निनाज्ञेया ॥ १७ ॥ नासहन् गतं । राजन्जये तिशब्दोजयशब्दस्तेन ॥ १८ ॥ निवर्तामः निवर्तामहे ॥ १९ ॥ शीतांशुरपिदहनात्मक इत्येषचन्द्रस्यस्वभावः ॥ २० ॥ द्विजराजः ब्राह्मणाधिपतिः | 'सोमोस्माकं ब्राह्मणानांराजा' इतिश्रुतेः । यदाप्राणात्ययगतिः अवसानसमयः ॥ ३३ ॥ देवेषु देवेभ्यः त्वत्प्रसादात् एतत्कालि- कात् ॥ २६ ॥ प्राणात्ययेषु तत्तत्सदृशानुसङ्कटेषु ॥ २७ ॥ अक्षसूत्रं कमलाक्षमालां ॥ २८ ॥ जत्वायेनसिद्धिर्भविष्यतितंम शृणु। कीर्तनात् जपपूर्वकं मन्दमुच्चारात् ॥ २९ ॥ नमस्तइति मन्त्र प्रारंभः । वैयाघ्रवसनच्छद वैयाघ्रंव्याघ्रचर्म | तदेववसनमंशुकं । तेनछाद्यतेसतथा ॥ ३१ ॥ हरितनेमीदूर्वालङ्कृततपोगर्तवान् । 'नेमिः कीलेऽवधौगर्ते ' इति विश्वः ॥ ३२ ॥ शिखण्डी काकपक्षी | चतुश्शि खण्डेत्यादिवच्छिखण्डशब्दोजटाजूटवाचीवा ॥ ३५ ॥ [ पा० ] १ झ. उ. प्राणाययगतिर्यदा. २ झ ठ. प्राणात्ययेषुजप्तव्योननित्यं. ३ झ. ठ. हरितनेमीच. 1 V सर्गः २३ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । माननीयोर्हणीयश्च ओंकारः सामवेदगः ॥ मृत्युश्च मृत्युदूतव पारियात्रच सुत्रतः ॥ ३७॥ ब्रह्मचारी गृही योगी वीणापणवतूणवान् || अमरो दर्शनीयश्च बालसूर्यनिभस्तथा ॥ ३८ ॥ श्मशानचारी भगवानुमापतिररिन्दमः ॥ भगनेत्रः प्रहर्ता च पूपदन्तनिपातनः ॥ ३९ ॥ ज्वरहर्ता पाशहस्तः प्रलयः काल एव च || उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः ॥ ४० ॥ उन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ॥ वामनो वामदेवश्च माग्दक्षिण्यश्च नामतः ॥ ४१ ॥ भिक्षुश्व भिक्षुरूपी च त्रिजटी जटिलः स्वयम् || चक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा ॥४२॥ ऋतुर्ऋतुकरः कालो मधुर्मधुरलोचनः ॥ वानस्पत्यः शीकरश्च नित्यमाश्रित पूजितः ॥ ४३ ॥ जगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः || धर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः ।। ४४ ॥ त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ॥ देवदेवोभिदेवश्च चन्द्राङ्कितजटस्तथा ॥ ४५ ॥ नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः || सुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा ।। ४६ || सर्वभूतनिवासथ सर्वबन्धविमोचकः || मोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः ॥ ४७॥ पुष्पदन्तो विभागच मुख्यः सर्वहरस्तथा ॥ हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ॥ ७१ भक्ताभीष्टप्रद : स्थाणुः परमात्मा सनातनः ॥ ४८ ॥ मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ॥ [ संर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम् ] ॥ जप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम् ॥ ४९ ॥ दत्त्वा तु रावणस्येदं वरं स कमलोद्भवः || पुनरेव जगामाशु ब्रह्मलोकं सनातनम् ॥ ५० ॥ रावणोपि वरं लब्ध्वा पुनरेवागमत्तदा || निवर्तमानः संहृष्टो रावणः स दुरात्मवान् ॥ जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥ प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५॥ कदाचनसचिवैः सहपश्चिमार्णवंगतेनरावणेन वचनद्वीपे कस्यचिन्महापुरुषस्यदर्शनम् ॥ १ ॥ तेनयुद्धायात्मानमाहूतव तोरावणस्य लीलयाsत्यल्पमुष्टिप्रहारेणनिपातन पूर्वकं पातालप्रवेशः ॥ २ ॥ ततःप्रबुध्यसचिववचनात्पातालंप्रविष्टेनरावणेन सर्वाभरणभूषितानां तुल्यरूपाणां महापुरुषाणांकोटित्रयावलोकनम् ॥ ३ ॥ ब्रह्मवरविभवात्ततः पुरतोनिर्गतेनतेन भुजगशायिनः कपिलरूपिणोहरेरवलोकनम् ॥ ४ ॥ कपिलेन स्वसमीपवर्तिकमलावलोकनेन कामवशतया तजिघृक्षोस्तस्य निज निश्वासमारुतेन भुविपातनपूर्वकं तंप्रति ब्रह्मवरमाननाय स्वेनाहननकथनम् ॥ ५ ॥ रावणेनतस्य नारायणत्व निर्धारणेन तंप्रति तद्धस्तेनस्वस्यवधप्रार्थनसमकालंतदङ्गे सचराचरसकललोकावलोकनम् ॥ ६ ॥ रामप्रश्नादगस्त्येनतंप्रति द्वीपवासिनो महापुरुषस्य श्रीनारायणावताररूपकपिलत्वनिवेदनम् ॥ ७ ॥ [ दत्वा तु रावणस्यैवं वरं स कमलोद्भवः ॥ पुनरेवागमत्क्षिमं ब्रह्मलोकं पितामहः ॥ अत्रागताना मेवनाम्नांपुनरागतिरानुपूर्व्यार्थाच्चस्तोत्रमन्त्रत्वान्नदोषावहा । एवमुत्तरत्रापि । ज्येष्ठं साम । ऋच्यण्यारूढलेनसाम्नो ज्येष्ठता ॥ ३७ ॥ गुहावासी तपश्चरणार्थं । हरितनेमीत्यतः संभवदर्थः ॥ ३८ ॥ चतुर्थः दण्डरूपोपायः | प्राक्प्रदक्षिणवामनः प्रदक्षिणाः अतिकुशलाः तेभ्योपिवामानिसंयन्तियंसः । यद्वा प्रदक्षिणोवामनोवामनिर्भगवान्यस्यसइतिवा | 'वामानिसंयन्तिसवा- मनिः ’ इतिश्रुतेः ॥ ४१ ॥ इतिसत्यधर्मतीर्थीयेप्रक्षिप्तसर्गव्याख्याने चतुर्थस्सर्गः ॥ ४ ॥ पुनरागमत् स्वंस्थलं ॥ १ ॥ [पा० ] १ झ ठ. माननीयश्चओंकारोवरिष्ठोज्येष्ठसामगः २ झ ठ. ब्रह्मचारीगुहावासीवीणापणव ३ झ.ठ. उन्मादोवेप- नकरश्चतुर्थोलोकसत्तमः ४ झ. ठ. प्राक्प्रदक्षिणवामनः ५ इदमधे झ. ठ. पाठयोदृश्यते. ६ इदमर्धत्रयं. झ. ठ. पाठयोर्दृश्यते. श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ ७२ रावणोपि वरं लब्ध्वा पुनरेवागमत्तथा ॥ १ ॥ ] १० केनचित्त्वथ कालेन रावणः प्रययौ गृहात् || पश्चिमार्णवमागच्छत्सचिवैः सह राक्षसैः ॥ २ ॥ द्वीपस्थो देहशे तेन पुरुषः पावकप्रमः || महाजाम्बूनदप्रख्य एक एव व्यवस्थितः ॥ ३ ॥ यथा दृश्येत भयदो युगान्तानल उत्थितः ॥ देवानामिव देवेशो ग्रहाणामिव भास्करः ॥ ४ ॥ शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा || पर्वतानां यथा मेरु: पारिजातश्च शाखिनाम् ॥ ५॥ तथा तं पुरुषं दृष्ट्वा कुण्डमध्येऽनलं तथा ॥ गैर्जन्तं विविधैर्नादर्लम्वहस्तं भयानकम् ॥ ६ ॥ दंष्ट्रालं विकटं चैव कम्बुग्रीवं महौजसम् || मण्डूककुक्षि पिंङ्गाक्षं कैलासशिखरोपमम् ॥ ७ ॥ पद्मपादतलं भीमं रक्ताम्बुजनिभाननम् || महाकायं महानादं मनोऽनिलसमं जवे ॥ ८ ॥ भीममाबद्ध तूणीरं संघ बद्धचामरम् || ज्वालामालापरिक्षिप्तं " किङ्किणीकृतनिस्वनम् ॥ ९ ॥ मालया स्वर्णपद्मानां वैक्षोदेशावलम्वया || ऋग्वेदमिव शोभन्तं पद्ममालाविभूषितम् ॥ १० ॥ सोञ्जनाचलसंकाशः काञ्चनाचलसन्निभम् || अब्रवीत्तं दशग्रीवो युद्धं मे दीयतामिति ॥ ११ ॥ जगर्ज चोचैर्बलवान्सहामात्यो दशाननः || धृत्वा स राक्षसपति: शुलशक्त्यृष्टिपट्टिशान् ॥ १२ ॥ स द्वीपिना सिंह इव ऋषभेणेव कुञ्जरः || सुमेरुरिव छागेन नदीवेगैरिवार्णवः ॥ १३ ॥ अकम्प्यमानः पुरुषो रॉवणं वाक्यमब्रवीत् ॥ युद्धश्रद्धां हि ते रक्षो नाशयिष्यामि दुर्मते ॥ १४ ॥ रावणस्य च यो वेगः सर्वलोकभयावहः ॥ तथा वेगसहस्राणि संश्रितानि तमेव हि ॥ १५ ॥ अभवत्तस्य सा दृष्टिग्रॅहॅमालेव चाद्भुता || दन्तानां दशतः शब्दो यत्रस्येवातिमीकरः ॥ १६ ॥ धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके || ऊरू संश्रित्य तस्याते मन्मथः शिश्नमास्थितः ॥ १७ ॥ विश्वेदेवाः कटीभागे मैंरुतो यस्य शीर्षगाः ॥ मध्येष्टौ वसवस्तस्य समुद्राः क्षिसंस्थिताः ।। १८ ।। पार्श्वस्थाच दिशः सर्वाः सर्वसन्धिषु मारुताः ॥ [ पृष्टं च भगवान्रुद्रो हृदयं च पितामहः ॥ ] पितरश्चाश्रिताः पृष्ठं हृदयं च पितामहाः ॥ १९ ॥ गोदानानि पवित्राणि भूमिदानानि यानि च ॥ सुवर्णस्य च दानानि शश्वल्लोमाश्रितानि वै ||२०|| हिमवान्हेमकूटश्च मन्दरो मेरुरेव च || नरं तु तं समाश्रित्य स्थिभूता व्यवस्थिताः ॥ २१ ॥ मेही वक्षोभवत्तस्य शरीरे धौरवस्थिता ॥ उभे सन्ध्ये कायसन्धौ जलवाहाच मेहने || बाहू धाता विधाता च भगः पूषा उभौ करौ ॥ २२ ॥ दृश्यते अदृश्यत ॥ ३ ॥ सघण्टावद्धचामरं घण्डयाबद्धचामरसहितं ॥ ९ ॥ कण्ठदेशावलंबयेतिसुपाठः । देशेऽवलंबयेतिपाठे अवलं बतइत्यवलंबा । तयेत्यर्थः ॥ १० ॥ अजनाचलसंकाशं भागविशेषे । काञ्चनाचलसंकाशं । तथैव तं रावणनिरीक्षितपुरुषं ॥११॥ अभिभिद्यतोयन्त्रस्य ॥ १६ ॥ कुक्षितः कुक्षौ ॥ १८ ॥ पितामहाः पितृगणस्थाः ॥ १९ ॥ कक्षलोमानियानिवैइतिपाठे लोमशब्द- स्याकारान्त पुंलिङ्गत्वमा ॥ २० ॥ अस्थिभूताः सन्ति ॥ २१ ॥ कृकाटिकायां गलमध्यगतोन्नतास्नि | 'वपुर्धाटाकृकाटिका' इत्य- मरः । सन्ध्या तदभिमानिनीदेवता । चशब्दात् जलवाहाः जलधरा घनाः । विशेष्यं कृकाटिकायामेव | बाहू तत्स्थाः ॥ २२ ॥ [ पा० १ झ ठ. रावणोलोकरावणः २ झ ट दृश्यतेतत्रपुरुषः ३ झ. ठ. दृश्यतेभीषणाकारोयुगान्तानिलसंनिभः. ४ झ. उ. दृष्ट्वास्थितंमध्येमहाबलं. ५ झ. ठ. सगर्जन्विविधैः ६झ ठ. महोरसं, ७ झ. ठ. सिंहासंकैलास. ८ झ. ठ. रक्तताळुकरांबुजं. ९ झ. ठ. सघण्टावद्ध १० झ. ठ किङ्किणीजालनिस्स्वनं. ११ झ ट. कण्ठदेशेऽवलंबया. १२ झ ठ. अब्रवीच, १३ झ. उ. प्राहरद्राक्षसपतिः शूलश त्यृष्टिपट्टिशैः १४ झ ट सुमेरुरिवनागेन्द्रै १७ झ. ठ. ग्रहमालाइवाकुला. १८ झ. ठ. दन्तान्संदशतःशब्दोयन्त्रस्येवा भिभिवतः. १५ झ. ठ. राक्षसं. १६ झ. ठ. भयंकरः • १९ झ. ठ. हेतुकौ । ऊरूह्याश्रित्य. २० झ. ठ. मरुतोबस्तिपार्श्वयोः २१ झ ठ कुक्षितः स्थिताः २२ झ ठ. पार्श्वादिषुदिश: २३ इदम झ. ठ. पाठयोर्दृश्यते. २४ झ. ठ. सुवर्णवरदानानिकक्षलोमानुगानिच. २५ झ. ठ. पाणिर्वजोऽभवत्तस्य २६झ ठ. कृकाटिकायांसंध्यांच जलवाहा- श्रयेघनाः २७ झ. उ. विधाताचतथा विद्याधरादयः । शेषश्चवासुकिश्चैव विशालाक्षइरावतः. + सर्गः २३ प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ऐरावतो विशालाक्षः शेपो वासुकिरेव च ॥ कम्बलाश्वतरौ नागौ कर्कोटकधनंजयौं ॥ २३ ॥ सच धोरविपो नागस्तक्षकथोपतक्षकः || करजानाश्रितास्तस्य विपवीर्य मुमुक्षवः ॥ २४ ॥ अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ॥ दन्तान्माता दंष्ट्रयोष उभयोॠतवः स्थिताः ॥ नासे कुँहूरमावास्या तच्छिद्रेषु च वायवः ॥ २५ ॥ ग्रीवा तस्याभवदेवी वाणी चापि सरस्वती || नासत्या श्रवणे चोभौ नेत्रे च शशिभास्करौ ||२६|| वेदाङ्गानि च यज्ञाथ नानारूपाणि यानि च ॥ सुवृत्तानि च वाक्यानि तेर्जस्सिद्विस्तपांसि च ॥ एतानि नररूपस्य तस्य 'देहं श्रितानि वै ॥ २७ ॥ तेन सृष्टिप्रहारेण खल्पमात्रेण लीलया || पाणिना ताडितं रक्षो निपपात महीतले ॥ २८ ॥ पतितं राक्षसं ज्ञात्वा विद्राव्य च निशाचरान् || ऋग्वेदप्रतिमः सोथ पद्ममालाविभूषितः ॥ प्रविवेश च पातालं गच्छत् पर्वतसन्निभः ॥ २९ ॥ ७३ उत्थाय च दशग्रीव आहूय सचिवान्स्वयम् || क गतः सहसा ब्रूत ग्रहस्तशुकारणाः ॥ ३० ॥ एवमुक्ता रावणेन रोक्षसास्तमथाब्रुवन् || प्रविष्टः स नरोत्रै देवदानवदर्पहा ॥ ३१ ॥ अंथासिं गृह्य वेगेन गरुत्मानिव पन्नगम् || शीघ्रं स तु विलद्वारं प्रविवेश च दुर्मतिः ॥ ३२ ॥ प्रविश्य च स तद्वारं रावणो वरनिर्भयः | अपश्यच नरांस्तत्र नीलाञ्जनचयोपमान् ॥ ३३ ॥ केयूरधारिणः शूरात्रक्तमाल्यानुलेपनान् || अङ्गुलीय कहाराद्यैर्भूपणैश्च विभूषितान् ॥ ३४ ॥ दृश्यन्ते तत्र नृत्यन्त्यस्तिस्रः कोट्यो महात्मनाम् ॥ नित्योत्सवाः शान्तभया विमलाः पावकप्रभाः ॥ ३५ क्रीडेंतः प्रेक्षते तान्वै राक्षसो भीमविक्रमः || द्वारस्थो रावणस्तेषां तासु कोटीषु निर्भयः ॥ ३६ ॥ यथा दृष्टः स तु नरस्तुल्यांस्तांस्तस्य सर्वशः ॥ एकवर्णास्त्वेकवलानेकरूपान्महौजसः ॥ ३७ ॥ चतुर्भुजान्महोत्साहांस्तत्रापश्यत्स रावणः ॥ तान्हवाथ दशग्रीव ऊर्ध्वरोमा बभूव ह ॥ ३८ ॥ स्वयंभुवा दत्तवरस्ततः शीघ्रं विनिर्ययौ ॥ ३९ ॥ अथापश्यत्परं तत्र भुजङ्गशयने स्थितम् || पाण्डुरेण महार्हेण कौस्तुभेन विराजितम् ॥ ४० ॥ शेते स पुरुषस्तत्र पावकेनावकुण्ठितः || दिव्यत्रगनुलेपी च दिव्याभरणभूषितः ॥ ४१ ॥ दिव्याम्बरधरा साध्वी त्रैलोक्यस्य विभूषणम् || वालव्यजनहस्ता च देवी तत्र व्यवस्थिता । तस्य शेषश्चेत्यादीनि सर्पनामानि | कंवलाश्वतरावितिउभा वित्यत्रोत्तरत्राप्यन्वेति ॥ २३ ॥ सोपतक्षकः उपतक्षकसहितः कपिलस्य॥ २४ ॥ अग्निः आस्यं | कुहूं: नष्टेन्दुकला | स्थितारिछद्रेषुवायवः इतिसुपठं ॥ २५ ॥ नासत्यौ अश्विनौ ॥ २६ ॥ लीलया लब्धमात्रेण स्पृष्टमात्रेण | वज्रप्रहारेण तत्सदृशेनपाणिना ॥ २८ ॥ ऋग्वेदप्रतिमः वेदेषुऋग्वेदःप्रधानं तद्द्देवप्रधानः | प्रतिमास्थानीयइतिवा । सः कपिलः ॥ २९ ॥ संगृह्य तद्योगृहीत्वा श्रुत्वेतियावत् । पन्नगंप्रतिगरुत्मानिव ॥ ३२ ॥ पश्यत् अपश्यत् ॥ ३३ ॥ महात्मनां वायूनां । ' त्रिकोटिरूपः पवनश्चमेसुतः ' इत्याचार्योक्तः ॥ ३५ ॥ पश्यते अपश्यत् ॥ ३६ ॥ ऊर्ध्वरोमा त्रासोर्ध्वाङ्कुरितरोमाञ्चः ॥ ३८ ॥ पुरुषं कपिलरूपिणं ॥ ४० ॥ [ पा० ] १ झ ठ. चोभौ. २ झ ठ. स्तक्षकस्सोपतक्षकः रुभयोःस्थिताः ५ झ. ठ. रमावास्याछिद्रेषुवायवःस्थिताः ६ झ ३ झ. ठ. नाश्रिताश्चैव. ४ झ. ठ. पक्षमासर्तवश्चैवदंष्ट्रयों- ट वीणाचापि ७ झ. ठ. तारारूपाणियानिच. ८ झ ठ. तेजांसिचतपांसिच. ९ झ. ठ. देहाश्रितानिवै १० झ. ठ. वज्रप्रहारेणलब्धमात्रेणलीलया. ११ झ ठ. निजंपर्वतसं- निभः. १२ झ ठ. राक्षसास्तेतदाऽब्रुवन् १३ झ. ठ अथसंगृह्यवेगेन. १४ झ. ठ. संप्रविश्यचदुर्मतिः १५ झ. ठ. प्रविवेशचतद्वारं. १६ झ. ठ. संप्रविश्यचपश्यद्वैनीलाञ्जन. १७ झ. ठ. वरहाटकरला द्यैर्विविधैश्चवि. १८ झ. ठ. नृत्योत्सवा वीतभयाः १९ झ. ठ. नृत्यन्त्यः पश्यतेतांस्तुरावणोभीमविक्रमः . २० झ. ठ, रावणस्तत्र २१ झ ठ. स्तुल्यांस्तानपिसर्वशः । एकवर्णानेकवेषान्. २२ झ ठ. त्सराक्षसः | तांस्तुदृा. २३ झ. ठ. पुरुषंशयने २४ झ. ठ. महार्हेणशयनासनवेश्मना. वा. रा. २५० श्रीमद्वारमीकिरामायणम् । लक्ष्मीहिः सपद्मा वै आजन्ती लोकसुन्दरी ॥ ४२ ॥ ब्र॑हृष्टः स तु लङ्केशो दृष्ट्वा तां चारुहासिनीम् || जिघृक्षुः स तदा साध्वीं सिंहासनमुपाश्रिताम् ४३ विना तु सचिवैस्तत्र रावणो दुर्मतिस्तदा ॥ हँस्तैर्ग्रहीतुं तामैच्छन्मन्मथेन वशीकृतः ॥ सुतमाशीविषं यद्वद्रावणः कालचोदितः ॥ ४४ ॥ अथ सुप्तो महाबाहुः पावकेनावकुण्ठितः || ग्रहीतुकामं तं ज्ञात्वा व्यपविष्य पटं तदा || जहासोचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम् ॥ ४५ ॥ तेजसा तस्य संदीप्तो रावणो लोकरावणः ॥ घ्राणवातेन दीर्घेण तस्मिन्राम रसातले ॥ ७४ [ उत्तरकाण्डम् ७ कृत्तमूलो यथा शाखी निपपात महीतले ॥ ४६ ॥ पतित राक्षसं ज्ञात्वा वचनं चेदमब्रवीत् ॥ उत्तिष्ठ राक्षसश्रेष्ठ मृत्युस्ते नाद्य विद्यते ॥ ४७ ॥ प्रजापतिवरो रँक्ष्यो येन जीवसि रावण ॥ गच्छ रावण विन्धं नात्र वै मरणं तव ॥ ४८ ॥ लब्धंसंज्ञो मुहूर्तेन राक्षसो भीमविक्रमः ॥ तं तु दृष्ट्वा महात्मानं रावणो भयमाप सः ॥ ४९ ॥ एवमुक्तस्तदोत्थाय रावणो देवकण्टकः || रोमहर्षणमापन्नो ह्यब्रवीत्तं महामुनिम् ॥ ५० ॥ को भैवाञ्छौर्यसंपन्नो युगान्तानलसन्निभः || ब्रूहि त्वं देवदेवो वा सर्वदेहेषु सुस्थितः ॥ ५१ ॥ ऍवमुक्तः स तेनाथ रावणेन दुरात्मना || प्रत्युवाच हसन्देवो मेघगम्भीरया गिरा || किं त्वं मया दशग्रीव वध्योसि नॅचिरादिह || ५२ ।। एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् || प्रजापतेस्तु वचनान्नाहं मृत्युवशं गतः ॥ ५३ ॥ स न जातो जनिष्यो वा मैतुल्यो वा सुरेष्वपि ॥ प्रजापतिवरं यो हि लङ्घयेद्वीर्यमाश्रितः ॥ ५४ ॥ न तत्र परिहारोस्ति प्रयत्नश्चापि दुर्लभः || त्रैलोक्ये तं न पश्यामि यस्ततकुर्याद्वरं वृथा ॥ ५५ ॥ अंमरो वा सुरश्रेष्ठ तेन मां नाविशद्भयम् || अथापि च भवेन्मृत्युंस्त्वत्तो मे नान्यतः प्रभो ॥५६॥ यशस्यं श्लाघनीयं च त्वैत्तो मे मरणं त्विदम् ॥ ५७ ॥ ॲथापश्यत्तस्य गात्रे रावणो भीमविक्रमः || देवदेवस्य सकलं त्रैलोक्यं सचराचरम् ॥ ५८ ॥ आदित्या वसवो रुद्रा मरुतोथाश्विनावपि || सिद्धाश्च पितरश्चैव यमो वैश्रवणस्तथा ॥ समुद्रा गिरयो नद्यो विद्या वेदास्त्रयोऽमयः ॥ ५९ ॥ ग्रहास्तारागणा व्योम साँध्या गन्धर्वचारणाः ॥ महर्षयो वेदविदो गरुडोथ भुजङ्गमाः ॥ ६० ॥ ये " चान्ये संस्थिता देवा दैत्यदानवराक्षसाः || गात्रेषु शयनस्थस्य दृश्यन्ते सूक्ष्ममूर्तयः ॥ ६१ ॥ आह रामोथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम् ॥ द्वीपस्थः पुरुषः कोसौ तिस्रः कोट्यैश्च ताश्च काः||६२ || रक्षेन्द्रः राक्षसेन्द्रः ॥ ४३ ॥ रक्ष्यः मया ॥ ४८ ॥ मम मया रामरूपेण ॥ ५२ ॥ [ पा० ] १ झ. ठ. लक्ष्मीर्देवीसपद्मावभ्राजतेलोक. २ झ. उ. प्रविष्टस्सतुरक्षेन्द्रो. ३ झ. उ. सिंहासनसमास्थितां. ४ झ. ठ. विनापि ५ झ. ठ हस्तेमहीतुमन्विच्छन्. ६ झ. ठ तेजसासहसादीप्तो. ७ झ. उ. रक्ष्यस्तेनजीवसिराक्षस. ८ झ. ठ. विस्रब्धोनाधुनामरणं. ९ अस्यश्लोकस्यप्रतिनिधितया लब्धसंज्ञोमुहूर्तेनरावणोभयमाविशदित्यर्धे झ. ठ. पाठयोर्दृश्यते. १० झ. ठ. महातिं. ११ झ ठ. भवान्वीर्यसंपन्नो १२ झ ठ. ब्रूहिवंको भवान्देवकुतो भूत्वाव्यवस्थितः १३ झ. ठ एवमुक्तस्ततोदेवो १४ झ. ठ किंते. १५ झ. ठ. नचिरान्मम १६झ ठ. मृत्युपथंगतः १७ झ. ठ. ममतुल्य:सुरेष्वपि. १८ झ. ठ. दुर्बल: १९ झठ योमेकुर्याद्वरं . २० झ. ठ. अमरोहं. २१ झ. ठ. स्त्वद्धस्तान्नान्यतः २२ झ ठ. स्त्वद्धस्तान्मरणं मम. २३ झ. ठ. अथास्यगात्रेसंपश्यद्रावणो २४ झ. ठ तस्यदेवस्य २५ झ. ठ आदित्यामरुतःसाध्यावसवोथाश्विनावपि. २६ झ. ठं. रुद्राञ्चपितरश्चैव. २७ झ. ठ. सिद्धागन्धर्व २८ झ. ठ. येचान्येदेवतासंघाः संस्थितादैत्यराक्षसाः २९ झ. ठ कोव्यस्तुकाश्चताः. सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शयानः पुरुषः कैथिदैत्यदानवदर्पहा || रामस्य वचनं श्रुत्वा ह्यगस्त्यो वाक्यमब्रवीत् ॥ ६३ ॥ श्रूयतामभिधास्यामि देवदेवः सनातनः ॥ भगवान्कपिलो राम द्वीपस्थो नर उच्यते ॥ ६४ ॥ स वै नारायणो देवः शङ्खचक्रगदाधरः || विधाता चैव भूतानां संहर्ता च तथैव च ॥ अनादिरच्युतो विष्णुः प्रभवः शाश्वतोऽव्ययः || ६५ ॥ ये तु नृत्यन्ति वै तत्र सुरास्ते तस्य धीमतः ॥ तुल्यतेज:प्रतापास्ते कपिलस्य नरस्य वै ॥ ६६ ॥ नौतिक्रुद्धेन दृष्टस्तु राक्षसः पापनिश्चयः ॥ न बभूव तंतो राम भासाद्रावणः प्रभो ॥ ६७ ॥ भिनगात्रो नगप्रख्यो रावणः पतितो भुवि ॥ वाक्छरैस्तं बिभेदाशु रहस्यं पिशुनो यथा ॥ ६८ ॥ अथ दीर्घेण कालेन लब्धसंज्ञः स राक्षस: आजगाम हतौजास्तु यत्र ते सचिवाः स्थिताः || तैरेव सहितो. लङ्कां जगामाशु दशाननः ॥ ६९ ॥ श्रुत्वैतद्वचनं सर्वमाश्चर्यमिति राघवः || पूज्यमानाः स्थितास्तत्र ये रामस्य समीपतः ॥ आश्चर्यमिति तत्प्रादुर्वानरा राक्षसैः सह ॥ ७० ॥ विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् || आचर्य सारितोस्म्यद्य यत्तद्वृत्तं पुरातनम् ॥ ७१ ॥ अथागस्त्योऽब्रवीत्सर्वमेतद्राम श्रुतं त्वया ॥ हृष्टाः सभाजिताश्चापि राम यास्यामहे वयम् ॥ ७२ ॥ तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ॥ ७३ || इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥ ७५ चतुर्विंशः सर्गः ॥ २४ ॥ दिग्जयार्थंगतेनरावणेन तन्त्रतत्ररमणीयतरतरुणीगणस्यबलादपहरणेन पुष्पकारोपणे साध्वीभिस्ताभिस्तंप्रति नारीहेतुक- वधप्राप्तिकारकशापदानम् ॥ १ ॥ ततस्ताभिः सहैवलङ्कांप्रविष्टेरावणे शूर्पणखया तंप्रति स्वरमणमारणरूप दोषाविष्करणेन सगर्हणंरोदनम् ॥ २ ॥ रावणेनतांप्रति तन्मारणस्यप्रामादिकत्वोक्त्यापरिसान्त्वनपूर्वकं दानमानादिभिस्तत्परितोषणप्रति- ज्ञानेन तदर्थं चतुर्दशसदस्र संख्याकराक्षसैटूंपणेन शूर्पणखयाचसह दण्डकारण्यंप्रति खरस्यप्रेषणम् ॥ ३ ॥ निवर्तमानः संहृष्टो रावणः सुदुरात्मवान् ॥ जहे पथि नरेन्द्रर्पिदेवगन्धर्वकन्यकाः ॥ १ ॥ दर्शनीयां हि रक्षः स कन्यां स्त्रीं वाऽथ पश्यति ॥ हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ||२|| एवं पन्नगकन्याश्च राक्षसासुरमानुपी: || यक्षदानवकन्याश्च विमाने सोध्यरोपयत् ॥ ३ ॥ ताच सर्वा: समं दुःखान्मुमुचुर्वाप्पजं जलम् || तुल्यमभ्यर्चिषां तत्र शोकाग्निभयसंभवम् ॥ ४ ॥ ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः || आपूरितं विमानं तद्भयशोकाशिवाथुभिः ॥ ५ ॥ रक्षः स इति संबन्धः । कन्या अनूढा | स्त्री सभर्तृका | ॥ २–४ ॥ भयशोकाभ्यां अशिवमनु यासां ताभिः स्वराः वायवः ॥ — प्राणःस्वरः ' इति – वायुःप्राणशरीरगः । ' स्वेविष्णुंरमयत्येनंजीवंतस्मात्स्वरः स्मृतः इतिच्छान्दोग्यो- पनिषद्भाष्योक्तेः ॥ ६६ ॥ भस्मसात् तदधीनः ॥ ६८ ॥ इति पञ्चसर्गीप्रक्षिप्तेतिबहवः । बहुपुस्तकसंपुटीषुदृश्य तेसे तिव्याख्याते. तिमन्तव्यं ॥ इतिसत्यधर्म तीर्थी ये प्रक्षिप्त सर्गव्याख्यानेपञ्चमस्सर्गः ॥ ५ ॥ स० समं मिलिताः । शोकाग्निभयसंभवं काकनयननयेनाग्निपदमुभयान्वयि ॥ शोकाग्निः स्वजनहननप्रयुक्तशोकवह्निः। भयाग्निः कदा किं करिष्यतिदुरात्मेतिभयाग्निश्च | तत्संभवंसमानाधिकरणं बाष्पजंजलं । अभ्यर्चिषां अग्यचिंर्मि: | शि० बाष्पजंजलं समं [पा०] १ झ ठ. कोसौदैत्य. २ झ . ठ. देवदेवसनातन ३ झ. ठ. खरास्ते ४ झ. ठ. तुल्यतेजःप्रभावास्ते. ५ झ. ठ नासौक्रुद्धेन. ६ झ. ठ. तदातेनभस्मसाद्रामरावणः ७ झ. ठ. खिन्नगात्रो. ८ झ. ठ. महातेजायत्र. श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ नागगन्धर्वकन्याश्च महर्षितनयाश्च याः || दैत्यदानवकन्याथ विमाने शतशोऽरुदन् ॥ ६ ॥ दीर्घकेश्यः सुचार्वज्यः पूर्णचन्द्रनिभाननाः || पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७ ॥ रथक्कूबर संकाशैः श्रोणिदेशैर्मनोहराः || स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः || शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ॥ ८ ॥ तासां निश्वासवातेन सर्वतः संप्रदीपितम् || अग्निहोत्रमिवाभाति सन्निरुद्धानि पुष्पकम् ॥ ९ ॥ दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः || दीनवकेक्षणा: श्यामा मृग्य: सिंहवशा इव ||१०|| काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥ काचिद्दथ्यौ सुदुःखार्ता अपि मां मारयेदयम् ॥ ११ ॥ इति मातृपितृस्मृत्वा भर्तन्तुंस्तथैव च ॥ दुःखशोकसमाविष्टा विलेषुः सहिताः स्त्रियः ॥ १२ ॥ कथं नु खलु मे पुत्रो भविष्यति मया विना || कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥१३॥ हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ॥ मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥ १४ ॥ किंतु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ॥ १५ ॥ नखल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥ अहो धिड्यानुषं लोकं नास्ति खल्वधमः परः||१६|| यहुर्बला बलवता भर्तारो रावणेन नः ॥ सूर्येणोदयता काले नक्षत्राणीव नाशिताः ॥ १७॥ अहो सुबलवद्रक्षो वधोपायेषु युज्यते || अहो दुर्वृत्तमा स्थाय नात्मानं वै जुगुप्सते ॥ १८ ॥ सर्वथा सशस्तावद्विक्रमो दुरात्मनः ॥ इदं त्वसदृशं कर्म परदाराभिमर्शनम् ॥ १९ ॥ यस्मादेष परक्यासु रमते राक्षसाधमः ॥ तसाह्रै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ॥ २० ॥ सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते || नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ॥ २१ ॥ शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः || पतिव्रताभिः साध्वीभिर्बभूव विमना इव ||२२|| एवं विलपितं तासां शृण्वत्राक्षसपुङ्गवः || प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ २३ ॥ एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ॥ सहसा पतिता भूमौ भगिनी रावणवसा ॥ २४ ॥ तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् || अब्रवीत्किमिदं भद्रे वक्तुकामाऽसि मे द्रुतम् ॥ २५॥ ॥५-८|| सन्निरुद्धा अग्नयो यस्मिंस्तादृशं अग्निहोत्रं | अग्निकुण्डमिव पुष्पकं भाति ॥ ९ - १९॥ परक्यासु 1 एककालावच्छेदेनमुमुचुः ॥ ४ ॥ ति० वज्रयुतावेदिर्वज्रवेदिः । तन्मध्यसमप्रभाःमध्यभागेइतिभावः । यद्वा वज्रतुल्यवर्णावेदिः पीतवर्णाभ्रमरिका । अतिसूक्ष्म कटिषद विशेषः तन्मभ्येत्यादिरर्थः ॥ स० वज्रवेदिः वज्रयुतावेदिः अग्निवेदिका तत्समप्रभाः । वज्रात्मिकावेदिरङ्गुलिमुद्रा । मध्येतत्समप्रभा अतिसूक्ष्मकटितटयः | 'वेदिरङ्गुलिमुद्रायां ' इतिविश्वः ॥ शि० मध्ये स्तनयो- रन्तरालेवज्रवेदिसमाप्रभायासांताः ॥ ७ ॥ स० शोकोबहिर्दृश्यः | दुःखं आन्तरंच | तेचतेभये घोरेच । शोकदुःखभयाभ्यां त्रस्ताः । ‘ भयंप्रतिभयेधोरे' इतिविश्वः ॥ ८ ॥ सर्वतः सर्वे | संप्रदीपितं तद्वदभूत् ॥ ९ ॥ स० श्यामाः षोडशवर्षवयस्यः ॥ १० ॥ चिन्तयती चिन्तयन्ती | बभूवेतिशेषः ॥ ११ ॥ स० पुत्रः सुतः । यद्वा अपुत्रः पुत्रभिन्नः पुत्रसदृशोदेवरः । मया- 'विनाभविष्यतिजीविष्यति । कथंनु । एवं व्याख्यानेकन्येत्युक्तिःश्यामाइत्युक्तिश्चसमजसीभविष्यतः | रावणस्याप्रसूतवनितासमान- यनेनपरीक्षकतास्फुटीभविष्यति ॥ १३ ॥ ति० तस्माद्भर्तुर्विनाकृताऽहं कथंनुकरिष्यामि एतदानुकूल्यमितिशेषः ॥ १४ ॥ स० देहान्तरेकिंनुकर्मकृतं । तद्दुष्कृतं तस्यरावणस्यदुष्कृतं हरणादिकंप्राप्तं ॥ १५ ॥ ति० नास्त्यधमः परः | मानुषाल्लोकादिति शेषः ॥ १६ ॥ तत्रैवहेतुः—यहुर्बलाइति ॥ १७ ॥ ति० वधोपायेषु वधसंपादकेषूपायेषुशस्त्रघातादिषु ॥ स० वधोपायेषु हननहेतुषु । रज्यते आसज्जते | जुगुप्सते निन्दति ॥ १८ ॥ अस्यविक्रमः सर्वथासदृशोयोग्यः | तपस्संपादितभगवत्प्रसादस्ये- तिशेषः ॥ शि० अस्यदुरात्मनोविक्रमः सदृशः कुलोचितः | परदाराभिमर्शनंकमंतु असदृशं ॥ १९ ॥ स० वचनाननृतीभवन- हेतुः — सतीभिरिति ॥ २१ ॥ स० भद्रइतिसंबोधनेन नबोधस्तत्पतिर्मृतइत्यस्येतिज्ञायते ॥ २५ ॥ [ पा० ] १ ग. घ. ज. भर्तारंदैवतंविना २ झ ठ. रज्यते. li सर्गः २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा वाप्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमत्रवीत् ॥ कृतासि विधवा राजंस्त्वया वलवता बलात् ||२६|| एते राजंस्त्वया वीरा दैत्या विनिहता रणे || कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ २७ ॥ प्राणेभ्योपि गरीयान्मे तत्र भर्ता महाबलः ॥ सोपि त्वया हतस्तात रिपुणा भ्रातृगृभुना ॥ २८ ॥ त्वयाऽसि निहता राजन्स्वयमेव हि बन्धुना ॥ राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ॥ २९॥ ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ॥ स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ३० ॥ एवमुक्तो दशग्रीवो अगिन्या क्रोशमानया || अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ३१ ॥ अलं वत्से रुदित्वा ते न येतव्यं च सर्वशः || दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ३२ ॥ युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्छन् || नावगच्छामि युद्धेषु खान्परान्चाप्यहं शुभे ||३३|| जामातरं न जाने स प्रहरन्युद्धदुर्मदः ॥ तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ॥ ३४ ॥ अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ॥ भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ३५ ॥ चतुर्दशानां आता ते सहस्राणां भविष्यति ॥ प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥ ३६॥ तत्र मातृष्व सेयर भ्राताऽयं वै खरः प्रभुः || भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ३७ ॥ शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् || दूपणोस्य बलाध्यक्षो भविष्यति महाबलः ॥ ३८ ॥ [ से हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा ॥ राक्षसानामधीवासो भविष्यति महात्मनाम् ] ॥३९॥ तत्र ते वचनं शूरः करिष्यति सदा खरः ॥ रक्षसां कामरूपाणां प्रभुरेप भविष्यति ॥ ४० ॥ • एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह || चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ४१ ॥ स तैः परिवृतः सर्वे राक्षसैघरदर्शनैः ॥ अगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ४२ ॥ स तत्र कारयामास राज्यं निहतकण्टकम् || सा च सूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ४३ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ ७७ परकीयासु ॥ २०-२८ ॥ यतो मे भर्ता हतः || ३५ || चतुर्दशानां सहस्राणां प्रयाणे प्रेषणे दाने अतएव साहं स्वयं स्वबन्धुनैव त्वया निहतास्मि | अन्नपानवस्त्रादिदाने प्रभुस्ते भ्रातेत्यन्वयः । भविष्य - ॥ २९ ॥ नन्विति पृथक् पदं । जामाता नाम समरे- तीति । तवादेशं त्वद्वचः सदा कुर्वन्भविष्यति ध्वपि रक्ष्यो ननु नेति काकु: । रक्ष्य एव किलेत्यर्थः ॥ ३०–३४ ।। अस्मिन्काले तु यत्प्राप्तं मत्कर्तव्यत्वे- | ॥ ३६-४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- नेति शेषः । मातृष्वसेयस्य खरस्य भ्रातृत्वात् भ्रातु- द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या रित्युच्यते । पार्श्वतो वनसमीपे वसेत्यर्थः । मम तु ख्याने चतुर्विंशः सर्गः ॥ २४ ॥ राज्यपरवशस्य न त्वत्संमानने अवकाश इति भावः ८ , स० शोकातिशथाद्वाजन्नितिद्विरुक्तिः । ' परिहासप्रलापादिष्वनर्थावागपीष्यते ' इत्यादेः ॥ २७ ॥ स० गन्धोऽहङ्कारोस्यास्ती - तिसतथा । भ्रातृषुगन्धीसचासौगन्धीतिवा । बन्धुना तदपदेशेन ॥ २८ ॥ ति० नभेतव्यंचसर्वशः वान्धवादिभ्योपिमाभै- षीः । स्खैरंचरेत्यर्थइतितीर्थः ॥ ३२ ॥ स० व्याक्षिप्तः चलच्चित्तः ॥ ३३ ॥ इतिचतुर्विंशः सर्गः ॥ २४ ॥ [ पा० ] १ ख ग घ. ख्यातामहाबलपराक्रमाः २ अयंश्लोकः घ. च. छ. ज. पाठेषुदृश्यते. श्रीमद्वास्मीकिरामायणम् । पञ्चविंशः सर्गः ॥ २५ ॥ दिग्विजयानन्तरलङ्कामाविशतारावणेन प्रथमंनिकुंभिलाप्रवेशः ॥ १॥ तत्रयज्ञदीक्षितमिन्द्रजितंप्रति यज्ञफलप्रभः ॥२॥ याजकेनशुक्रेण तंप्रतितस्य मौनित्वोक्त्या यज्ञ फल निवेदनम् ॥ ३ ॥ रावणेनेन्द्रजितंप्रति शत्रुभूतेन्द्राद्याराधनस्यानौचित्यो तथा तनिवर्तनपूर्वकं तेनसहस्वभवनमेत्य पुष्पकात्स्वापहृत परतरुणीगणावतारणम् ॥ ४ ॥ तदसहिष्णुना विभीषणेनतंप्रति निजभ- गिन्या: कुंभीनस्याः मधुनामक दैत्यकृतापहरणनिवेदनपूर्वकं तस्यपराङ्गनाहरणरूपदुष्कर्मफलस्वकथनम् ॥ ५ ॥ रावणेनमधु- यधपूर्वक सुरलोकजयप्रतिज्ञानेन कुंभकर्णादिभिः सहमधुपुरंप्रतिगमनं ॥ ६ ॥ तथाकुंभीनसीप्रार्थनया मधुवधान्निवृत्य तेनापिसहकैलासगमनम् ॥ ७ ॥ ७८ [ उत्तरकाण्डम् ७ स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ॥ भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ १ ॥ ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ॥ तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ २ ॥ ततो यूपशताकीर्ण सौम्यचैत्योपशोभितम् || ददर्श विष्ठितं यज्ञं श्रिया संप्रज्वलन्निव ॥ ३ ॥ ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् || ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ४ ॥ तं समासाद्य लङ्केशः परिष्वज्याथ वाहुभिः | अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥ ५ ॥ उशना त्वब्रवीत्तत्र यज्ञसंपत्समृद्धये ॥ रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ६ ॥ अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् || यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ॥ ७ ॥ अग्निष्टोमोश्वमेधश्च यज्ञो बहुसुवर्णकः ॥ राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ८ ॥ माहेश्वरे प्रवृत्ते तु यज्ञे पुंभि: सुदुर्लभे || वस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरह ॥ ९ ॥ कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् || मायां च तामसीं नाम यया संपद्यते तमः ॥ १० ॥ एतया किल संग्रामे मायया राक्षसेश्वर || प्रेयुक्तया गतिः शक्या न हि ज्ञातुं सुरासुरैः ॥ ११ ॥ अक्षयाविषुधी वाणैचापं चापि सुदुर्जयम् || अस्त्रं च बलवद्राजञ्शत्रुविध्वंसनं रणे ॥ १२ ॥ एतान्सर्वान्वरॉलब्ध्वा पुत्रस्तेऽयं दशानन || अद्य यज्ञसमाप्तौ च त्वां दिक्षुः स्थितो ह्यहम् ॥ १३॥ ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् || पूजिताः शत्रवो याद्रव्यैरिन्द्रपुरोगमाः ॥ १४ ॥ एहीदानीं कृतं विद्धि सुकृतं तन्त्र संशयः ॥ आगच्छ सौम्य गच्छाम स्वमेव भवनं प्रति ॥ १५ ॥ निकुम्भिला नाम लङ्कायाः पश्चिमद्वारवर्ति काननं | सूचितं । न तु ब्रह्मचर्याश्रमः | अग्निष्टोमादियाजिवं ||२|| चैत्यं देवायतनं | विष्ठितं प्रवृत्तं ||३|| कमण्डलुः ध्यात्वोपदेशात् ||४-५ || उशना गुरुः शुक्राचार्यः । शिखा दण्डो ध्वजश्च यस्य स तथा । अनेन ब्रह्मचर्य प्रवर्तकत्वात् स्वयमत्रवीदिति भावः ॥ ६ ॥ यज्ञाः ति० निकुंभिला लङ्कापश्चिमद्वारदेश वर्तिकर्म सिद्धि हेतुभूतंकाननं ॥ २ ॥ ति० कमण्डलुः शिखाध्वजोदण्डश्चयस्यतं । अर्श - आद्यजन्तं । दण्डकमण्डलुयुक्तमित्यर्थः । स० कमण्डलुः शिखा शिफा दण्डइतियावत् । कमण्डलुशिखे ध्वजे चिह्नेयस्यसतं । ' शिखाशिफायां ' ' ध्वजंचिह्ने ' इतिविश्वः ॥ ४ ॥ स० किमिदमुद्दिश्यवर्तसे वर्तयसीतिवा ॥ ५ ॥ स० उशनात्वब्रवीत् तस्य- मानवेनमौनित्वात् । वागुत्सर्जनस्य संपत्समृद्धिविघातकत्वान्मौनं ॥ ६ ॥ ति० पशुपतेः रुद्रात् । स० साक्षादितिदुर्वासआदि- व्यावृत्तिः । मूलरूपात् ॥ ९ ॥ स० कामगं भूमौकियत्पर्यन्तं गन्तव्य मितीच्छा तदनुसारिंगमनं अन्तरिक्षचरंचेतिदिव्यं । ताम- सींनाममायांच | अन्वर्धकं नामेत्याह-ययासंपद्यतेतमइति ॥ १० ॥ स० गतिः प्रयोक्तः ॥ ११ ॥ ति० पुत्रोऽहंचत्वांदिदृक्ष- स्थितः ॥ १३ ॥ ति० नशोभनंकृतमित्यत्र हेतुः- पूजिताइति । तपसैवब्रह्मादयोदेवास्तोषणीयाः नविन्द्रादिप्रीणनोपेतयागे• नेतिभावः ॥ १४ ॥ स० यत्कृतं तद्धिसुकृतं । अतीतकार्येनेतिवक्त मशक्यत्वात् । निकुंभिलावस्थानासंमतिः सुसंमतिश्चभवन- गम नेइति चोभयत्रदार्ढ्यसूचनार्थं एह्यागच्छेत्युक्ति: । हेइन्द्रएहीत्यादिकंयत्कृतं तत्सुकृतमितिवा ॥ आ इहि यज । वीगतिप्रज- [पा० ] १ ङ. च. छ. झ ञ ट प्राप्तास्तेबहु. २ ग. घ. च. छ. ट. प्रयुक्तस्य क. प्रयुद्धस्य ३ ग घ. ज. अखंच बलवत्सौम्य, ख. अस्त्राणि विविधान्ये वशत्रुविध्वंसनानिवै. ४ झ. न. ट. दिदृक्षन्स्थितोय हं. सर्ग: २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकतम् । ७९ ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः || स्त्रियोवतारयामास सर्वास्ता बाप्पगदाः ॥ १६ ॥ लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् || [ नार्यो भूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा ॥ १७ ॥ विभीषणस्तु ता नारीवा शोकपरायणाः ॥] तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्यमत्रवीत् ॥ १८ ॥ . ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ॥ धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। १९ ।। ज्ञातींस्तान्धर्षयित्वेमास्त्वयाऽऽनीता वराङ्गनाः ॥ त्वामतिक्रम्य मधुना राजकुम्भीनसी हृता ॥२०॥ रावणस्त्वत्रवीद्वाक्यं नावगच्छामि किंन्विदम् || कोयं यस्तु त्वयाख्यातो मधुरित्येव नामतः ॥ २१ ॥ विभीषणस्तु संक्रुद्ध भ्रातरं वाक्यमत्रवीत् ॥ श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ २२ ॥ मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ॥ माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥ पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत् ॥ तस्य कुम्भी नसी नाम दुहितुर्दुहिताऽभवत् ॥ २४॥ मातृष्वसुरथासाकं सा च कन्याऽनलोद्भवा || भवत्यस्माकमेवैषा भ्रातॄणां धर्मतः वसा ॥ २५ ॥ सा हृता मधुना राजत्राक्षसेन बलीयसा || यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोपिते ॥ २६ ॥ कुम्भकर्णे महाराज निद्रामनुभवत्यथ || निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान् ॥ २७ ॥ धर्पयित्वा हता सा तु सप्ताऽप्यन्तः पुरे तव || श्रुत्वाऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ २८ ॥ यस्मादवश्यं दातव्या कन्या भने हि भ्रातृभिः ॥ तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥ अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥ २९ ॥ प्रसिद्धाः ॥ ७–१८ || स्वमतेन स्वेच्छया | उल्ल- | चेति । तयोर्येष्ठ: पिता माल्यवान् । तस्य वित्तशास्त्रमर्यादयेत्यर्थः ॥ १९ ॥ ज्ञातीन् आनीत पुत्री अनला | तस्याः कन्या कुम्भीनसी । सा स्त्रीबन्धून् । अस्य कर्मणः परदारापहरणरूपपापस्य | अस्माकं स्वसा | ज्येष्ठमातामहपुत्र्याः पुत्रीत्वात् । फलमागतं स्वीयस्वसुर्बलान्मधुना हरण || २० - २३॥ अतएव धर्मतः स्वसेत्युक्ता ॥ २४-२५ ॥ यज्ञ- अस्माकं जनन्याः सुमालिसुताया: कैकस्याः ज्येष्ठा प्रमत्तः यज्ञेन प्रमत्तः । विस्मृतस्वगृहकृत्य इत्यर्थः । भगिनी काचिदस्ति । सा तु नाम्ना पुष्पोत्कचा । अन्तर्जलोषित इति तपोर्थमिति शेषः ॥ २६ ॥ अपरा कुम्भीनसीति पूर्वमुक्ता । अस्माकं त्वार्यको इह गृहे । वर्तमानानिति शेषः | संमतान् सिद्धान् माल्यवान् अस्माकं ज्येष्ठमातामहः | अस्माकं जन- ॥ २७ ॥ श्रुत्वा चैवं मधुना स्वसृहरणं मत्वा न्याश्च ज्येष्ठः पिता । तस्य माल्यवतः कुम्भीनसी | अस्माकं क्षान्तमेव न तु मधुर्हतः ॥ २८ ॥ नाम दुहितास्ति । अनलोद्भवा अनला माल्यवतः भ्रातृभिः अस्माभिरित्यर्थः । तदिति । आहूय सुता तस्याः कन्या कुम्भीनसीत्यर्थः । अस्मन्मातामहस्य कल्याणपूर्वकं कन्यादानं विना बलात् कन्याग्रहणं सुमालिनः द्वे पुत्र्यौ प्रसिद्धे । पुष्पोत्कचा कैकसी | अस्य पापस्य कर्मणः फलं । अस्मिन्नेव दृष्टान्ते नेत्यत्रप्रश्लिष्टस्य ईधातोरसनमर्थोनिरसनंचत्यागइतिवा ॥ १५ ॥ शि० गत्वा स्वभवनमितिशेषः । स० स्त्रियः स्वानीताः ॥ १६ ॥ स० लक्षिण्यः प्रशस्तलक्षणोपेताः । रत्नभूताः उत्तमाः । ति० लक्षिण्यः सुलक्षणयुक्ताः ॥ १७ ॥ स० धर्मात्मा विभीषणः ॥ १८ ॥ ति० ज्ञात्वा तेषांपापजनकत्वंज्ञात्वापि ॥ १९ ॥ स० मधुना दैत्येन । 'लामतिक्रम्य अविगणय्य | कुंभीनसी तवभगिनी । हृता बलात् ॥ २० ॥ ति० नावगच्छामि नेमंवृत्तान्तंजानामि । किंवदं कथंसंपन्नं ॥ २१ ॥ स० क्वविद्रुतइन्द्रजित् त्वंवाक्केतितत्त्रं वदेत्यतआह-यज्ञप्रवृत्तइति । पुत्रे इन्द्रजिति । मयिचान्तर्जलमुषिते अन्तर्जलोषिते | तपसे इतिशेषः ॥ २६ ॥ स० क्षान्तमेव समधुर्नहतः । सामर्थ्याधिक्यात्तस्यास्माकंचकार्यान्तरासक्तत्वादितिभावः ॥ २८ ॥ ति० भ्रातृभिरितिगुरुपरं ॥ स० कन्या स्वकुलप्रसूता | भर्त्रे मनसाभर्तृत्वेनसंमताय । यद्यपिदेयाकन्येति । तथापि बलादबलाहरणतुं दुर्मते ज्येष्ठ भ्रातः अस्यत्वदनुष्ठित स्यपरतरुणी परिकरहरणादिरूपपापस्यफलं । नोचेच्चेतसापिस्मर्तुमशक्यप्राकारादिप्रकारलङ्कान्तर्गुप्त- [ पा० ] १ इदमर्धद्वयं क. – ज. अ. पाठेषुदृश्यते. २ ङ. - ट. प्राणिनांज्ञात्वा . क – घ. प्राणिनांदवा. ३ क – घ. ट. ज्ञातीन्वै. ४ क - ट. योस्माकंज्येष्ठो. ५ च. छ. झ. दुर्मतेः. श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः || दौरात्म्येनात्मनोद्धृतस्तसाम्भा इव सागरः ॥ ३० ॥ ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ॥ कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ||३१|| भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ॥ वाहनान्यधिरोहन्तु नानाग्रहरणायुधाः ||३२|| अद्य तं समरे हत्वा मधु रावणनिर्भयम् || सुरलोकं गमिष्यामि युद्धातः ॥ ३३ ॥ [ तंतो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् || निर्भयो विचरिष्यामि त्रैलोक्यैश्वर्यशोभितः ॥३४॥] अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् || नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ३५ ॥ इन्द्रेजिचग्रजित्सैन्यात्सैनिकान्परिगृह्य च ॥ जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ३६ ॥ विभीषणश्च धर्मात्मा लङ्कायां धैर्ममाचरत् || शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ३७॥ खरैरुदैर्हयैदीप्तैः शिशुमारैर्महोरगैः ॥ राक्षसाः प्रययुः सर्वे कृत्वाऽऽकाशं निरन्तरम् ॥ ३८ ॥ दैत्याच शतशस्तत्र कृतवैराश्च दैवतैः ॥ रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ३९ ॥ स तु गत्वा मधुपुरं प्रविश्य च दशाननः ॥ न ददर्श मर्धं तत्र भगिनीं तत्र दृष्टवान् ॥ ४० ॥ सा च प्रहाञ्जलिर्भूत्वा शिरसा चरणौ गता || तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ॥४१॥ तां समुत्थापयामास न भेतव्यमिति ब्रुवन् || रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ॥४२॥ साऽब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ॥ भर्तारं न ममेहाद्य हन्तुमर्हसि मानद || ४३॥ न हीदृशं भयं किंचित्कुलस्त्रीणामिहोच्यते ॥ भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ४४ ॥ सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् || त्वयाऽप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥४५॥ रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् || क चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ||४६ || सह तेन गमिष्यामि सुरलोकं जयावहे || तव कारुण्यसौहार्दान्निवृत्तोसि मधोर्वधात् ॥ ४७ ॥ इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् || अब्रवीत्संहृष्टेव राक्षसी सा पतिं वचः ॥ ४८ ॥ एष प्राप्तो दशग्रीवो मम भ्राता महाबल: || सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥४९॥ तदस्य त्वं सहायार्थ सबन्धुर्गच्छ राक्षस || स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितम् ॥ ५० ॥ तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ५१ ॥ ददर्श राक्षसश्रेष्ठं यथान्याय्यमुपेत्य सः || पूजयामास धरण रावणं राक्षसाधिपम् ॥ ५२ ॥ प्राप्य पूजां दशग्रीवो मधुवेश्मनि वीर्यवान् || तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ५३ ॥ अभिसंप्राप्तं अतः परमन्यत्रापि लोके विदितमस्तु | ॥ ४२-४३ ॥ ईदृशं भयं भर्तृवधसंभवं भयभित्यर्थः ॥ २९ – ३२ ॥ रावणान्निर्भयो रावणनिर्भयः ॥ ४४ ॥ सत्यवागू भवेति । न भेतव्यमिति वचनं ॥ ३३—४१ ॥ अन्यदपि तव प्रियमित्यर्थः | सत्यं कुर्वित्यर्थः ॥ ४५ - ५१ ॥ यथान्याय्यमिति कन्यानयनमनये नकथं स्यादितिभावः ॥ २९ ॥ स० रावणनिर्भयं रावणान्मत्तःनिर्भयस्तं ॥ ३३ ॥ ति० अभ्याणि मुख्यानि ॥ ३५ ॥ स० सैन्यादग्रतः सर्वसैन्याग्रभागे । सैनिकान् सेनासमवायिनः । दिनंतदेवदैवाज्जागरणस्याभूदित्यभूयुद्धायगमनंकुं- भकर्णस्येतिज्ञेयं ॥ ३६ ॥ ति० लङ्कायां धर्ममाचरन् तत्रैवस्थितइत्यर्थः ॥ ३७ ॥ ति० प्रहाञ्जलिः कृतनम्रत्वचिह्नाञ्जलिः ॥४१॥ स० कुलस्त्रीणां भर्तृवधसमानंभयं भयहेतुर्नोच्यते ॥ ४४ ॥ ति० अर्थाय प्रयोजनाय | कल्पयितुं साहाय्यंसंपादयितुंयुक्तं । स्निग्धस्य मत्प्रेक्षयात्वयिस्निग्धस्य | भजमानस्य त्वयिजामातृभावंभजतः ॥ ५० ॥ ति० यथान्याय्यं उपचारपूर्वे ॥ स० यथा- न्याय्यं ज्यैष्ठ्यका निष्ठ्यन्याययोग्यं ॥ ५२ ॥ [ पा० ] १ अयंश्लोकः क - घ. ज. पाठेषुदृश्यते २ झ ठ. इन्द्रजिस्वमतः सैन्यात् ३ झ. ठ. धर्ममाचरन्. ४ ख. राक्षसीतुमधुंतदा. सर्ग: २६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ततः कैलासमासाद्य शैलं वैश्रवणालयम् || राक्षसेन्द्रो महेन्द्राभ: सेनामुपनिवेशयत् ॥ ५४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ ८१ पशिः सर्गः ॥ २६ ॥ कैलासेवसता समुदितेचन्द्रे तत्रयहच्छासमागतरंभावलोकनक्षुभितहृदाचरावणेन तत्करग्रहणेन तांप्रति जिग मिपित देश- प्रश्नपूर्वकंभोगप्रार्थना ॥ १ ॥ तयातंप्रति स्वस्यनलकूबराभिलापनिवेदनेन स्नुपात्वोत्तया स्वमोचनयाचने तेमवलात्तदुप- भोगः ॥ २ ॥ तेनभुक्तमुक्तयारंभया नलकूबरमेत्य तस्मिन्त्रावणदुश्चेष्टितनिवेदनम् ॥ ३ ॥ तेनकोपात्तंप्रति अकामकामिनी- भोगे सप्तधामूर्धस्फुटन विषयकशापदानम् ॥ ४॥ तच्छ्रवणेनरावणेनाकामकामिनीभोगानभिरोचनं तदपहृतपतिव्रताभिर्हर्पा- धिगमश्च ॥ ५ ॥ स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् || अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ १ ॥ उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि || प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ २॥ रावणस्तु महावीर्यो निषण्ण: शैलसूर्धनि || स ददर्श गुणांस्तत्र चन्द्रपादसुशोभितान् ॥ ३ ॥ कर्णिकारवनैर्दीप्तैः कैदम्बगहनैस्तथा ॥ पद्मिनीभित्र फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ४ ॥ चम्पकाशोक पुन्नागमन्दारतरुभिस्तथा ॥ चूतपाटललोधैश्च प्रियङ्ग्वर्जुनकेतकैः ॥ ५ ॥ तगरैर्नारिकेलैश्च प्रियालपन सैस्तथा ॥ आरग्वधैस्तमालैश्च प्रियालबकुलैरपि ॥ ६ ॥ एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे || किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः || समं संप्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ ७ ॥ विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ॥ योषिद्भिः सह संक्रान्ताविक्रीडर्जहषुश्च वै ॥ ८ ॥ घण्टानामिव सन्नाद: शुश्रुवे मधुर स्वर: || अप्सरोगणसङ्घानां गायतां धनदालये ॥ ९ ॥ पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः || शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ १० ॥ मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् || प्रववौ वर्धयन्कामं रावणय सुखोऽनिलः ॥ ११ ॥ ॥ अर्ध्यापचरमित्यर्थः ॥ ५२-५४ ॥ इति श्रीगो | ॥ ४-६ ॥ रक्ताः रागयुक्ताः । मधुरकण्ठिनः विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- मधुकण्ठध्वनयः | समं स्वस्त्रीभिरिति शेषः ॥ ७ ख्याने उत्तरकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ ९॥ वासयन्ति अधिवासयुक्तं कुर्वन्ति । मधुमाघ- वगन्धिनः नित्यमेव मधुमाधवाभ्यां चैत्रवैशाखाभ्यां वसन्तमासाभ्यां गन्धिन: तत्कृतपुष्पगन्धाइत्यर्थः ||१०|| मधुपुष्परजःपुक्तं मधुना मकरन्देन पुष्परजसा तुल्यपर्वतवर्चसि स्वनिविष्टकैलासवत्तुल्या ||२|| गुणान् भोगार्हधर्मान् ||३|| कदम्बगहनैः कदम्बयनैः स० उपनिवेशयत् उपन्यवेशयत् ॥ ५४ ॥ इति पञ्चविंशः सर्गः ॥ २५ ॥ स० चन्द्रपादपशोभितान् चन्द्रश्चपादपाश्चतैः । कर्पूरपादपैः कदलीविशेषैः । चन्द्ररुदकैः पादपैश्चेतिवा | तैरुपशोभितान् । “ चन्द्रः सुधांशुकर्पूरकंपिलस्वर्णवारिषु " इतिविश्वः ॥ ३ ॥ ति० पद्मिन्यः सरांसि । तासांफुल्लत्वंतत्कालोचित विकासवत्कहा- रादिभिर्बोध्यं ॥ ४ ॥ स० तगराः क्षाररसवन्महीरुहाः । “ तगरःक्षारे ” इतिविश्वः ॥ ६ ॥ ति० मधुरकण्ठिनः मधुरकण्ठ ध्वनयः । समं स्वस्त्रीभिरितिशेषः । यत्र कैलासे ॥ स० रक्ताः आसक्ताः ॥ ७ ॥ १० मदक्षीवाः मदसाधनमत्ताः । मद रक्तान्तलोचनाः यास्ताभिर्योषिद्भिः | संक्रान्ताः मिलिताः ॥ ८ ॥ ति० वासयन्ति अधिवासयन्ति सुगन्धं कुर्व ॥ १०॥ " । [ पा० ] १ झ ठ. चन्द्रपादपशोभितान्. २ ग. घ. च. छ. ञ. ट. कदंबबकुलैस्तथा ख कदंबविपिनैस्तथा. वा. रा. २५१ 1 श्रीमद्वाल्मीकिरामायणम् । उत्तरकाण्डम् ७ गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोगिरर्गुणात् || प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ १२ ॥ रावणः सुमहावीर्यः कामस्य वशमागतः || विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ॥ १३ ॥ एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता || सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ १४ ॥ दिव्यचन्दनलिप्ताङ्गी मन्दारकृतसूर्धजा || दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ १५ ॥ चक्षुर्मनोहरं पीनं मेखलादामभूषितम् || समुद्रहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ १६ ॥ कृतैर्विशेषकैराद्रैः षडर्तुकुसुमोद्भवैः ॥ वभावन्यतमेव श्रीकान्तिद्युतिमतिहियाम् || नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ १७ ॥ ८२ यस्या वक्रं शशिनिभं ध्रुवौ चापनिभे शुभे ॥ ऊरू करिकराकारी करौ पलवकोमलौ ॥ सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ १८ ॥ तां समुत्थाय गच्छन्तीं कामवाणवशं गतः ॥ करे गृहीत्वा लजन्तीं स्मयमानोऽभ्यभाषत ॥१९॥ क गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् || कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥२०॥ त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ॥ सुधामृतरसस्येव कोऽद्य तृप्ति गमिष्यति ॥ २१ ॥ स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ॥ कस्योरस्थलसंस्पर्श दास्यतस्ते कुचाविमौ ॥ २२ ॥ सुषर्णचक्रप्रतिमं स्वर्णदामचितं पृथु || अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् ॥ २३ ॥ मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ ॥ मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् २४ विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥ त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ २५ ॥ तदेवं प्राञ्जलिः महो याचते त्वां दशाननः ॥ भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजख माम् ॥ २६ ॥ एवमुक्ताऽब्रवीद्रम्मा वेपमाना कृताञ्जलिः || प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ २७ ॥ अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां घर्षणं यदि ॥ तद्धर्मतः क्षुषा तेऽहं तत्त्वमेव ब्रवीमि ते ॥२८॥ च संपृक्तं ॥११--१४॥ मन्दारकृतमूर्धजा मन्दारपु | देवस्त्रीविशेषाणामन्यतमेव स्थिता । अमिसान्त्वेन ष्पकृतालंकारकेशीत्यर्थः ॥१५॥ रतिप्राभृतं रत्युपदा- नीलवस्त्रमादाय समवकुण्ठिता प्रावृतवती ॥ १७ भूतं रतिवर्धकमित्यर्थः ॥ १६ ॥ षडर्तुकुसुमोद्भवैः षडृतकुसुमोद्भवैरित्यर्थः । ऋकारस्य गुणश्छान्दसः । विशेषकैरलंकारैरित्यर्थः । श्रीकान्तिद्युतिमतिहियां सुधामृतरसस्येव अमृतादमृतरसस्येवेत्यर्थः । तृप्तियोगे -- १९ ॥ कां सिद्धिं कस्य भोगसिद्धिमित्यर्थः ॥२०॥ स० गेयात् गानात् । चन्द्रस्योदयनंप्रति तत्कालेगेयात् गिरेर्गुणादितिवा | गातुंयोग्यादित्यर्थः ॥ १२ ॥ ति० मन्दारैः कल्प- बृक्षकुसुमैः कृतालंकारामूर्धजाःकचाः यस्यास्सा | दिव्योत्सवाय दिव्यरतये | कृतआरंभो गमनरूपोयया ॥ १५ ॥ ति० कान्त्या प्रत्यवयवशोभारूपसौन्दर्येण । श्रिया आभरणसंपदा | युत्या लावण्येनकीर्त्याच । अन्यतमा स्वार्थेतमः | अन्याश्रीरिवल- क्ष्मी रिवबभावित्यर्थः ॥ १७ ॥ ति० आननरसस्य अधरामृतेनेत्यर्थः ॥ २१ ॥ स० यन्नदुःखेन संबद्धंनच ग्रस्तमनन्तरम् | अभिलाषोपनीतंचतत्सुखंखःपदास्पदम् ' इत्युक्तेर्निरतिशय सुखस्वर्गः | तस्यरूपमस्यास्तीतिस्वर्गरूपी तं । पुँल्लिङ्गत्वमा । स्वर्ग- रूपिणीमितिपाठे द्वितीयाषष्ट्यर्थे अतीतइत्यनेनान्वेति ॥ २३ ॥ स० मद्विशिष्टः मत्तोऽधिकः । विष्णुरुपेन्द्रः । सर्वसुपर्ववर- स्यापिकानिष्ठ्यात्तदनन्तरग्रहः | अश्विनौ ननुरुद्रादिकान्सुरान्विहायानयोरनयोग्रहइति चेत्सत्यं । नलकूबरमणिग्रीवयोर्यमलयोःप्र स्तुतत्वात्तत्समावितिप्रमितत्वेन देवेष्वेतयोरेवसत्त्वादितिवा मन्मथव्यथातः सुरेषुव्यथा चिकित्सकत्वेनप्रमितयोरनयोर्ग्रहणंयुक्तिम- दितिवाज्ञेयं ||२४|| स० त्वयाभर्तृतयाभिमतस्यापिभर्तापोषकः । विधाता कर्ता । एतादृशंमांभजस्व ॥ २६ ॥ ति० अन्येभ्यो- पियदिधर्षणंप्राप्नुयां तदापित्वयारक्ष्या । अतएवंवक्तुंनार्हसि । स० तद्धर्मतः मयानलकूबरक्कृतसंकेतधर्मतः ॥ २७-२८ ॥ [ पा० ] १ ठ. चन्द्रस्योदयनंप्रति २ ख. समुदैक्षत ३ च. श्रीः कान्तिश्रीयुविकीर्तिभिः, 4 सर्ग: २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् || रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ २९ ॥ सुतस्य यदि मे भार्या ततस्त्वं हि स्तुपा भवेः ॥ षाढमित्येव सा रम्भा ग्राह रावणमुत्तरम् ||३०|| धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव || पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ॥ विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ ३१ ॥ धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् || क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥३२॥ तस्यामि कृतसंकेता लोकपालसुतस्य वै ॥ तमुद्दिश्य तु मे सर्वे विभूषणमिदं कृतम् ॥ ३३ ॥ तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥ तेन सत्येन मां राजन्मोक्तुमर्हस्परिन्दम ||३४|| स हि तिष्ठति धर्मात्मा मां प्रतीक्षन्त्समुत्सुकः ॥ तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ ३५ ॥ सद्भिराचरितं मार्ग गच्छ राक्षसपुङ्गव || माननीयो मैम त्वं हि पालनीया तथाऽस्मि ते ॥ ३६ ॥ एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ॥ सुपाऽसि यदवोचस्त्वमेक पत्नीष्वयं क्रमः ॥ ३७ ॥ देवलोकस्थितिरियं सुराणां शाश्वती मता ॥ पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ ३८ ॥ एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले || कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ ३९ ॥ सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ॥ गजेन्द्राक्क्रीडमथिता नदीवाकुलतां गता ॥ ४० ॥ लुलिताकुलकेशान्ता कैरवेपितपल्लवा || पवनेनावधूतेव लता कुसुमशालिनी ॥ ४१ ॥ सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ॥ नलकूवरमासाद्य पादयोर्निपपात ह ॥ ४२ ॥ तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः || अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे ॥ ४३ ॥ सा वै निश्वसमाना तु वेपमाना कृताञ्जलिः ॥ तस्मै सर्वे यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४४ ॥ एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् || तेन सैन्यसहायेन निशेयं पॅरिणामिता ॥ ४५ ॥ आयान्ती तेन दृष्टासि त्वत्सकाशमरिन्दम | गृहीता तेन पृष्टाऽसि कस्य त्वमिति रक्षसा ॥४६॥ ८३ षष्ठी ॥ २१-३१ ॥ धर्मतः धर्मानुष्ठानविषये | वोच: । स्नुषास्मीति यदवोच इत्यर्थः || ३७–३९॥ ॥ ३२ ॥ कृतसंकेता कृतरतिसंकेता | यथा तस्य सा विमुक्तेति ॥ संभोगानन्तरमिति शेषः । गजेन्द्रा- भावो मां प्रति नान्यस्य तथा ममापि भावस्तं क्रीडमथिता गजेन्द्राक्रीडेन मथिता ॥ ४० ॥ करवे- प्रति तिष्ठतीत्यर्थः ॥ ३३–३६ || स्नुषास्मि यद- | पितपल्लवा वेपितकरपल्लवा ॥ ४१-४४ ॥ परिणा- ति० चरणाधोमुखीं चरणावलोकनेनाधोमुखतयास्थितां ॥ २९ ॥ ति० सुतस्य इन्द्रजितइत्यर्थः ॥ ३० ॥ ति० तेमुतस्य नलकूवरस्य | धर्मतः संकेतधर्मतः ॥ ३१ ॥ स० धर्मतः स्वाध्यायादिधर्मात् । विप्रः तत्समः । एवमुत्तरत्रापि ॥ ३२ ॥ ति० यथातस्यभाषोमांप्रतितिष्ठति तथाममापिभावस्तंप्रतितितीतिशेषः । नान्यस्य नान्यंप्रतीत्यर्थः । रू० यथातस्यनलकूवरस्य मांप्रति मयिभावःमनस्तिष्ठति तथान्यस्यभावोनतिष्ठति । यद्वा यथातस्य विषये। मां शोभांप्रति । ममेतिशेषः । भावः । नान्यस्य पुरुषस्यत्वदादे- र्विषयेनतिष्ठति त्वत्कामनां ममनास्तीतिभावः ॥३४॥ ति० स्नुषास्मियदिति । स्रुषास्मीतियदवोचइत्यर्थः ॥ ३७ ॥ ति० देवलो- कस्थितिः देवलोकमर्यादा | इयमितीदंशब्दार्थः पतिरिति । स० पतिरप्सरसांनास्ति पाणिग्रहणपूर्वकंपतिर्नास्ति । ममास्तुतथा तषतुमन्दोदर्युपर्येववर्तन रूपोधर्मोस्ति । तंमागमयेत्यत आह –नचेति । अहमेक स्त्री परिग्रहोनच | कामुकोहं कामिनीकुलटा त्वं । अतोनिर्निबन्धोयुक्तोऽयं निर्बन्धइतिभावः । अप्सरसांनियतपतिर्नास्ति । सुराणामध्येकाप्सरः परिग्रहोभार्याखेननास्तीत्यर्थ इतिती- र्थोनागोजिभट्टश्चप्रकृतानुपयुक्तान्वयवादिनौ । नचैकत्रीपरिग्रहइत्येतदर्थस्य पतिरित्या दिनैवलब्धेराधिक्यमपिन निभालयामासतुरि- तिज्ञेयं । कामविजयेपुंस्त्वंनास्तीतिरक्षइत्युक्तिः । इदंपुंस्त्वंशापौपयिकतयापापहेतु रिति विद्यमानमध्य विद्यमानप्रायमित्यभिप्रायेणैव- मुक्तिरितिवा ॥ ३८ ॥ ति० करवेपितपलवा वेपितकरपल्लवा ॥ ४१ ॥ [ पा० ] १ ग. यथाहित्वंलालनीयातथा. २ ख. विधूतकरपल्लवा. ३ क. ग. घ. च. परिणाम्यते. गृहीखातेन. ४ क घ. 9 श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ मया तु सर्वे यत्सत्यं तस्मै सर्वे निवेदितम् || काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ४७ ॥ याच्यमानो मया देव खुषा तेऽहमिति प्रभो ॥ तत्सर्वं पृष्ठतः कृत्वा बलात्तेनासि धर्पिंता ॥४८॥ एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत || न हि तुल्यबलं सौम्य स्त्रियाथ पुरुषस्य च ॥ ४९ ॥ एतच्छ्रुत्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः ॥ धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ॥ ५० ॥ तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः || मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥ ५१ ॥ गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि || उत्ससर्ज येथाशापं राक्षसेन्द्राय दारुणम् ॥ ५२ ॥ अकामा तेन यसाच्वं बलाद्भद्रे प्रधर्पिता || तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ५३ ॥ यदा ह्यकामां कामार्तो घर्षयिष्यति योषितम् ॥ सूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥५४॥ तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभ || देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ ५५ ॥ ज्ञात्वा लोकगतिं सर्वा तस्य मृत्युं च रक्षसः ॥ ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ ५६ ॥ श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् || नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ ५७ ॥ तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ॥ नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ ५८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षड्विंशः सर्गः ॥ २६ ॥ सप्तविंशः सर्गः ॥ २७ ॥ रावणेन कैलासारसुमालिप्रभृतिभिः सह स्वर्गलोक मेत्येन्द्रादिभिः सहमहासमरप्रवर्तनम् ॥ १ ॥ सुमालिनासुरसेनाव- मर्दने सावित्रनाम्नावसुना तेनसहयुवा गदयातस्यहननम् ॥ २ ॥ कैलासं लङ्घयित्वाऽथ दशग्रीवः स रावणः || आससाद महातेजा इन्द्रलोकं निशाचरः ॥ १ ॥ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः || देवलोकं ययौ शब्दो मैथ्यमानार्णवोपमः ॥ २ ॥ मिता यापितेत्यर्थः । इहेति शेषः ॥ ४५ -- ४९ ॥ | लोकस्य तत्पीडामूलदुर्दशां । इदंच वचनं सीतादेव्या ध्यांन संप्रविवेशेति । एतदुक्तः सत्यो वाऽसत्यो वेति अक्षतत्वस्य सम्यग्रामबोधनार्थ ॥ ५६-५८ ॥ इति ज्ञातुमिति शेषः ।। ५०–५१ ॥ उपस्पृश्य चक्षुरा |श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु दीन्द्रियमिति शेषः ।। ५२-५३ ॥ सप्तधा सप्तप्र कुटाख्याने उत्तरकाण्डव्याख्याने षड्विंशः सर्गः ॥२६॥ कारेण शकलीभविता ॥ ५४–५५ ॥ लोकगतिं स० इदंसर्वमलङ्करणं कस्य कमुद्दिश्येतितेनरक्षसापृष्टा । तुतदनन्तरंमयायन्निवेदनीयं तत्सर्वेसत्यंयथाभवति तथा निवेदितं । प्रलाप- कालत्वात्सर्वेतिद्विरुपादानंनदोषायेतिवा ॥ ४७ ॥ स० योषिन्मात्रभाषणंन विश्वसनीय मिति तद्वचन मिथ्यातथ्यता निर्णयार्थ ध्यानमा- स्थितः ॥ ५० ॥ ति० सप्तधेति । सप्तधातुवशात्सप्तप्रकारेण | शकलीभविता ल्युट् ॥ ५४ ॥ स० देवदुन्दुभयोनेदुः स्वयमेव दैवात् । एतेनायंशापईश्वरसंमतइतिज्ञायते । नकेवलमेतावत् किंतुब्रह्मादेरपिकालआसन्नइतिसंमतिरित्याह- पितामहमुखाइति ॥ ५५ ॥ स० लोकगतिं जनहिंसां । तस्यरक्षसः मृत्युंचशापरूपंतत्साधनंचज्ञात्वाप्रहर्षिताइतिपूर्वेणान्वयः ॥ ५६ ॥ इतिषविंशः सर्गः ॥ २६ ॥ ति० कैलासंलङ्घयित्वेन्द्रलोकमाससाद । तस्य मेरूपरिप्रतिष्ठितत्वात् ॥ १ ॥ स० भिद्यमानार्णवोपमः तत्स्वरसदृशःशब्दः । [ पा० ] १ क. ख. ग. ङ-~-ट. तदाशापं. २ च. छ. सहस्रधातस्य क. तुशतघातस्य ख. तुदशधातस्य ३ झ. ठ. भिद्यमानार्णवोपमः. सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ८५ श्रुत्वा तु रावणं प्राप्तमिन्द्रचलित आसनात् || अब्रवीत्तत्र तान्देवान्त्सर्वानेव समागतान् ॥ ३ ॥ आदित्यान्सवसूत्रुद्रान्विश्वान्साध्यान्मरुद्गणान् || सज्जीभवत युद्धार्थ रावणस्य दुरात्मनः ॥ ४ ॥ एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि || सन्ना सुमहासत्वा युद्धश्रद्धासमन्विताः ॥ ५ ॥ स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ॥ विष्णो: समीपमागम्य वाक्यमेतदुवाच ह ॥ ६ ॥ विष्णो कथं करिष्यामि महावीर्यपराक्रमः || असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते ॥ ७ ॥ वरप्रदानाद्बलवान खल्वन्येन हेतुना || तत्तु सत्यवचः कार्य यदुक्तं पद्मयोनिना ॥ ८ ॥ तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ॥ त्वद्धलं समवष्टभ्य मैया दुग्धास्तथा कुरु ॥ ९ ॥ न ह्यन्यो देव देवेश त्वामृते मधुसूदन | गति: पैरायणं नास्ति त्रैलोक्ये सचराचरे ॥ १० ॥ त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ॥ त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥११॥ त्वया सृष्टमिदं सर्वे त्रैलोक्यं सचराचरम् || त्वामेव भगवन्त्सर्वे प्रविशन्ति युगक्षये ॥ १२ ॥ तदाचक्ष्व यथा तत्त्रं देवदेव मम स्वयम् || अपि चऋसहायस्त्वं योत्स्य से रावणं प्रभो ॥ १३ ॥ एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ॥ अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥ १४ ॥ न तावदेष दुष्टात्मा शैक्यो जेतुं सुरासुरैः ॥ हेन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ १५ ॥ सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ॥ रौंक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ १६ ॥ यत्तु मां त्वमभाषिष्ठा युध्यस्वेति सुरेश्वर ॥ नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ १७ ॥ नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते || दुर्लभश्चैव कामोऽद्य वरगुप्ताद्धि रावणात् ॥ १८ ॥ प्रतिजाने च देवेन्द्र त्वत्समीपे शतऋतो || भवितास्मि यथाऽस्याहं रक्षसो मृत्युकारणम् ॥ १९ ॥ अहमेव निहन्तासि रावणं सपुरस्सरम् || देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् || २० एतत्ते कथितं तत्वं देवराज शचीपते ॥ युध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ २१ ॥ ततो रुद्राः सहादित्या वसवो मरुतोऽश्विनौ || सन्नद्धा निर्ययुस्तूर्ण राक्षसानभितः पुरात् ॥ २२ ॥ तु तद्यथेति । त्वद्वलमाहृत्य यथा नमुच्यादयो | स्वयमेव युद्धयस्वेति वा । ब्रूहीति शेषः ॥१३--१५॥ हतास्तथा अस्यापि हननोपायं कुर्वित्यर्थः ॥ ९ ॥ | मे महत्कर्म युद्धकर्म करिष्यन्तीत्येतत्सहजज्ञानशक्त्या देवेति संबुद्धिः ॥ १०-१२ ॥ तत्तस्मात्कारणात् । यथा मे जय: स्यात् तथा तत्त्वं उपायतत्त्वं आचक्ष्व | | दृष्टमवगतं ॥ १६ ॥ नाहं प्रतियोत्स्यामि इदानी - देवलोकेबभौ श्रुतस्तत्रयैरितियावत् ॥ २ ॥ स० समागतान् मिलितान् ॥ ३ ॥ ति० रावणप्रतिपरित्रस्तः भगवद्वचनस्य परि- पालनीयत्वादितिभावः ॥ ६ ॥ ति० बलवत्त्वेहेतुमाह - वरप्रदानादिति । शि० तत्सत्यंकार्य सर्वैरितिशेषः ॥ ८ ॥ ति० तद्वलं अपरिमिततावकंबलमाश्रित्य यथादग्धास्तथारावणस्यापिवधोपाययत्नंकुरु | मे आख्याहि ॥ ९ ॥ ति० गतिः रक्षकः । परायणं आश्रयः ॥ १० ॥ ति० मे वचन मितिशेषः ॥ १४ ॥ ति० वरदानेनदुर्जयएषः युधिसमासाद्यसुरासुरैर्जेतुंहन्तुंचन शक्यः ॥ १५ ॥ शि० युध्यस्वेति । यन्मा॑त्वमभाषिष्ठाः तत्रेदमुत्तर मितिशेषः ॥ १७ ॥ ति० यथाभवितास्मि तथाप्रतिजाने इत्यर्थः ॥ शि० वत्समीपेप्रतिजाने । कारणंभवितास्मीत्यनेन खस्यसाक्षाद्धननकर्तृवाभावः सूचितः ॥ १९ ॥ शि० युध्यस्व राक्षसैरितिशेषः ॥ २१ ॥ ति० अभितः संमुखे ॥ २२ ॥ २ झ ञ ट अहोतिबलवद्रक्षो. ३ झ. ठ. तद्वलं. क. त्वम्मतं. ४ क. यथादग्धास्तथा. [ पा० ] १ डट करिष्यामिरावणराक्षसंप्रति. ५ क-घ. ज. देवदेवानामापत्सुसुमहाबलः ङ च छ. झ ञ ट देवदेवेशवते. ६ परायणं नास्तित्वामृतेपुरुषोत्तम. ङ. च. छ. झ. ज. ट. परायणंचापि. ७ घट. असिचक्र. ८ क. ख. ग. युध्यसे. ९ क. ख. ग. संयुगेरिपुं. ङ. झ ञ ट रावणंप्रति. च. छ. रावर्णविभो १० ङ च झ ञ ट कर्तव्यः श्रूयतां ११ क. ख. ग. शक्यो दैवतदानवैः. घ. शक्योदैवतमानुषैः, १२ क ख ग. हन्तुंयुधि. १३ क घ, ङ. रक्षः पुत्रसहायोसौ. श्रीमद्वाश्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ॥ तस्य रावण सैन्यस्य प्रयुद्धस्य समन्ततः ॥ २३ ॥ ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ॥ संग्राममेवाभिमुखा ह्यभ्यवर्तन्त हृष्टवत् ॥ २४ ॥ ततो दैवतसैन्यानां संक्षोभः समजायत ॥ तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि |॥ २५ ॥ ततो युद्धं समभवदेवदानवरक्षसाम् || घोरं तुसुलनिर्हादं नानामहरणोद्यतम् ॥ २६ ॥ एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ॥ युद्धार्थ समवर्तन्त सचिवा रावणस्य ते ॥ २७ ॥ मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ॥ अकम्पनो निकुम्भव शुकः सारण एव च ॥ २८ ॥ संढादो धूमकेतुश्च महाँदंष्ट्रो घटोदरः || जम्बुमाली महाहादो विरूपाक्षच राक्षसः ॥ २९ ॥ सुप्तन्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः || त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ३० ॥ महाकायोतिकायश्च देवान्तकनरान्तकौ ॥ एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ३१ ॥ रावणस्यार्यक: सैन्यं सुमाली प्रविवेश ह || सदैवतगणान्त्सर्वान्नानामहरणैः शितैः ॥ व्यध्वंसयत्सुसंक्रुद्धो वायुर्जलचरानिव ॥ ३२ ॥ [ सुमालिभयसंत्रस्ता: सुरास्ते सर्वतो दिशि || प्रदुद्रुवुर्वध्यमानाः सिंहस्ता मृगा इव ॥ ३३ ॥] तदैवतबलं राम हन्यमानं निशाचरैः ॥ प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ३४ ॥ एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ॥ सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ३५ ॥ सैन्यैः परिवृतो हृष्टो नानाप्रहरणोद्यतैः ॥ त्रासयन्शत्रुसैन्यानि सिंह : क्षुद्रमृगानिव ॥ ३६ ॥ तथाऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ॥ निर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥३७॥ ततो युद्धं समभवत्सुराणां सह राक्षसैः ॥ ॐद्धानां रक्षसां कीर्ति संमरेष्वनिवर्तिनाम् ॥ ३८ ॥ ततस्ते राक्षसाः सर्वे विबुधान्त्समरे स्थितान् || नानाप्रहरणैर्पोरैर्जघ्नुः शतसहस्रशः ॥ ३९ ॥ देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् || समरे विमलैः शस्त्रैरुप निन्युर्यमक्षयम् ॥ ४० ॥ एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ॥ नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोभ्यवर्तत ॥ ४१ ॥ स दैवतबलं सर्वे नानाप्रहरणैः शितैः ॥ व्यध्वंसयत संक्रुद्धो वायुर्जलघरं यथा ॥ ४२ ॥ ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ॥ हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ४३ ॥ ततो विद्राव्यमाणेषु दैवतेषु सुमालिना || वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ४४ ॥ संवृतः स्खैरथानीकैः ग्रहरन्तं निशाचरम् || विक्रमेण महातेजा वारयामास संयुगे ॥ ४५ ॥ ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् || सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ॥ ४६ ॥ मिति शेषः ॥ १७~-२२ ॥ प्रकृष्टं युद्धं यस्य तत्प्र- | ३७|| समरेष्वनिवर्तिनां रक्षसां कीर्ति क्रुद्धानां सुराणां युद्धं ॥ २३ ॥ हृष्टवत् हृष्टाः सन्तः ॥२४-२९॥ करवीरपुष्पवत् अक्षिणी यस्य सः करवीराक्षः ।। ३०- | राक्षसैः सह युद्धमभवदिति योजना ॥ ३८ - ४६ ॥ ति० कीर्तिप्रतिक्रुद्धानांसुराणां राक्षसैः सहयुद्धं समभवदितियोजना ॥ ३८ ॥ इति सप्तविंशः सर्गः ॥ २७ ॥ [ पा० ] १ क—घ. रावणाज्ञया. २ क - घ. महादंष्ट्रोमहामुखः ३ क – घ. सर्वैर्महावीर्यैर्वृतोराक्षसपुङ्गवैः ४ क. ख. ग. विध्वंसयतिसंक्रुद्धःसहितैःक्षणदाचरैः. ५ अयंश्लोकः क. ख. ग. पाठेषुदृश्यते ६ ङ. च. छ. झ. ज. सैन्यानित्रविवेशरणा- जिरं, ७ कध, तथापरौं, ८ ङ च छ. झ. न. पूषाचतौसमं. ९ च छ क्रुद्धानांजयकामानां, १० ख. ज. समरेवदहन्बलात्. सर्गः २८] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ततस्तस्य महाबाणैर्वसुना सुमाहात्मना || निंहतः पन्नगरथः क्षणेन विनिपातितः ॥ ४७ ॥ हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् || गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ४८ ॥ ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ॥ तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥४९॥ सा तस्योपरि चोलकामा पतन्तीव बभौ गदा || इन्द्रममुक्ता गर्जन्ती गिराविव महाशनिः ॥५०॥ तस्य नैवास्थि न शिरो न मांसं ददृशे तदा || गदद्या भस्मतां नीतं निहतस्य रणाजिरे ॥ ५१ ॥ तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ॥ व्यद्रवन्त्सहिताः सर्वे क्रोशमानाः परस्परम् || विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः ॥ २७॥ ८७ अष्टाविंशः सर्गः ॥ २८ ॥ इन्द्रजिद्वाणाभिघातनिर्विर्णजयन्ते तन्मातामहेनपुलोना तस्यरणाङ्गणादपवाहनपूर्वकं तेनसहसागरप्रवेशः ॥ १ ॥ पुत्रादर्शनरुष्टेनेन्द्रेण रणायेन्द्रजितंप्रत्यभियाने रावणेनेन्द्रजित्प्रतिनिवर्तनेन स्वयमेवेन्द्र प्रत्यभियानम् ॥ २ ॥ सुमालिनं हतं दृष्ट्वा वसुना भससास्कृतम् || स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽदितं सुरैः ॥ १ ॥ ततः स बलवान्क्रुद्ध रावणस्य सुतस्तदा ॥ निषर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ २ ॥ सुरथेनाभिवर्णेन कामगेन महारथः ॥ अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥ ततः प्रविशतस्तस्य विविधायुधधारिणः || विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥ न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे ॥ सर्वानाविध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ ५ ॥ न मेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः || एप गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥ ततः शक्रसुतो देवो जयन्त इति विश्रुतः ॥ रथेनाद्भुतकल्पेन संग्रामे सोभ्यवर्तत ॥ ७ ॥ ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् || रावणस्य सुतं युद्धे समासाद्य प्रजभिरे ॥ ८ ॥ तेषां युद्धं समभवत्सदृशं देवरक्षसाम् || महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥ ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः || सारथौ पातयामास शरान्कनकभूषणान् ॥ १० ॥ शचीसुतथापि तथा जयन्तस्तस्य सारथिम् ॥ तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ ११ ॥ स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ॥ रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥ तँतो नानाप्रहरणांछितधारान्त्सहस्रशः || पातयामास संक्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥ तस्य सुमालिनः ॥ ४७–५२ ॥ इति श्रीगोविन्द- राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ।। तां सेनां देवसेनां ॥ ३-४ ॥ आविध्य आवेधं प्राप्य वित्रस्तान् ॥ ५-८ ॥ तेषां सदृशं बलवीर्या- नुरूपमित्यर्थः ॥ ९ ॥ गोमुख इति मातलिसुतनाम शि० निवर्तध्वं अपसरणादितिशेषः ॥ ६ ॥ [ पा० ] १ क. ख. ग. महान्सपन्नगरथः. २ च. छ. सर्वानावेक्ष्य. ३ क. ख. ग. वित्रस्तावाशकोऽभ्यभाषत ४ क. ख. ग. समासाद्यव्यवस्थिताः ५ ङ–ट. ततोमातलिपुत्रस्यगोमुखस्य सरावणिः । सारथेः, ६ क-घ. ततः प्रगृयशस्त्राम्पिसारवन्तिमहान्तिच | सुरसैन्येषुसंक्रुद्धःपातयामासरावणिः 7 1 श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ शतघ्नीमुसलप्रासगदाखङ्ग परश्वधान् || महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥ ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् || तस्य रावण पुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥ ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् || बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥ नाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा ॥ तत्र तत्र विपर्यस्तं समन्तात्प्रेरिधावति ॥ १७ ॥ देवा देवानिजघ्नुस्ते राक्षसा राक्षसांस्तथा ॥ संमूढास्तमसाच्छन्ना व्यद्रवन्नपरे तदा ॥ १८ ॥ एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् || दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोपवाहितः ॥ १९ ॥ संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा || आर्यकः स हि तस्यासोमा येन सा शची ॥२०॥ ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ॥ अग्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः ॥ २१ ॥ रावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः ॥ अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २२ ॥ दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् || मातलिं चाह देवेशो रथः समुपनीयताम् || २३ ॥ स तु दिव्यो महाभीमः सज्ज एव महारथः ॥ उपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥ ततो मेघा रथे तस्तिडिद्वन्तो महाबलाः ॥ अग्रतो वायुचपला नेदुः परमनिस्वनाः ॥ २५ ॥ नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ॥ ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥ रुद्रैर्वसुर्भिरादित्यैः साध्यैश्च समरुद्गणैः ॥ वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७॥ निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ || भास्करो निष्प्रभवासीन्महोल्काच प्रपेदिरे ॥ २८ ॥ एतस्मिन्नन्तरे वीरो दशग्रीवः प्रतापवान् || आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २९ ॥ पनगैस्तु महाभोगैर्वेष्टितं रोमहर्षणैः ॥ तेषां निश्वासवातेन प्रदीप्तमिव संयुगे |॥ ३० ॥ दैत्यैर्निशाचरैश्चैव सरथः परिवारितः || समराभिमुखो दैत्यो महेन्द्रं सोभ्यवर्तत ॥ ३१ ॥ पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ॥ सोपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ॥ शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ३३ ॥ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः || नाज्ञायत तँदा युद्धे सह केनाप्ययुध्यत ॥ ३४ ॥ ८८ ॥ १०–१४ ॥ तमः संजज्ञे रावणपुत्रस्य माययेति | व्यथिताः अतएवाप्रहृष्टाः ॥ २१-२४ ॥ वायुच- शेषः ।। १५-१६ ।। विपर्यस्तं विशीर्ण ॥ १७-१८॥ पला: वायुचलिताः ॥ २५ -३३ || नानाप्रहरणो- पुलोमा नामास्तीति शेषः । तेन पुलोम्ना ॥ १९ ॥ द्यतः उद्यतनानाप्रहरणः । नाज्ञायत अयं मया योद्धव्य येन सा शचीउत्पादितेति शेषः । तस्मात् शची पौलो- इत्येको लक्ष्यत्वेन न ज्ञायते । अपि तु केनापि अयु मीति नामवती जातेत्यर्थः| २० || प्रणाशं अदर्शनं | ध्यत । येन केनापि प्राप्तेन सर्वेणाप्ययुभ्यतेत्यर्थः ॥३४॥ ति० प्रव्यथितालोकाः भूरादयस्तत्प्रजाश्च ॥१५॥ ति० तंशचीसुतं | हिलेतिशेषः || शि० शचीसुतंसमन्तात् शचीसुतस्यचतु- र्दिक्षु ॥ १६ ॥ शि० परिधावत पर्यधावत् ॥ १७ ॥ ति० विद्रुतं पलायनं ॥ २३ ॥ शि० अग्रतः अग्रभागे । स्थिताइतिशेषः ॥ २५ ॥ ति० वाद्यन्त अवाद्यन्त ॥ २६ ॥ ति० युद्धात् युद्धस्थानात् । समुपाविशत् तूष्णीमास्त ॥ ३२ ॥ ति० कुंभकर्णस्त्विति । अस्यजागरितस्ययुद्धादिप्रसङ्गेऽनेक दिनमपिजागरणमित्यतोज्ञायते ॥ ३४॥ [ पा० ] १ च. छ. लोकास्तमश्चसमजायत २ ट. परिधावत. ३ क - घ. मातामहार्यकस्तस्य पौलोमी. ४ च. छ. पौलो- मीयेन. ५ क–घ. पुत्रस्यरावणेश्चापिविक्रमं ६ ग. च. छ. वाद्यान्यवाद्यन्त ७ च. छ. गन्धर्वाश्चजगुस्तथा ८ ख. घ-छ. ञ. ट रादित्यैरश्विभ्यां ९ ङ. च. छ. झ ञ ट . दिव्यो. १० ङ. झ ञ ट तदाराजन्युद्धंकेनाभ्यपद्यत. 1 2 सर्गः २९ ] श्रीमद्गोविन्दराजयव्याख्यासमलंकतम् । दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ॥ येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३५ ततो रुद्रैर्महाघोरै : संगम्याथ निशाचरः ॥ प्रयुद्धस्तैश्च संग्रामे क्षतः शनैर्निरन्तरम् ॥ ३६ ॥ बभौ शस्त्राचिततनुः कुम्भकर्णः क्षत्रसृक् || विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥ ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ॥ रणे विद्रावितं सर्वे नानाप्रहरणैः शितैः ॥ ३८ ॥ केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ॥ वाहनेष्ववसक्ताच स्थिता एवापरे रणे ॥ ३९ ॥ स्थानागान्खरानुष्ट्रान्पन्नगांस्तुरगात्रणे || शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ४० ॥ तान्समालिज्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ॥ देवैस्तु शस्त्रसंभिन्ना मम्रिरे च निशाचरा: ४१ चित्रकर्म इवाभाति स तेषां रणसंप्लवः ॥ निहतानां प्रेमत्तानां राक्षसानां महीतले ॥ ४२ ॥ शोणितोद कनिष्पन्द कङ्कगृधसमाकुला || प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् || निरीक्ष्य तद्वलं कृत्स्नं दैवतैर्विनिपातितम् ।। ४४ ॥ स तं प्रतिविगायाशु प्रवृद्धं सैन्यसागरम् || त्रिदशान्समरे निम्नञ्शक्रमेवाभ्यवर्तत ॥ ४५ ॥ आगाच्छको महच्चापं विस्फार्य सुमहास्वनम् ॥ यस्य विस्फारघोषेण स्वनन्ति स दिशो दश ॥४६॥ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि || निपातयामास शरान्पावकादित्यवर्चसः ॥ ४७ ॥ तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ॥ शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥ प्रयुध्यतोरथ तयोर्चाणवर्षैः समन्ततः ॥ न ज्ञायते तदा किंचित् सर्वे हि तमसा वृतम् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ ८९ एकोनत्रिंशः सर्गः ॥ २९ ॥ ससैम्येनेन्द्रेण रावणेसमाक्रान्ते इन्द्रजिताकोपादिन्द्रेणसहयोधनम् ॥ १ ॥ तथा माययेन्द्रस्यबन्धनेन स्वसेनामध्यमा- पणम् ॥ २ ॥ रावणेनेन्द्रजितंप्रति इन्द्रस्यरथारोपणेनलङ्काप्रापणचोदनपूर्वकं पश्चालङ्कांप्रतिगमनम् ॥ ३॥ ततस्तमसि संजातें सर्वे ते देवराक्षसाः ॥ अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥ ततस्तु देवसैन्येन राक्षसानां बृहद्धलम् || दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥ प्रयुद्धः प्रकृष्टयुद्धः ॥ ३६ – ३९ ॥ रथानित्यादिलो- | शेषः ॥ ४९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम कद्वयमेकं वाक्यं ॥ विष्टब्धाः अवलम्ब्य स्थिताः । द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या- केचिदुच्छ्रिताश्च केवलं स्थिताश्च ॥ ४०-४१ ॥ ख्याने अष्टाविंशः सर्गः ॥ २८ ॥ चित्रकर्म इवेति वाक्ये सन्धिरनित्यः । रणसंघर्षः रणसंमर्दः । चित्रकर्मेवाश्चर्यकर आभातीत्यर्थः॥४२– ४८ || तमसावृतं उभयशरवर्षसर्वदिक्छादनकृतेनेति | यावदन्त इति । परसैन्यस्यान्तो यावत् तावन्मध्येन ति० अपिचप्रहरणनियमोपिनास्तीत्याह – दन्तैरिति ॥३५॥ ति० समरुद्गणैः देवैरितिशेषः ॥३८॥ ति० अवसक्ताः दृढंग्रहणवन्तः स्थिताः । मरणेपीतिशेषः ॥३९॥ ति० रथादीन्बाहुभ्यांसमालिङ्ग्यविष्टब्धाः | केचिदुत्थिताः मूच्छिताः कालेनगत मूर्च्छाउत्थिताः । मम्रिरे मृताः ॥ ४१ ॥ ति० चित्रकर्मइवेयसन्धिरार्षः । यथासिद्धमायानिर्मितं चित्रकर्म आश्चर्यकरं तथैवतेषांरणसंप्लवः- रणसंमर्दः आभातिस्म ॥ स० सर्वेषां पश्यतांजनानां । निहतानां महीतलेप्रसुप्तानांराक्षसानां । रणसंप्लवः रणेपातः । चित्रकर्मइव शिल्पिकर्मैवाभातिस्म । निश्चेष्टत्वाच्चित्रप्रायतातेषा मितिभावः ॥ ४२ ॥ इत्यष्टाविंशः सर्गः ॥ २८ ॥ ति० देवाश्चराक्षसाश्च देवराक्षसाः ॥ १ ॥ [ पा० ] १ क – घ. सैन्यं त्रिदशैस्स मरुद्गणैः . २ ङ, च, झ. ट. प्रसुप्तानां. ३ ख – घ, च. छ. ज. ट. ततःशको. वा. रा. २५२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः || अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥ इन्द्रश्च रावणश्चैव रावणिश्च महाबलः || तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥ स तु दृष्ट्वा बलं सर्व निहतं रावणः क्षणात् || क्रोधमभ्यागमतीव्रं महानादं च मुक्तवान् ॥ ५ ॥ क्रोधात्सृतं च दुर्धर्षः स्यन्दनस्थमुवाच ह || परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ६ ॥ अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् || नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७ ॥ अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् || त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ॥ विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ८ ॥ 'द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ९॥ अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् || नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥ तस्य तद्वचनं श्रुत्वा तुरङ्गान्त्स मनोजवान् || आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥ तस्य तं निश्रयं ज्ञात्वा शक्रो देवेश्वरस्तदा || रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥ सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते || जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥ एष ह्यतिबलः सैन्थे रथेन पवनौजसा || गमिष्यति प्रवृद्धोर्मि: समुद्र इव पर्वणि ॥ १४ ॥ न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ॥ तद्ब्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥ यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ॥ एवमेतस्य पापस्य निरोधो मम रोचते ॥ १६ ॥ ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् || अयुध्यत महाराज राक्षसांस्त्रासयन्त्रणे ॥ १७ ॥ उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः || दक्षिणेन तु पार्श्वन प्रविवेश शतक्रतुः ॥ १८ ॥ ततः स योजनशतं प्रविष्टो राक्षसाधिपः || देवतानां बलं सर्वे शरवर्षैरवाकिरत् ॥ १९ ॥ ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् || न्यवर्तयदसंभ्रान्त समावृत्य दशाननम् ॥ २० ॥ मां नयस्व ||६ - ७॥ अथोपरि सर्वेषामुपरिष्टादित्यर्थः | यत्र तत्र मामद्य नय | सोन्तो देवसेनायाः ॥१०- || ८ || देवसेनामध्ये प्रवेशे किं भविष्यतीति विषण्णं १५ ॥ बलौ महाबलौ । निरुद्धे अहत्वैव कृतविरोधे सारथिं पुनश्चाह–द्विः खल्वित्यादि || यावदन्तो नयस्व सति । एवमेतस्य निरोधोपीत्यब्रवीदिति पूर्वेणान्वयः मामिति द्वि: द्विवारं त्वां ब्रवीमि खलु तत्कथं न ॥ १६ ॥ ततोन्यमिति ॥ रावणावस्थितदेशादित्यर्थः ।. नयसीत्यर्थः ॥ ९ ॥ अपरिमितदेवसेनायाः क आदि: रावणं संत्यज्येति । वज्रादिना प्रहर्तुमशक्यत्वात् पुर कोन्त इत्यत्राह - अयमिति ॥ वयं यत्र वर्तामहे स स्थितिर्निष्प्रयोजनेति मत्वेति शेषः ॥ १७ ॥ उत्तरे- नन्दनोद्देशः । एष आदिः । एनमारभ्य उदयपर्वतो | णेति || देवसेनामिति शेषः ॥ १८-१९ ।। न्यवर्त- शि० इन्द्रादीन्वधिष्यामि ब्राह्मण वसिष्ठन्यायेनन पूर्वेण पौनरुक्त्यं । त्रिदशान्विनिहत्य उपरिस्वर्गे स्वयंस्थास्यामि ॥ ८ ॥ द्विर्ब्रवीमि अत्यावश्यकत्वाद्देवहननस्यसारथेः परशरदीर्णत नुकत्वाद्विरुक्तिः ॥९॥ ति० अपरिमित देवसेनाया अन्तस्यदुर्ज्ञेयत्वादाह — अयमिति । नन्दनमारभ्योदयपर्वतान्तसेनातिष्ट तीतिभावः ॥ १० ॥ शि० तुरगानादिदेश चालयामासेत्यर्थः ॥ ११ ॥ स० अनिवर्तकः अनिवर्तितुं । ण्वुलूतुमुनोरेकार्थत्वात् । यद्वा निवर्तकेन्द्र स्यदिगन्तरगमनान्न विद्यतेनिवर्तकोयस्यसतथा ॥ १८ ॥ ति० दशाननं न्यवर्तयदित्यनहेतुः असंभ्रान्तः समात्येति ॥ २० ॥ [ पा० ] १ क. ख. त्रिःखल > 1 सर्ग: २९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ॥ हा हताः स इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ २१ ॥ ततो रथं समास्थाय रावणिः क्रोधमृच्छितः ॥ तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥ तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा || प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ २३ ॥ स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत || महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ २४ ॥ विमुक्तकवचस्तत्र वध्यमानो हि रावणिः || त्रिदशैः सुमहावीरैर्न चकार च किंचन ॥ २५ ॥ समातलिं समायान्तं ताडयित्वा शरोत्तमैः ॥ महेन्द्रं बाणवर्पेण भूय एवाभ्यवाकिरत् ॥ २६ ॥ ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् || ऐरावतं समारुह्य मृगयामास रावणिम् ॥ २७ ॥ स तत्र मायावलवान दृश्योथान्तरिक्षगः ॥ इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छेरैः ॥ २८ ॥ स तं यदा परिश्रान्तमिदं जज्ञेऽथ रावणिः ॥ तदैनं मायया बध्वा स्वसैन्यमभितोनयत् ॥ २९ ॥ ' तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् || महेन्द्रममरा: सर्वे किंनु सादित्यचिन्तयन् ॥ ३० ॥ दृश्यते न स मायावी शऋजित्समितिंजयः ॥ विद्यावानपि येनेन्द्रो मायया नीयते बलात् ||३१|| एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा || रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ३२ ॥ रावणस्तु समासाद्य आदित्यांश्च वसुंस्तथा ॥ न शशाक स संग्रामे योद्धु शत्रुभिरर्दितः ॥ ३३ ॥ स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् || रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३४ ॥ आगच्छ तात गच्छामो रँणकर्म निवर्तताम् || जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥ ३५॥ अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ॥ सँ गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ३६॥ यथेष्टं भुद्ध लोकांस्त्रीनिगृह्यारातिमोजसा || वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ३७ ॥ ततस्ते दैवतगणा निवृत्चा रणकर्मणः ॥ तच्छ्रुत्वा रावणवॅक्यं स्वस्थचेता बभूव ह ॥ ३८ ॥ अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ॥ स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३९ ॥ यत् स्वसेनया दशाननं समावृत्य न्यवर्तयत् ||२० – २१ ॥ तत्सैन्यं देवसैन्यं ॥ २२ ॥ गोपतिना रुद्रेण ॥२३–२८॥ स्वसैन्यमभितः स्वसेनायाः पार्श्व ॥ २९ – ३० ॥ विद्यावानपि असुरमायासंहार्यपि येनानेन रावणिना मायया नीयते । एतत्किन्विति चुक्रशुः || ३१ – ३३ ॥ युद्धे अदर्शनस्थोब्रवीदिति । सति दर्शनें महेन्द्र एव नाशयेदिति भावः ॥ ३४ ॥ निवर्ततां निवृत्तमस्तु समाप्तमस्तु । कथं निवृत्तिरित्यत्राह - जित- मिति | भावे निष्ठा || ३५ || दैवबलात् देवसेनायाः ॥ ३६-३८ || रणविगतज्वरः विगतरणज्वर इत्यर्थ: ति० पुरस्थित्यादेवसेनाजयस्याशक्यत्वान्मायांश्रयते - तामिति । समभिद्रवत् समभ्यद्रावयदित्यर्थः ॥ २३ ॥ ति० किंचन किमपिभयमित्यर्थः॥स० किंचन लक्ष्यत्वेन नचकार । विमुक्तकवच: मन्त्रजपाद्यर्थेकवचोन्मोचनंज्ञेयं ॥२५॥ स० मायापरिक्षिप्त स्वमाययातिरस्कृतंकृत्वा ॥ २८ ॥ स० दर्शनस्थः पितृदृष्टिपथमात्रंगतः ॥ अदर्शनस्थइतिच्छेदेपि इतरदृष्टिपथमप्राप्तइत्यर्थः ॥ ३४ ॥ ति० गच्छामः स्वपुरमितिशेषः ॥ शि० नोस्माभिर्जितं देवजात मितिशेषः ॥ ३५ ॥ स० देवबलात् देवतासैन्यं प्राप्य ॥ ३६ ॥ ति० रणविगतः विगतरणः ॥ ३९ ॥ इत्येकोनत्रिंशः सर्गः ॥ २९ ॥ [ पा० ] १ क – घ. तंदृष्ट्वाथबलात्तस्मान्माययाऽपहृतंरणे. २ च. छ. बध्वासुरपतिर्यैनमायया ३ च. छ. निवर्तस्वरणा- र्दितः, क–घ. निवृत्तंरणकर्मतत् ४ क - घ. च. छ. सगृहीतोमयाशको भग्न. ५ ङ- ट. वाक्यंशकहीनाः सुराग्रताः .६ ङ. च. छ. झ. ञ ट अथसरणविगतमुत्तमौजास्त्रिदशरिपुःप्रथितोनिशाचरेन्द्रः । स्वसुतवचनमादृतः प्रियं तत्समनु निश म्यजगादचैवसूनुम्. 1 श्रीमद्वाल्मीकि रामायणम् । अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमान विवर्धनं कृतम् || यदयमतुल्यबलस्त्वयाऽद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ४० ॥ नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् || अहमपि तबै गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ४१ ॥ अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ॥ स्वभवनमैभिगम्य वीर्यवान्कृतसमन्विससर्ज राक्षसान् ॥ ४२ ॥ [ तॉन्विसृज्य तदा रक्षो महेन्द्रं पाकशासनम् || बबन्ध नगरद्वारि मध्ये क्रीडननिर्वृतः ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ ९२ [ उत्तरकाण्डम् ७ त्रिंशः सर्गः ॥ ३० ॥ इन्द्रजिइद्धेन्द्रमोचनाय देवगणप्रार्थितेनब्रह्मणा तैस्सहलङ्कामेत्य रावणंप्रतीन्द्रमोचनचोदना ॥ १ ॥ तथेन्द्रजिते तदी- दिसतावध्यत्ववरदान पूर्वकं तस्मादिन्द्रमोचनम् ॥ २ ॥ तथा बन्धनलज्जितमिन्द्रंप्रति तत्कृताहल्याधर्षणादिस्सारणपूर्वकं तस्यबन्धन हेतुत्वनिवेदनम् ॥ ३ ॥ इन्द्रेण ब्रह्मचोदनयायजनेन पुनरिन्द्रासनारोहणम् ॥ ४ ॥ एवमगस्त्येन रामंप्रतीन्द्र- जित्पराक्रमादिकथनम् ॥ ५ ॥ जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ॥ [ प्रजापति सुराः सर्वे गताः परमदुःखिताः ॥ १ ॥ भगवन् पुरुहूतोऽयं निगृहीतोऽभवद्वरात् || राक्षसेन्द्रं सुरैः सर्वैरवध्यं कृतवानसि ॥ २ ॥ महेश्वरेण पुत्रस्य वरा दत्ता दुरात्मनः । किं करोतु सुरेन्द्रस्तं मायया बलवत्तरम् ॥ ३ ॥ सुराच सर्वे लोकेश न जयन्ति भवद्वरात् || तस्मात्त्वमेव देवेन्द्र मोचयस्व महाद्युते ।। अद्यप्रभृति लोकेश स्वविक्रमबलोदितः ॥ ४ ॥ इति विज्ञाप्य भावज्ञाः प्रणिपत्य प्रसाद्य च || प्रजापतिं पुरस्कृत्य यँयुङ्कां सुरास्तदा ॥ ५ ॥ तत्र रावणमासाद्य पुत्र भ्रातृभिरावृतम् || अब्रवीद्गने तिष्ठन्त्सामपूर्व प्रजापतिः ॥ ६ ॥ वत्स रावण तुष्टोसि पुत्रस्य तव संयुगे || अहोस विक्रमौदार्य तव तुल्योधिकोपि वा ॥ ७ ॥ जितं हि भवता सर्वे त्रैलोक्यं स्वेन तेजसा || कृता प्रतिज्ञा सफला प्रीतोमि सुतेन वै ॥ ८ ॥ अयं च पुत्रोतिबलस्तव रावण वीर्यवान् || जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ९ ॥ ।। ३९–४० ॥ त्वरितमुपनयस्वेति पाठे निर्जिता | ख्याने उत्तरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९॥ इति पूर्वेणान्वयः ॥ ४१ ॥ राक्षसान्विससर्जेति स्वं स्वं निवेशं प्रतीति शेषः ॥ ४२ - ४३ ॥ इति श्रीगो- अहोस्येति संधिरार्षः॥७॥ स्वसुतेन स्वसुतबलेन | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- | त्वया कृता प्रतिज्ञा चतुरो दिक्पालान् जेष्यामीति ति० तवतुल्यः । एषइतिशेषः ॥ स० अधिकोपिवा मायायोधने ॥ ७ ॥ [पा०] १ क. ख. घ. यदमरसमविक्रमत्वयावै. ड. झ ञ यदयमतुलबलस्त्वया. ३ ड–ट. हृष्टवत्. ४ क. – घ. मभिगम्य राक्षसोमुदितमनाविससर्ज. ५ अयंश्लोकः ख. ग. २ डट. तवपृष्ठतो द्रुतं. पाठयोर्दृश्यते ६ प्रजा • पतिंसुराः सर्वेइत्यादयः, प्रणिपत्यप्रसाद्यचेत्यन्ताः श्लोकाः क - घ. पाठेषुदृश्यन्ते. ७ क – घ. गतालङ्कां. ८ ङ. च. छ. झ. ट. स्वसुतस्यते. 1 सर्गः ३० ] श्रीमद्गोविन्दरा जी यव्याख्यासमलंकृतम् । बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः || यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ १० ॥ तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ॥ किं चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥११॥ अथाब्रवीन्महातेजा इन्द्रजित्समितिं जयः ॥ अमरत्वमहं देव वृणे यद्येप मुच्यते ॥ १२ ॥ चतुष्पदां खेचराणामन्येषां च महौजसाम् ॥ वृक्षगुल्मक्षुपलता तृणोपलमहीभृताम् ॥ १३ ॥ सर्वेपि जन्तवोऽन्योन्यं भेतव्ये सति विभ्यति || अतोत्र लोके सर्वेषां सर्वसाच्च भवेद्भयम् ॥१४॥ ततोऽब्रवीन्महातेजा मेघनादं प्रजापतिः || नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ॥ चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ १५ ॥ [ मरणान्तानि सर्वाणि स्थावराणि चराणि च ॥ अपि शुष्कस्य वृक्षस्य पर्णस्य पतनं भवेत् ||१६|| ] श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाऽव्ययम् || अथाब्रवीत्स तंत्रभ्यं मेघनादो महावलः ॥ श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ १७ ॥ ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पावकम् || संग्राममवतु च शत्रुनिर्जयकाङ्क्षिणः ॥ १८ ॥ अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः || तत्स्थस्यामरता स्यान्मे एप मे निश्चयो वरः ॥ १९ ॥ तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ || युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम् ॥ २० ॥ सर्वो हि तपसा देव वृणोत्यमरतां पुमान् || विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ २१ ॥ एवमस्त्विति तं चाह वाक्यं देवः पितामहः || मुक्तश्चेन्द्रजिता शक्रो गताच त्रिदिवं सुराः ॥२२॥ एतस्मिन्नन्तरे राम दीनो भ्रष्टामद्युतिः ॥ इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ २३ ॥ तं तु दृष्ट्वा तथाभूतं प्राह देव: प्रजापतिः || शतक्रतो किमु पुरा करोति स्म सुदुष्करम् ॥ २४ ॥ अमरेन्द्र मया बहुचः प्रजाः सृष्टास्तदा प्रभो ॥ एकवर्णाः समाभाषा एकरूपाथ सर्वशः ॥ २५ ॥ कृता प्रतिज्ञा ।। ८–१४ ॥ तत इत्यादिसार्धमेकं | वरः ॥१८-१९॥ तस्मिन् सांग्रामिकयागे अपेक्षिते वि- वाक्यं ॥ सर्वामरत्वं सर्वस्मादपि निमित्तात्सर्वस्मिन्नपि भाव जप्यहोमे चासमाप्तेतु विघ्नवशादसमाप्ते तु काले मरणराहित्यं भुवि मत्सृष्टप्राणिनां नास्ति पक्ष्या- यदि युध्येयं तदैव संग्राम एव विनाशनं भवत्विति म दिभ्यो यन्मरणं ।। १५-—१६ ॥ पूर्वोक्तविवरणमेतत् टमिति संबन्धः । प्रकारान्तरेण विनाशो माभूदित्यर्थः श्रूयतामिति । वा अथवेत्यर्थः । सर्वामरत्वाभावेपि ॥२०॥ मयात्रैतद्वरं लोकविलक्षणं प्राप्यत इति विस्मयते शतऋतु विमोक्षणे तन्निमित्तं मया सिद्धिः कांक्षिता - सर्व इत्यादि || प्रवर्तितं प्रकीर्तितं । दातव्यत्वेनेति शेष: सा श्रूयतां ||१७|| नित्यशो नियमेन | हव्यैः पावकं ॥ २१ – २२ । भ्रष्टामरद्युतिः भ्रष्टामराणां देवानां संपूज्य शत्रुनिर्जयकाङ्क्षिणः संग्राममवतु प्रवेष्टुं वा - द्युतिर्यस्य स तथा ॥ २३ ॥ हे शतक्रतो एवमिदानीं ञ्छतो ममाश्वयुक्तो रथो विभावसोरग्नेः तत्कालमुत्ति- शोचन्भवान् पुरा सुदुष्करं किमु करोति स्म । कस्मा ष्ठेत तत्स्थस्य मे संग्रामे अमरता स्यादेव एष मे निश्चयो त्कृतवानसीत्यर्थः ॥ २४ ॥ एतादृशदुःखबीजं मया ति० तन्मुच्यतां त्रिदशानांवशेस्थापितत्वात्तावतएवार्थस्यत्वत्संपाद्यत्वादितिभावः । अस्यमोक्षणार्थाय अन्यदप्यभीष्टंदिवौकसः किं प्रयच्छन्तु तद्वदेतिशेषः ॥ ११ ॥ शि० मुच्यते मोच्यते ॥ १२ ॥ तत्रस्थं गगनगं ॥ १७ ॥ शिo इदंयाचितंत्वरित मे. वदेहीतिबोधयन्नाह — सर्वइति ॥ सर्वोजनस्तपसामरतांवृणोति । मयातुविक्रमेण इन्द्रनिग्रहेणेत्यर्थः । एतदमरत्वं प्रवर्तितं वृतं । एतेनवरप्राप्तिमन्तराइन्द्रमोक्षोनभवितेतिध्वनितं ॥ २१ ॥ [ पा० ] १ क – घ. वृणोम्यस्यविमोक्षणे. २ चतुष्पदामित्यादिश्लोकद्वयं झ. पाठेनदृश्यते. ३. घ. .पांचित्प्राणि- नामिह ४ अर्यश्लोकः क घ, ज, पाठेदृश्यते. ५ क घ. च. ज. तत्रस्थ मिन्द्र जित्पद्मसंभवं. श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ॥ ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ||२६|| सोहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे || यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ २७ ॥ ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता || हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ २८ ॥ यसान्न विद्यते हल्यं तेनाहल्येति विश्रुता || अहल्येति मया शुक्र तस्या नाम प्रवर्तितम् ॥ २९ ॥ निर्मितायां च देवेन्द्र तस्यां नार्या सुरर्षभ || भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥ ३०॥ त्वं तु शऋ तदा नारीं जानीषे मनसा प्रभो ॥ स्थानाधिकतया पत्नी ममैषेति पुरन्दर |॥ ३१ ॥ सा मया न्यासभूता तु गौतमस्य महात्मनः ॥ न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ||३२|| ततस्तस्य परिज्ञाय मया स्थैर्य महामुनेः || ज्ञात्वा तपसि सिद्धिं च पत्यर्थं स्पर्शिता तदा ॥ ३३ ॥ स तया सह धर्मात्मा रमते स महामुनिः || आसन्निराशा देवास्तु गौतमे दत्तया तया ॥ ३४ ॥ संक्रुद्धस्त्वं हि धर्मात्मन्गत्वा तस्याश्रमं मुनेः ॥ दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिच ॥ ३५ ॥ सा त्वया धर्षिता शक्र कामार्तेन समन्युना || दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥ ३६॥ ततः क्रुद्धेन तेनासि शप्तः परमतेजसा || गतोसि येन देवेन्द्र दशाभागविपर्ययम् || ३७ ॥ यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् || तस्माच्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ ३८ ॥ अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ॥ मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ ३९ ॥ तत्रार्थं तस्य यः कर्ता त्वय्यर्धे निपतिष्यति ॥ न च ते स्थावरं स्थानं भविष्यति न संशयः ॥४०॥ यश्च यश्च सुरेन्द्रः स्याद्भुवः स न भविष्यति ॥ एवं शापो मया मुक्त इत्यसौ त्वां तदाऽब्रवीत् ॥ ४ १ || तां तु मार्यौ स निर्भर्त्स्य सोबवीत्महातपाः || दुर्विनीते विनिध्वंस ममा श्रमसमीपतः ॥ ४२ ॥ कृतमित्यत्राह - अमरेन्द्रेत्यादि । एकवर्णाः समाभाषा: | पतित्वेन हेतुनेत्यर्थः । ममैषा पत्नीति मनसा जानीषे । एकरूपकान्तिस्वराः | एकरूपा: समानवयोवस्थ - अस्मदनुमतिं विना तां प्रार्थितवानसीत्यर्थः ॥ ३१ ॥ कालाः || २५ || दर्शने सौन्दर्ये लक्षणे नयनाद्यवय- निर्यातिता पुनः प्रत्यर्पिता ॥ ३२ ॥ स्थैर्य जितेन्द्रियत्वं वसौष्ठवे च तासां विशेषो नासीत् । ततोह मिति । एका तपसि तपोविषये | स्पर्शिता दत्ता || ३३-३६॥ प्रमनाः सावधानः सन्ताः प्रजा उद्दिश्य पर्यचिन्तयं | | दशाभागविपर्ययं दशाभागोऽवस्था विशेषः तस्य विप तासां विशेषकरणप्रकारमचिन्तयं वा ॥२६॥ तासां वि- र्ययं सहजसात्त्विकावस्थाविपर्ययमित्यर्थः ॥ ३७--- शेषार्थ किंचित्किचिदङ्गवैकल्यप्रयुक्तपरस्परवैलक्षण्य - ३८ ॥ अयं भावः मानुषेष्वपि शास्त्राधिकारिष्वपि सिद्ध्यर्थमेकां स्त्रियं विनिर्ममे निर्मितवानस्मि । प्रत्यङ्गं भविष्यति । राज्ञस्तव दोषादिति भावः ॥ ३९ ॥ तत्र अङ्गमङ्गं यद्यद्विशिष्टं सारभूतं सौन्दर्य तत्तदुद्भुतं ||२७|| जारभावे यो धर्मः समुत्थास्यति तस्य यः कर्ता तत्र रूपगुणैः-प्रत्यङ्गमुद्धृतैः सौन्दर्यगुणैः । अहल्या नामा- पुरुषे तस्याधर्मस्या निपतिष्यति त्वय्यर्धे निपतिष्य- ङ्गना काचिद्विनिर्मिता ॥ २८-२९ ॥ भविष्यतीति तीत्यर्थः । “राजा राष्ट्रकृतं पापं " इति न्यायात् । कस्यैषापत्नी भविष्यतीति चिन्ताऽभवत् । तत्तुल्यवरा- स्थावरं स्थिरं । स्थानं पदं ॥ ४० ॥ न केवलं तवैवा- भावादिति भावः ॥३०॥ स्थानाधिकतया त्रैलोक्याधि | स्थिरत्वं अपितु अन्यस्यापि जारस्येत्याह-यश्चेति ॥ ति० तत्प्रभवं वैरूप्यप्रभवं | हल्यं निन्यं ॥२८॥ स० अस्मान्विहा येयं वनितामुनये दत्तेति मन्युसहितेन । समन्युनापि शतवारविर- चितयज्ञेनापि । घर्षिता । अनेनसत्कर्मकरणमपीश्वरकरुणांविनानकुशलोपलंभक मितिसूचितंभवति ॥ ३६ || ति० दशाभागः अवस्थाभेदः ऐश्वर्यरूपः तस्य विपर्ययं वन्धनरूपांविपरीतावस्थां ॥ ३७॥ स० अयंभावः जारभावः । मानुषेनु त्वत्स्वामि केषु भविष्यति । राजदोषात् ॥ ३९ ॥ ति० विनिध्वंस ध्वस्तसौरूप्याभव ॥ स० विनिध्वंस चेतनत्वादिभ्योध्वस्ताभव ॥ ४२ ॥ [ पा० ] १ क - छ. झ. ज. प्रकीर्तितं. २ च. झ. ल. ट. निर्भयात्...... सर्ग: ३० ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । [ ममेष्टं पावकं दीप्तं हविषा पूज्य देववत् || ब्रह्मवर्पसहस्राणि रामं संपूज्य मोक्ष्यसे | तदैव हि भवेत्सुअस्तव पापस्य संक्षय: ] ॥ ४३ ॥ रूपयौवनसंपन्ना यस्मात्वमनवस्थिता ॥ तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ ४४ ॥ रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ॥ यत्तदेकं समाश्रित्य विभ्रमोऽयमुपस्थितः ॥ ४५ ॥ तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ॥ सा तं प्रसादयामास महर्षि गौतमं तदा ॥ ४६ ॥ अज्ञानाद्धर्षिता नाथ त्वद्रूपेण दिवौकसा || न कामकाराद्विप्र प्रसादं कर्तुमर्हसि ॥ ४७ ॥ अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ॥ उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ ४८ ॥ रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ॥ ब्राह्मणार्थे महावाहुर्विष्णुर्मानुपविग्रहः ॥ ४९ ॥ तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि || स हि पावयितुं शक्तस्त्वया यहुष्कृतं कृतम् ||५०|| तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥ वत्स् त्वं मया सार्धं तदा हि वरवर्णिनि ॥५१॥ एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् || ततश्चचार सुमहत्मा पत्नी ब्रह्मवादिनः ॥ ५२ ॥ शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् || तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् || तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव || ५३ ॥ शीघ्रं वै यज्ञ यज्ञं त्वं वैष्णवं सुसमाहितः || पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ ५४ ॥ पुत्रश्च तव देवेन्द्र न विनष्टो महारणे || नीतः सन्निहितश्चैव आर्यकेण महोदधौ |॥ ५५ ॥ एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् || पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ ५६ ॥ एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ॥ निर्जितस्तेन देवेन्द्र : प्राणिनोऽन्ये तु किं पुनः ॥५७॥ आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा || अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ ५८ ॥ ९५ हे सुरेन्द्र य एवं जारः स्यात्सोपि ध्रुवो मा भविष्य | विभ्रमः काममोहः ।। ४५–५२ ।। नान्येनेति । नतु तीत्यर्थः ॥ ४१-४३ ॥ रूपेति ॥ ममाश्रमसमीपतो हेत्वन्तरेणेत्यर्थः ॥५३ – ५४ ।। आर्यकेण मातामहेन । यस्मात्त्वमनवस्थिता तस्मादेवैतत्पर्यन्तं त्वमेकैव रूप - नीत: महोदधौ सन्निहितः सम्यङ् निहितः निक्षिप्तः वतीति यत् स्थितं तन्न भविष्यति ॥ ४४ ॥ तद्रूपं ॥ ५५-५७ ॥ रामः अगस्त्यवचः श्रुत्वा आश्चर्य- प्रसिद्धं तव सौन्दर्य सर्वाः प्रजाः स्त्रियः गमिष्यन्तीति । मित्यब्रवीत् | तथा लक्ष्मणः तथा वानरराक्षसाश्चाब्रु- ति० किंतुतावकंसुन्दरंरूपसर्वाः प्रजा: गमिष्यन्ति । स० त्वमेकारूपवतीनभविष्यसि | वह्वयोरूपवत्योभवन्तिभामिन्यइतिभावः ॥ एकं लोकविलक्षणंरूपंसमाश्रित्य विभ्रमः परसंगप्रापकोमोहः उपस्थितः ' विभ्रमः कामविकारः । उपस्थितः प्रवृत्तः । इन्द्रस्ये- तिशेषः ' इतिनागोजिभट्टः | पत्नीशापप्रसक्तिसमयोऽयमितिपरंपरोपयोगो न साक्षादितिकिञ्चिदस्वारस्यंतत्रबोध्यम् ॥४५॥ स० त्वद्रूपेण ' मुनिवेषंसमा स्थायेतिप्रागुदीरणात् । नकामकारात् तद्रमणेच्छायाः । यद्यपिदेवराजकुतूहलात् 'प्रहृष्टेनान्तरात्मना ' इतिवचनान्मनसानुमेनेका मिनी महेन्द्र संग मितिज्ञायते । तथापिबहिस्तथाऽप्रदर्शनान्नकामकारादित्युक्तिरिति वा कदापिप्रमदानभ- वेत्येतादृशशापोपयोगिकामकाराभावान्नकामकारादित्युक्तिरिति वेतिज्ञेयोऽविरोधः ॥ ननु 'अहल्याजारत्वाद्यपिदोषकृतोपितेनब- हुतरोलोपआसीदित्युत्कर्षमेववक्ति 'बहुनरकफलोह्यसौतस्यनलोमचक्षीयते' इतिश्रुत्यन्तराचे' तिगीताभाष्योक्तेः कथं विधिनेन्द्र- स्यपदभ्रंशइवारिकर परिग्रहादिगौतमशाप निमित्तइति कथित मितिचेन्न 1 पारत्रिकानन्दहासादिर्यथा सोदरदारपरिग्रहेसुप्री- वादेः तथा नास्तिभाव्यानन्दहासादिरितिबहुनर कफलोह्यसावितिवदतोभाष्यकृतोऽनुमत ऐहिकोऽनर्थ इत्यविरोध इतिकात्रकथन्ता ॥ ४७ ॥ ति० ब्राह्मणार्थे विश्वामित्रार्थे ॥ ४९ ॥ शि० विनष्टोमृतोनभविष्यतीतिशेषः ॥ ५५ ॥ ति० यज्ञमिति । देवानां नयज्ञेष्वधिकार इतिजैमिन्युक्तंतु प्रमादादिति निरूपितंप्राकू ॥ ५६ ॥ [ पा० ] १ इदमर्धत्रयं ख. ग. पाठयोदृश्यते २ ग. च. ज. यत्तदेवं. श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् || आर्य सारितोस्म्यद्य यत्तदृष्टं पुरातनम् ॥ ५९ ॥ अगस्त्यं त्वब्रवीद्रामः सत्यमेत्तच्छ्रुतं च मे ॥ ६० ॥ एवं राम समुद्भूतो रावणो लोककण्टकः || सपुत्रो येन संग्रामे जितः शक्रः सुरेश्वरः ॥ ६१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिंशः सर्गः ॥ ३० ॥ ९६ एकत्रिंशः सर्गः ॥ ३१ ॥ अगस्त्य मुखाद्वहुशोरावणचिजयश्राविणारामेण संप्रति रावणजेतृसत्वसं देहेनमश्चे तंप्रत्यगस्त्येन रावणपराजयकथनो पक्रमः ॥ १ ॥ कार्तवीर्यार्जुन जिगीषयामाहिष्मतींगतेनरावणेन तदमात्यान्प्रति राज्ञिरणाय निजाह्वान निवेदन चोदना ॥२॥ तैर्न गरे ऽर्जुनासांनिध्यंबोधितेनरावणेन नर्मदामेत्य तन्त्रस्रानाह्निककरणपूर्वकं तत्पुलिनेसचिवानीतकुसुमादिसाधनैः शिवलि. ङ्गार्चनोपक्रमः ॥ ३ ॥ ततो रामो महातेजा विस्मयात्पुनरेव हि ॥ उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥ भगवत्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् || पर्यटत्कि तदा लोकाः शून्या आसन्द्विजोत्तम ॥ २ ॥ राजा वा राजमात्रो वा किं तदा नात्र कथन | घर्षणं येन न प्राप्तो रावणो राक्षसेश्वरः ॥ ३ ॥ उताहो हैतवीर्यास्ते बभूवुः पृथिवीक्षितः ॥ बहिष्कृता वराश्चैव बहवो निर्जिता नृपाः ॥ ४ ॥ राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ॥ उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ५ ॥ इत्येवं बाघमानस्तु पार्थिवान्पार्थिवर्षभ || चचार रावणो राम पृथिवीं पृथिवीपते ॥ ६ ॥ ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् || संप्राप्तो यत्र सान्निध्यं सदाऽऽसीद्वसुरेतसः ॥ ७ ॥ तुल्य आसीनृपस्तस्य प्रभावाद्वसुरेतसः || अर्जुनो नाम यत्राँग्निः शरकुण्डेशयः सदा ॥ ८ ॥ वन्नित्यनुषङ्गः ॥ ५८ ॥ हे राम अगस्त्यस्तु आश्चर्य | प्रभुर्वा कञ्चन नासीत् || ३ || उताहोतान्तरे यदृष्टं पुरातनमब्रवीत्तत्सर्वे मया दृष्टं इदानीमहं वर्तते । अथवा विद्यमानाएव पृथिवीक्षितः हतवीर्याः स्मारितोस्मि । विभीषणसंवादेन सर्वस्यागस्त्योक्तस्य वीर्यरहिता आसन् । अथवा वीर्यवत्त्वेपि वरात्रैर्द- सत्यत्वं दर्शितम् ॥ ५९–६१ ॥ इति श्रीगोविन्दराज- व्यास्त्रैर्बहिष्कृताः सन्तः निर्जिताः इत्युवाचेति पूर्वे- विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने णान्वयः ॥ ४ ॥ रावणापजयस्मरणप्रीत्या प्रहसन्नि- उत्तरकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ | त्युक्तं | रामस्यामर्षो वर्तत इति मुनेर्मन्दहासो वा । ईश्वरं अग्निप्रधानशौर्यादिक्षत्रगुणं रुद्रं ॥ ५ - ६॥ येन कारणेन रावणो धर्षणं न प्राप्तः । तस्मात्तदा वसुरेतसः अग्ने : सान्निध्यं प्राकाररूपेण नित्यसान्नि- तत्काले राजाक्षत्रियोवा राजमात्रोवा अक्षत्रियोपि | ध्यमित्यर्थः ॥ ७ ॥ शरकुण्डेशय: शरास्तरणवत् स० मातृतत्पुत्रकृत माश्चर्येस्मारितोस्मि ॥ ५९ ॥ इतित्रिंशः सर्गः ॥ ३० ॥ ति० विस्मयात् भगवत्प्रसाद वैभवश्रवण ज विस्मयादिव ॥ १ ॥ ति० लोकाः मनुष्यलोकप्राणिनः | शून्याः शूरत्वगुणशून्याः स० लोकाः शून्याः निर्वीराः ॥ २ ॥ ति० तस्याने प्रभावात् प्रसादात् | वसुरेतसः अग्नेः | तुल्यआसीत् । यत्र अर्जुनराज्य- वेलायां अग्निःशरकुण्डेशयः शरास्तृतकुण्डेवसति । शत्रूणामभिचारार्थेशर परिस्तृतकुण्डेनित्यंसंनिहितोवर्ततइत्यर्थः ॥ ८ ॥ [ पा० ] १ ग. च. छ. ट यत्रन. २ क. ज. हीनवीर्यास्ते. ग. च. छ. हीनसलास्ते ३ च. छ. ञ, तस्यासीद्वसुरेतसः. घ. ज. प्रथमंवसुरेतसः क. परमंवसुरेतसः ४ क. ज. स्वत्रप्रतापात्. ५ क. ज. यस्याग्निः सर्गः ३१] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । ९७ तमेव दिवसं सोथ हैहयाधिपतिर्बली ॥ अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ९ ॥ तमेव दिवसं सोथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। १० ।। कार्जुनो नृपतिः शीघ्र सम्यगाख्यातुमर्हथ ।। रावणोऽहमनुप्राप्तो युद्धेप्सुर्तृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ११ ।। इत्येवं रावणैोक्तास्त अमात्याः सुविपश्चितः । अबुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ १२ ॥ श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥१३॥ स तमभ्रमिवाविष्टमुद्धान्तमिव मेदिनीम् ॥ अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्वरम् ।। १४ ।। सहस्रशिखरोपेतं सिंहाध्युपितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। १५ ।। देवदानवगन्धवैः साप्सरोगणकिन्नरैः ॥ खत्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छूयम् ।। १६ ।। नदीभिः स्यन्दमानाभिः स्फाटिकप्रतिमं जलम् ।। फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥१७॥ उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। १८ ।। महिपैः सृमरैः सिंहै: शार्दूलक्षगजोत्तमैः । उष्णाभितप्रैस्तृपितैः संक्षोभितजलाशयाम् ॥ १९ ॥ चक्रवाकेः सकारण्डैः सहंसजलकुकुटेः । सारसेश्व सदा मत्तः सुकूजांद्भिः समाधृताम् ।। २० ।। फुलढुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। २१ ।। पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्श फुलोत्पलशुभेक्षणाम् ।। २२ ॥ पुष्पकादवरुह्याशु नर्मदां सरितां वराम् । इष्टमिव वरां नारीमवगाह्य दशाननः ।। २३ ।। स तस्याः पुलिने रम्ये नानामुनिनिषेविते । उपोपविष्टः सचिवैः सार्ध राक्षसपुङ्गवः ॥ २४ ॥ प्रख्याय नर्मदां चाथ गङ्गेयमिति रावणः । नर्मदादर्शजं हर्षमाप्तवात्राक्षसाधिपः ।। २५ ।। उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। २६ ।। एष रश्मिसहस्त्रेण जगत्कृत्वैव काञ्चनम् ॥ तीक्ष्णतापकरः सूर्यो नैभसोऽधैं समाश्रितः ॥ कुण्डमन्निकुण्डं तत्र शेत इतेि तथा । पचाद्यच । | इत्यमरः॥१५-१६॥ स्फटिकप्रतिमं जलं स्यन्दमाना 'शयवासवासिषु' इत्यलुक् ॥ ८ ॥ तमेवदिवसमि- | भिर्नदीभिहेतुभिर्जिह्वाभिरुपलक्षितमनन्तमिव विष्ठितं ति, यस्मिन्दिवसे रावणोगतस्तस्मिन्नेव दिवसइत्यर्थः । |॥ १७ ॥ उत्क्रामन्तंऊध्वै व्याप्रवानं । उल्कावन्तमिति स्रीभी रन्तुं नर्मदां गत इत्यन्वयः। ईश्वरः राजा ॥९-|पाठान्तरं । चलोपलजलां उपलेषु चलानि जलानि ११॥अत्रुवन् त्रुवते स्म ॥१२॥ विश्रवसः पुत्रो रावणः। |यस्यास्तां । चलोपलामलामिति पाठे जलवेगेन चलो पौराणां मुखादिति शेषः। अपस्मृत्य पुरान्निवृत्य॥१३॥ |पलतया निर्मलां । १८-२० ॥ अथ नर्मदायाः स इत्यादिसार्धपञ्चकै । अभ्रमिव महामेघमिवाविष्टं । | स्रीसाम्यमाह-फुलद्रुमेत्यादिना ।। २१-२४ ॥ नर्मदां मेदिनीमुद्धान्तमिव उद्भिद्योद्रतमेिव ।॥१४॥ सहस्रशि- | गङ्गेयमिति प्रख्याय प्रशस्य ।। २५ । सलीलं सवि खरोपेतं । प्रपातपतितैः तटात्पतितै ।“प्रपातस्तु तट ' | लासं ।। २६ । एष इत्यादिसार्ध । काञ्चनं कृत्वा ति० जनानांजलावगाहेसुखस्पर्शरूपगुणोयस्यास्तां ॥ २३ ॥ ति० नर्मदां गङ्गेयमिति प्रख्याय प्रशस्य । अनेन नर्मदायास्त द्वत्पापनाशकखंतत्तटकृतशिवपूजादेर्महाफलखंगङ्गायाःसर्वोत्कृष्टलंचसूचितम् ॥ २५ ॥ स० चन्द्रायति चन्द्रायते ॥ [ पा० ] १ एतदर्धस्यस्थाने. क. ध. पाठयोः रावणोराक्षसेन्द्रस्तुतस्मिन्प्राप्यदिनेपुरीं । अपश्यन्हैहयेशंतुतस्यामात्यानपृच्छ त. इलेखकःश्लोकोदृश्यते. २ क. ख. ग. ज. मव्यप्रैर्युष्माभिः. ३ क. ड. च. ज. झ. ट. रावणेनोक्तायेऽमाल्या . ४ क-ट पतितैःशीतैस्साट्टहासमिवांबुभिः. ५ क-घ. च. ज . नानाकुसुमशोभिते. ६ क. ख. ग. ड-ट. नभसोमध्यमास्थितः. वा. रा. २५३ ९८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ मामासीनं विदित्वेह चन्द्रायति दिवाकरः ॥ २७ ॥ नर्मदाजलशीतच सुगन्धिः श्रमनाशनः || मद्भयादनिलोप्यत्र वात्येष सुसमाहितः ॥ २८ ॥ इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ॥ नक्रमीनविहङ्गोर्मि: सभयेवाङ्गना स्थिता ॥ २९ ॥ तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि || चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ३० ॥ ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् || महाँपद्ममुखा मत्ता गङ्गामिव महागजाः ॥ अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ३१ ॥ अहमष्यद्य पुलिने शरदिन्दुसमप्रमे || पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ३२ ॥ रावणेनैवमुक्तास्तु ग्रहस्तशुकसारणाः || समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ३३ ॥ राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नमदा नदी || वामनाञ्जनपद्माद्यगङ्गा इव महागजैः ॥ ३४ ॥ ततस्ते राक्षसाः स्त्रात्वा नर्मदायां महाबलाः ॥ उत्तीर्य पुष्पाण्याज हुर्बल्यर्थ रावणस्य तु ॥ ३५ ॥ नर्मदापुलिने हृद्ये शुभ्राभ्रसदृश || राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः || ३६ ॥ पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ॥ अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ३७ ॥ तत्र स्नात्वा च विधिवजप्त्वा जप्यमनुत्तमम् || नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ३८ ॥ तत्र क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् || रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः || तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ॥ ३९ ॥ यत्र यत्र च याति स रावणो राक्षसेश्वरः || जाम्बूनदमयं लिङ्गं तत्र तत्र स नीयते ॥ ४० ॥ वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः || अर्चयामास गन्धैश्च पुष्पैचामृतगन्धिभिः ॥ ४१ ॥ ततः सतामार्तिहरं परं वरं वरदं चन्द्रमयूखभूषणम् ॥ समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्त्रणर्त चाग्रतः ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ सुवर्णं कृत्वेत्यर्थः । चन्द्रायति चन्द्रवदाचरति ॥ २७ | कारा: अचला इव स्थिताः राक्षसाः । तत्र तत्र नीयत - २८ ॥ नर्मवर्धिनी प्रीतिवर्धिनीत्यर्थः ॥ २९ - इति प्रतिदिवसं देवपूजार्थं तैः राक्षसैरिति शेषः । ३० ॥ अवगाहध्वं स्नानं कुरुत । शर्मदां सुखदां । यदा कैलासे रावणः पीडितो विमुक्तः तदाप्रभृति महापद्मः पुण्डरीकाख्यो दिग्गजस्तन्मुखा: महागजा तत्प्रीत्यर्थं रावणो लिङ्गपूजां करोति स्मेति ज्ञेयम् इव ॥ ३१ ॥ पुष्पोपहारं पुष्पबलिं ॥३२ - ३८ ॥ ।।३९—४१ ॥ जगाविति । सामगानं कृतवानित्यर्थः । तत्र नर्मदापुलिने । प्राञ्जलिं रुद्रं प्रति कृताञ्जलिं । सान्नां सहस्रशाखापारगो रावण इति प्रसिद्धिः ॥ ४२ ॥ तद्गतीवशमिति च्छान्दसो दीर्घः । मूर्तिमन्तः प्राण्या- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मद्भयादित्यत्राप्यन्वेति ॥२७॥ ति० नक्रादियुताऊर्मयोयस्याःसा ॥ २९ ॥ ति० सार्वभौममुखाः सार्वभौमनामकदिग्गजादयः ॥ ३१ ॥ ति० राक्षसेन्द्राएवगजास्तैः । ति० वामनायाः दिग्गजाः | गङ्गाइव महागजैरित्यसंधिरार्षः ॥ ३४ ॥ ति० रावणस्यबल्यर्थे रावणकर्तृकशिवपूजार्थ ॥३५॥ ति० तल्लिनं जांबूनदमयंनित्यपूजालिङ्गं । ऐश्वर्यकामनयाहि तल्लिङ्गपूजारावणस्य | एश्वर्यकामस्य सौवर्णलिङ्गपूजायास्तत्रेषूक्तेः ॥ ४१ ॥ इत्येकत्रिंशः सर्गः ॥ ३१ ॥ [ पा० ] १ क. ख. च. छ. धर्मवर्धिनी. ङ. झ. न. ट. शमवर्धिनी. २ क— घ. ज. शर्मंदांनृणां. ३ ङ. झ ञ ट. सार्वभौममुखाः. ४ ङ. च. झ ञ ट पाप्मनो. ५ च. छ. गङ्गेवसुमहानदी. ६ क-घ. ज. नर्मदायांवरांभसि. ७क. घ. च. छ. ज. चायतानू. 1 4 I सर्ग: ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्वात्रिंशः सर्गः ॥ ३२ ॥ नर्मदायरावणोपवेशदेशतोऽर्वाग्देशेस्त्रीभिः सहजलक्रीडांकुर्वताऽर्जुनेन निजभुजसहस्त्रेण नर्मदाप्रवाहेनिरुद्धे प्रतिस्त्रोतसा तत्प्रवाहेण रावणार्जितपूजासाधनपुष्पाद्यपहरणम् ॥ १ ॥ प्रवाहमातिलोम्यपरिज्ञानायस्वप्रे पिताभ्यांशुकसारणाभ्यां तत्का रणनिवेदितेनरावणेनार्जुनमेल रणायसमाह्वानम् ॥ २ ॥ अर्जुनेन रणेनिजगदामहारेणविह्वलस्थरावणस्य बलाद्वन्धनेन निजनगरप्रापणम् ॥ ३ ॥ नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ॥ पुष्पोपहारं कुरुते तस्मादेशाददूरतः ॥ १ ॥ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ॥ क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ तासां मध्यगतो राजा रराज च तदाऽर्जुनः ॥ करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥ जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् || रुरोध नर्मदावेगं वाहुभिर्बहुभिर्वृतः ॥ ४ ॥ कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् || कूलोपहारं कुर्वाणं प्रतिस्रोत: प्रधावति ॥ ५ ॥ समीननक्रमकरः सपुष्पकुशसंस्तरः ॥ स नर्मदाम्भसो वेगः प्रावृकाल इवाबभौ ॥ ६ ॥ स वेगः कार्तवीर्येण संप्रेषित इवाम्भसः ॥ पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥ रावणोर्धसमाप्तं तमुत्सृज्य नियमं तदा || नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥ पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् || वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥ ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् || निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ १० ॥ सव्येतरकराङ्गुल्या सशब्दं च दशाननः || वेगप्रभवमन्वेष्टुं सोदिशच्छुकसारणौ ॥ ११ ॥ तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ || व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ १२ ॥ मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ | प्रविश्यत्विति । पूर्वामाशां प्रविश्य पश्यत इत्यन्वयः । रावण इति शेषः ॥ ८-९ ॥ स्वभावस्य नदी- स्वभावस्योपरमेऽलंभावे स्थितां नदीमपश्यत् । नद्या प्रतिस्रोतः प्रतिप्रवाहं ॥ ५ ॥ कुशसंस्तरः कुशा एव स्वभावो निमित्तान्तरेण वेति जिज्ञासयेति स्तरणं ॥ ६–७ ॥ रावण इत्यादिश्लोकद्वयं || शेषः ॥१०॥ सव्येतरकराङ्गुल्या सशब्दं शीघ्रान्वे- सागरोद्गारसन्निभं समुद्रपरीवाहसन्निभं | पूर्वामाशां | षणद्योतिहुंकारसंहितं यथा तथा ॥ ११ – १२ ॥ शि० नर्मदेति । श्लोकद्वयमेकान्वयि ॥ १ ॥ स० कार्तवीर्यभुजासक्तं तद्भुजकृतबन्धनं । कूलोपहारंकुर्वाणंसत् प्रतिस्रोतः यथावास्थितप्रवाहविपरीतप्रवाहंअधावत् ॥ ५ ॥ ति० कुशसंस्तरः | कुशास्तरणं । सतुतत्पुलिने कर्म निमित्तमृषिगणकृतः ॥ ६ ॥ ति० संप्रेषितइव रावणंप्रतीतिशेषः ॥ ७ ॥ ति० पश्यते पश्यतिस्म ॥ ८ ॥ ति० सागरोद्द्वारः चन्द्रोदयकालिक - समुद्रपरिवृद्धिः । तेन हिसमुद्रगानद्यस्तत्समीप देशे विपरीतप्रवाहाः क्रियन्तइतिप्रसिद्धम् ॥ पश्चिमेनमार्गेणपूर्वामाशांप्रविश्यवर्धमान- भंभसोवेगंदृष्ट्वा प्रतिकूलांकान्तांप्रियामिवनर्मंदांपश्यति स्मेत्यन्वयः । पूर्णामाशांप्रविश्यतीतिपाठे रावणइतिशेषः । तस्यकियद्दूरंवृद्धि- रितिनिर्णयार्थमितिभावः । तस्मात्प्रविश्यतुइत्येषपाठोयुक्तःकतकसंमतश्च ॥ ९ ॥ शि० रावणोपश्यत् अजानात् । एतेनान्येनके- नचिदयमुपद्रवःकृतइतिरावणेन निश्चित मितिसूचितं । ति०ततः पूर्वदिशि ॥ १० ॥ स०सव्येतरकराङ्कल्यावामदक्षिणहस्ताङ्गुलिभिः ॥ अशब्दास्यः निश्शब्दमुखः ॥ नियमस्थत्वात् ॥ ११ ॥ ति० व्योमान्तरगतौ आकाशमार्गगौ ॥ १२ ॥ [ पा० ] १ झ . ह्यशब्दास्योदशाननः श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ || पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥ बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् || मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ १४ ॥ नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् || गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥ बालानां वरनारीणां सहस्रेण समावृतम् || समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥ तमद्भुततमं दृष्ट्वा राक्षसौ शुक्रसारणौ || सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥ बृहत्सालप्रतीकाशः कोप्यसौ राक्षसेश्वर || नर्मदां रोधवच्या क्रीडापयति योषितः ॥ १८ ॥ तेन बाहुसहस्रेण सन्निरुद्धजला नदी || सागरोद्गारसंकाशानुद्द्वारान्त्सृजते मुहुः ॥ १९ ॥ इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ॥ रावणोर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ २० ॥ अर्जुनाभिमुखे तेसिन्रावणे राक्षसाधिपे || चण्ड: प्रवाति पवनः सनाद: सरजास्तदा || सकृदेव कृतो रावः सैरक्तः प्रेषितो धनैः ॥ २१ ॥ १०० महोदरमहापार्श्वधूम्राक्षशुकसारणैः || संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ॥ २२ ॥ अदीर्घेणैव कालेन स तदा राक्षसो बली ॥ तं नर्मदाइदं भीममाजगामाञ्जनप्रभः ॥ २३ ॥ स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् || नरेन्द्रं पश्यते राजा राक्षसानां तदाऽऽर्जुनम् ॥ २४ ॥ स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥ २५ ॥ अमात्या: क्षिप्रमाख्यात हैहयस्थ नृपस्य वै ॥ युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ॥ २६ ॥ रावणस्य वचः श्रुत्वा मन्त्रिणोथार्जुनस्य ते || उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ २७ ॥ युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ॥ यः क्षीवं स्त्रीवृतं चैव योद्धुमुत्सहसे नृपम् ॥ २८ ॥ स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम् || वाशितामध्यगं मतं शार्दूल इव कुञ्जरम् ॥ २९ ॥ क्षमखाद्य दशग्रीव चोष्यतां शर्वरी त्वया ॥ युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ ३० ॥ यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णा समावृता || निहत्यामांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ३१ ॥ ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु || सूदिताश्चापि ते युद्धे भक्षिताच बुभुक्षितैः ॥ ३२ ॥ ततो हलहलाशब्दो नर्मदातीर आवभौ ॥ अर्जुनस्यानुयातॄणां रावणस्य च मन्त्रिणाम् ॥ ३३ ॥ पश्येतां अपश्यतामित्यर्थः ॥ १३-१७ || रोधवत् | सकृत् एकवारमेव | घनै: प्रेषितः कृतः । वर्षुकमे- तटवत् । अकारान्तत्वमा । क्रीडापयतीतिपुगार्ष: घानां सकृद्राव उत्पात इति भावः ॥ २१ – २३ ॥ क्रीडयतीत्यर्थः ॥ १८-१९ ॥ निशाम्य दृष्ट्वा । वाशिताभिः करेणुभिः । “ वाशिता स्त्रीकरेण्वोश्च" अर्जुन इत्युक्तत्वेति । अन्यस्यैवं सामर्थ्य न संभवतीति इत्यमरः । पश्यते पश्यति ॥ २४ ॥ इत्येवं वक्ष्यमा- युत्त्येति शेषः ॥ २० ॥ रावणस्योत्पातमाह - णप्रकारेण ॥२५ - २७॥ युद्धस्येत्यादि ।। व्यङ्ग्योक्तिः । सकृदिति ॥ सरक्तः रक्तवर्षसहितः । रावः शब्दः | | क्षीवं मत्तं ||२८-२९|| उष्यतां इहेति शेषः ॥ ३०- ति० रोधवत् रुभ्यतेऽनेनेतिरोधसेतुः । तद्वदित्यर्थः ॥ १८ ॥ ति० सरक्तपृषतः रक्तबिन्दुसहितोराषः शब्दः सकृदेव रावण- प्रस्थानेन सहैवैकवारंचघनैः कृतः । रक्तवर्षुकमेधानांसकृद्र बोप्युत्पातइतिकतकः ॥ २२ ॥ ति० उष्यतां इहेतिशेषः । युध्ये- तिपदं । समरेश्रद्धायद्यस्तितदाश्वोऽर्जुनं युध्य युध्यस्व ॥ ३० ॥ ति० हलहले तिशब्दानुकारः । अनुयात्रा: अनुचराः | मन्त्रिणइत्यर्थः ॥ ३३ ॥ [ पा० ] १ घ. च. छ. शैलवडवा. २ क – घ. तस्मिन्प्रस्थितेराक्षसेश्वरे ३ झ. सरक्तपृष्ठतोधनैः ४ क. ख. घ. ङ. न्च॰ ज. झ. ट. सायुधास्तंच. ५ झ. युद्धश्रद्धातु ६ क – ट, यदिवापिलरातुभ्यंयुद्धश्रद्धा समावृता । निपात्यास्मानू. ७ ङ, च. छ. झ ञ ट नर्मदातीरगोबभौ ८झ स्यानुयात्राणां. सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वकर्पणैः ॥ सरावणा नर्दयन्तः समन्तात्मभिताः ॥ ३४ ॥ हैहयाधिपयोधानां वेग आसीत्सुदारुणः ॥ सनक्रमीनमकरसमुद्रसेव निस्वनः ॥ ३५ ॥ रावणस्य तु तेऽमात्याः ग्रहस्तशुकसारणाः ॥ कार्तवीर्यवलं क्रुद्धा निर्दहन्ति स तेजसा ॥ ३६ ॥ अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः || क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ३७ ॥ श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः ॥ उत्ततार जलात्तस्माङ्गङ्गातोयादिवाञ्जनः ॥ ३८ ॥ क्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः || प्रजज्वाल महाघोरो युगान्त इव पावकः || ३९ ॥ स तूर्णतरमादाय रहेमाङ्गदो गदाम् || अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ४० ॥ बाहुविक्षेपकरणां समुद्यम्य महागदाम् || गारुडं वेगमास्थाय चापपातैव सोर्जुनः ॥ ४१ ॥ तस्य मार्ग समारुध्य विन्ध्योर्कस्येव पर्वतः ॥ स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥४२॥ ततोस्य मुसलं घोरं लोहबद्धं महोद्धतः ॥ प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाऽम्बुदः ॥ ४३ ॥ तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ॥ ग्रहस्तकरमुक्तस बभूव प्रदहन्निव ॥ ४४ ॥ अथायान्तं तु सुसलं कार्तवीर्यस्तदाऽर्जुनः || निपुणं वश्चयामास सँगदोऽगदविक्रमः ॥ ४५ ॥ ततस्तमभिदुद्भाव ग्रहस्तं हैहयाधिपः ॥ भ्रमयानो गदां गुर्वी पञ्चबाहुशतोच्छ्रयाम् ॥ ४६ ॥ तथाहतोतिवेगेन प्रहस्तो गदया तदा || निपपात हतः शैलो वज्रिवज्रहतो यथा ॥ ४७ ॥ ग्रहस्तं पतितं दृष्ट्वा मारीचशुक्रसारणाः || समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ४८ ॥ अपक्रान्तेष्वमात्येषु प्रहस्ते विनिपातिते || रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ४९ ॥ सहस्रबाहोस्तयुद्धं विंशद्धाहोय दारुणम् || नृपराक्षसयोस्तत्र चारब्धं रोमहर्पणम् ।। ५० ।। सागराविव संरब्धौ चलन्मूलाविवाचलौ || तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ५१ ॥ बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ॥ मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५२ ॥ रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ || परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ५३ ॥ वज्रप्रहारानचला यथा घोरान्विषेहिरे || गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ५४ ॥ १०१ ३३ ।। कर्षणं आयुधविशेषः || ३४ || वेगो युद्धवेगः | अशोकापीड: || ४४ || वचयामास प्रतिहतवानि- ॥ ३५ – ३८ ॥ युगान्ते युगान्तकाले उत्थितो घोरः त्यर्थः । सगदः गदासहितः । अगदः अरोग: अप्रति- पावक इव ॥ ३९–४०॥ बाहुभिर्विक्षेपकरणं भ्रमणं बन्धइतियावत् । विक्रमो यस्येति विग्रहः ॥ ४५ ॥ यस्यास्तां | वेगः शैव्यं आपपातैव न तु विलम्बित- पञ्चबाहुशतैः उच्छ्रय उत्क्षेपो यस्याः सा ॥ ४६ ॥ वान् ॥ ४१–४२ ।। अस्य प्रेषयन् अर्जुनस्य संहा- |तथा शैल इव स्थितः निपपात ॥ ४७-५० ॥ रार्थ क्षिपन् ॥ ४३ ॥ अशोकपुष्पकृत: आपीड: | सागरावित्यादिश्लोकत्रयं || वाशितार्थे करेण्वर्थे । । ति० कर्षणमायुधविशेषः || सरावणान्मन्त्रिणोर्दयन्तोऽर्जुनमन्त्रिणः बभूवुरितिशेषः ॥ ३४ ॥ ति० नकादिसहितसमुद्रस्ये- वस्वनआसीत् ॥ ३५ ॥ ति० स्त्रीजनं नभेतव्यमित्युक्त्वेतिशेषः ॥ अञ्जनोदिग्गजः ॥ ३८ ॥ ति० अर्जुनरूपः पावकइतिरूपकं ॥ ३९ ॥ ति० गारुडंवेगं गरुडसदृशवेगं ॥ ४१ ॥ ति० विन्ध्य पर्वतोर्कमार्गरुवास्थितइति पौराणिकीकथा ॥ ४२ ॥ ति० अस्यप्रेपयन् अस्यसंहारार्थक्षिपन् ॥ ४३ ॥ ति० अशोकापीडं अशोकपुष्पशिखा | तत्संनिभः ॥ ४४ ॥ ति० गतविक्लब: गतभयः ॥ ४५ ॥ स० 'वासितास्त्री करेण्वोच' इत्यमरः । स्त्रीसामान्यवाची शब्दोऽयमितिवासितार्थे धेन्वर्थे । वृषौयथेत्यप्यन्वे. ति । ‘वासितार्थेवृषाविव’ इत्यादिप्रयोगात् । स्वामीवाशशब्द इत्यस्येद मितितालव्य मध्यंपपाठ ॥ २५ ॥ स० विषेहिरइत्यभूतो- पमा । यद्वा वज्रार्थप्रहारान् पाषाणकुट्टककृतान् । आकरागारत्वागिरीणां ॥ ५४ ॥ [ पा० ] १ ग. ङ च छ. झ ञ ट यथान्तकः २ क. ङ. ज–ट आधावमानंमुसलं. ३ ङ. च. छ. झ ञ ट गदथागत विक्लब: श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ यथाऽशनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः ॥ तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५५ ॥ अर्जुनस्स गदा सा तु पात्यमानाऽहितोरसि || काञ्चनाभं न विद्युत्सौदामिनी यथा ॥ ५६ ॥ तथैव रावणेनापि पात्यमाना मुहुर्मुहुः || अर्जुनोरसि निर्माति गोल्केव महागिरौ ॥ ५७ ॥ नार्जुनः खेदमायाति न राक्षसगणेश्वरः || ईदमासीत्तयोर्युद्धं यथा पूर्व बलीन्द्रयोः ॥ ५८ ॥ शृङ्गैरिव वृषा युध्यन्दन्ताग्रैरिव कुञ्जरौ || पेरस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ५९ ॥ ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा || स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ६० ॥ वरदानकृतत्राणे सा गदा रावणोरसि || दुर्बलेव यथावेगं द्विधा भूत्वाऽपतरिक्षतौ ॥ ६१ ॥ स त्वर्जुनप्रमुक्तेन गंदापातेन रावणः ॥ अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् || ६२ ॥ स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ॥ सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ६३ ॥ स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् || बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ६४ ॥ बध्यमाने दशग्रीवे सिद्धचारणदेवताः ॥ साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनसूर्धनि ॥ ६५ ॥ व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् || ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६६ ॥ ग्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् || सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ६७ ॥ नक्तंचराणां वेगस्तु तेषामापततां बभौ ॥ उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ६८ ॥ मुञ्चमुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् || मुसलानि सशूलानि सोत्ससर्ज तदाऽर्जुने || ६९ ॥ अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदाऽर्जुनः || आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७० ॥ ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः || भिवा विद्रावयामास वायुरम्बुधरानिव ॥ ७१ ॥ राक्षसांस्खोसयित्वा तु कार्तवीर्योऽर्जुनस्तदा || रावणं गृह्य नगरं प्रविवेश सुहृद्भुतः ॥ ७२ ॥ १०२ युध्यन्ताविति शेषः ॥ ५१ – ५४ ॥ प्रतिश्रु- | चकार ॥ ५६ – ६० ॥ दुर्बलेव बलरहितेव | यथा- ताः प्रतिश्रुतवन्त इत्यर्थः । मत्वर्थीयाजन्तः । गदा- वेगं स्ववेगोचितं । प्रहर्तुं स्वयं द्विधा भूत्वा क्षिताव पोथैः गदापातैः ॥ ५५ ॥ विद्युद्विशेषेण द्योतमाना पतत् । तत्र हेतुः - वरदानकृतत्राण इति ॥ ६१ ॥ सौदामिनी नभ इव राक्षसोरः काञ्चनाभं स्वर्णवर्ण | निष्टनन् रटन् || ६२-६४ ॥ साध्वीति वादिनः । ति० अशनिरवेभ्यः अशनिपातध्वनिभिः । प्रतिश्रुतिः प्रतिध्वनिः ॥ ति० प्रतिश्रुताः प्रतिध्वनिमयः ॥ ५५ ॥ ति० अहितोरसि रावणोरसि ॥ ५६ ॥ ति० नराक्षसगणेश्वरः खेदमायाति ॥ ५८ ॥ ति० वृषायुध्यन् वृषावयुध्यन्नित्यर्थः ॥ स० वृषा वृषौ । डादेशश्छन्दस्तुल्यत्वात् ॥ यथा वृषाकुञ्जरौचेत्येतेयुभ्यंस्तथैतौअयुध्येतां । वृषञ्छन्दोऽयंवृषभवाची । ततश्चावृत्त्या वृषा वृषा वृषाणौ । युध्यन्युध्यन् युध्यन्तौ । ' कनिन्युवृषि ' इतिकनिन् । ' वृषातुवासवे- वृषभेतुरगेपुंसि' इतिभानुः ॥ विनिघ्नन्तौ बभूवतुः ॥ ५९ ॥ ति० अपासर्पत् अपराड्युखएवपृष्ठतोऽगच्छत् ॥ ६२ ॥ स० साध्वी बन्धनक्रियेतिशेषः । नागो- जिभस्तुदीर्घ आइत्यूचिवान् | परंतुतेननवक्तव्यं । कर्तव्यंतेनापिविशेष्यपदपूरणं । तच्चसाध्व्यनुरूपंनिरूपितरीत्यासमञ्जसंभ- वतीतिसाध्वीतिसाधुतासंभवात् ॥ ६५ ॥ ति० आतपापाये वर्षाकाले ॥ ६८ ॥ ति० सोत्ससर्जेत्या । सहैवत्यक्तवन्त इत्यर्थः ॥ ६९ ॥ ति० अप्राप्तान्येव स्वसमीपमनागतान्येवान्तरिक्षस्थान्येव । अमरारीणांतान्यायुधानिरावणग्राहकर व्यतिरि करैराशुजग्राह ॥ ७० ॥ इतिद्वात्रिंशः सर्गः ॥ ३२ ॥ [ पा० ] १ क-ट. सममासीत् २ झ ठ. परस्परं विनिघ्नन्तौ ३ ङ-ट. गदाघातेन. ४ ख. घ. च. छ. सिंहराडिव- कुञ्जरं. ग. नरसिंहोयथासुरं. ङ. झ ञ ट मृगराडिवकुञ्जरं. ५ ङ च छ. झ. न. स्त्रासयामास. ! सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स कीर्यमाण: कुसुमाक्षतोत्करैर्द्विजैः सपोरैः पुरुहूतसन्निभः || तदाऽर्जुनः संप्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७३ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ दैवतमुखादर्जुनकृतरावणबन्धनश्राविणापुलस्त्येन माहिष्मती मेत्यार्जुनाद्रावणमोचनम् ॥ १ ॥ रावणग्रहणं तत्तु वायुग्रहणसन्निभम् || ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥ ततः पुत्रकृतस्त्रेहात्कम्प्यमानो महावृतिः ॥ माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥ स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ॥ पुरीं माहिष्मती प्राप्तो मनःसंपातविक्रमः ॥ ३ ॥ सोमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् || प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥ पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ॥ ततस्ते प्रत्यभिज्ञाय चार्जुनाय निवेदयन् ॥ ५ ॥ पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः || शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ६ ॥ पुरोहितोय गृह्यार्घ्यं मधुपर्क तथैव च ॥ पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७ ॥ ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् || अर्जुनो दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ८ ॥ स तस्य मधुपर्क गां पाद्यमर्ध्य निवेद्य च ॥ पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥ अद्यैवममरावत्या तुल्या माहिष्मती कृता ॥ अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥१०॥ अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् || अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ ये साद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ ११ ॥ इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् || ब्रह्मन्कि कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ १२॥ तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् || पुलस्त्योवाच राजानं हैहयानां तथार्जुनम् ॥ १३ ॥ नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन || अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥ भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ || सोयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ १५ ॥ पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया || मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ||१६|| इयं क्रिया साध्वीति वदन्तः ॥ ६५-७३ ॥ इति | वायुतुल्यगतिः वायुसमानवेगः || ३ || अमरावति- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिभु- संकाशामित्यत्र “ ङयापोः संज्ञाछन्दसोर्बहुलं " इति कुटाख्याने उत्तरकाण्डव्याख्याने द्वात्रिंशः सर्गः ||३२|| ह्रस्वः ॥ ४ ॥ सुदुर्दशं दुर्दर्शमिति यावत् । प्रत्युद्ध - | च्छत् प्रत्युद्गच्छत | ईश्वरं ब्रह्माणं ॥ ५ - ११ ॥ कम्प्यमानः अनुकम्पायुक्ततया संपद्यमानः । यद्वा किं कुर्मि किं करवाणि किं वा कार्य मया ॥ १२ ॥ पौत्रस्नेहात्कम्पित इत्यर्थः । महावृतेरपि कम्पितं शिवं कुशलं । पुलस्त्योवाचेति सन्धिराषः ॥ १३ – हृदयमित्यर्थः ॥ २ ॥ मनःसंपातविक्रमः मनोगतिः | | १५ || पुत्रकस्य मदीयबालकस्य । नाम विश्रावितं " स० दिवि स्वर्गे । दैवतैः कथितं ॥ १ ॥ ति० प्रत्यभिज्ञाय द्वाःस्थामन्त्रिणोवा ॥ ५ ॥ ति० प्रत्युद्गच्छत् प्रत्युद्गच्छत् ॥ ६ ॥ स० पुलस्त्योवाच सन्धिराषः । पुलस्त्योस्याअस्तीतिपुलस्त्याजिह्वा । 'मिथ्याशब्दोऽनिर्वचनीयंवदति'— 'जिह्रैकतोच्यु तविकर्षति’ इत्यादिवत्करणेकर्तृत्वोपचारः ॥ १३ ॥ ति० यस्य रावणस्य ॥ १५ ॥ [ पा० ] १ ख. द्वारस्थाराज्ञेन्यवेदयन्. २ क-ट. यत्तेदेवगणै:. ३ क – घ. ज. चरणाविमौ. १०४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुलस्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुन: || मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्र प्रहृष्टवत् ॥ १७ ॥ स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरण स्त्रगम्बरैः ॥ अहिंसकं सख्यमुपेत्य साभिकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥ पुलस्त्येनापि संत्यक्तो राक्षसेन्द्रः प्रतापवान् || परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ १९॥ पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः || मोचयित्वा दशग्रीवं ब्रह्मलोकं जगामह ॥ २० ॥ एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् || पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ २१ ॥ एवं बलिभ्यो बलिनः सन्ति राघवनन्दन || नावज्ञा हि परे कार्या य इच्छेत्प्रियमात्मनः ||२२|| ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ॥ पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ वालिजिगीषयाकिष्किन्धामेत्यरावणेन रणायवालिसमाह्वानम् ॥ १ ॥ तारेण वालिनोदक्षिणसागरं निवेदितेनतेन पुष्पकारोहणेनवेगाइक्षिणसमुद्रगमनम् ॥ २ ॥ वालिना स्वजिघृक्षयासमीपोपसर्पिणोरावणस्य स्वकक्षनिक्षेपेण पश्चिमादि- सागरत्र्यप्रापणेन तत्रतत्रसंध्योपासनपूर्वकंकिष्किन्धोपवनमेत्य तत्रकक्षाद्रावणोत्सर्जनम् ॥ ३ ॥ वालिबलविज्ञानविस्मिते- नरावणेन तत्प्रशंसनपूर्वकं तेनसहाझिसाक्षिकंसख्यकरणम् ॥ ४ ॥ अर्जुन विमुक्तस्तु रावणो राक्षसाधिपः || चचार पृथिवीं सर्वामनिर्विणस्तथा कृतः ॥ १ ॥ राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् || रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ २ ॥ ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ॥ गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ||३|| ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ॥ उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ४ ॥ राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ॥ कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥५॥ रावणजिदिति नाम त्वया त्रैलोक्ये विश्रावितं । वत्सं | २३ || इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- बालं || १६ || किंचिद्रचोपि नोवाच किंचन अवि भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रय- द्यमानं किंचिद्वचनं न किंचिद्व्यवददित्यर्थः । अपि स्त्रिंशः सर्गः ॥ ३३ ॥ तु क्रिया केवलमुत्तरमिति मुमोचेत्यर्थ: । प्रहृष्टवत् ब्रह्मणा प्रार्थनीयोस्मीति संतोषयुक्तः सन् ॥ १७ ॥ परस्परहिंसाप्रवृत्तिनिवारणसाधनभूतं साग्निकं अग्नि- साक्षिपूर्वकं ॥ १८ ॥ अपिना अर्जुनेनापीति समुच्ची- यते । कृतातिथ्य इति । अर्जुनेनेति शेषः || १९- युद्धे युद्धनिमित्तं । ह्वयति आह्वयति स्म ॥२- ३ || वानरामात्यः वालिनोमात्यः मन्त्री तार उवाच । तथा तारापिता सुषेणञ्चोवाच । प्रभुः युवराजः सुप्री- वश्चोवाच ॥ ४ ॥ ते तुभ्यं । प्रतिबल इति । युद्धं शि० राक्षसेन्द्रः लज्जमानः सन् ययावितिशेषः ॥ १९ ॥ ति० बलिभ्योपिबलिनः सन्ति । ईश्वरसृष्टेर्विचित्रत्वादित्याशयः ॥ यःश्रेयइच्छेत्तेनपरे परस्मिन् | अवज्ञानकार्या ॥ स० रावणदिग्विजयकालेजगच्छून्यं किमित्यस्योत्तरमाह - एवमिति ॥ २२ ॥ इतित्रयस्त्रिंशः सर्गः ॥ ३३ ॥ ति० अनिर्विणः कृतः पुलस्त्येन विमोच्यार्जुनसख्यंप्रापथ्यतेन पूजयित्वा विसर्जितत्वात्पराभवजनित निर्वेदरहितःकृतइत्यर्थः ॥ स० तथाकृतोपि अर्जुनेनपराजितोपि अनिर्विण्णः लजारहितः ॥ १ ॥ शि० वालीगतः समुद्रसमीपमितिशेषः ॥ ५ ॥ 2 सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०५ चतुभ्यपि समुद्रेभ्य: संध्यामन्वास रावण || ईमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ६ ॥ एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ॥ युद्धार्थनामिमे राजन्वानराधिपतेजसा ॥ ७ ॥ यद्वामृतरसः पीतस्त्वया रावण राक्षस ॥ तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ८ ॥ पश्येदानीं जगचित्रमिमं विश्रवसः सुत || ईद मुहूर्त तिष्ठव दुर्लभं ते भविष्यति ॥ ९ ॥ अथवा त्वरसे मर्तु गुच्छ दक्षिणसागरम् || वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ १० ॥ स तु तारं विनिर्भर्त्य रावणो लोकरावणः || पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ११ ॥ तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् || रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ॥ १२ ॥ पुष्पकादवरुह्याथ रावणोञ्जनसन्निभः ॥ ग्रहीतुं वालिनं तूर्ण निश्शब्दपदमात्रजत् ॥ १३ ॥ यदृच्छया तदा दृष्टो वालिनाऽपि स रावणः ॥ पापाभिप्रायवान्दृष्ट्वा चकार न तु संभ्रमम् ॥ १४ ॥ शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ॥ न चिन्तयति तं वाली रावणं पापनिश्रयम् ॥ १५ ॥ जिघृक्षमाणमायान्तं रावणं पापचेतसम् || कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ १६ ॥ द्रक्ष्यन्त्यरिं ममाङ्कस्थं संसदूरुकराम्बरम् || लम्बमानं दशग्रीवं गरुडस्येव पनगम् ॥ १७ ॥ इत्येवं मतिमास्थाय वाली कैर्णमुपाश्रितः ॥ जपन्वै नैगमान्मत्रांस्तस्थौ पर्वतराडिव ॥ १८ ॥ तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ || प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ १९ ॥ हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् || परामखोपि जग्राह वाली सर्पमिवाण्डजः ॥ २० ॥ ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः || खमुत्पपात वेगेन कृत्वा कक्षावलम्चिनम् ॥ २१ ॥ तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः || जहार रावणं वाली पवनस्तोयदं यथा ॥ २२ ॥ अथ ते राक्षसामात्या हियमाणं दशाननम् || मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ २३ ॥ अन्वीयमानस्तैर्वाली आजतेऽम्बरमध्यगः ॥ अन्वीयमानो मेघौघैरम्वरस्थ इवांशुमान् ॥ २४ ॥ दातुमिति शेषः ।। ५ - ६ ॥ युद्धार्थनामिति । वान - | यवान् बन्धनाभिप्रायवान् ॥ १४ ॥ सिंहो वा सिंह राविपतेजसा मृतानां युद्धार्थनामिमे । एवं त्वमपि इव ॥ १५ ॥ जिघृक्षमाणमित्यारभ्य इत्येव मित्यन्तं भविष्यसीति भावः ॥ ७ ॥ तदा तथापि वालिन- वालिविचारः ॥ १६ ॥ द्रक्ष्यन्ति दे॒वादय इति शेषः । मासाद्य तव जीवितं तदन्तं तत्समीपप्राप्तिपर्यन्तमि- ममाङ्कस्थं कक्षस्थमिति यावत् | गरुडस्येवेति । अङ्क- त्यर्थः ॥ ८ ॥ जगच्चित्रं जगतः सर्वस्याप्याञ्चर्यभूतं स्थमित्यनुकर्षः ॥ १७ ॥ कर्णमुपाश्रितः पादशब्द- व्यापारमिदानीं पश्य । दुर्लभं जीवितमिति शेष: वणार्थी कर्णमुपाश्रितमनाः | नैगमान् वैदिकान् । ।। ९-१० ॥ तारं तारादीन् । यद्वा पूर्व तार एवो- देवकुमारत्वान्मन्त्रवत्त्वं ।। १८ - १९ ।। हस्तग्राहं क्तवान् तस्य तारापितृत्वं संबन्धविशेषात् । नि:- हस्तैर्ग्रहणाभिप्रायवन्तं । पादशब्देन सूक्ष्मपादशब्देन शब्द निःशब्दचरणविन्यासं ॥ १३ ॥ पापाभिप्रा- | || २०-२१ ॥ आपीडयमानं " णिचश्च " इत्या- ति० चतुर्भ्यः समुद्रेभ्यः चतुर्पुसमुद्रेषु | संध्यां सम्यग्ध्येयदेवतांब्रह्मरूपामन्वास्य ध्वाला इदंमुहूर्त अस्मिन्मुहूर्तेआयाति ॥ ६ ॥ ति० यद्वेति यद्यप्यर्थे ॥ ८ ॥ शिव इममुहूर्ततिष्ठख | इदानीमेवचित्रंजगत्पश्य | अनन्तरंदुर्लभंभविष्यति मरिष्यमाणत्वादि- त्यर्थः ॥ ९ ॥ ति० सन्ध्योपासनतत्परं सम्यग्ध्येय ब्रह्मोपासनतत्परं ॥ स० संध्यादेवतोपासननिरतं ॥ १२ ॥ ति० नैगमान् वैदिकान् । बाल्यादयोपिस्वयंप्रतिभातसकलवेदाः । जपन् तदर्थंध्यायन् ॥ १८ ॥ ति० तत्कर्म ग्रहणकर्म ॥ १९ ॥ ति० मुमोक्षयिषवइति । मोक्षशब्दात्तत्करोतीतिण्यन्तात्सन् | रवमाणाः क्रोशन्तः ॥ २३ ॥ [ पा० ] १ झ इदंमुहूर्त २ ट इममुहूर्त. ३ क. ख. घ. ज. भास्करं. ४ ग. ङ. च. छ. झ ञ, ट. पापाभिप्रायकंडवा. ५ च. छ. मौनमुपाश्रितः ङ झ ञ ट मौनमुपास्थितः वा. रा. २५४ १०६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः | तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ २५ ॥ वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः ॥ किं पुनर्जीवित प्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ २६ ॥ अपक्षिगणसंपातान्वानरेन्द्र महाजवः || क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ २७ ॥ सभाज्यमानो भूतैस्तु खेचरैः खेचरोत्तमः ॥ पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ २८ ॥ तसिन्संभ्यामुपासित्वा स्त्रात्वा जत्वा च वानरः || उत्तरं सागरं प्रायाद्वहमानो दशाननम् ||२९|| बहुयोजनसाहस्रं वहमानो महाहरिः || वायुवश्च मनोषच्च जगाम सह शत्रुणा ॥ ३० ॥ उत्तरे सागरे संध्यामुपासत्वा दशाननम् || वहमानोऽगमद्वाली पूर्व वै स महोदधिम् ॥ ३१ ॥ तत्रापि संध्यामन्यास्य वासविः स हरीश्वरः ॥ किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ३२ ॥ चतुर्ष्वपि समुद्रेषु संध्यामन्वास्थ वानरः || रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ ३३ ॥ रावणं तु सुमोचाथ स्वकक्षात्कपिसत्तमः ॥ कुतस्त्वमिति चोवाच महसन्रावणं मुहुः ॥ ३४ ॥ विस्मयं तु महगत्वा श्रमलोलनिरीक्षणः ॥ राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ३५ ॥ वानरेन्द्र महेन्द्राम राक्षसेन्द्रोसि रावणः ॥ युद्धेप्सुरिह संप्राप्तः स चाद्यासादितस्त्वया || ३६ || अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ॥ येनाहं पशुवा भ्रमितश्चतुरोर्णवान् ॥ ३७ ॥ एवमश्रान्तवीर शीघ्रमेव महार्णवान् ॥ मां चैवोहमानस्तु कोन्यो वीरः क्रमिष्यति ॥ ३८ ॥ [ ये सुरा दानवा लोके दैत्यराक्षसपन्नगाः || सर्वेषामेव तेषां त्वं बलादभ्यधिको ह्यसि ॥ ३९ ॥] त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम || मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ४० ॥ सोहं दृष्टवलस्तुभ्यमिच्छामि हरिपुङ्गव || त्वया सह चिरं सख्यं मुखिग्धं पावकाग्रतः ॥ ४१ ॥ दाराः पुत्राः पुरं राष्ट्र भोगाच्छादनभोजनम् || सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ४२ ॥ त्मनेपदं ॥ २२—२४ ॥ तेऽशक्नुवन्त इति ॥ | पश्चिमे मत्रपूर्वसंध्याङ्गस्नानं । उत्तरे प्रोक्षणादिकं । अशक्नुवन्त इति पदं ॥ २५ ॥ हि यस्मात्पर्बतेन्द्रा पूर्वेऽर्घ्यप्रदानादिकमिति । अन्यथा संभ्याचतुष्टयाभा- अपि वालिमार्गादपाक्रामन् | मांसादिमान् जीवितप्रे- प्सुः प्राणी गच्छतस्तस्य मार्गादपाक्रामतीति किं बात् तदङ्गस्यापि तत्त्वेन व्यपदेशात् ॥ २८-३१ ॥ पुनः । पर्वतेन्द्रा हीति च पाठः ॥ २६ ॥ अपक्षिग- वासवस्यापत्यं वासविः ॥ ३२–३३॥ प्रहसन्निति संपातान् पक्षिगणैरप्यशक्यसंपातान् सागरान् । मां जिघृक्षुः स्वयमेव दुरात्मा निगृहीत इति प्रहसन् क्रमशोऽगच्छन्निति शेषः । संध्याकालं प्रातः संध्या- ॥ ३४-३५ ॥ त्वयासादित इति कक्षनिक्षेपं प्रापित कालदेवतारूपमवन्दत ॥ २७ ॥ सभाज्यमानः पूज्य- इत्यर्थः ॥ ३६ – ३७ ॥ अश्रान्तवत् अश्रान्तः सन् | मां मानः । पश्चिममित्यादि । दक्षिणे संध्याङ्गशौचं । चैव महाद्रिसमानभारमित्यर्थः ॥ ३८-४० ॥ तुभ्यं ति० अपक्षिगणसंपातान् यावताकालेनवालीगच्छति तावताकालेन पक्षिगणैरप्राप्यान्सागरान्त्रमशोऽगच्छन्नितिशेषः ॥ २७ ॥ ति० सरावणः कक्षस्थरावणसहितः ॥ २८ ॥ ति० तस्मिन्निति | दक्षिणसमुद्रतटेपि 'जपन्वैनैगमान्मन्त्रा' नित्युक्तेः समुद्रचतुष्टये- पिप्रातःसंध्याकालस्यउदयास्पूर्वपरतश्चमिलित्वात्रिमुहूर्तात्मकस्य मध्येचतुस्समुद्रतटावच्छेदेन किञ्चित्किञ्चित्कालंध्येय ब्रह्मणोध्याननिय- मस्तत्प्रतिपादकमन्त्रस्मरणनियमञ्चवालिनइतिगम्यते ॥ ईदृशंत्रतंच महेन्द्रोरावणस्यसमूलनाशाय पुत्रद्वारा ऽनुतिष्ठती तिबोध्यं ॥ यत्तु तस्यदक्षिणसमुद्रेशौचं पश्चिमेस्नानं उत्तरेआपोहिष्ठादिमन्त्रैर्मार्जनं पूर्वसमुद्रेऽर्ध्यादीत्येवंसंध्यावन्दनशेषानुष्ठानत्वाच्चतुर्षुसमुद्रेषुसंध्या- मन्वास्येत्युक्तिरितिकतकतीर्थादयः । तत् ‘जपन्चैनैगमाम्मन्नान्' इतिदक्षिणसमुद्रस्नानकालोत्तयाविरुध्यते । मदुक्तरीत्यासामञ्जस्याच्च । संध्याकालेगायभ्यर्थब्रह्मणोध्यानमेवप्रधानं । सएवसंध्यापदार्थइतिस्पष्टंश्रुतिस्मृतिविदाम् ॥ २९ ॥ ति० नौ आवयोः ॥ ४२ ॥ [ पा०] १ ङ. च. छ. झ. ञ ट . संपूज्यमानोयातस्तुखचरैः २ क. घ. ज. खेचरोहरिः ३ क॰ ख॰ ज॰ पाठेष्व- यंश्लोकोदृश्यते. सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०७ ततः प्रज्वालयित्वाऽग्निं तावुभौ हरिराक्षसौ ॥ भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ ४३ ॥ अन्योन्य लम्भितकरौ ततस्तौ हरिराक्षसौ ॥ किष्किन्धां विशतुर्हष्टौ सिंहौ गिरिगुहामित्र ॥ ४४ ॥ स तत्र मासमुषितः सुग्रीव इव रावणः || अमात्यैरागतैनीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ४५ ॥ एवमेतत्पुरा वृत्तं वालिना रावणः प्रभो ॥ धर्पितश्च कृतश्चापि भ्राता पावकसन्निधौ || ४६ ॥ बलमप्रतिमं राम वालिनोऽभवदुत्तमम् || सोपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुत्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ रामेणागस्त्यं प्रति हनुमत्प्रशंसनपूर्वकं तस्यवाल्यपेक्षयाऽधिकवलत्वोत्क्त्या तेनसुग्रीवप्रीत्यै वाल्यमारणे कारणप्रश्नः ॥ १ ॥ अगस्त्येन तदुपोद्धाततयारामंप्रति हनुमदुत्पत्यादिकथनोपक्रमः ॥ २ ॥ भगवतावायुदेवेन सुमेरुगिरिचारिणः केसरिना- नोवानरराजस्यजायायामञ्जनायां हनुमतः समुत्पादनम् ॥ ३ ॥ जातमात्रेणहनुमता निजजनन्यांफलानयनायगतायां क्षुप्पीडासहिष्णुतया उद्यहिवाकरेफलत्वबुच्या तजिहीर्पयाजवाद्गने समुत्पतनम् ॥ ४ ॥ तदन्तरेसूर्यग्रहणायतरसमीपोप- सर्पिणाराहुणा स्वजिघृक्षया स्वाभिमुख्येनावावतिसतिहनुमति इन्द्रप्रति स्वरक्षणप्रार्थना ॥५॥ तदेन्द्र करोत्सृष्टवज्राभिघातभ- महनौहनुमति गिरौपततिसति क्रुद्वेनवायुना सकलप्राणिश्वासनिरोधनपूर्वकं हनुमदानयनेनगुहाप्रवेशः ॥ ६ ॥ तदादे- वगन्धर्वादिप्रार्थितेनब्रह्मणा वाथ्वनुनयाय देवादिभिःसह गुहायांवायुसमीपंप्रत्यागमनम् ॥ ७ ॥ अपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् || प्राञ्जलिर्विनयोपेत इदमाह वचोर्थवत् ॥ १ ॥ अतुलं बलमेतद्वै वालिनो रावणस्य च ॥ न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥ शौर्य दाक्ष्यं बलं धैर्य प्राज्ञता नयसाधनम् || विक्रमथ प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥ दृष्श्र्व सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् || समाश्वास्य महाबाहुर्योजनानां शतं द्रुतः ॥ ४॥ धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ॥ दृष्ट्वा संभापिता चापि सीता ह्याश्वासिता तथा ||५|| सेनाग्रगा मन्त्रिसुता: किंकरा रावणात्मजः ॥ एते हनुमता तत्र होकेन विनिपातिताः ॥ ६ ॥ भूयो धाद्विमुक्तेन भापयित्वा दशाननम् || लङ्का भसीकृता येन पावकेनेव मेदिनी ॥ ७ ॥ न कालस्य न शक्रस्य न विष्णोविंतपस्य च ॥ कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥ तवेत्यर्थः ॥ ४१--४४ ॥ सुग्रीव इवेति भ्रातृभावेने- त्यर्थः। आगतैरिति। सहेति शेषः ॥४५॥ भ्राताकृतः सोदरभावतया स्नेहीकृतः ॥ ४६-४७ ॥ इति श्रीगो- विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- ख्याने उत्तरकाण्डव्याख्याने चतुत्रिंशः सर्गः ||३४|| |नीतिकृत्यसंपादनं ॥ ३-७ ॥ कालस्य यमस्य ||८|| अपृच्छतेत्यस्य विवरणं इदंवचनमिति ॥ १ ॥ एताभ्यामिति । एतयोरित्यर्थः । षष्ठयर्थे बहुलं छन्द- सीति वक्तव्यं । इति षष्ठयर्थे चतुर्थी ॥२॥ नयसाधनं शि० विशतुः विविशतुः ॥ ४४ ॥ ति० धर्षितोवालिनारावणः । पश्चात्पावकनिकटेभ्राताकृतः सोदरभावतयास्नेहःकृतः । स० घर्षितः प्राक् ॥ ४६ ॥ स० सोपि तादृशोपि ॥ ४७ ॥ इतिचतुस्त्रिंशः सर्गः ॥ ३४ ॥ स० दक्षिणाशाश्रयं विन्ध्यमुल्लङ्घ्य दक्षिणदिगाश्रयंमुनिमगस्त्यं इदं वक्ष्यमाणं | अपृच्छत अपृच्छत् । आहवे चाय्यतेपूज्यत इति आहवचोरामः । आइवशब्दोपपदात्पूजार्थाच्चायतेः ' अन्येभ्योपिदृश्यते ' इतिकर्मणिडप्रत्ययेरूपं ॥ हेइदम अस्यापत्यमिः कामः । दमयतीतिदमः । एदमः इदमः | तस्यसंबुद्धिः । अर्थवदितिक्रियाविशेषणं ॥ १ ॥ ति० हनूमता तद्वलेन ॥ २ ॥ ति० नकेवलंबलमेवाधिकं किंत्वन्यदपीत्याह- शौर्यमिति । दाक्ष्यं क्षिप्रकारित्वं । बलं शारीरं । धैर्य केनाप्यप्रकंम्प्यता । प्राज्ञता शीघ्रंकार्याकार्यनिर्णेतृता । नयसाधनं राजनीतिकृत्यसंपादनं ॥ ३ ॥ ति० बन्धात् ब्रह्मास्त्रबन्धात् ॥ स० पावकेन संकर्षणमुखोद्गतेन ॥ ७ ॥ ति० यानिकर्माणिहनूमतोदृष्टानि तानि कालस्ययमस्येन्द्रादेञ्चनश्रूयन्ते ॥ स० हनूमतोयानिकर्माणि १०८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ॥ प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥ हनुमान्यदि नो न स्याद्वानराधिपतेः सखा || प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥१०॥ किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया || तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥ न हि वेदितवान्मन्ये हनुमानात्मनो बलम् ॥ यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥ एतन्मे भगवन्सर्वे हनूमति महामतौ ॥ विस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥ राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा || हनुमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥ सत्यमेतद्रघुश्रेष्ठ यद्रवीषि हनुमतः ॥ न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥ अमोघशापैः शापस्तु दत्तोस्य ऋषिभिः पुरा ॥ न वेत्ता हि बलं येन बली सन्नरिमर्दनः ॥ १६ ॥ बाल्येप्येतेन यत्कर्म कृतं राम महाबल ॥ तन्न वर्णयितुं शक्यमिति बालतयाऽस्यते ॥ १७ ॥ यदि वाऽस्ति ह्यभिप्रायस्तच्छ्रोतुं तव राघव || समाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥ सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ॥ यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥ तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ॥ जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥ शालिशुकनिभाभास प्रांताएं तदाऽञ्जना || फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥ एष मातुर्वियोगाच क्षुधया च भृशादितः || रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥ तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् || ददर्श फललोभाच ह्युत्पपात रविं प्रति ॥ २३ ॥ बालार्काभिमुखो बालो वालार्क इव मूर्तिमान् || ग्रहीतुकामो बालार्क प्लवतेऽम्बरमध्यगः ॥ २४ ॥ एतस्मिन्प्लवमाने तु शिशुभावे हनुमति || देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥ नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ॥ यथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥ यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ॥ यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥ तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ॥ सूर्यदाहमयाद्रशंस्तुपारचयशीतलः ॥ २८ ॥ बहुयोजनसाहस्रं क्रमत्येष गतोम्वरम् || पितुर्वलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥ लङ्का प्राप्ता विभीषणाय देयत्वेन प्राप्तेत्यर्थः | लक्ष्मणः | ||१५|| तदेव दर्शयति - अमोघेत्यादि ||१६|| वालतया प्राप्त इति । ओषध्यानयनेनेति शेषः ||९|| हनूमान्यदि आस्यत इति । बालतया बालभावेन । अजानतैवेत्यर्थः नो न स्यात् सहायत्वेनेति शेषः ॥ १० ॥ वीरुध ॥ १७ ॥ निशामय शृणु ॥ १८ ॥ सूर्यदत्तवरस्वर्णः इत्यकारान्तो वृक्षवाची ॥ ११ ॥ बाल्यवधहेतुं स्वयं सूर्यदत्तवरेण स्वर्णरूपः । सुमेरु: सुवर्णमेरुः रामः ऊहति - न हीत्यादि ॥ १२ ॥ हनूमत्येतदिति ॥ १९ ॥ परिश्रुता प्रसिद्धा ॥ २० ॥ शालिशूकस- हनूमद्विषये पृष्टमित्यर्थः ॥ १३-१४ ॥ यद्रवीषि हे माभासं शाल्यमवत्पिङ्गलाभासं । काञ्चनाद्रिकमनी- रघुश्रेष्ठ तदेतत्सत्यं । स आत्मनो बलं न हि वेदेत्यर्थः |यविग्रह मित्युक्तेः । प्रासूत प्रसूतवती ॥२१॥ शरवणे श्रूयन्ते तानिनकालस्य नशक्रस्य नवित्तपस्यापिश्रयन्ते । कथं विष्णोरनुग्रहादितिशेषः । नञोयथाश्रुत विष्णुपदेनैवान्वयेवित्तपस्ये- त्यत्रनजोनुवृत्तिप्रसङ्गः । तदङ्गीकारेचैकेनैवचारितार्थ्यान्नस्याधिक्यंस्यात् । 'नतेविष्णोजायमानोनजातोदेवमहिम्नः परमन्त माप ।' इत्यादिप्रमाणबाधश्च || शि० वित्तपय विदाज्ञानेनैवतपआलोचनंदर्शन॑यस्यतस्य विष्णोश्चन । उपलक्षणमेतत् ब्रह्म- शिवयोरपि । अतएव नपतत्प्रकर्षदोषः ॥ ८ ॥ ति० किमर्थेवालिघातेनेतिपाठे सुग्रीवप्रियकाम्ययावालिवाते किमर्थन प्रवृत्त इत्यर्थ: । पदच्छेदशेषपूरणाभ्यांगूढत्वात्तस्यैवविवरणंतदावैरइत्यादि ॥ ११ ॥ जीवितेष्टं जीवितादपिप्रियं ॥ १२ ॥ स० अमोघशापैः बहुव्रीहिः ॥ १६ ॥ ति० शिशुभावे बाल्यावस्थायांहनूमतिष्ठवमानेसति ॥ २५ ॥ शि० भविष्यतीति विचार्येति [ पा० ] १ झ वालीचैतेन. २ क-ट, महामुने. ३ ग घ. च. छ. झ ञ ट प्रासूतेमंतदा. सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शिशुरेप त्वदोपज्ञ इति मत्वा दिनेश्वरः ॥ कार्य चात्र समायत्तमित्येवं न ददाहं सः ॥ ३० ॥ यमेव दिवस ह्येप ग्रहीतुं भास्करं पुतः || तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ३१ ॥ अनेन स परामृष्टो राम सूर्यरथोपरि || अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥ स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ॥ अत्रवीद्भृकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥ बुभुक्षापनयं दत्त्वा चन्द्राक मम वासव | किमिदं तत्त्वया दत्तमन्यस्य वलवृत्रहन् ॥ ३४ ॥ अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ॥ अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥ स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः || उत्पपातासनं हित्वा चोदूहन्काञ्चनीं सृजम् ||३६ || ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् || शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाहासनम् || ३७ ॥ इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरस्सरम् || प्रायाद्यवाभवत्सूर्य: सहानेन हनूमता ॥ ३८ ॥ अथातिरभसेनागाद्वाहुरुत्सृज्य वासवम् || अनेन च स वै दृष्टः प्रधावञ्शैलकूटवत् ॥ ३९ ॥ ततः सूर्य समुत्सृज्य राहुं फलमवेक्ष्य च ॥ उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥ उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् || अवेक्ष्यैवं परावृत्य मुखशेषः पराङ्मुखः ॥ ४१ ॥ इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः || इन्द्र इन्द्रेति संत्रासामुहुर्मुहुरभाषत |॥ ४२ ॥ राहोर्विक्रोशमानस्य मागेवालक्षितं स्वरम् || श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ४३ ।। ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ॥ फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ४४ ॥ तथास्य धावतो रूपमैरावतजिघृक्षया || मुहूर्तमभवोरमिन्द्राम्योरिव भास्वरम् ॥ ४५ ॥ एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ॥ हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥ ततो गिरौ पपातैप इन्द्रवज्राभिताडितः ॥ पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ४७ ॥ तसंस्तु पतित वाले वज्रताडनविह्वले || चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥ प्रचारं स तु संगृह्ण प्रजास्वन्तर्गतः प्रभुः ॥ गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥ विप्सूत्राशयमावृत्य प्रजानां परमार्तिकृत् || रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥ शिशुः स्कन्दः ॥ २२ – २९ ॥ दोषज्ञः विद्वान् | स्वरूपकथनं ॥ ४१ – ४५ ॥ हस्तान्तात् हस्ताप्रात् । सन भवतीत्यदोषज्ञः । “ दोषज्ञौ वैद्यविद्वांसौ” हस्तान्त इति समीप इत्यर्थः ॥ ४६-४८ ॥ प्रचारं इत्यमरः ॥ ३०–३१ ॥ स राहुः । परामृष्टः स्वीयं देहियात्राहेतुभूतं । गृह्य संक्षिप्य । अन्तर्गतः स्पृष्टः ॥ ३२–३९ ॥ तत इति महाशैलकूटवत् सर्वदेहान्तर्गतः ॥ ४९ ॥ रुरोधेति । निरुद्धस्वगति- बृहत्तरफलमवेक्ष्येत्यर्थः ॥ ४० ॥ मुखशेष इति राहु- | प्रचारमकरोत् । एवंविधार्थस्य देवानां शक्यत्वे दृष्टान्तः शेषः ॥ २८ ॥ स० अदोषज्ञः सूर्यसमीपगमनेमांदहेदितिदोषानभिज्ञः ॥ ३१ ॥ ति० सूर्यरथोपरि तदुपरितनप्रदेशे ॥ स० अनेन हनुमता । पुरा सूर्यदर्शनात्पूर्वमेव | दृष्टोऽभूत् पुनश्चराहुः त्रस्तस्सन्अपक्रान्तोभूत् ॥ ३२ ॥ ति० हेवासव चन्द्राक ममयथाकालं बुभुक्षापनयं बुभुक्षाअपनीयतेऽनेनेतिव्युत्पत्याऽन्नं दत्त्वा तदन्नं ॥ ३४ ॥ शृङ्गारधारिणं नानाशृङ्गारधारिणं । स्वर्ण घण्टाशब्दरूपागृहासवन्तं ॥ ३७॥ ति० अतिरभसेन अतिवेगात् । वासवादपिपूर्वमितिशेषः ॥ ३९ ॥ स० मुखशेषः " शिरस्तुतस्यग्रहतामवाप " इत्यादेर्मुखशेष इतिराहुखरूपसंकीर्तनं ॥ ४१ ॥ स० इन्द्रइन्द्रेतिनिस्संधि कविः कवयन्नवगमयति हनुमताऽसंधिंत्रासकारणमितिमन्तव्यं ॥ ४२ ॥ स० प्राक् पूर्व | आलक्षितंबहुवारंतेन सहसंकथनेनज्ञातं खरंश्रुत्वा दूरतःश्रुत्वा राहोराह्वानममेतिनिश्चिकाय ॥४३॥ ति० इदमपिमहत्फल मितिमत्वा ॥४४॥ स० नातिक्रुद्धः बालइत्यलक्ष्यतयाकोपाटोपाभावो- महेन्द्रस्येतिज्ञेयं । अतएवहस्तान्तात् हस्तामादित्युक्तिः ॥ ४६ ॥ ति० वामाहनुः हनुशब्दः स्त्रियां । “तत्पराहनुः" इतिकोशात् ॥ ४७ ॥ ति० प्रभुः सर्वजगत्प्रवृत्तिनिवृत्तिकर्ता ॥ ४९ ॥ स० विमूत्राशयं तदुभयाधारस्थानं । “आशयः पनसाधारयोरपि” [ पा० ] १ क-ट. फलन्तंहस्तिराजानमभि. २ ङ च छ. श. ट. मिन्द्रायुपरिभाखरं. ३ श. वामाहनुः● श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ वायुप्रकोपाद्भूतानि निरुच्छ्रासानि सर्वतः || सन्धिमिर्मिंद्यमानैथ काष्ठभूतानि जज्ञिरे ॥ ५१ ॥ निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् || वायुप्रकोपात्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥ ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ॥ प्रजापति समाधावन्दुःखिताश्च सुखेच्छया ॥ ५३ ॥ ऊचु: प्राञ्जलयो देवा महोदरनिभोदराः ॥ त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ५४ ॥ त्वया दत्तोऽयमसाकमायुपः पवनः पतिः ॥ सोसान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥ रुरोध दुःखं जनयन्भन्तःपुर इव स्त्रियः ॥ तस्सावां शरणं प्राप्ता वायुनोपहता वयम् ॥ [ वांयुसंरोधजं दुःखमिदं नो जुद दुःखहन् || ५६ ॥ ] एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ॥ कारणादिति चोक्त्वाऽसौ प्रजाः पुनरभाषत ॥५७॥ यस्मिंश्च कारणे वायुश्चक्रोध च रुरोध च || प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥५८ ॥ पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ॥ राहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ ५९ ॥ अशरीर: शरीरेषु वायुश्चरति पालयन् || शरीरं हि विना वायुं समतां याति दारुभिः ।। ६० ।। वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् || वायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥६१॥ अद्यैव च परित्यक्तं वायुना जगदायुषा || अद्यैव ते निरुच्छ्रासाः काष्ठकुड्योपमाः स्थिताः ||६२ || तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ॥ मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतः ॥ ६३|| ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ॥ जगाम तत्रायति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥ ततोर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ॥ चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगँन्धर्वर्षियक्षराक्षसैः ॥ ६५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ यथा वर्षाणीति ॥ ५०–५३ || महोदरनिभोदरा: | यावत् ॥ ६४ ॥ सदागतेर्वायोः । गन्धर्वर्षियक्षेति आयुःस्तम्भान्महोदरव्याधिग्रस्तोदरवदुदरं येषांते गुरुलघुभेद आर्षः ॥ ६५ ॥ इति श्रीगोविन्दराज- तथा ॥ ५४५६ ॥ कारणादिति चोक्त्वा किंचि- | विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने त्कारणमत्रास्तीत्युक्त्वा ॥ ५७-६२ ॥ रुक्प्रदः शुलरोगप्रदः । गमिष्याम अप्रसाद्येति संघिरार्षः उत्तरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ ॥ ६३ ॥ तत्रास्यतीति । यत्र अस्यति तिष्ठतीति इतिविश्वः ॥ दुरदृष्टवशाद्वृष्टि॑ियथावासवइन्द्रस्तुरुन्धेतद्वद्वरोध ॥ ५० ॥ ति० स्वाध्यायोवेदाध्ययनं । वषारोयागः | निष्क्रियं संसारशून्यं । निरयस्थमिव अतिशयितदुःखवदित्यर्थः ॥ ५२ ॥ ति० दारुभिःसमतांयाति क्षणमपिनचलतीत्यर्थः ॥ ६० ॥ स० इदंसर्वजगत् वायुः तदधीन मितियावत् ॥ ६१ ॥ स० रुक्प्रदः महोदरादिसदृशरोगदः । नः परदुःखमात्मगामीति मन्यमानोमहात्मेतिसूचयितुमियमुक्तिः । अदितेः सुतं देवं । वायुं अप्रसाद्य प्रसन्नमविधायगमिष्याम | अप्रसाद्येत्यसंघिराषः ॥ ६३ ॥ स० यत्र सुतंहनूमन्तंप्रगृह्यसवायुः आस्यति आस्ते । तत्रजगाम | यः जगत् अस्यति क्षिपतितिरस्करोतीतियावत् । ससुतंत्रगृह्ययत्रवर्तते । सप्तमीबलादस्यलाभः । तत्रजगामेतिवा ॥ ६४ ॥ इतिपञ्चत्रिंशः सर्गः ३५ ॥ [ पा० ] १ इदम. ग. ङ. च. छ. झ ञ ट पाठेषुदृश्यते . २ ख. ङट. सुतं. ३ ज. गन्धर्वसयक्षराक्षसैः. सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षट्त्रिंशः सर्गः ॥ ३६ ॥ ब्रह्मणा वायुसान्त्वनपूर्वकंजकरपरामर्शनेन हनुमदुज्जीवने तुष्टैनवायुना यथापुरंसर्वप्राणिषुसंचरणम् ॥ १ ॥ ब्रह्मणा रुद्रेन्द्रादिभिहनुमतेवरदापनपूर्वकं स्वयमपितस्मैवरदानेन स्वलोकगमनम् २ ॥ वरहप्तेनहनुमतापीडितैर्महर्पिभिस्तंप्रति केनापिनिजबलस्मारणावधि दीर्घकालं स्वबलापरिज्ञानप्रकारकशापदानम् ॥ ३ ॥ एवमगस्त्येन रामंप्रति हनुमतऋपिशा- पमूलकस्वबलाज्ञानस्य वाल्यमारणकारणस्वोक्तिपूर्वकं श्रीरामाभ्यनुज्ञानेनमुनिगणैः सह स्वाश्रमगमनम् ॥ ४ ॥ ततः पितामहं दृष्ट्वा वायुः पुत्रवधादिंत: || शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ १ ॥ चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः ॥ पादयोर्न्यपतद्वापुस्तिस्रोपस्थाय वेधसे ॥ २ ॥ [ त्रिगुणाय त्रिवेदाय त्रियुगाय त्रिशक्तये || त्रिकालाय त्रिधाम्ने ते त्रिलोकपतये नमः ॥ ३ ॥ इति नत्वा ततो वायुर्ब्रह्मणेऽनन्तशक्तये || शिशुकं तं समादाय उपतस्ये पितामहम् ॥ ४ ॥ ] तं तु वेदविदा तेन लम्बाभरणशोभिना || वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ५ ॥ स्पृष्टमात्रस्ततः सोथ सलीलं पद्मयोनिना || जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ ६ ॥ प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा || चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ ७ ॥ मरुद्रोधादि निर्मुक्तास्ताः प्रजा मुदिता भवन् ॥ शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ८ ॥ ततस्त्रियुग्मः स्त्रिककुत्रिधामा त्रिदशाचिंतः || उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ९ ॥ भो महेन्द्रेशवरुणप्रजेश्वरवनेश्वराः || जानतामपि वः सर्व वक्ष्यामि श्रूयतां हितम् ॥ १० ॥ अनेन शिशुना कार्य कर्तव्यं वो भविष्यति ॥ तद्वदध्वं वरान्त्सर्वे दारुतस्यास तुष्टये ॥ ११ ॥ ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ॥ कुशेशयमयीं मालामुत्क्षिप्येदं बचोऽब्रवीत् ॥ १२ ॥ [ अद्यैव च परित्यक्तं वायुना जगदायुपा ] मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ॥ नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ १३ ॥ अहमस्य प्रदास्यामि परमं वरमद्भुतम् ॥ इतः प्रभृति वज्रस्य ममावथ्यो भविष्यति ॥ १४ ॥ तिस्रोपस्थाय त्रिरुपस्थाय । लुगप्यार्ष: । त्रिरुपस्थाये- | अचार || ७ || शीतदाहो हिमेन दाहः । शीतवात तिच पाठः । न्यपतदिति । उपस्थानपूर्वकं त्रिः साष्टा - विनिर्मुक्ता इतिच पाठः ॥ ८ ॥ त्रीणि युग्मानि ङ्गमनमदित्यर्थः ॥ २–४ ॥ हनुमज्जीवनाथै अङ्गु- यस्यासौ त्रियुग्मः | तानि तु ऐश्वर्यं वीर्ये यशः श्रीः ल्यप्रविन्यस्तवेदपदेन वेदविदा विदितनिखिलवेदवे- ज्ञानं वैराग्यं । त्रिककुत् त्रिमूर्तिप्रधानः । त्रिधामा दान्तेन ब्रह्मणा लम्बाभरणशोभिना हस्तेन तं शिशुं | त्रिलोकगृहः | त्रिदशार्चित: देवाचितः ॥ ९ ॥ ईश च परिमृष्टवान् ॥ ५-६ ॥ सर्वभूतेषु सन्निरुद्धं इत्यनेन रुद्र इत्युच्यते । प्रजेश्वरः यमः | वक्ष्यामि अन्तः प्रतिष्ठितं यथा भवति तथा प्राणः प्राणभूत- श्रूयतामिति । गुरुवैषम्यमार्षे ॥ १०-११ ॥ कुशे- स० वधादिंतः ताडनार्दितः । शिशुकं शिशुप्रतिमासदृशं । वस्तुतस्तुनशिशुः । तथालोकानांप्रदर्शयितारं ॥ शि० शिशुकं अनुकंपितसुतं ॥ १ ॥ शि० वेदवित् ब्रह्मा आतेन विस्तृतेन हस्तेन | वेदविदेतिच्छे देतु हस्तस्यैवेदमपिविशेषणं । वेदस्थापन - कर्त्रेतितदर्थः ॥ ५ स० संनिरुद्धं रुद्धं भावेक्तः । निरोधः | सम्यक् नि निर्गतःरोधोयस्मिन्कर्म णित्तद्यथाभवतितथा निरोध रहितं यथापुराप्राणापानाद्यात्मातथाभूत्वाचचार ॥ ७ || स० जानतां ज्ञानिनां | वः हितंवक्ष्यामि श्रूयतां ॥ नागोजिभः वक्ष्यामिश्रूयतामित्यत्रगुरुवैषम्य मार्षमितिव्याचख्यौतत्किमभिप्रायकं वेतिज्ञानदरिद्रा विचार्याः ॥ १० ॥ स० हतः हता । हते- त्यपिक्वचिष्पाठः । अहतः अह्ता | सर्वात्मनानाशंप्राप्तेत्यतोहनुमानितिनाम्नाभवितेतिवा ॥ १३ ॥ ति० अहं मालादानपूर्ववर [ पा० ] १ इदंश्लोकद्वयं च. पाठेदृश्यते. २ इदमर्धे च. छ. पाठयोर्दृश्यते, श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ॥ तेजसोस्य मदीयस्य ददामि शतिकां कलाम् ॥ १५ ॥ यदा तु शास्त्राण्यध्येतुं शक्तिरस भविष्यति ॥ तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ॥ न चास्य भविता कश्चित्सदृशः शास्त्रदर्शने ॥ १६ ॥ ११२ वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ॥ वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ यमो दण्डादवध्यत्वमरोगित्वं च नित्यशः ॥ १७ ॥ वरं ददामि संतुष्ट अविषादं च संयुगे || गदेयं मामिका चैन संयुगे न वधिष्यति ॥ इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ १८ ॥ मत्तो मदायुधानां च न वथ्योऽयं भविष्यति ॥ [ मैच्छूलेनाप्यवध्यत्वं मम चैव भविष्यति ॥१९॥ मच्छक्तिमचलां चैव हन्तैव हि विशेषतः ॥ ] इत्येवं शंकरेणापि दत्तोस्य परमो वरः ॥ २० ॥ सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ॥ दीर्घायुश्च महात्मा च इति ब्रह्माऽब्रवीद्वचः ॥ २१ ॥ विश्वकर्मा च दैनं बालसूर्योपमं शिशुम् || शिल्पिनां प्रवरः प्रादादरमस्य महामतिः ॥ २२ ॥ मत्कृतानि च शस्त्राणि यानि दिव्यांनि संयुगे || तैरवध्यत्वमापनश्चिरजीवी भविष्यति ॥ २३ ॥ [विनिर्मितानि देवानामायुधानि तु यानि च ॥ तेषां संग्रामकालेषु अवध्योऽयं भविष्यति ॥२४॥ ] ततः सुराणां तु वरैष्ट्वा ह्येनमलंकृतम् || चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ २५ ॥ अमित्राणां भयकरो मित्राणामभयंकरः ॥ अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ २६ ॥ कामरूप: कामचारी कामगः लवतां वरः ॥ भवत्यव्याहतगतिः कीर्तिमांच भविष्यति ॥ २७ ॥ रावणोत्सादनार्थानि रामप्रियकराणि च | रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ २८ ॥ एवमुक्त्वा तमामन्य मारुतं त्वमरैः सह || यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ २९ ॥ सोपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् || अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ ३० ॥ शयमयीं काञ्चनपद्ममयीमित्यर्थः ॥ १२–१४ ॥ | त्यर्थः ॥ २० ॥ सर्वेषां ब्रह्मास्त्रान्तानामित्यर्थः । शतिकां शतैकांशभूतां ॥ ५ ॥ शास्त्रं शास्त्रार्थज्ञानं | ब्रह्मदण्डानां ब्रह्मशापानां ब्रह्मायुधानां वा । दीर्घायु- ऐन्द्रव्याकरणमित्यर्थः । शास्त्रदर्शने शास्त्रज्ञाने ॥ १६॥ वरुणोक्तवरस्तु स्वयुद्धनिमित्तमरणाभावमात्रं ॥ १७ | श्चेति ||२१|| यज्ञाद्यायुधानामपि विश्वकर्मनिर्मितत्वे- - १९ ॥ परमो वरः शूलपाशुपतास्त्राद्यवध्यत्वमि- पि तदतिरिक्तायुधपरमिदं ॥ २२–२९ ॥ वरदत्तं दास्यामि ॥ १४ ॥ ति० शास्त्रं शास्त्राध्ययनं तदर्थज्ञानंच ॥ १६ ॥ ति० संतुष्टअविषादमित्यार्पोसन्धिः ॥ १८ ॥ ति० महात्मा महानात्मायस्यसः । ब्रह्मज्ञइतियावत् । सर्वेषांब्रह्मास्त्रान्तानां ब्रह्मदण्डः ब्रह्मर्षिक्रियमाणः संहारोद्देश्यकःशापोनभवि- ष्यति । अस्येतिशेषः ॥ २१ ॥ स० दिव्यानि दिविभवानि । तानि प्रसिद्धानि । तैरत्रैः । इतिवरंददावित्यर्थः | दिव्यानिता- नीतिपदमेकंवा । इतानि हनुमन्तंप्राप्तानि । तानिनभवन्तीत्यनितानि | दिव्यानिचतान्यनितानिच । दिव्यानितानियानितैः | प्रतिघातमनितानीतिवा | नातोपितानितैरित्यनन्वयशङ्केतिमन्तव्यं ॥ मत्कृतानियानि तानिदिव्यानि | तैरितिवा । तच्छन्देन 'दिव्यत्वविशिष्टशस्त्राणांपरामर्शोज्ञेयः ॥ २३ ॥ ति० एवमुक्त्वा महेन्द्रादयइत्यर्थः ॥ अमरैः परिवारदेवगणैः ॥ स० अमरैः अमरत्वदैः वरैः सहवर्तमानंत॑हनुमन्तमुक्त्वा मारुतंचामन्त्र्य पितामहपुरोगमाः सर्वेपियथाऽऽगतास्तथाययुः । पितामहपुरोगमा [ पा० ] १ ङ. च. छ. झ ञ ट . मरोगलंचदत्तवान्. २ ङ. झ ञ ट . इत्येवंधनदः प्राहतदा. ग. इत्येवंधनदःप्रादात्तदा. ३ अयंश्लोकः च पाठेदृश्यते ४ ङ. च. झ ञ ट दृष्मंबालंप्रतिमहारथः ५ क - घ. महात्मनः ६ ङ. च. झ ञ ट दिव्यानितानिच ७ अयं श्लोकः क-घ, पाठेषुदृश्यते. 1 2 सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । प्राप्य राम वराने वरदानसमन्वितः || बलेनात्मनि संस्थेन सोपूर्यत यथार्णवः ॥ ३१ ॥ तरसा पूर्यमाणोपि तदा वानरपुङ्गवः || आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ ३२ ॥ स्रुग्भाण्डायग्निहोत्रं च वल्कलाजिनसंचयान् ॥ भग्नविच्छिन्नविध्वंस्तान्त्संशान्तानां करोत्ययम् ३३ एवंविधानि कर्माणि प्रावर्तत महाबलः ॥ सर्वेपां ब्रह्मदण्डानामवध्यः शंभुना कृतः ॥ ३४ ॥ जानन्त ऋपयस्तं वै क्षमन्ते तस्य शक्तितः ॥ ३५ ॥ यथा केसरिणा त्वेष वायुना सोञ्जन || प्रतिषिद्धोपि मर्यादां लङ्घयत्येव वानरः ॥ ३६ ॥ ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः || शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः || ३७ ॥ बाधसे यत्समाथित्य बलमसान्लवङ्गम || तदीर्घकालं वेत्तासि नामाकं शापमोहितः ॥ यदा ते मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ ३८ ॥ ततः स हृततेजौजा महर्षिवचनौजसा || एपोश्रमाणि तान्येव मृदुभावं गतोचरत् ॥ ३९ ॥ अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता || सर्ववानरराजासीत्तेजसा भास्करप्रभः ॥ ४० ॥ स च राज्यं चिरं कृत्वा वानराणां हरीश्वरः || स च ऋक्षरजा नाम कालधर्मेण संगतः ॥ ४१ ॥ तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रिकोविदः || पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥४२॥ सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् || आवाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ ४३ ॥ एप शापवशादेव न वेद बलमात्मनः || वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ४४ ॥ न ह्येष राम सुग्रीवो भ्राम्यमाणोपि वालिना || देव जानाति न ह्येष वलमात्मनि मारुतिः ॥४५॥ ऋपिशापाहृतवलस्तदैप कपिसत्तमः || सिंहः कुञ्जररूद्धो वा आस्थितः सहितो रणे ॥ ४६ ॥ 66 दत्तवरं ॥ ३०-३२ ॥ स्रुग्भाण्डानि यज्ञोपकर | तथा ॥ ३७ ॥ तत् बलं ॥ ३८ ॥ हृततेजौजा : णानि । संशान्तानां शान्तिप्रधानानां || ३३ || अपहृतस्ववीर्यवलज्ञान इत्यर्थः । एषोश्रमाणीति शंभुना ब्रह्मणा | शम्भू ब्रह्मत्रिलोचनौ " इत्यमरः ||३४|| तस्य शक्तितः ब्रह्मणो वरशक्तितः ॥ ३५- ३६ ॥ नातिक्रुद्धातिमन्यवः | क्रोधो जिघांसा मन्यु रमर्षः । अतिक्रुद्धा अतिमन्यवश्च न भवन्तीति आर्ष : संधिः ॥ ३९ ॥ ऋक्षजस इत्यकारान्तोष्यस्ति ॥ ४०-४१ | वालिनः पदे यौवराज्ये ॥ ४२ ॥ अस्य हनूमतः सुग्रीवेण सह आवाल्यं वाल्यमारभ्य ॥ ४३ -४५ ॥ रणे युद्धादौ स्वबलमास्थितोभूत् बरदाः अमरैरितरैःसहएबमुक्वेतिवा ॥ २९ ॥ ति ० अग्निहोत्राणि अग्निहोत्रसावन भूतान्नयः | भन्नविच्छिन्नध्वस्तशब्दाः सुग्भाण्डा दिपुक्रमेणयोज्याः | संशान्तानां सम्यकुशान्तानां शान्तिप्रधानानामृषीणामितियावत् ॥ स० संशान्तानामिति । एतेन निरपराधोपरोधोऽनेनकृतिसूच्यते ॥ ३३ ॥ ति० जानन्तः वरदानमितिशेषः । सहन्ते क्षमन्ते । तस्यचेष्टितमिति शेषः ॥ ३५ ॥ स० महर्षिवचनौजसा वचनसामर्थ्येन | हृततेजौजाः तेजश्शब्दपर्यायोयंतेजशब्दः । एवोदकमित्यादिवत् । ओजोऽवष्टंभशक्तिः । तेजः पराक्रमः | 'ओजोऽवष्टंभप्रकाशयोः तेजोधानिपराक्रमे' इतिचविश्वः ॥ तानि सत्वानि । अश्रमाणि स्वप्रयुक्तश्रमरहितानि | यथाभवेयुस्तथा मृदुभावं मार्दवंगतः । अचरत् संचचार । एषतानाश्रमानेवेतिका सुचित्पुस्तकसंपुढीषु पाठोस्ति । तत्रतुनायासः ॥ ३९ ॥ ति० अद्वैधं एकप्रकारं ॥ ४३ ॥ स० एषहनुमान् नवेद नवेदेवस्थितः ॥ ४४ ॥ ति० वालिनाभ्राम्य माणएपसुग्रीवोपि तद्वलंन वेदेयनुकर्पः । तदपिदेवकार्येयावदेव । तदातुजांबवतास्मारितः समुद्रतीरेतज्ज्ञा- तवान् । उक्तमेवपुनराह - देवेति ॥ स० ननुहनुमतोज्ञानाभावे स्वप्रयोजनार्थ स्मार्यतेवर्धत इतिप्रागुक्तेःस्मारयितव्यो मारयितव्ये वालिनिसुग्रीवेणेत्यत आह नहीति | वालिनाभ्राम्यमाणएषसुग्रीवः एषमारुतिरात्मवलंनजानातीतिन वेद । अतोनबोधयामा- सेतिभावः ॥ ४५ ॥ ति० तदा सुग्रीवविपत्समये । आहृतवल: अपहृतस्वबलपरिज्ञान: । अतएव रणेकुञ्जररुद्धः सिंहइव सहितः [ पा० ] १ ग घ च बलेनापूर्यमाणोपि. २ झ. न्यग्निहोत्राणि. ३ च. छ. विध्वस्तान्महर्षीणांकरोत्ययं. क. ख. विध्वस्ताञ्शान्तान भीन्करोत्यसौ ४ झ सहन्ते. वा. रा. २५५ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ॥ गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोस्ति लोके ॥ ४७ ॥ असौ पुनर्व्याकरणं ग्रहीष्यन्त्सूर्योन्मुखः प्रष्टुमनाः कपीन्द्रः ॥ उद्यद्भिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ ४८ ॥ ससूत्रवृत्यर्थपदं महार्थं ससंग्रहं साध्यति वै कपीन्द्रः || न ह्यस्य कश्चित्सहशोस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ ४९ ॥ सर्वासु विद्यासु तपोविधाने प्रस्पर्धते यो हि गुरुं सुराणाम् ॥ सोयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ५० ।। प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य || युगक्षये ह्येव यथाऽन्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ५१ ॥ एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्द द्विविदाः सनीलाः ॥ सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम मुरैर्हि सृष्टाः ॥ ५२ ॥ । ॥ ४६ ॥ पराक्रमेति । सौशील्यं सुस्वभावत्वं । त्रप्रतिपादकग्रन्थः । अर्थपदं वार्तिकं उक्तानुक्तदुरु- माधुर्य वाचः । नयानयौ प्रवृत्तिनिवृत्ती | गाम्भीर्ये क्तिचिन्तानुरूपं । महायै भाग्यं विस्तर विवरणरूपं । चित्तस्य । धैर्ये आपद्यक्षोभः ॥ ४७ || उद्यगिरेः संग्रहं प्रकरणादि । साध्यति साधयति धारयतीत्यर्थः । उदयगिरेरित्यर्थः । महद्रन्थं व्याकरणग्रन्थं | धारयन् शास्त्रान्तरेष्वपि वैशारदे वैदुष्ये । छन्दगतौ छन्द:- अर्थतः पाठतश्च गृह्णन्नित्यर्थ: । धारयदिति पाठे शास्त्रे ।। ४९–५० ॥ प्रवीविवक्षोर्युगान्ते भूमिमा- नुडभाव आर्ष: । धारयते इति पाठान्तरं ॥ ४८ ॥ प्लावयितुं प्रकर्षेण विशेषेण वेगमिच्छोः । युगक्षये ससूत्रेति । सूत्रमष्टाध्यायी । लक्षणं वृत्तिः सूत्रार्थमा- काले युगान्तकाल इत्यर्थः ॥ ५१ ॥ एषेवेति संधि- सुग्रीवसहितोयमास्थितः स्थितएव । नतुयुद्धंकृतवानिति । सिंहःकुञ्जररुद्धेवेतिपाठान्तरं । तत्रसंधिराषः स० कुञ्जररुद्ध सिंहो वासिंहइव । अनेनशापपरिहारसमर्थोपिस्वेच्छयातदानुकूल्यं संपादयन्नटनमाटीकतहनुमानितिसूच्यते ॥ ४६ ॥ ति० पराक्रमः महत्स्वपियुद्धकार्येषूत्साहः । उत्साहपदेनेतरकार्यविषयःसः । मतिरर्थनिर्धारण | प्रतापः प्रभावः । सौशील्यं सुखभावत्वं । माधुर्ये वाचि । नयानयौ तत्परिज्ञाने । प्रवृत्तिनिवृत्ती इत्यन्ये । गांभीर्य आपद्यक्षोभः | सुवीर्ये स्वरक्षणेनपरपराभवः । धैर्य- मकंप्यचित्तता । हनूमतएतैर्गुणैः कोप्यधिकः नकोपीत्यर्थः ॥ ४७ ॥ ति० धारयनप्रमेयइति नुडभावआर्षः । सूर्यसांमुख्यार्थ तावद्वमनं ॥ स० प्रष्टुमनाः सूर्येप्रतिमहव्याकरणंग्रहीष्यन् ग्रन्थंधारयेतिसंपाद येतितेनोक्तइतिशेषः । तर्हिसूर्यापेक्षया विज्ञत्वमा- यातमस्येत्यतआह—नप्रमेयइति । नसमासः | अप्रमेयइत्यर्थः ॥ तत्राध्ययनंतु तदन्तर्गतनारायणविवक्षयेतिबोध्यं । सूर्यो हनुम तोपिज्ञानाधिकःकिमित्यतोनेल्लाह – नप्रमेयइति । अपदार्थः सूर्यइतियावत् । एतेनापिनटनं स्फुटीकृतंवेदितव्यं । नागोजिभट्टपक्षे ग्रन्थव्याकरणपदयोरर्थविशेषविवक्षानुडभावार्षत्वकल्पनं चेतिद्रष्टव्यं । अध्याहारश्चान्यत्र तेनापीवेतरैरप्यवश्यमङ्गीकृत इतिनकुतु- कितातेनकर्तव्या ॥ ४८ ॥ ति० कोसौग्रन्थस्तत्राह - ससूत्रेति । सिद्ध्यति सिद्धोभवति । शास्त्रान्तरेष्वपीत्यर्थः । तदेवाह - नह्यस्यसदृशःशास्त्रेकश्चित् । छन्दगतौ पूर्वोत्तरमीमांसामुखेनवेदार्थनिर्णये । वैशारदे वैदुष्ये । विशिष्यनवमव्याकरणकर्ता हनुमा- नितिचप्रसिद्धिरितिकतकः ॥ स० ससूत्रवृत्यर्थपदं सूत्रं शिवडमरुनिस्सृतंचतुर्दशलक्षणं । वृत्तिः सूत्रवृत्तिः । अर्थपदं तदर्थ- बोधकंतत्कालवर्तिपदं । महार्थ बर्थोपेतं । ससंग्रहं संग्रहाख्यग्रन्थसहितं । प्रति कपीन्द्रः सिध्यति । 'सूत्रमष्टाध्यायीलक्षणं । वृत्तिस्तात्कालिकसूत्रवृत्तिः । अर्थबोधकपदवद्वार्तिकं | महार्थं महाभाष्यंपतञ्जलिकृतं । ससंग्रहं व्याडिकृतसंग्रहाख्यग्रन्थसहितं । सिध्यतिसिद्धोभवति ” इतिव्याकुर्वन्नागोजिभट्टः हनुमतःपाणिनिपतञ्जल्यादीनांप्राचीनतां स्वप्राचीनाचीर्ण कर्मवशाज्जानातीतिन- वयमधुनातनतनुतनवोव्याकर्तुप्रभवामः । नवमव्याकरणकरणसमर्थस्यैतदनुसरणस्यायुक्तत्वाच्च । अइडणादीनांसूत्राणांनित्यत्वाद्भूमौ प्रवर्तयितुंपाणिनिस्तपःकृत्वालब्धवांस्तानीत्युपपत्तेः । वैशारदे विशारदत्वे । छन्दगतौ छन्दोज्ञाने । छन्दश्शब्दपर्यायोऽयंछन्द- शब्दः ॥ ४९ ॥ स० एषेव एषइव | आर्षःसन्धिः ॥ ५२ ॥ 1 [ पा० ] १ क. ङ. झ. ट. सिध्यतिवै. २ ङ. च. छ. झ ञ ट . लोकक्षयेष्वेवयथा. सर्गः ३७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकतम् । [ गंजो गवाक्षो गवयः सुदंष्ट्रो मैन्दः प्रभोज्योतिमुखो नलव ॥ एते च ऋक्षा : सह वानरेन्द्रैस्त्वत्कारणाद्राम सुरैहिं सृष्टाः ॥ ५३ ॥ महीं गता देवगणाः समस्ता महावला रावणनाशहेतोः ॥ एतत्तु मत्तो विदितं तवास्तु लवङ्गमानां धरणीनिवासः ॥ ५४ ॥ ] तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि || हनूमतो बालभावे कर्मैतत्कथितं मया ।। ५५ ।। श्रुत्वा गस्त्यस्य कथितं रामः सौमित्रिरेव च || विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥ ५६ ॥ अगस्त्यस्त्वत्रवीद्रामं सर्वमेतच्छ्रुतं त्वया || दृष्टः संभाषितश्चासि राम गच्छामहे वयम् ॥ ५७ ॥ श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः || प्राञ्जलिः प्रणतश्चापि महर्पिमिदमत्रवीत् ॥ ५८ ।। अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ॥ युष्माकं दर्शनादेव नित्यं तुष्टाः सवान्धवाः ॥ ५९ ॥ विज्ञाप्यं तु ममैतद्धि तद्वदाम्यागतस्पृहः ॥ तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥ ६० ॥ पौरजानपदान्स्याप्य स्वकार्येष्व हमागतः || क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ६१ ।। सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् || भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ ६२ ॥ अहं युष्मान्त्समाश्रित्य तपोनिर्घृतकुल्मपान् || अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥ तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ॥ ६३ ॥ ११५ अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥ एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः॥६४॥ एवमुक्त्वा गताः सर्वे ऋपयस्ते यथागतम् || [ अभिवाद्य महात्मानो राघवेण विसर्जिताः ॥] राघवश्च तमेवार्थ चिन्तयामास विस्मितः || ६५ ॥ ततोस्तं भास्करे याते विसृज्य नृपवानरान् || संध्यामुपास्य विधिवत्तदा नरवरोत्तमः ॥ प्रवृत्तायां रजन्यां तु सोन्तःपुरचरोऽभवत् || ६६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षत्रिंशः सर्गः ॥ २६ ॥ सप्तत्रिंशः सर्गः ॥ ३७ ॥ श्रीरामेणागस्त्यादि निर्गमानन्तरंसुखेनतद्वात्रियापनपूर्वकंप्रभातेभरतादिभिः सहपौरप्रधानाधिष्ठितसभाप्रवेशः ॥ १ ॥ अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि || व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥१॥ रार्षः । तारेयोङ्गदः ।। ५२–५९ ॥ मम एतद्वक्ष्य | ६४ ॥ तमेवार्थ यागरूपप्रयोजनं ॥ ६५-६६ ॥ माणं विज्ञाप्यमस्ति । आगतस्पृहों यद्वदामि तद्भवद्भिः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मत्कृते मन्निमित्तं अनुकम्पया कर्तव्यं ||६० || आगतः मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पत्रिंशः वनादागतः अहं ॥ ६१ ॥ सदस्याः विधिदर्शिनः । सर्गः ॥ ३६ ॥ महावीर्याः महातपोवीर्याः ॥६२ || अनुग्रहीतइति । अनु- गृहीत इत्यर्थः । अनिशं सुनिर्वृत इत्यन्वयः ॥ ६३ - ऋषिगणास्त्वभिषेककाले संप्राप्ताः कथितकथा: ति० तदा आगन्तव्य मितिच्छेदः ॥ ६३ ॥ इतिषत्रिंशः सर्गः ॥ ३६ ॥ स० निशा अभिषेकदिनरजनी अपूर्वा आश्चर्यावहा । तत्रहेतुः – अननुभूतहर्षवर्धिनीति । पूर्वा प्राथमिकीतिवा ॥ १ ॥ [] पा] १ इदंश्लोकद्वयं क—घ. च. झ ञ ट पाठेषुदृश्यते. २. ग. ङ. झ ञ ट तंप्रोच्य च संश्रुत्य, ख. संभाष्य. ३ च. ऋषयः स्वस्खमाश्रमं ४ इदमर्धे ख. घ. च. ज. पाठेषुदृश्यते. श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्यां रजन्यां व्युष्टायां प्रांतर्नृपतिबोधकाः ॥ बन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ २ ॥ ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ॥ तुष्टुवुर्नृपति वीरं यथावत्संग्रहर्षिणः || ३ ॥ वीर सौम्य प्रबुध्यस्ख कौसल्याप्रीतिवर्धन ॥ जगद्धि सर्वे स्वपिति त्वयि सुप्ते नराधिप ॥ ४ ॥ विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव || बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ५ ॥ क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः || वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ६ ॥ अप्रकम्प्यो यथा स्थाणुचन्द्रे सौम्यत्वमीदृशम् || नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥७॥ यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ॥ न त्वां जहाति कीर्तिश्च लक्ष्मीच पुरुषर्षभ ॥ ८ ॥ श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ॥ एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥९॥ सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स राघवम् ॥ स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ १० ॥ स तद्विहाय शयनं पॉण्डुराच्छादनास्तृतम् || उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ११ ॥ समुत्थितं महात्मानं प्रहा: प्राञ्जलयो नराः || सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ १२ ॥ कृतोदकशुचिर्भूत्वा काले हुतहुताशनः || देवागारं जगामाशु पुण्यमिक्ष्वाकु सेवितम् ॥ १३ ॥ तत्र देवान्पिन्विप्रानचयित्वा यथाविधि || बाह्यकक्ष्यान्तरं रामो निर्जगाम जनैर्वृतः ॥ १४ ॥ उपतस्थुर्महात्मानो मन्त्रिण: सपुरोहिताः || वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवामयः ॥ १५ ॥ क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः || रामस्योपाविशन्पार्श्वे शत्रस्येव यथाsमराः ॥ १६ ॥ भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः || उपासांचक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ १७ ॥ याँताः प्राञ्जलयो भूत्वा किंकरा मुदिताननाः || मुँदिता नाम पार्श्वस्था बहवः समुपाविशन् ||१८|| वानराश्च महावीर्या विंशतिः कामरूपिणः ॥ सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥ १९ ॥ विभीषणश्च रक्षोभिश्चतुर्भि: परिवारितः || उपासते महात्मानं धनेशमिव गुह्यकाः ॥ २० ॥ तथा निगमवृद्धाश्च कुलीना ये च मानवाः ॥ शिरसा वन्द्य राजानमुपासन्ते विचक्षणाः ॥ २१ ॥ विसृष्टाञ्च | अभिषेक दिनस्य या निशा पौराणां हर्ष- | प्रजापतिसमोसिप्रजापरिपालन इति शेषः ||५-६॥ वर्धिनी पूर्वा प्रथमा निशाऽसीत् सा च व्यतीता अप्रकम्प्य इति ॥ ईदृशाः पार्थिवाः पूर्व नाभूवन्निति ॥ १–३ ।। त्वयि सुप्ते सवै स्वपितीति त्वयि शेषः । न भवितार इति । अग्र इति शेषः ॥७॥ न जहाति मुहूर्ते उत्थाय धर्मानुष्ठानरहिते सति सर्वं जगत्सुप्त- धर्मकं भवति । 66 यथा राजा तथा प्रजा: " इति न त्यजति ॥ ८ - ११ ॥ सलिलं गृहीत्वेति शेषः ॥ १२॥ न्यायादिति भावः ॥ ४ ॥ बृहस्पतेस्तुल्यो बुद्ध्येति | | कृतोदकशुचि: उदकेन कृतशौच इत्यर्थः । देवागारं स० रजन्यां तचतुर्थयामादिभागे । व्युष्टायां उषस्त्वावस्थांगतायां ॥ २ ॥ स० रक्तकण्ठिनः मधुरकण्ठाः | रक्तोमधुरः कण्ठो- येषांते तथा तेसन्त्येषां तेतथा । स्वहस्ताघस्तात्स्थितगायनवन्तः । एवंचनकर्मधारयादित्यायनित्यताभ्युपगमाद्यायासः महत्वं चवन्दिनांलभ्यतइतिज्ञेयम् ॥ ३ ॥ ति० ईदृशंसौम्यत्वं त्वद्वृत्तिसौम्यत्वंचन्द्रे नान्यत्र ॥ ७ ॥ ति० एताश्चान्याश्च । उक्तयइति शेषः ॥ ९ ॥ ति० पाण्डुराच्छादनं उत्तराच्छादनपटः ॥ स० उत्तस्थौ नागशयनाद्यथानारायणो मूलरूपी ॥ ११ ॥ ति० सलिलं गृहीवेतिशेषः ॥ शौचाद्यर्थमितिभावः ॥ १२ ॥ ति० मुदितानाम तन्नामकाः किङ्कराः ॥ १८ ॥ कतक० विंशतिर्वानराः सुग्रीवाङ्गदहनुमज्जांबवत्सुषेणतारनीलनलमैन्दद्विविदकुमुदशरभशतबलिगन्धमादनगजगवाक्षगवयधूम्ररंभ ज्योतिर्मुखाविंशतिः प्रधा नवानराइत्यर्थः ॥ १९ ॥ [ पा० ] १ क. ख. घ. ज. पुनरेवापरेऽहनि. छ. प्रातरेवापरेऽहनि. २ घ. ज. पर्युपातिष्ठन्. ३ क – ज. नृपतिंसुप्तंयथा- कालंप्रहर्षिताः ४ च. छ. पाण्डुराच्छादनंततः ५ च. छ. एतेप्राञ्जलयो ६ च छ मुदिताराम क-घ. भृत्याश्चराम. सर्गः ३७ । प्र० १] श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । तथा परिवृतो राजा श्रीमद्भिरृपिभिर्वृतः || राजभिश्व महावीर्यैर्वानरैश्च सराक्षसैः ॥ २२ ॥ यथा देवेश्वरो नित्यमृपिभिः समुपास्यते || अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ २३ ॥ तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ॥ कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ २४ ॥ इत्यार्पे श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ ११७ ॥ अथाधिकपाठलोकप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ रामंप्रत्यगस्त्येन मेरुशुङ्ग निवासिनोब्रह्मणो नेत्रांबुजातादृक्षरजोनामकवानरवराद्वालिसुग्रीवजननप्रकारनिरूपणम् ॥ १ ॥ एतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् || य एपर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥ जननी का च भगवन त्वया परिकीर्तिता | वालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः ॥ एतद्ब्रह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥ स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥ शृणु राम कथामेतां यथापूर्व समासतः ॥ नारदः कथयामास ममाश्रममुपागतः ॥ ४ ॥ कदाचिदटमानोसावतिथित्वमुपागतः || अर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा ॥ ५ ॥ सुखासीनः कैथां त्वेनां मया पृष्टः स कौतुकात् ॥ कथयामास धर्मात्मा महर्फे श्रूयतामिति ॥६॥ मेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः ॥ तस्य यन्मध्यमं शङ्गं सर्वदैवतपूजितम् ॥ ७ ॥ तस्मिन्दिव्या सभा रम्या ब्राह्मी या शतयोजना | तस्यामास्ते सदा देवः पद्मयोनिचतुर्मुखः ॥८॥ योगमभ्यसतस्तस्य नेत्राभ्यां यद्रसोस्रवत् ॥ तद्गृहीतं भगवता पाणिना चर्चितं तु तत् ॥ ९ ॥ निक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा || तसिन्नथुकणे राम वानरः संबभूव ह ॥ १० ॥ उत्पन्नमात्रस्तु तदा वानरथ नरोत्तम || समाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥ ११ ॥ देवपूजागृहं ॥ १३-२४ ॥ इति श्रीगोविन्दराजवि- | काण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥ रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- ति० ऋपिभिः ऋषयोनवसिष्ठाद्याः ॥ २२ ॥ ति० तेनरूपेण सर्वलोकोपास्यत्वाकारेण ॥ २३ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ अथप्रक्षिप्तसर्गपञ्चकव्याख्यानंसत्यधर्मतीथय | स० अनवालिसुग्रीवोत्पत्तीतिहासोरावणश्वेतद्वीपगमनेतिहासश्चकैश्चनसर्गै- रगस्त्योक्तितयाप्रतिपाद्यते । तेप्रक्षिप्ताः पूर्वसर्गान्तेऽगस्त्यस्य स्वाश्रमंप्रतिगमनकथना दि तिनागोजिभट्टः | तन्न । बहुपुस्तकसं- पुटीम नवलोक्यैतत्साहसकरणस्यायुतत्वात् । वर्ततेचक्रासुचित्संपुटीपुकथितेतिहाससमात्यनन्तरंतस्य स्वाश्रमगमनकथा | तस्मादस्माभिर्व्याख्यायन्ते ॥ यः कः किंगुणकः कस्यपुत्रः ॥ १ ॥ माता वालिसुग्रीवयोश्चनश्रुता नामचकिं ॥२॥ ममाश्रममुपाग- तोनारदः कथयामास । एतांकथांसमासतःशृणु ॥४॥ अटमान: अटन् | अतिधर्म बहुधर्मेउपागतः प्राप्तोनारदः। कर्मणा गवाद्य- र्पणेन ॥ ५ ॥ महर्षे अगस्त्य ॥ ६ ॥ नगवरः पर्वतोत्तमः ॥ ७ ॥ दिव्या दिविभवेव | रम्यामनोहरा ॥ ८ ॥ योगमभ्यसतः अभ्यस्यतः योगाभ्यासंकुर्वतः | तस्य चतुराननस्य | नेत्राभ्यांरसः स्रवत् अस्रवत् ॥ एतेनैकमुखसंबन्धोद्योत्यते । नेत्रेभ्यइति पाठे मुखचतुष्टयगतनयनाष्टकादित्यर्थः । तत् सरसः | गृहीतं गृहीतः । पाणिनातत् सः । चर्चितं चर्चितः ॥ ९ ॥ लोककर्तृ- णेतिविशेषणाद्ब्रह्मशब्दोनपुंसकश्चतुर्मुखवाची । लोककर्तॄणा कर्त्रेतिवा ॥ १० ॥ महात्मना समाश्वास्यवाक्यैरुक्तः ॥ ११ ॥ [ पा० ] १ ङ. च. छ. झ ञ ट . ऋषिभिर्वरैः क. घ. ज. ऋषिसत्तमैः• २ झ ञ सुग्रीवयोश्चापिनामनीकेन हेतुना. ३ ङ. च. कथामेतां. ४ ङ. च. छ. झ. ज. ब्रह्मणःशतयोजना. ११८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ पश्य शैलं सुविस्तीर्ण सुरैरध्युपितं तदा || तस्मिन्रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२ ॥ ममान्तिकचरो नित्यं भव वानरपुङ्गव ॥ कंचित्कालमिहास्व त्वं तव श्रेयो भविष्यति ॥ १३ ॥ एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः ॥ प्रणम्य शिरसा पादौ देवदेवस्य राघव || उक्तवाँल्लोककर्तारमादिदेवं जगद्गुरुम् ॥ १४ ॥ यथाऽऽज्ञापयसे देव स्थितोऽहं तव शासने || एवमुक्त्वा हरिदेवं ययौ हृष्टमनास्तदा ॥ १५ ॥ स तदा द्रुमपण्डेषु फलपुष्पधनेषु च || ब्रह्मप्रतिबलः शैध्ये बने फलकृताशनः ॥ १६ ॥ क्वचिन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः || दिनेदिने च सायाहे ब्रह्मणोन्तिकमागमत् ॥१७॥ गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ॥ ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् ।। १८ ।। एवं तस्य गतः कालो बहुः पर्यटतो गिरिम् ॥ १९ ॥ कस्यचिवथ कालस्य समतीतस्य राघव || ऋक्षरादानरश्रेष्ठस्तृष्णया परिपीडितः ॥ २० ॥ उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् || नानाविहङ्गसंघुष्टं प्रसन्नसलिलं सरः ॥ २१ ॥ चलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः ॥ ददर्श तसिन्त्सरसि वऋच्छायामथात्मनः ॥ २२ ॥ कोऽयमस्मिन्मम रिपुर्वसत्यन्तर्जले महान् || रूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥ २३ ॥ क्रोधाविष्टमना ह्येष नियतं माऽवमन्यते || तदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ॥ २४ ॥ एवं संचिन्त्य मनसा स वै वानरचापलात् || आप्लुत्य चापतत्तस्मिन्दे वानरसत्तमः ॥ २५ ॥ उत्प्लुत्य तस्मात्सरस उत्थितः प्लवगः पुनः ॥ तस्मिन्नेव क्षणे राम स्त्रीत्वं ग्राप स वानरः ॥ २६ ॥ मनोज्ञरूपा सा नारी लावण्यललिता शुभा || विस्तीर्णजघना सुअर्नीलकुञ्चितसूजा ॥ २७ ॥ मुग्धा सस्मितवक्त्रा च पीनस्तनतटा शुभा ॥ इदतीरस्थिता भाति ऋजुयष्टिलेता तथा ॥ २८ ॥ त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाथिनी || लक्ष्मीव पद्मरहिता चन्द्रज्योत्स्लेव निर्मला ॥ २९ ॥ रूपेणाप्यभवत्सा तु श्रीर्गीर्देवी उमा यथा ॥ द्योतयन्ती दिश: सर्वास्तत्राभूत्सा वराङ्गना ॥ ३० ॥ एतस्मिन्नन्तरे देवो निवृत्त: सुरनायकः || पादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा ॥ ३१ ॥ तस्यामेव च वेलायामादित्योपि परिभ्रमन् ॥ तस्मिन्नेव वने सोभूद्यस्मिन्त्सा तनुमध्यमा ॥ ३२ ॥ युगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी || कन्दर्पवशगौ तौ तु दृष्ट्वा तां संचभूवतुः ॥ ३३ ॥ ततः क्षुभितसर्वाङ्गौ सुरेन्द्रतपनावुभौ ॥ तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः ॥ ३४ ॥ ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ॥ अनासाद्यैव तां नारीं सँन्निवृत्तमथोऽभवत् ॥ ततः सा वानरपति प्रासूत बलशालिनम् ॥ ३५ ॥ अमोघरेतस्त्वात्तस्य वासवस्य महात्मनः ॥ वालेषु पतितं बीजं वाली नाम बभूव ह ॥ ३६ ॥ आस्ख उपविश ॥ १३ ॥ हरिः कपिः ॥ १५ ॥ बहुःकालः ॥ १९ ॥ आत्मनः स्वस्य ॥ २२ ॥ अन्तर्जले जलमध्ये ॥ पश्यतस्तस्यरूपमन्तर्गतं ॥ २३ ॥ दुष्टभावस्य दुर्मनसः ॥ २४ ॥ तस्मात्पुनःलवगउत्थितः ॥ २६ ॥ ऋजुष्टिः लतावल्ली ॥ २८ ॥ सर्वचित्तप्रमाथिनी सर्वेषांपुंसां ॥ २९ ॥ श्रियं रमां । अभ्यभवत् अजयत् ॥ ३० ॥ निर्वृतः सुखितः । उपास्य सेविला | पथा मार्गेण ॥ ३१ ॥ तस्यांवेलायां इन्द्रागमनसमये ॥ ३२ ॥ सुरसुन्दरी सुरतरुणी ॥ ३३ ॥ आत्मनः सर्वस्वामिनोहरेः सकाशात् धर्मत्याजितौ देवेच्छ्याव्यक्तथमतावभूतां ॥ ३४ ॥ स्कन्नं रेतः | निवृत्तमदः सइन्द्रः | जज्ञे जनयामास ॥ ३५ ॥ वालेषु रोमसु ॥ ३६ ॥ [पां०] १ ङ. वानरोतिबलः शीघ्रंवने. २ ङ. च. झ. ल. दुष्टभावस्यपुष्कलंकुमतेर्गृहं. ३ झ. ठ. रूपेणाभ्यभवत्सातु श्रियं देवीमुमायथा ४ ठ. निर्वृतः ५ठ सनिवृत्तमदोभवत् ६ ङ च छ. झ ञ पतिजज्ञेवानरमीश्वरं. सर्गः ३७ । प्र० १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भास्करेणापि तस्यां वै कन्दर्पवशवर्तिना || बीजं तु सिक्तं ग्रीवायां विधानभनुवर्तिना || तेनापि सा वरतनुनक्का किंचिद्वचः शुभम् ॥ ३७॥ निवृत्तमदनश्चाथ सूर्योपि समपद्यत | ग्रीवायां पतिते वीजे सुग्रीवः समजायत ॥ ३८ ॥ एवमुत्पादितौ वीरौ वानरेन्द्रौ महाबलौ ॥ ३९ ॥ तु दत्वा तु काश्चनीं मालां वानरेन्द्रय वालिनः ॥ अक्षय्यां गुणसंपूर्ण शक्रस्तु त्रिदिवं ययौ |॥४०॥ सूर्योपि स्वसुतस्यैनं निरूप्य पवनात्मजम् || कृत्येषु व्यवसायेषु जगाम सविताऽम्वरम् ॥ ४१ ॥ तस्यां निशायां व्युष्टायामुदिते च दिवाकरे || स तु वानररूपं तु प्रतिपेदे पुनर्नृप ॥ ४२ ॥ स एव वानरो भूत्वा पुत्रौ स्वस लवमौ || पक्षण हरिवरावपश्यत्कामरूपिणौ ॥ ४३ ॥ मधून्यमृतकल्पानि पायितौ तेन तौ तदा || गृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागतः ॥ ४४ ॥ दृष्ट्वाक्षरजसं पुत्रं ब्रह्मा लोकपितामहः || बहुश: सान्त्वयामास पुत्राभ्यां सहितं हरिम् ॥ ४५ ॥ सान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत् || गच्छ मद्रचनाहूत किष्किन्धां नाम वै शुभाम् ॥४६॥ सा ह्यस्य गुणसंपन्ना महती च पुरी शुभा ॥ तत्र वानरयूथानि बहूनि निवसन्ति च ॥ ४७ ॥ बहुरत्नसमाकीर्णा वानरैः कामरूपिभिः ॥ पण्यापणवती दुर्गा चातुर्वर्ण्ययुता सदा || विश्वकर्मकृता दिव्या मन्नियोगाच्च शोभना || ४८ ॥ तत्र रजसं पुत्रं सपुत्रं वानरर्पभम् || यूथपालान्समाहृय यथान्यान्प्राकृतान्हरीन || ४९ ॥ तेषां संभाव्य सर्वेषां मदीयं जनसंसदि || अभिपेचय राजानमारोप्य महदासने ॥ ५० ॥ दृष्टमात्राश्च ते सर्वे वानरेण च धीमता || अस्पर्क्षरजलो नित्यं भविष्यन्ति वशानुगाः ॥ ५१ ॥ इत्येवमुक्ते वचने ब्रह्मणा तु हरीश्वरम् || पुरतःकृत्य दूतोसौं प्रययौ तां पुरीं शुभाम् ॥ ५२ ॥ स प्रविश्यानिलगतिस्तां गुहां वॉनरोत्तमम् ॥ स्थापयामास राजानं पितामहनियोगतः ॥ ५३ ॥ राज्याभिषेकविधिना स्नातोथाभ्यर्चितस्तदा || स बद्धमुकुट: श्रीमानभिषिक्तः स्खलंकृतः ॥ ५४ ॥ आज्ञापयामास हरीन्सर्वान्मुदितमानसः || सप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवङ्गमाः ॥ ५५ ॥ वालिसुग्रीवयोरेव ह्येष त्वृक्षरजाः पिता ॥ जननी चैव तु हरिरित्येतद्भद्रमस्तु ते ॥ ५६ ॥ यश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः || सिद्ध्यन्ति तस्य कार्यार्था मनसो हर्षवर्धनाः ॥ ५७ ॥ एतच्च सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव | उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम् ॥ ५८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥ ११९ विधानं हरिक्लृप्तिं । तेनापि भास्करेणापि ॥ ३७ ॥ काञ्चनीं सुवर्णमयीं ॥ ४० ॥ पवनात्मजंनिरूप्य हितकारिणं ॥ विद्यानुबन्धात् ॥ ४१ ॥ तेन पित्रा ॥ ४४ ॥ पुत्रं स्वाश्रुजं ॥ पुत्राभ्यां वालिसुग्रीवाभ्यां ॥ ४५ ॥ अस्य ऋक्षरजसः ॥ ४६ ॥ पण्यापणवती पण्येति अवद्यपण्येति यदन्ततयानिपातितं । पणितव्यवदापणवती । चातुर्वर्ण्यतिखार्थेष्यञ् । मन्नियोगात् मदाज्ञायाः ॥ ४८ ॥ प्राकृतान् चापल्येन ॥ ४९ ॥ तेषां तान् । मदीयं मत्पुत्रं । महदासने महतां पूर्वेषां आसने ॥ ५० ॥ वशानुगाः अधीनाः ॥ ५१ ॥ सदूतः ॥ ५३ ॥ एषः हरिरेव जननी जनकश्च पूर्वोदीरितरीत्या ॥ ५६ ॥ कार्यार्थाः कार्यसिद्धयः ॥ ५७ ॥ रजनीचराणां रावणादीनां हरीश्वराणांऋक्षरजआदीनां ॥ ५८ ॥ इतिप्रक्षिप्तेषुप्रथमः सर्गः ॥ १ ॥ [ पा० ] १ ङ. च. छ. झ ञ. बीजंनिपक्तं. २ ङ. नीलासपुत्रं, च. छ. स. न. दृष्ट्वासपुत्रं. ३ च. छ. ञ. गुहांशुभां, ४ च. छ. झ. न. वानरोत्तमः, श्रीमद्वाल्मीकि रामायणम् । प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥ अगस्त्येनरामंप्रति रावणेनसीताहरणेकारणकथनारंभः ॥ १ ॥ कदाचन सनत्कुमारंदृष्टवतारावणेन तंप्रति चराचरनिय न्तृप्रश्ने तेनतंप्रति नारायणस्थतन्महिमत्वोक्तिः ॥ २ ॥ तथातेन रावणंप्रति हरिकरनिहतानां शाश्वततलोकप्राप्ति निवेद १२० [ उत्तरकाण्डम् ७ नम् ॥ ३ ॥ एतां श्रुत्वा कथां दिव्यां पौराणी राघवस्ततः ॥ भ्रातृभिः सहितो वीरो विस्मयं परमं ययौ ॥१॥ राघो ऋर्वा वचनमब्रवीत् || कथेयं महती पुण्या त्वत्प्रसादाच्छुता मया ॥ २ ॥ बृहत्कौतूहलेनासि संवृतो मुनिपुङ्गव ॥ उत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोर्द्विज ॥ ३ ॥ ब्रह्मर्षे मम किं चित्रं सुरेन्द्रतपनावुभौ ॥ जातौ वानरशार्दूलौ बलेन बलिनां वरौ ॥ ४ ॥ एवमुक्ते तु रामेण कुम्भयोनिरभापत एवमेतन्महावाहो वृत्तमासीत्पुरा किल ॥ ५ ॥ अथापरां कथां दिव्यां शृणु राजन्सनातनीम् || यदर्थं राम वैदेही रावणेन पुरा हृता ॥ तत्तेऽहं कीर्तयिष्यामि समाधि श्रवणे कुरु ॥ ६॥ पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् || सनत्कुमारमासीनं रावणो राक्षसाधिपः ॥ ददर्श सूर्यसंकाशं ज्वलन्तमिव तेजसा ॥ ७ ॥ विनयावनतो भूत्वा ह्यभिवाद्य कृताञ्जलिः ॥ उक्तवान्रावणो राम तमृषि सत्यवादिनम् ॥ ८ ॥ को ह्यस्मिन्प्रवरो लोके देवानां बलवत्तरः ॥ यं समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥ ९ ॥ कं यजन्ति जना नित्यं कं ध्यायन्ति च योगिनः ॥ एतन्मे शंस भगवन्त्रिस्तरेण तपोधन ॥ १० ॥ विदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः ॥ उवाच रावणं प्रेम्णा श्रूयतामिति पुत्रक ॥ ११ ॥ यो बिभर्ति जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे || सुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ॥ १२ ॥ यस नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः ॥ येन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥ १३ ॥ तं समाश्रित्य विबुधा विधिना हरिमध्वरे || पिबन्ति हामृतं चैन मानवाश्च यजन्ति तम् ॥ १४ ॥ पुराणैश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ॥ ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥ १५ ॥ दैत्यदानवरक्षांसि ये चान्ये चामरद्विषः ॥ सर्वाज्ञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १६ ॥ श्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः ॥ उवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥ १७ ॥ दैत्यदानवरक्षांसि ये हताः समरेऽरयः ॥ कां गतिं प्रतिपद्यन्ते के च ते हरिणा हताः ॥ १८ ॥ रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः || दैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥ १९ ॥ पुनस्तस्मात्परिश्रृष्टा जायन्ते वसुधातले ॥ पूर्वार्जितैः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च ॥ २० ॥ ये ये हताचक्रधरेण राजंत्रिलोकनाथेन जनार्दनेन ॥ ते ते गंतास्तत्र लयं नरेन्द्राः क्रोधोषि देवस्य वरेण तुल्यः ॥ २१ ॥ श्रुत्वा ततस्तद्वचनं निशाचर: सनत्कुमारस मुखाद्विनिर्गतम् || तथा ग्रहृष्टः स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥२॥ किंचित्रं कीदृशंचित्रं । अत्यद्भुतमिदंममभातीत्यर्थः ॥ ४ ॥ पुरावृत्तमासीत् ॥ ५ ॥ समाधि सावधानतां ॥ ६ ॥ जयन्ति पराभावयन्ति ॥ ९ ॥ ध्यानदृष्टि: ध्यानेकृतेअपरोक्षीकृतसर्वः | पुत्रकश्रूयतामित्यत्रवीत् ॥ ११ ॥ हरीतरैर्हताः कांगतिंप्रति- पद्यन्ते हरिणाहताश्च किंस्थानंप्रतिपद्यन्ते ॥ १८ ॥ तन्निलयं वैकुण्ठं ॥ २१ ॥ इतिप्रक्षिप्तेषुद्वितीयः सर्गः ॥ २ ॥ [ पा० ] १ छ. पूवैं. २ ङ. च. छ. झ. ज. गतास्तन्निलयं सर्गः ३७ । प्र० ३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२१ प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥ नारायणकराम्मरणाभिलाषिणंरावणंप्रति तन्मनोभावविदासनत्कुमारेण नारायणस्थरामत्वेन भुव्यवतरणकथनम् ॥ १ ॥ एवं चिन्तयतस्तस्य रावणस्य दुरात्मनः ॥ पुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १ ॥ मनसवेप्सितं यत्ते भविष्यति महाहवे || सुखी भव सहावाहो कंचित्कालमुदीक्षय ॥ २ ॥ एवं श्रुत्वा महाबाहुस्तमृपिं प्रत्युवाच सः ॥ कीदृशं लक्षणं तस्य ब्रूहि सर्वमशेषतः ॥ ३ ॥ राक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत || श्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥ स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ तेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥ स भूमौ दिवि पाताले पर्वतेषु वनेषु च || स्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥ ओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ॥ धराधरधरी देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥ अहश्व रात्रिश्च उभे च सन्ध्ये दिवाकरश्चैव यमश्च सोमः ॥ स एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव वालः ॥ ८ ॥ विद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति || क्रीडां करोत्यव्ययलोकनाथो विष्णुः पुराणो भवनाशहेतुः ॥ ९ ॥ अथवा बहुना तेन किमुक्तेन दशानन || तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् || १० ॥ नीलोत्पलदलश्याम: किल्कारुणवस्त्रकः ॥ प्रावृकाले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥ श्रीमान् मेघवपुः श्यामः पङ्कजारुणलोचनः || श्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः ॥ १२ ॥ तस्य नित्यं शरीरस्था मेघस्येव शतहदाः ॥ संग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥ न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ॥ यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥ न हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ॥ शक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः || शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्विषैः ॥ १६ ॥ एतद्धननस्यावश्यकत्वात्स्वयमेवमहामुनिराह — एवमिति ॥ १ ॥ कंचित्कालं स्वल्पकालं ॥ २ ॥ सचराचरंचेतिसर्वमिदं तदेतत्सत्यं ' इतिश्रुतेः । ॥ ५ ॥ ओंकारः ओमित्याक्रियमाणः । 'ओमित्येतदक्षरमुद्गीथमुपासीत ' इतिश्रुतेः । सत्यं सावित्री तदभिमानी | धराधरधरः वराहकृष्णरूपेण पृथिवीपर्वतधरः । देवः क्रीडा दिगुणवान् | अनन्तः देशतःकालतः परिच्छेद- शून्यः । अबद्धइतिवा ॥ ७ ॥ ' सब्रह्मरुदेन्द्रसइतिपदं । ब्रह्मरुद्राभ्यांसहितः सब्रह्मरुद्रः | सचासौ इन्द्रश्चासौ सच इन्द्रसः । इन्द्रेतिप्रातिपदिकनिर्देशोवा ॥ ८ ॥ ज्वलतिभातीतिलाघव मार्ष। किंप्रयोजनमेतेनतस्येत्यत आह — क्रीडामिति ॥ अव्ययलोकनाथः अव्ययश्चासौलोकनाथश्चसतथा । एकोमुख्योभवनाशकः भवनाशकैकः ॥ ९ ॥ विशकलिततया कियद्वाच्यमित्येकयोक्त्याह- अथवेति ॥ १० ॥ किजल्कारुणवाससा किंजल्कवदरुणं अव्यक्तरागंवासोयस्यतेन ॥ ११ ॥ श्रीवत्सेनोरसा तत्सहितोरसा | शशाङ्ककृतलक्षणः शशाङ्केकृतंलक्षणंचिह्नं तत्संस्थत्वादिना येनसः ॥ 'शशिविंबसंस्थं इत्यादेः ॥१२॥ शतहदाः तटितः | संग्राम- रूपिणी संग्राममूलिका । लक्ष्मीः संपत् ॥ १३ ॥ यस्ययदुपरिप्रसादंकुरुते सोधिकारीतंद्रष्टुमर्हति । “ यमेवैषवृणुतेतेनलभ्यः " इतिश्रुतेः ॥ १४ ॥ नायमात्मेत्यादिभावमभिधत्ते–नहीति | यज्ञफलैः तन्निष्पन्नफलैः | इज्यया यागेन ॥ १५ ॥ तद्भक्तैः तन्माहात्म्यज्ञान पूर्व कसुदृढस्नेहवद्भिः । तद्गतप्राणैः तद्गताःप्राणाइन्द्रियाणिबाह्यानियेषांतैः । तत्परायणैः सपरायणं मुख्याश्रयो पा० ] १ ङ. च. छ. झ. न. व्याप्तं. २ ङ. झ ञ ब्रह्मरुद्रेन्द्रस एवचापः. ३ ङ. झ ञ भवनाशकैकः च. छ. भवनाशनैकः. वा. रा. २५६ i 5 १२२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि ॥ कथयिष्यामि ते सर्व श्रूयतां यदि रोचते ॥ १७ ॥ कृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु || हितार्थ देवमर्त्यानां भविता नृपविग्रहः ॥ १८ ॥ इक्ष्वाकृणां च यो राजा भाग्यो दशरथो भुवि || तस्य सूनुर्महातेजा रामो नाम भविष्यति ॥१९॥ महातेजा महाबुद्धिर्महाबलपराक्रमः || महाबाहुर्महासत्त्वः क्षमया पृथिवीसमः ॥ २० ॥ आदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिः सदा ॥ भविता हि तदा रामो नरो नारायणः प्रभुः ॥ २१ ॥ पितुर्नियोगात्स विभ्रुर्दण्डके विविधे वने || विचरिष्यति धर्मात्मा सह आत्रा महात्मना ॥ २२ ॥ तस्य पत्नी महाभागा लक्ष्मीः सीतेति विश्रुता ॥ दुहिता जनकस्यैषा उत्थिता वसुधातलात् ॥ २३॥ रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता || छायेवानुगता रामं निशाकरमिव प्रभा ॥ २४ ॥ शीलाचारगुणोपेता साध्वी धैर्यसमन्विता || सहस्रांशो रश्मिरिव ह्येक मूर्तिरिव स्थिता ॥ २५ ॥ एवं ते सर्वमाख्यातं मया रावण विस्तरात् || महतो देवदेवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥ एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् || त्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥ [ संनत्कुमारात्तद्वाक्यं श्रुत्वा राक्षसपुङ्गवः ॥ अनुज्ञातं रिपुं प्रायात्प्रणिपत्य महामुनिम् ॥ २८ ॥ ] वाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः ॥ रावणो मुमुदे श्रीमान्युद्धार्थी विचचार ह ॥ २९ ॥ श्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः ॥ शिरसञ्चालनं कृत्वा तैमर्थ परिचिन्तयन् ||३०|| श्रुत्वा तु वाक्यं च नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः ॥ पुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥ येषांतैः । ज्ञानं शास्त्रजन्यं । द्रष्टुं अपरोक्षीकर्ते ॥ १६ ॥ हेराक्षसेन्द्र तं श्रीनारायणं । यदिद्रष्टुमिच्छसि तर्हि तथापृच्छ तंद्रष्टुमि च्छामीतिमामापृच्छख । ‘ नापृष्टः कस्यचियात्' इति । ततश्चमद्वचनंतेतुभ्यंयदिरोचते तर्हि सर्वेकथयिष्यामिश्रूयतां ॥ १७ ॥ मुखे पूर्वभागे । हितार्थं तच्छत्रुहननद्वारातदभीष्टप्रापणार्थे । नृपविग्रहः नृपस्यराज्ञोविग्रहोदे होयस्यतादृशोसौभविता भविष्यति ॥ १८ ॥ तद्विशदयति – इक्ष्वाकुणामिति । तद्गोत्रापत्यानामित्यर्थः । मध्ये योदशरथइतिभाव्योराजातस्येल्यन्वयः ॥ १९ ॥ तेजः परपराभवशक्तिः ॥ २० ॥ सचमहातेजस्त्वादिगुणोरामनामानरो नसाधारण: । किंतु यःप्रभुर्नारायणः सएव तदाभवि• ताहि । नरोऽविनाशीतिनारायण विशेषणंवा ॥ २१ ॥ पितुर्दशरथस्यनियोगात् वनवासाज्ञायाः | दण्डकेतत्रापिविविधेवने । सहभ्रात्रा उपलक्षणमेतत् | सहसीतयेतिचग्राह्यं ॥ २२ ॥ ननुराजदाराणामन्तः पुरएववासस्योचितत्वात्कथंरामः सीतांनीतवान्व- नमिल्यतआह—तस्येति ॥ नारायणस्येत्यर्थः । सीतेतिविश्रुता रामत्वदशायां । अथवा रामस्येत्यर्थः । लक्ष्मी रितिविधेयं । एषा बुद्धिसंनिहिता | वसुधातलात् यज्ञभूमेः ॥ २३ ॥ ततः किं प्रकृताशङ्कासमाधान मितितत्राह – रूपेणेत्यादिना । यतश्छायेवानु- गताऽतएतदन्यनारीष्वेव तथा त्वमितिभावः । निशाकरंप्रभेवच । एकामूर्तिरिवेत्यनेनसीतायालक्ष्मीत्वेनचिच्छक्तिवाद्रामेणाभिन्नै - वसेतिकेषांचिदाशासनंनिरस्तं | इवेनभेदस्यैवोक्तेः । तदाचेत्तत्र गमिष्य सितद्दर्शनंतवभविष्यति । तदानींतस्माद्वधोपायंत्वमेवचि न्तयेतिभावः ॥ २४ ॥ देवदेवस्य सर्वेभविष्यं ते तुभ्यमाख्यातं ॥ २६ ॥ सनत्कुमारान्निस्सृत मितिशेषः । वाक्यंतदर्थे । मुमुदे श्रीहरिलोकप्रापकस्यतदवताररामान्मरणस्य स्खेन निश्चितत्वादितिभावः ॥ २९ ॥ विस्मयमानेतत्सूचकेचक्षुषीयस्यसः ॥ तमगस्त्यं । पुराणं पुरातनंवृत्तान्तंवत्युवाच ॥ ३१ ॥ इतिप्रक्षिप्तेषुतृतीयः सर्गः ॥ ३ ॥ [ पा० ] १ अयंश्लोकः क. पाठेदृश्यते. २ ङ. च. छ. झ ञ विस्मयंपरमंगतः सर्गः ३७ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४॥ अगस्त्येनरामंप्रति तत्करान्मरणेच्छयारावणेनसीताहरणकरणोक्तिः ॥ १ ॥ ततः पुनर्महातेजाः कुम्भयोनिर्महायशाः ॥ उवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १ ॥ श्रूयतामिति चामत्र्य रामं सत्यपराक्रमम् || कथाशेषं महातेजाः कथयामास स प्रभुः ॥ २ ॥ यथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा ॥ प्रीतात्मा कथयामास राघवाय महामतिः ॥ ३ ॥ एतदर्थ महाबाहो रावणेन दुरात्मना || सुता जनकराजस्य हृता राम महामते ॥ ४ ॥ एतां कथां महाबाहो नारदः सुमहायशाः ॥ कथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥ ५ ॥ देवगन्धर्वसिद्धानामृषीणां च महात्मनाम् || कथाशेषं पुनः सोथ कथयामास राघव ॥ नारदः सुमहातेजा: ग्रहसन्निव मानद ॥ ६ ॥ तां कथां शृणु राजेन्द्र महापापप्रणाशिनीम् || यां तु श्रुत्वा महाबाहो ऋपयो दैवतैः सह ॥ चुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणाः ॥ ७ ॥ यचेमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः ॥ स पुत्रपौत्रवात्राम स्वर्गलोके महीयते ॥ ८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥ प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥ अगस्त्येनश्रीरामंप्रति रावणस्यश्वेतद्वीपग मनवृत्तान्तादिनिरूपणपूर्वकं तदभ्यनुज्ञया स्वाश्रमंप्रतिगमनम् ॥ १ ॥ ततः स राँवणो राम पर्यटन्पृथिवीतलम् || विजयार्थी महाशूरै राक्षसैः परिवारितः ॥ १ ॥ दैत्यदानवरक्षस्सु यं शृणोति बलाधिकम् ॥ तमाह्वयति युद्धार्थी रावणो बलदर्पितः ॥ २ ॥ एवं स पर्यटन्सव पृथिवीं पृथिवीपते ॥ ब्रह्मलोकान्त्रि॑िवृत्तं तमाससादाथ नारदम् ॥ ३ ॥ व्रजन्तं मेघपृष्ठस्थमंशुमन्तमिवापरम् || "तं चाभिसृत्य प्रीतात्मा ह्यभिवाद्य कृताञ्जलिः ॥ उवाच हृष्टमनसा रावणो नारदं तथा ॥ ४ ॥ आब्रह्मभवनाल्लोकास्त्वया दृष्टा ह्यनेकशः ॥ अमिँल्लोके महाभाग मानवा बलवत्तराः || योद्धुमिच्छामि तैः सार्धं यथाकामं यथासुखम् ॥ ५ ॥ १२३ ईश्वरं रुद्रं ॥ १ ॥ इतिचोवा चेत्यत्रत्य चकारस्यकथयामासेत्यनेनान्वयः ॥ २ ॥ यथाख्यानं तच्चरितसूचकाख्यानमनतिक्रम्य | यथावृत्तं तत्काले कार्य यथाजातं तदनतिक्रम्यच यथा येनप्रकारेणश्रुतं स्वेनश्रवणकृतं । तथा तेनैवप्रकारेण कथयामासेत्यन्वयः ॥ ३ ॥ एतदर्थं रामात्स्वस्यमरणप्राय ॥ ४ ॥ एतांकथां रावणसनत्कुमारसंवादरूपां ॥ ५ ॥ देवादीनां शृण्वतामितिशेषः । सनारदः । कथाशेषं रावण दिग्विजयकथाशेषं । शेषस्यापिकथारूपत्वात्तांकथामितिपरामर्शः ॥ ६ ॥ सर्वपापप्रणाशिनीं श्वेत- द्वीपस्थश्रीहरिमाहात्म्यप्रतिपादकत्वादितिभावः ॥ यांकथां । हेराम नारदंप्रतिएवमूचुः ॥ ७ ॥ वचनप्रकारमेवाह-यइति । हेनारद यःपुमान् इमांकथांशृणुयात् श्रावयेद्वा । भक्तितइत्युभयत्रान्वयि | सपुमान्स्वर्गलोकेमहीयतेइत्यूचुरियन्वयः ॥ ८ ॥ इतिप्रक्षिप्तेषुचतुर्थः सर्गः ॥ ४ ॥ निवर्तन्तं निवर्तमानं ॥ ३ ॥ अभीसृत्य अभिसृत्य | अभियेतिक्कचिपाठः ॥ ४ ॥ यदृच्छया कलहकारणाभावेनापि । [ पा० ] १ ङ. च. छ. झ ञ. दुर्धर्षमेरौ २ठ. सर्वपापप्रणाशिनीं. ३ ङ राक्षसोनाम ४ झ. ठ निवर्तन्तमाससादाथ. ५ठ तमभीसृत्य. engly १२४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ ॥ तच्छ्रुत्वा नारदो वाक्यं रावणस्य दुरात्मनः ॥ चिन्तयित्वा मुहूर्त तु महात्मा प्रत्युवाच तम् ॥६॥ अस्ति राजन्महाद्वीपः क्षीरोदस्य समीपतः ॥ यत्र ते चन्द्रसंकाशा मानवाः सुमहाबलाः ॥ ७ ॥ महाकाया महावीर्या मेघस्तनितनिस्वनाः ॥ महामात्रा धैर्यवन्तो महापरिघबाहवः ॥ श्वेतद्वीपे मया दृष्टा मानवा राक्षसाधिप || बैलवीर्यसमायुक्तान्यादृशांस्त्वमिहेच्छसि ॥ ९ ॥ नारदस्य वचः श्रुत्वा रावणः प्रत्युवाच ह || कथं नारद जायन्ते तस्मिन्द्वीपे महाबलाः ॥ १० ॥ श्वेतद्वीपे कथं वासः प्राप्तस्तैः सुमहात्मभिः ॥ एतन्मे सर्वमाख्याहि प्रभो नारद तत्त्वतः ॥ ११ ॥ त्वया दृष्टं जगत्सर्व हस्तामलकवत्सदा || रावणस्य वचः श्रुत्वा नारदः प्रत्युवाच तम् ॥ १२ ॥ अनन्यमानसा नित्यं नारायणपरायणाः ॥ तदाराधनसक्ताश्च तच्चित्तास्तत्परायणाः ॥ १३ ॥ एकान्तभावानुगतास्ते नरा राक्षसाधिप || तच्चित्तास्तद्गतप्राणा नरा नारायणं श्रिताः ॥ श्वेतद्वीपे तु तैर्वास आर्जितः पुण्यकर्तृभिः ॥ १४ ॥ ये हता लोकनाथेन शार्ङ्गमानम्य संयुगे || चक्रायुधेन देवेन तेषां वासस्त्रिविष्टपे ॥ १५ ॥ न हि यज्ञफलैस्तात न तपोभिर्न संयमैः ॥ न च दानफलैर्मुख्यैः स लोकः प्राप्यते सुखम् ||१६|| नारदस्य वचः श्रुत्वा दशग्रीव: सुविस्मितः ॥ ध्यात्वा तु सुचिरं कालं तेन योत्स्यामि संयुगे || आपृच्छ्य नारदं प्रायाच्छ्रेतद्वीपाय रावणः ॥ १७ ॥ नारदोपि चिरं ध्यात्वा कौतूहलसमन्वितः || दिक्षुः परमाचर्य तत्रैव खरितं ययौ ॥ १८ ॥ स हि केलिकरो विप्रो नित्यं च समरप्रियः ॥ १९ ॥ रावणोपि ययौ तत्र राक्षसैः सह राघव ॥ महता सिंहनादेन नादयन्स दिशो दश ॥ २० ॥ गते तु नारदे तत्र रावणोपि महायशाः ॥ प्राप श्वेतं महाद्वीप दुर्लभं यत्सुरैरपि ॥ २१ ॥ तेजसा तस्य द्वीपस्य रावणस्य वलीयसः ॥ तत्तस्य पुष्पकं यानं वातवेगसमाहतम् ॥ अवस्थातुं न शक्नोति वाताहत इवाम्बुदः ॥ २२ ॥ सचिवा राक्षसेन्द्रस्य द्वीपमासाद्य दुईशम् || अब्रुवन्रावणं भीता राक्षसा जातसाध्वसाः ॥ २३ ॥ राक्षसेन्द्र वयं मूढा भ्रष्टसंज्ञा विचेतसः || अवस्थातुं न शक्ष्यामो युद्धं कर्तुं कथंचन ॥ २४ ॥ एवमुक्त्वा दुद्रुवुस्ते सर्व एव निशाचराः ॥ २५ ॥ रावणोपि हि तद्यानं पुष्पकं हेमभूषितम् || विसर्जयामास तदा सह तैः क्षणदाचरैः ॥ २६ ॥ गँते तु पुष्पके राम रावणो राक्षसाधिपः ॥ कृत्वा रूपं महाभीमं सर्वराक्षसवर्जितः ॥ प्रविवेश तदा तपे स रावणः ॥ २७ ॥ प्रविशन्नेव तत्राशु नारीभिरुपलक्षितः ॥ २८ ॥ (2 मथाकामं तत्तदिच्छानुसार्यायुधादिना | मानवाः तदादयः ॥ ५ ॥ महाद्वीपं । ' द्वीपोस्त्रियां' इत्यमरः । द्विर्गताआपोत्र | ऋक्पूरब्धूः " ~ इत्यप्प्रत्ययः । “यन्तरुपसर्गेम्योपईतू" | चन्द्रसंकाशाः शुभ्रवर्णाः ॥ ७ ॥ स्तनितंशब्दः ॥ ८ ॥ बहुवीर्य - बलोपेताम्यादृशांस्त्वमिच्छसि ॥ ९ ॥ श्वेतद्वीपे केवलंहरिनिलये ॥ १ ॥ हस्तामलकवत् हस्तन्यस्तामलकवत् अमलोदकवद्वा ॥ १२ ॥ आर्जितः तपसासंपादितः ॥ १४ ॥ त्रिविष्टपे स्वर्गे ॥ १५ ॥ सलोकः भगवल्लोकः ॥ १६ ॥ तेन हरिणा | आपृच्छ्य गच्छामीति ॥ १७ ॥ कौतूहलसमन्वितः अपूर्वसमरदर्शनकौतुकः ॥ १८ ॥ केलिकरः क्रीडापरः ॥ १९ ॥ दुर्दशं दुस्साध- दर्शनं । राक्षसाः दूताः ॥ २३ ॥ महाभीमं मायया । सर्वराक्षसवर्जितः स्वसेवक विकलः ॥ २७ ॥ नारीभिः तत्रत्याभिः । [ पा० ] १ ङ. च. छ. झ ञ. महाद्वीपं. २ठ, बहुवीर्यबलोपेतान्यादृशान् ३ ङ च छ. झ ञ सुमहात्मभिः, ४ ङ झ. ज. गतंतुपुष्पकंराम. 181 सर्गः ३७ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२५ एकया सुस्मितं कृत्वा हस्ते गृह्य स रावणः ॥ पृष्टवागमनं ब्रूहि किमर्थमिह चागतः ॥ २९ ॥ को हि त्वं कस्य वा पुत्रः केन वा प्रहितो वद ॥ इत्युक्तो रावणो राजन्क्रुद्धो वचनमब्रवीत् ||३०|| अहं विश्रवसः पुत्रो रावणो नाम राक्षसः ॥ युद्धार्थमिह संप्राप्तो न च पश्यामि कंचन ॥ ३१ ॥ एवं कथयतस्तस्य रावणस्य दुरात्मनः ॥ प्राहसंस्ते ततः सर्वे सस्वनं युवतीजनाः ॥ ३२ ॥ ऍकया क्रुद्धया तासां बॉलवगृह्य लीलया || भ्रमितस्तु सखीमध्ये विक्षिप्तः स दशाननः ॥ ३३ ॥ सखीमन्यां समाहूय पश्य त्वं कीटकं धृतम् || दशासं विंशतिभुजं कृष्णाञ्जनसमप्रभम् ॥ ३४ ॥ हस्ताद्धस्तं स च क्षिप्तो भ्राम्यते अॅमलालसः ॥ ३५ ॥ आम्यमाणेन बलिना राक्षसेन विपश्चिता | पाणावेकाऽथ संदष्टा रोषेण वनिता शुभा ॥ ३६ ॥ मुक्तस्तया शुभः कीटो धुन्वन्त्या हस्तवेदनात् || गृहीत्वाँऽन्या राक्षसेन्द्रमुत्पपात विहायसा ॥३७॥ ततस्तामपि संक्रुद्धो विददार नखैर्भृशम् ॥ तया स हि विनिर्धूतः सहसैव निशाचरः ॥ ३८ ॥ पपात चाम्भसो मध्ये सागरस्य भयातुरः || पर्वतस्येव शिखरं यथा वज्रविदारितम् ॥ ३९ ॥ प्रापतत्साँगरस्यैव जले तस्थौ निपातितः ॥ ४० ॥ एवं स रावणो राम श्वेतद्वीपनिवासिभिः ॥ स्त्रीजनैर्विनिगृह्याशु भ्रामितश्च ततस्ततः ॥ ४१ ॥ नारदोपि महातेजा रावणं वीक्ष्य धर्पितम् || विसयं सुचिरं गत्वा प्रजहास ननर्त च ॥ ४२ ॥ ततः स सागरजलाज्जलक्किन्नशिरोरुहः ॥ दक्षिणं तीरमासाद्य चिन्तयामास विस्मितः ॥ ४३ ॥ ये मया निर्जिता लोका न तेषु भयमीदृशम् || स्वभावतोल्पवीर्याणां विरुद्धं योषितामिदम् ॥४४॥ नूनमेतस्य लोकस्य मानवाः प्रभविष्णवः ॥ स्त्रीरूपविग्रहधरा यान्ममाचष्ट नारदः ॥ ४५ ॥ बलवद्भिस्तु संधेयमिति संचिन्त्य निश्चितम् || भूयस्तासां प्रवृत्त्यर्थं तद्वनं समलोडयत् ।। ४६ ।। अथापश्यन्महात्मानं पितामहसुतं प्रभुम् || सनत्कुमारमासीनं सर्वयोगभृतां वरम् ॥ ४७ ॥ जाज्वल्यमानं तपसा समिद्भिरिव पावकम् || अपश्यदक्षिणे पार्श्वे विचरन्तं गुहाश्रयम् ॥ ४८ ॥ स तं दृष्ट्वा तपोवृद्धमभिवाद्य कृताञ्जलिः ॥ व्रीडितः परिपप्रच्छ ब्रह्मर्षि सत्यवादिनम् ॥ ४९ ॥ भगवन्केन लोकोयं कल्पितः सुमहात्मना || के वा लोके वसन्त्यमिन्सर्वज्ञानवतां वर ॥ ५० ॥ किं च त्वं ध्यायसे ब्रह्मञ्शंस मे सुसमाधिना || एतन्मे ब्रूहि तत्सर्वं सर्वज्ञो ह्यसि विश्रुतः ॥५१॥ एवमुक्तो महातेजा विदित्वा तस्य हृद्गतम् || उवाच वाक्यं ग्रहसञ्श्रूयतामिति पुत्रक ॥ ५२ ॥ - यो हि वै सर्वमेवेदं बिभर्ति सचराचरम् || त्रैलोक्यं सर्वभूतात्मा यस्योत्पत्तिं न विद्महे ॥ ५३ ॥ यमाहुर्वेदविदुषः पुरुषं तमसः परम् ॥ आदित्यरूपमजरं परमात्मानमीश्वरम् ॥ ५४ ॥ यस्य नाभिभवो ब्रह्मा पिता मम पितामहः || कैलासनिलयः श्रीमान्भवश्व क्रोधसंभवः ॥ ५५ ॥ उपलक्षितोदृष्टः ॥ २८ ॥ सरावणः गृह्य गृहीत्वा ॥ २९ ॥ प्रहितः प्रेषितः ॥ ३० ॥ कंचन योद्धारं ॥ ३१ ॥ प्रहसन् प्राहसन् ॥ ३२ ॥ तासांमध्ये एका एकया | मध्ये ग्राहंमाहं | दशाननः सखीमध्येभ्रामितः ॥ ३३ ॥ कीटकं कृमि- विशेषं । धृतंपश्य ॥ ३४ ॥ भ्रमलालसः तत्करस्पर्शोभवतीत्यौत्सुक्यवान् । भ्रमेणशुष्ककण्ठतयातृष्णावानितिवा ॥ लालस- स्तृष्णातिरेकयोः । औत्सुक्येच " इतिविश्वः ॥ ३५ ॥ संदष्टा आत्मानंमोचयितुं ॥ ३६ || हस्तवेदनात्तयाधुन्वन्त्यामुक्तः । रक्षेन्द्रं राक्षश्रेष्ठं ॥ ३७॥ भयातुरः जीवनभयातुरः ॥ ३९ ॥ प्रापतत्प्राक् । तथानिपातितः ॥ ४० ॥ "" [ पा० ] १ ङ. च. छ. झ ञ. गृह्यदशाननः. २ उ. प्रहसंस्ते ३ च. छ. झ ञ तासामेकाततःक्रुद्धाबाल. ४३. गृह्यगृह्यतुलीलया. ५ठ भ्रमलालसः ६ झ. ठ. त्लान्यातुरक्षेन्द्रं ७ तसागरजलेतथा सौविनिपातितः ८ विस्मयंसुचिरंगले. व्यारभ्य एतदर्थमहाबाहोरावणे नदुरात्मनेत्यतः पूर्वविद्यमानाः बहवः श्लोकाः ङ. च. छ. झ, ञ, पाठेषुनदृश्यन्ते. १२६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ यं समाश्रित्य विबुधा विधिना हरिमध्वरे || पिबन्ति चामृतं हृष्टाः परिभूय दितेः सुतान् ॥५६॥ यस्य श्वासानिलोद्भूताः स्त्रियस्त्वामपराजितम् || गृहीत्वा सुमहावेगाश्चिक्षिपुः सागराम्भसि ॥५७॥ येन दैत्या महावीर्या दानवाश्च सनैऋताः ॥ निहता बहुरूपेण बहवो बाहुशालिना ॥ ५८ ॥ तेनायं लोकनाथेन कल्पितः सुमहात्मना || गोविन्देन निवासार्थं लोको वै सुमहात्मना ॥ ५९ ॥ अर्चयन्ति जगन्नाथं नारायणपरायणाः ॥ अद्वेषाः सर्वभूतेषु महायोगवलाश्रयाः ॥ ६० ॥ यजन्ति पञ्चभिर्यज्ञैः सततं मधुसूदनम् ॥ एकान्तिनो महासत्वा वसन्ति सुसमाहिताः ॥ ६१ ॥ यः पुराणे च वेदे च पाञ्चरात्रे च पठ्यते || सांख्ययोगे च मुनिभिर्ध्याय ते चैज्यते च यः ॥६२॥ मुनिभिर्देवसङ्घैश्च स्थाप्यते भगवान्हरिः || मधुकैटभयोर्हन्ता यस्तमन्वेष्टुमर्हति || ६३ ॥ पितामहोपि तं देवं न च जानाति रावण ॥ ६४ ॥ यस्तु नित्यं विजानाति हरिं नारायणं विभुम् ॥ जगदाभरणं पुण्यं तस्य मोक्षो न संशयः ॥ ६५ ॥ एतच्छ्रुत्वा मुनेर्वाक्यं प्रसन्नेनान्तरात्मना || पुनरेव ततो रक्षः पप्रच्छ मुनिपुङ्गवम् ॥ ६६ ॥ कथं च दृश्यते देव कथं च श्रूयते भुवि ॥ कथं च क्रीडते लोके द्रष्टुं वा शक्यते कथम् ॥ ६७ ॥ कियत्कालेन वा ब्रह्मल्लोकोयं तपसा मया ॥ शक्यः प्रवेष्टुं तब्रूहि सर्वं हि विदितं तव ।। ६८ ।। आकर्ण्य सस्पृहं तस्य वाक्यं वाक्यविशारदः || प्रत्युवाच मुनिर्धीमांस्तत्सर्वमनुपूर्वशः ॥ ६९ ॥ स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ येन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ७० ॥ स भूमौ दिवि पाताले पर्वतेषु वनेषु च ॥ सागरेषु च सर्वेषु वसतीह सरित्सु च ॥ ७१ ॥ अहश्च रात्रिश्च उभे च संध्ये दिवाकरश्चैव यमश्च सोमः ॥ स एव कालो वरुणः स एव स ब्रह्मरुद्रेन्द्रमुखः स चाग्निः ॥ ७२ ॥ ओंकारी भूर्भुवः स्वश्च गायत्री सन्ध्य एव च ॥ धराधरधरो देवः सोनन्त इति विश्रुतः ॥ ७३ ॥ विद्योतति ज्वलति वर्षति वाति पाति गर्जत्युपैति तपते दहते स चैव || लोकान्सृजत्यवति संहरते सदैव दैत्यान्स एव दहते जगति प्रसह्य ॥ ७४ ॥ स न शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः || प्रसादं कुरुते यस्य स वै तं द्रष्टुमर्हति ॥ ७५ ॥ तद्गतैस्तद्गतप्राणैः शुचिभिस्तत्परायणैः || शक्यः प्रवेष्टुं लोकोऽयं ज्ञाननिर्धूत किल्मिषैः ॥ ७६ ॥ एवंविधैरयं लोकः प्राप्यते पुरुषोत्तमैः ॥ अकामकारिभिर्देवैरक्रोधैर्दग्धतामसैः ॥ ७७॥ यश्चैव सुमहाकायः प्रविष्टो लोकमव्ययम् || आस्ते तथैव हरिणा कृता तेन महापुरी ॥ ७८ ॥ अष्टाविंशे युगे प्राप्ते मनोरस्य विवस्वतः ॥ वैष्णवीं मूर्तिमाविश्य लोकमेनं प्रवेक्ष्यसि ॥ ७९ ॥ नातः परतरं श्रोतुं मत्तो वै राक्षसेश्वर || उत्तिष्ठ गच्छ भद्रं ते प्राप्स्य से गतिमीप्सिताम् ॥ ८० ॥ एवमुक्तस्तथेत्युक्त्वा तं प्रणम्यामिपूज्य च ॥ समासाद्य महत्सैन्यं ययौ लङ्कामशङ्कितः ॥ ८१ ॥ नारदोषि प्रहृष्टात्मा दृष्ट्वा सर्वमशेषतः || द्रुतं मेरुमुपागम्य विशते तां शुभां सभाम् ॥ ८२ ॥ तस्यां ब्रह्माणमासीनमभिवाद्य कृताञ्जलिः ॥ देवान्संश्रावयामास समीपे पद्मजन्मनः ॥ ८३ ॥ निशम्य सुमहत्पुण्यमाख्यानं पद्मसंभवः || नारदं संपरिष्वज्य ग्राह भूतभविष्यवित् ॥ ८४ ॥ हिरण्यकशिपुः पूर्वं बभूवैष निशाचरः || अवध्यो बहुभिर्योगैर्वरदानान्महाबलः ॥ ८५ ॥ स कदाचिन्महात्मानं पद्मनाभमधोक्षजम् ॥ सभायां गर्हयन्दनृसिंहवपुषं हरिम् ।। ८६ ।। समुद्य नखैस्तेन दीर्थमाणस्य संयुगे || रक्तसंस्पर्शजं दिव्यं चक्षुदैत्यपतेरभूत् ॥ ८७ ॥ सर्गः ३७ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२७ स तु तद्राक्षसं जन्म तस्मान्मानुपजन्मनः ॥ भाविनीं निधनप्राप्तिं पश्यन्दिव्येन चक्षुषा ॥ ८८ ॥ श्रीवत्साङ्कं तदङ्कस्थः ग्राह दैत्यः शनैरिदम् ॥ नखैर्विभिन्नहृदयः क्षणं दीनः कृताञ्जलिः ॥ ८९ ॥ तप्तहाटक केशान्त ज्वलत्पावकलोचन || वज्रायुधनखस्पर्श दिव्यसिंह नमोस्तु ते ॥ ९० ॥ कैटभारे हरे देव विष्णो विपुलविक्रम ॥ त्राहि मां भूतभव्येश शरणागतवत्सल ॥ ९९ ॥ त्वद्धते राक्षसे भावे मानुषे च पदे विभो ॥ प्राप्नुयां त्वन्मयो लोकं लोकनाथ प्रसीद मे ॥ ९२ ॥ एवमुक्तस्तथेत्युक्त्वा ययौ दैत्यपति हरिः || हंसयुक्त विमानेन किङ्किणीजालमालिना ॥ ९३ ॥ स एव च पुनस्तत्र राक्षसोऽभून्महासुरः || राक्षसेन विधानेन सदा तद्भावभावितः ॥ ९४ ॥ मानुषत्वमुपागम्य लोकान्हन्तुं कृतोद्यमम् ॥ तृतीयं च हतं तेन श्वेतद्वीपं प्रवेक्ष्यति ॥ ९५ ॥ वैष्णवं तेज आविश्य यथोक्तं ब्रह्मवादिना ॥ मयाऽपि चेहसंस्थेन दृष्टमेवाक्षदर्शनात् ।। ९६ ।। मयाज्वलम्बितं सर्वे देवस्य परमात्मनः ॥ यस्त्विदं पठते नित्यं पुण्यमाख्यानमादितः ॥ ९७ ॥ नारदोक्तं मनुष्यो वै स याति परमां गतिम् ॥ वैष्णवं परमाख्यानं सर्वपापप्रणाशनम् ॥ ९८ ॥ नित्यं च शृणुयाद्यश्च सोपि पापात्प्रमुच्यते || जातिसरत्वं विप्रत्वं कुले महति संभवम् || सर्वज्ञतां च लभते नात्र कार्या विचारणा ॥ ९९ ॥ स च संस्तूय च हरिं प्रविष्टः कमलोद्भवः ॥ अनुभाव्य सुरान्सर्वान्ययौ स्वं लोकमीश्वरः ॥१००॥ नारदस्तु ततस्तस्मान्मेरुपृष्ठं परिभ्रमन् || स तु मामाजगामाशु दिदृक्षुर्द्वादशात्मकम् ।। १०१ ॥ स मया शास्त्रतः सम्यगभिवाद्याभिपूजितः ॥ आख्यानमिदमाचष्ट ममानुग्रहकाम्यया ॥ १०२ ।। मयाप्येतत्सदस्येय पावनार्थी मनोहरम् || भक्त्या तव महाबाहो कथामृतमुदाहृतम् ॥ १०३ ॥ एतदर्थ महाबाहो रावणेन दुरात्मना || विज्ञाय च हृता सीता त्वत्तो मरणकाङ्क्षया ॥ १०४ ॥ भवान्नारायणो देवः शङ्खचक्रगदाधरः || शार्ङ्गपद्मायुधधरः सर्वदेवनमस्कृतः ॥ १०५ ॥ श्रीवत्साङ्को हृषीकेशः सर्वदेवाभिपूजितः ॥ पद्मनाभो महायोगी भक्तानामभयप्रदः ॥ १०६ ॥ बधार्थ रावणस्य त्वं प्रविष्टो मानुषीं तनुम् ॥ किं न वेत्सि त्वमात्मानं राम नारायणो ह्यहम् ॥१०७ मा मुह्यस्व महाभाग सर चात्मानमात्मना ॥ गुह्याद्गुह्यतरस्त्वं हि एवमाह पितामहः ॥ १०८ ॥ त्रिगुणश्च त्रिवेदी च त्रिधामा त्रिपदात्मकः || त्रिकालकर्मा त्रैविद्यस्त्रिदशारिप्रमर्दनः ।। १०९ ।। त्वयाऽऽक्रान्तास्त्रयो लोकाः पुराणैर्विक्र मैत्रिभिः ॥ त्वं महेन्द्रानुजः श्रीमान्वलिवन्धन कारणात् ११० अदित्या गर्भसंभूतो विष्णुस्त्वं हि सनातनः || लोकाननुग्रहीतुं वै प्रविष्टो मानुषीं तनुम् ॥१११॥ तदिदं साधितं कार्य सुराणां सुरसत्तम ॥ निहतो रावणः पापः सपुत्रगणवान्धवः ॥ ११२ || प्रहृष्टाथ सुराः सर्वे ऋषयश्च तपोधनाः ॥ प्रशान्तं च जगत्सर्वं त्वत्प्रसादात्सुरेश्वर |॥ ११३ ॥ एतदर्थे हरिहस्तहतस्यमोक्षोभवतीतिमुनिप्रोक्तं ॥ १०४ ॥ नारायणकृतमारणस्यमुक्तिहेतुत्वेमद्धस्तहननमुद्दिश्य मद्भार्याचौर्येत स्य कुतइत्यतःसएवत्वमितितत्व माह — भवानिति । शार्मेणसहपद्मग्रहणाद्विनायुर्धरिपुपराभावनसामर्थ्यसूचयति ॥ १०५ ॥ यथा येनप्रकारेण । नारायणोऽहमित्यात्मानंनवेत्सिकिं ॥ १०७ ॥ मामुह्यस्व नमोहंप्राप्नुहि । उपदेशक्रमाप्तमिदमित्याह – पिता- महइति ॥ १०८ ॥ त्रिगुणः सत्त्वरजस्तमः प्रवर्तकः । त्रिवेदी ऋगादिवेद्यः । त्रिधामा वैकुण्ठादिधामत्रयवान् । त्रिचरागम : त्रीनर्थान् चरति चारयति अवगमयतिसत्रिचरः | सआगमोवेदः । सयेनव्यासादिरूपेणसः । व्यर्थतांश्रुतिषुवित्त ' इत्यादेः । त्रिकालकर्मन् कालत्रयविहितकर्मकर्त: । त्रैविय तत्प्राप्य ॥ १०९ ॥ पुराणैः त्रिभिर्विक्रमैः आदिकालिंकपादविक्षेपैः ॥ ११० ॥ [ पा० ] १ झ ठ. यथानारायणोय. २ झ ठ. त्रिचरागमः | त्रिकालकमै स्त्रै विद्यत्रिदशा. " 05 HEA १२८ श्रीमद्वाल्मीकिरामायणम् । सीता लक्ष्मीर्महाभागा संभूता वसुधातले || त्वदर्थमियमुत्पन्ना जनकस्य गृहे शुभा || लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥ ११४ ॥ एवमेतत्समाख्यातं तव राम महायशः || ममापि नारदेनोक्तमृषिणा दीर्घजीविना ॥ ११५ ॥ यथा सनत्कुमारेण व्याख्यातं तस्य रक्षसः ॥ तेनापि च तदेवाशु कृतं सर्वमशेषतः ॥ ११६ ॥ यतच्छ्रावयेच्छ्राद्धे विद्वान्त्राह्मणसन्निधौ || अनन्तमक्षयं दत्तं पितृणानुपतिष्ठति ॥ ११७ ॥ एतां श्रुत्वा कथां दिव्यां रामो राजीवलोचनः ॥ परं विस्मयमापनो आतृभिः सह राघवः ॥११८॥ वानराः सहसुग्रीवा राक्षसाः सविभीषणाः ॥ राजानश्च महामात्या ये चान्येऽपि समागताः ||११९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मसमन्विताः ॥ सर्वे चोत्फुल्लनयनाः सर्वे हर्षसमन्विताः ॥ राममेवानुपश्यन्ति भृशमत्यन्तहर्षिताः ॥ १२० ॥ अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छुतं त्वया || दृष्टः संभाषितश्चापि राम गच्छामहे वयम् || [ एवमुक्त्वा गताः सर्वे पूजितास्ते यथागतम् ॥ १२१ ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥ [ उत्तरकाण्डम् ७ अष्टत्रिंशः सर्गः ॥ ३८ ॥ रामेण स्वाभिषेकावलोकन कुतुकसमागतनाना देशाधिपानां तत्तन्नगरंप्रतिप्रेषणम् ॥ १ ॥ एवमास्ते महाबाहुरहन्यहनि राघवः ॥ प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ १ ॥ ततः कतिपयाहस्सु वैदेहं मिथिलाधिपम् ॥ राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ २ ॥ भवोन्हि गतिरव्यग्रा भवता पालिता वयम् ॥ भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ३ ॥ इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ॥ अतुलाः प्रीतयो राजन्संबन्धक पुरोगमाः ॥ ४ ॥ तद्भवान्त्वपुरीं यातु रत्नान्यादाय पार्थिव || भरतश्च सहायार्थ पृष्ठतस्तेऽनुयास्यति ॥ ५ ॥ स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् || प्रीतोसि भवतो राजन्दर्शनेन नयेन च ॥ ६ ॥ यान्येतानि तु रत्नानि मदर्थं संचितानि वै ॥ दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७ ॥ अथ सामन्तराजविसर्जनं - एवमित्यादि ॥ एवं | प्रदानादिना परिपालितवंशा इत्यर्थः । तेजसा तपो- पूर्वोक्तप्रकारेण । सर्वोपास्यमान इत्यर्थः । प्रशासदिति | वीर्येण । पाविता इति च पाठः ॥ ३-४ ॥ रत्नानि शत्रन्तं पदं ॥ १-२॥ भवान्हि गतिरव्यप्रेति । अस्माभिर्दीयमानानि उत्तमवस्तूनि ॥ ५ ॥ तथेति अचला प्रतिष्ठेत्यर्थः । भवता पालिता इति । कन्या- कृत्वा तथास्त्वित्यङ्गीकृत्येत्यर्थः ॥ ६ ॥ मदर्थे मत्प्री- उत्पन्ना आविर्भूता | माता जगदंबालात् । सस्यवतीवसुमतीव ॥११४॥ दीर्घजीविना चिरायुषा ॥११५॥ तस्यरक्षसोरावणस्य | तेनापिरावणेनापि ॥ ११६ ॥ पितॄणांदत्तं तेभ्योदत्तं ॥ ११७ ॥ भृशंपश्यन्ति अपश्यन् | जगदीश्वरस्त्वमस्मदैवेनलब्ध इति ॥१२०॥ पूजिताः सभाजिताः ॥ १२१ ॥ इतिप्रक्षिप्तेषुपञ्चमः सर्गः ॥ ५ ॥ एवं सर्वोपास्यत्वेन । प्रशासत् शत्रन्तं | अभ्यस्तत्वानुमभावः ॥ १ ॥ ति० कतिपयाहस्सु गतेष्वितिशेषः ॥ स० कतिप- याहस्सु समासान्तविधेरनित्यत्वादुपपन्नं । कतिपयेतिलुप्तसप्तम्यन्तंवा । वैदेहं जनकं ॥ २ ॥ स० गतिः प्राप्यस्थानं । पालिताः आशीर्वचनेन ॥ ३ ॥ ति० संबन्धकपुरोगमाः संबन्धकं संबन्धः । पुरोगमः अग्रेसरः यासांताः । संबन्धःप्रीतयश्चे- व्यर्थः ॥ ४ ॥ ति० भरतः पृष्ठतोनुयास्यति इष्टबन्धूनामनुगमनरूपसत्कारार्थं ॥ ५ ॥ पा० ] १ इदमर्धे. ङ च छ. झ ञ पाठेपुदृश्यते. २ क. भवतोगौरवंप्राप्ताभवता. 74 सर्ग: ३८ ] श्रीमद्गोविन्दराजीयेव्याख्यासमलंकृतम् । १२९ एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ॥ प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ८ ॥ ततः प्रयाते जनके केकयं मातुलं प्रभुः ॥ राघवः प्राञ्जलिर्भूत्वां वाक्यमेतदुवाच ह ॥ ९ ॥ इदं राज्यमहं चैव भरतश्च सलक्ष्मणः || आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ १० ॥ राजाऽपि वृद्ध: संतापं त्वदर्थमुपयास्यति || तसागमनमद्यैव रोचते तव पार्थिव ॥ ११ ॥ लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते || धनमादाय विपुलं रत्नानि विविधानि च ॥ १२ ॥ युधाजित्तु तथेत्याह गमनं प्रति राघवम् || रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। १३ ।। प्रदक्षिणं स राजानं कृत्वा केकवर्धनः ॥ रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ १४ ॥ लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः || हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ १५ ॥ तं विसृज्य ततो रामो वयस्यमकुतोभयम् || प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ १६ ॥ दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् | उद्योगच कृतो राजन्भरतेन त्वया सह ॥ १७ ॥ तद्भवानद्य काशेय पुरीं वाराणसीं व्रज | रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ १८ ॥ एतावदुक्त्वा चोत्थाय काकुत्स्थ: परमासनात् || पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ विसर्जयामास तदा कौसल्यानन्दवर्धनः ॥ १९ ॥ राघवेणाभ्यनुज्ञातः काशीशोप्यकुतोभयः ॥ वाराणसीं ययौ तूर्ण राघवेण विसर्जितः ॥ २० ॥ विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् || प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ २१ ॥ भवतां प्रीतिरव्यँग्रा तेजसा परिरक्षिता || धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ २२ ॥ युष्माकं चानुभावेन तेजसा च महात्मनाम् || हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ २३ ॥ हेतुमात्रमहं तत्र भवतां तेजसा हतः ॥ रावणः सगणो युद्धे सपुत्रामात्यवान्धवः ॥ २४ ॥ तिदानार्थं ।। ७–८ ।। केकयं मातुलमिति युधाजि - | लक्ष्मणमनुयात्रार्थं विसृज्येत्यर्थः ॥ १५–१६ ॥ तमित्यर्थः ॥ ९ ॥ आयत्ताः । त्वयीति शेषः । यस्मात्त्वया भरतेन सह मम रणसहायार्थमुंद्योगः गति: आपद्वन्धुरित्यर्थः ॥ १० ॥ राजा केकयः कृतः । यस्माद्भवता परमा प्रीतिर्दर्शिता परं सौहार्द ॥ ११ ॥ अनुयात्रेण अनुयात्रोपचाररूपेण अनुया- च दर्शितं । अनेनानुवादेन रावणसंहारार्थ काशीरा- त्रानुरूपोपचारार्थ । अनुगमिष्यते । भवानिति जेन संगत मिति सिद्धम् ॥ १७ ॥ काशेय काशीदेशे शेषः । लक्ष्मणस्त्वनुयात्रार्थे पृष्ठतोनुगमिष्यतीति- भव | ढरभाव आर्षः ॥ १८ ॥ उरोगतं यथा भवति पाठः ।। १२-१३ ।। रामेण पूर्वमभिवाद्य प्रदक्षिणं तथा निरन्तरं गाढं पर्यध्वजत ॥ १९-२० ।। कृतः केकयवर्धनः राजानं रामं प्रदक्षिणीकृत्य प्रयातः । प्रहसन्निति | त्रिशतसंख्याकपृथिवीपतिदर्शनजसंतो- रामस्य मूर्धाभिषिक्तत्वाज्येष्ठेन मातुलेनापि रामं प्रति षात्प्रहासः ॥ २१ ॥ भवतां तेजसा अव्यग्रा प्रतिष्ठिता प्रदक्षिणादिकरणं ॥ १४ ॥ वृत्रे हते सति विष्णुना प्रीति : वनाय निर्गतस्य मे पुनश्चागत्यानुभवयोग्यतया उपेन्द्रेण सह स्थितो वासवः यथा विसृजति तथा | परिरक्षिता । भवतां तेजसा धर्मश्च नियतः । सत्यं ति० अनुगमिष्यते भवानितिशेषः ॥ १२ ॥ ति० भवतापरमाप्रीतिर्दर्शिता परमसौहृदंचदर्शितं । एवमनुवादादेवोद्योगकरणं गम्यते ॥ १७ ॥ भवान्पुरीं व्रजव्रजतु ॥ १८ ॥ ति० तदा ततइत्यर्थः ॥ १९ ॥ ति० परिरक्षिता मद्गुणमालोच्यनभवतांम- यिप्रीतिः । किंतुस्वीयसत्स्वभावेनैवेत्याशयः ॥ २२ ॥ [ पा० ] १ च. छ. झ ञ ठ. र्भूला विनयाद्वाक्यमब्रवीत्. २ क – घ. ज. आयत्तंत्वयिनोनाथगतिश्च ३ क. घ – छ. झ. न. सुप्राकारां. ४ ख. रव्यग्राभवतापालितावयं. वा. रा. २५७ 1 My C १३० श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ भवन्तश्व समानीता भरतेन महात्मना ॥ श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। २५ ।। उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ॥ कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥२६॥ प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः || दिव्या त्वं विजयी राम स्वराज्येऽपि प्रतिष्ठितः॥२७॥ दिष्ट्या प्रत्याहता सीता दिव्या शत्रुः पराजितः ॥ एष नः परमः काम एषा नः प्रीतिरुत्तमा ॥२८॥ यवां विजयिनं राम पश्यामो हतशात्रवम् ॥ एतत्त्वय्युपपन्नं च यदमांस्त्वं प्रशंससे ॥ २९ ॥ प्रशंसाई न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ॥ ३० ॥ वर्तामहे महाबाहो प्रीत्याऽत्र महता वृताः ॥ भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ३१ ॥ बाढमित्येव राजानो हर्षेण परमन्विताः ॥ ऊचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ३२ ॥ [ दियो ते कमलवरेक्षणं सुनासं ताम्रोष्ठं मुखमतिशोभि शुक्लदन्तम् ॥ पश्यामो विजयमहाहवेषु नित्यं भ्राजन्तं निशि शरदीव पूर्णचन्द्रम् ॥ ३३ ॥ पूजिताय त्वया राम मानिताच विशेषतः ॥ गमिष्यामो महाराज स्वं स्वं देशं रघूत्तम ॥३४॥] पूँजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्त्रकान् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ रामाभ्यनुज्ञानेनस्वस्व नगरगतैस्तैस्तैराजभिः स्वस्वानुगतभरतलक्ष्मणशत्रुघ्नद्वारा श्रीरामाय नानारखादिरूपोपायनप्रत्य- र्पणम् ॥ १ ॥ रामेण सुग्रीवविभीषणः दिभ्यस्तवलदानम् ॥ २ ॥ रामेण सादरोपचारलालितैः सुग्रीवविभीषणादिभिरयो- ध्यायामेकं वत्सरं सुखनिवासः ॥ ३ ॥ ते प्रयाता महात्मानः पौर्थिवास्ते प्रहृष्टवत् ॥ गजवाजिसहस्रौषैः कम्पयन्तो वसुंधराम् ॥ १ ॥ अक्षौहिण्यो हि तत्रासत्राघवार्थे समुद्यताः || भरतस्याज्ञयाऽनेका : प्रहृष्टा बलवाहनाः ॥ २ ॥ ऊचुस्ते च महीपाला बलदर्पसमन्विताः ॥ न रामरावणं युद्धे पश्यामः पुरतः स्थितम् || 11 च नियतं ॥ २२ – २४ ॥ भवन्तञ्च समानीता: | यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने संमिलिताः ॥ २५–२७ || हृतशात्रवं हतशत्रु अष्टत्रिंशः सर्गः ॥ ३८ ॥ ॥ २८-३१ । बाढमित्येवेति || रामेणोक्ता इति शेषः । गमिष्याम इत्यूचुरिति पूर्वेणान्वयः ॥ ३२ प्रहृष्टवत् प्रहृष्टाः सन्तः ॥ १ ॥ राघवार्थ इति । – ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- | रामसहायार्थमित्यर्थः ॥२॥ रामरावणं रामस्य रावणं । ति० हतशात्रवं हतशत्रुसमूहं ॥ एतत्त्वय्युपपन्नं सकललोकमनोरमणत्वादितिभावः ॥ २९ ॥ ति० प्रशंसाई सकललोकप्रशंसाई - स्वभावयुक्त । ईदृर्शी भवदुक्तप्रशंसाजातीयांप्रशंसांवक्तनजानीमः । अतस्तामकृत्वैव | यथासदाभवान्नोहृदिस्थः । एवंवयमपित्व- द्विषययामहत्याप्रीत्यावृतास्तवहृदियथावर्तामहे तथाअस्मासुतेप्रीतिश्च भवेत् भूयात् । शि० हृदिस्यः सदाभववितिशेषः ।। ३०- ३१ ॥ द्वेषेणहृदयस्थतामाभूदित्येतदुक्तिर्बाढमित्येवेति । रामेणोक्ताइतिशेषः ॥ ३२ ॥ ति० पूजितास्तेचेत्यादिनावृत्तक्रियानुवादः ।। ३५ ॥ इत्यष्टत्रिंशः सर्गः ॥ ३८ ॥ ति० रामरावणमिति रामशत्रुंरावणमित्यर्थः | मध्यमपदलोपीसमासः || स० रामरावणं राममपिकिंचित्कालंलोकदृष्ट्या- [ पा० ] १ क – घ• महतान्विताः २ इदंश्लोकद्वयं च. छ. पाठयोर्दृश्यते. ३ क. ख. ग. च. छ. पूजितास्सह. ४ क. ख. च. छ. पार्थिवास्सर्वतोदिशः । कंपयन्तोमहींवीराःखपुराणिप्रहृष्टवत्. ५ क – घ. ज. अक्षौहिणीसहस्रैस्तेसमुयुक्तास्त्वने- कशः । हृष्टाःप्रतिगताः सर्वैराघवार्थेसमागताः. सर्गः ३९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । भरतेन वयं पश्चात्समानीता निरर्थकम् || हता हि राक्षसाः क्षिप्रं प्रार्थिवैः स्युर्न संशयः ॥ ४ ॥ रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ॥ सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥ एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ॥ कथयन्तः स्वराज्यानि जग्मुर्हर्पसमन्विताः ॥ ६ ॥ स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ॥ समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥७॥ यथापुराणि ते गत्वा रत्नानि विविधान्यथ || रामस्य प्रियकामार्थमुपहारान्नृपा ददुः ॥ ८ ॥ अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ॥ चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥९॥ मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ॥ अजाविकांश्च विविधान्रथांस्तु विविधान्ददुः ॥१०॥ भरतो लक्ष्मणश्चैव शत्रुनश्च महाबलाः ॥ आदाय तानि रत्नानि खां पुरीं पुनरागताः ॥ ११ ॥ आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ॥ तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ १२ ॥ प्रतिगृह्य च तत्सर्वे रामः प्रीतिसमन्वितः ॥ सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥ विभीषणाय च ददौ तथाऽन्येभ्योपि राघवः ॥ राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ||१४|| ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः || शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ १५ ॥ हनुमन्तं च नृपतिरिक्ष्वाकूणां महारथः ॥ अङ्गदं च महावाहुमङ्कमारोग्य वीर्यवान् ॥ राम: कमलपत्राक्ष: सुग्रीवमिदमत्रवीत् ॥ १६ ॥ अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ॥ सुग्रीव मन्त्रिते युक्तौ ममापि च हिते रतौ ॥ अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १७ ॥ न्च इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ॥ स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १८ ॥ आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ॥ नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ १९ ॥ सुषेणं पनसं वीरं मैन्दं द्विविदमेव च || जांबवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ २० ॥ वलीमुखं प्रजङ्गं च सन्नादं च महाबलम् || दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ २१ ॥ मधुरं लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ॥ सुहृदो मे भवन्तव शरीरं भ्रातरस्तथा ॥ २२ ॥ युष्माभिरुद्धृत थाहं व्यसनात्काननौकसः ॥ धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ २३ ॥ एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ॥ वज्राणि च महार्हाणि सखजे च नरर्षभः ॥ २४ वध्यधातुकसंबन्धः षष्ठ्यर्थ: । रामं रावणमिति पाठे | यथाप्राप्तस्वस्वपुराणि । उपहारान् प्रत्युपहारान् ॥८ युद्धे रामं रावणं च युद्ध्यमानौ रामरावणावित्यर्थः –९ ॥ अजाविकान् चर्ममयान् । तल्पविशेषानि - ॥ ३ ॥ पश्चात् रावणवधानन्तरं ॥४ - ६॥ मुख्या- त्यर्थः । अजाविकं च विविधमिति वा पाठः ॥ १० नीति । प्रसिद्धानीत्यर्थ: । धनं जीविकाजीवरूपं । --१४ ॥ शिरोभिरिति । मुकुटकुण्डलादीनीति भावः। वसुमन्ति महानिधिमन्ति ॥ ७ ॥ यथापुराणि बाहुभिरिति । अङ्गदादीनीत्यर्थः । भुजेषु चेति रावयतीति भोसीतेक्वासीतितथातं । नपश्यामः । पुरतः रामपुरतःस्थितं । नालोकितवन्तः समरदर्शन दैवहीनाइतिभावः ॥ ३ ॥ स० भरतेनेति । तदैवदैववशाद्गमने रामरावणसंमददर्शनमिव राक्षससंक्षयः सुघटः कर्तुमस्माभिरितिवदन्तः । हताइति । य पूर्वेसमानीतावयं तर्हिपार्थिवैरस्माभिरेवराक्षसानिहताःस्युरित्यन्वयः ॥ ४ ॥ ति० उक्तानिखराज्यान्यनूय विशिष्टि–खानी त्यादि | स० मुदितानि जनद्वारा । धनं स्वर्णादिधातुः | वसु रत्नांदि । 'वसुरत्नेस्मृतं ' इतिविश्वः ॥ ७ ॥ ति० यथापुराण यथापूर्वमक्षतशरीरतयापुराणिगत्वा प्रियकामार्थे इष्टकामार्थददुः । आनुयान्त्रिकेभ्यः | भरतलक्ष्मणशत्रुघ्नेभ्यइतिशेषः ॥ ८ ॥ ति० अङ्कमारोप्य । बालाविवेतिशेषः । अनेनभगवतास्वस्य निरतिशयबलवत्त्वेनेश्वरत्वंसूचितं ॥ १६ ॥ ति० मन्त्रि मन्त्रे ॥ १७ ॥ [ पा० ] १ क – घ. ज. ददुःसर्वाणिरत्नानिराघवाय महात्मने. २ क – घ. ज. ददौयेचान्येऋक्षवानराः अत्र हनुमत्प्रमु खावीराराक्षसाश्चमहाबलाः । तेषामपिददौरा मोरत्नवस्त्राण्यनेकशः इतिश्लोकञ्चाधिकोदृश्यते. ३ ङ. च. झ. न.ट. व्यपमुच्याङ्गात्. १३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ॥ मांसानि च सुमृष्टानि मूलानि च फलानि च ||२५|| एवं तेषां निवसतां मासः साम्रो ययौ तदा || मुहूर्तमिव ते सर्वे राजभक्त्या च मेनिरे ॥ २६ ॥ रामोपि रेमे तैः सार्धं वानरैः कामरूपिभिः ॥ राक्षसैश्च महावीर्यैऋक्षैश्चैव महाबलैः ॥ २७ ॥ एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् ॥ वानराणां ग्रहृष्टानां राक्षसानां च सर्वशः ||२८|| इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् || रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ रामेण सबहुमानपरिष्वङ्गं सुग्रीव विभीषणादीनां स्वस्वावासंप्रति प्रेषणम् ॥ १ ॥ तथा हनुमत्कण्ठे स्वकण्ठस्थ मुक्ताहा. रापणपूर्वकं वरदानेनेष्टदेशं प्रतिप्रेषणम् ॥ २ ॥ तथा स्म तेषां वसतामृक्षवानररक्षसाम् || राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ १॥ गम्यतां सौम्य किष्किन्धां दुराधर्षी सुरासुरैः ॥ पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥ २॥ अङ्गदं च महाबाहो प्रीत्या परमया युतः ॥ पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ३ ॥ सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् || कुमुदं चैव दुर्धर्ष नीलं चैव महाबलम् ॥ ४ ॥ वीरं शतवलिं चैव मैन्द द्विविदमेव च ॥ गंजं गवाक्षं गवयं शरभं च महावलम् ॥ ५ ॥ पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् || केसरि शरभं शुभं शङ्खचूडं महाबलम् ॥ ६ ॥ ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥ पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥७॥ एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनःपुनः ॥ विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ८ ॥ पाठः ।। १५–२५ ।। एवं तेषां निवसतामिति । | ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- आभरणादिभिः सत्कृतानां निवसतां तेषां साम्र: यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्च षदिनाधिक: मासो ॥ २६–२७ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ वसन्तेभिषिक्तेन रामेण मासानन्तरमपि अविशेषस- त्कारं प्राप्तानां तेषां द्वितीय : शैशिरो मास: फाल्गु- नमांसः सुखं गतः । अभिषेकानन्तरं संवत्सरं सुख- मुषितास्त इत्यर्थः ॥ २८ ॥ प्रीतिकरणैः संमानैः तेषामिति भावलक्षणे षष्ठी । तेषु वसत्स्विति यावत् || १ || किष्किन्धां प्रतीति शेषः ॥ २८॥ तिo वसन्तेऽभिषिक्तेनरामेणमासानन्तरंविशेषसत्कारप्राप्तौ शिशिरः शिशिरर्तुसंबन्धीद्वितीयोमासः । सुखंगतइत्युक्त्यासंवत्स रपर्यन्तंतेषांरामसमीपेवासउक्त इतितीर्थादयः । वस्तुतोऽधिकमासगणनयाऽमान्तमानेनाश्विनकृष्णपक्षेऽयोध्याप्रवेशेनतत्रैवतदुत्तर- शुक्लपक्षैवाभिषेकः । साग्रोमास इत्यनेनकार्त्तिकान्तास्थितिरुक्ता | ततः शिशिरोद्वितीयोमासः फाल्गुनोगतइति हेमन्त शिशिरावर्ध- शरच्चतत्रवासइतिपञ्चमासपर्यन्तंतत्रवासइतिलभ्यते इतिममभाति । पूर्वकाण्डान्तसंक्षेपेणोक्तस्यैवार्थस्यात्रकाण्डे विस्तरेणोक्तिरिति बोध्यम् ॥ एवंतेषामितिभरताद्यानीतरत्न विशेषैर्विशेषसत्कारप्राप्तिपर्यन्तं निवसतांतेषांसाग्राः पञ्चषड्डिनाधिकामासागताः ॥ स० मासश्चात्रनिषेकमारभ्य । किंतुसर्वराज निर्गमानन्तर मितिध्येयं || स्कान्देरामोपाख्याने रामाभिषेकानन्तरंसंवत्सरपर्यन्तं वासस्यो वात् । अत्रयद्वक्तव्यंतदुक्तंपुरस्तात् ॥ २६ ॥ ति० प्रीतिकरणैः संमाननैः ॥ २९ ॥ इत्येकोनचत्वारिंशः सर्गः ॥ ३९ ॥ ति० वसतांतेषामिति निर्धारणेषष्ठी ॥ १ ॥ - [पा० ] १ इ. च. झ. न. ट. ऋक्षराजंचदुर्धर्ष जांबवन्तंमहाबलं. २ ङ. च. झ ञ ट ऋषभंचसुविकान्तंप्लवंगंचसुपाटलं. ३ इदमधे ड: च. स. न. ट. पाठेषुदृश्यते .. सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । लङ्कां प्रशाधि धर्मेण धर्मज्ञ॒स्त्वं मतो मम || पुरस्य राक्षसानां च स्वभ्रातुः संमतो ह्यसि ॥ ९ ॥ मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन || बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। १० ।। अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ॥ स्पर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥११॥ रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः || साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनःपुनः ॥ १२ ॥ तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ॥ माधुर्य परमं राम स्वयंभोरिव नित्यदा ॥ १३ ॥ तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ॥ हनूमान्प्रवणो भूत्वा राघवं वाक्यमत्रवीत् ॥ १४ ॥ स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ॥ भक्तिच नियता वीर भावो नान्यत्र गच्छतु ॥१५॥ यावद्रामकथा वीर चरिष्यति महीतले ॥ तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ १६ ॥ यच्चैतच्चरितं दिव्यं केथां ते रघुनन्दन || तन्ममाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ १७॥ तच्छ्रुत्वाऽहं ततो वीर तव चर्यामृतं प्रभो ॥ उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ १८॥ एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् || उत्थाय सखजे स्नेहाद्वाक्यमेतदुवाच ह ॥ १९ ॥ एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ॥ चरिष्यति कथा यावदेषा लोके च मामिका || तावत्ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ॥ २० ॥ लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ २१ ॥ एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ॥ [ शेषस्यहोपकाराणां भवाम ऋणिनो वयम् ॥ २२ ॥ मदङ्गे जीर्णतां यातु यत्त्वयोपकृतं कपे ] ॥ नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥ २३ ॥ पुरस्य पुरवर्तिप्राणिनां राक्षसादीनां स्वभ्रातुर्वैश्रवणस्य | || १३ – १४ ॥ स्नेहः सुहृदि प्रीतिः । भक्तिः उत्कृष्टे च संमतो ह्यसि परमाप्तोसि । भ्रातुर्वैश्रवणस्य चेति प्रीतिः ॥ १५ ॥ तावच्छरीरे वत्स्यन्ति त्वत्कथामृ पाठे संमतोसीति शेषः ॥ ९ ॥ ध्रुवं शाश्वतं तरसास्वादबलादिति भावः ।। १६–२० ।। एवं ॥ १०–१२ ॥ अद्भुतं वीर्य जगदद्भुतकरं शौर्य शब्दार्थविवृणोति - लोका हीति ॥ २१–२३ ॥ स० नकेवलंधर्मइतिमममतः । किंतु पुरस्य लङ्कास्थजनस्य सर्वराक्षसानांभ्रातुर्वैश्रवणस्यच मतः ॥ ९ ॥ ति० ध्रुवं चिरकालं ॥ स० बुद्धिमन्तः धर्मबुद्धिमन्तः ॥ १० ॥ ति० अहंचेति । अनेनरावणवत्क्रूरबुद्धिः कदापिनकार्या । तथासति सुग्रीवादयो रावणमिवत्वामपिनाशयिष्यन्तीतिव्यङ्ग्यं ॥ ११ ॥ ति० अद्भुतं जगदाश्चर्यभूतं । स्वयंभोरिवानन्तकल्याणगुणस्यभगवतो ब्रह्मणइव ॥ स० माधुर्ये वायाधुर्यमपितथा ॥ १३ ॥ ति० नित्यदा सर्वकाले । स्नेहोनाम प्रियायांप्रियस्येवसदास्मृतिहेतुः । भक्तिर्नाम परलोकगतित्वेनोपास्यत्वबुद्धिः । नित्यदेत्यनेन जलंविनामत्स्यस्येवक्षणमपितंविना जीवितुमशक्यत्वंसूचितं । अन्यत्र भावोमागच्छतु विषयान्तरइत्यर्थः ॥ १५ ॥ ति० तावद्वत्स्यन्ति त्वत्कथाश्रवणपरमामृतास्वादनवलादितिभावः । नतुतदुत्तर- मित्याशयः । वत्स्यन्त्वितिपाठे वसन्त्वित्यर्थः । आर्षःस्यः । एतेनमुक्तिमप्यनादृत्यत्वत्कथामृतपानमेवाकाङ्कित मितिदर्शित ॥ १६ ॥ ति० ते तवकथारूपं देतद्दिव्य चरितं तदित्यन्वयः ॥ १७ ॥ ति० उत्कण्ठांत्वदर्शनविषयां । स० उत्कण्ठां कुतूहलं | त्वद्दर्शनकुतूहलंवत्कथाश्रवणेनैवहरिष्यामि । एतेन त्वद्दर्शनापेक्षयात्वत्कथाश्रवणमेववरं । तत्रमानसिकदर्शनस्यापिसिद्धत्वात् । अन्यत्रमाहात्म्यश्रवणस्याभावादितिभावः ॥ १८ ॥ ति० एवमेतदित्येवंशब्दार्थश्च रिष्यति कथेत्यादि ॥ २० ॥ ति० एवं चहनूमते भगवताऽऽकारनित्यत्वंकल्पस्थायित्वरूपंदत्तमित्याभाति ॥ २१ ॥ ति० उपकाराणांमध्येशेषस्येत्यर्थः । स० हे कपे हनुमन् । ते त्वत्कृतानामुपकाराणांमध्ये एकैकस्योपकारस्य अहंप्राणान् ते तुभ्यं । दास्यामि । शेषस्यऋणिनोभवामः ॥ बहुवच- नंमद्वंशपरंपरयापिप्रत्युपकारोनैवभवतीतिसूचनाय ॥ २२ ॥ ति० प्रत्युपकाराणांपात्रतांनर आपत्स्वायातीत्यनेन प्रत्युपकारा.. थिंनउपकृतावापत्प्रार्थनाभवति । सामेकदापिमाभूदितिष्यङ्ग्यं ॥ स० कुतस्तथाप्रार्थनमित्यत आह - नरइति । नरः उपकारी । ७ घट, [ पा० ] १ क. ख. ङ–न. राक्षसानांचातुर्वैश्रवणस्यच. २ क. धर्मज्ञाः खलुराजानो. ३ ख. रामत्वयिसत्यं प्रतिष्ठितं. ४ च. छ. स्थास्यन्ति ङ. ज - ट. वत्स्यन्तु. ५ ङ. च. झ. ज. ट. कथाते. ६ ङ. झ ञ ट रामश्रावये स्थास्यन्ति मेकथाः. ८ इदमर्धद्वयं ङ. च. छ. झ ञ ट पाठेषुदृश्यते. १३४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ ततोय हारं चन्द्राभं मुच्य कण्ठात्स राघवः || वैडूर्यतरलं कण्ठे बबन्ध च हनुमतः ॥ २४ ॥ तेनोरसि निबद्धेन हारेण महता कपिः ॥ रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २५ ॥ श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः || प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ २६ ॥ सुग्रीवः स च रोमेण निरन्तरमुरोगतः ॥ विभीषणश्च धर्मात्मा सर्वे ते वाष्पविक्लवाः ॥ २७ ॥ सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः || संमूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ २८ ॥ कृतप्रसादास्तेनैवं राघवेण महात्मना || जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ २९ ॥ ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ॥ वियोगजाश्रुप्रतिपूर्णलोचना: प्रतिप्रयातास्तु यथा निवासिनः ॥ ३० ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ रामेण कुबेरंप्रतिप्रेषितेनपुष्पक विमानेन पुनरयोध्यामेत्यान्तरिक्षावस्थानेनाशरीरवाण्या स्वस्यतत्सेवनायकुबेरचोदना. निवेदनपूर्वकं स्वपरिग्रहप्रार्थना ॥ १ ॥ रामेण पुष्पकस्य सबहुमान कार्यकाले संविधान विधानेनेष्टदेशप्रतिप्रेषणम् ॥ २ ॥ विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् || भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ १ ॥ अथापराह्नसमये आतृभिः सह राघवः ॥ शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ॥ २ ॥ सौम्य राम निरीक्षख सौम्येन वदनेन माम् || कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ३ ॥ तरलो हारमध्यगो मणिः ||२४|| हेमशैलेन्द्रः मेरुः । चन्द्रेण चन्द्रकिरणैः । आक्रान्तमस्तक : आक्रान्त- कर्णप्रदेश इत्यर्थः ॥ २५-२६ ॥ निरन्तरं उरोगत इति । गाढपरिष्वक्त इत्यर्थः ॥ २७ ॥ विचेतसः प्रमुमोद सुखं सुखी । स्वतः सुखी रामः आश्रि - वियोगखिन्नचेतसः ॥ २८ ॥ देहं त्यजन् देहीव तदुःखनिवृत्त्या सुखं प्रमुमोद । अविच्छिन्नप्रमो- रामवियोगखिन्ना इत्यर्थः । युद्धकाण्डान्ते वानरादीनां दमगमदित्यर्थः । अत्र प्रमुमोदेति दकारो गायत्र्यक्षरं विसर्जनोक्ति: काण्डसमापनायात्रैव विसर्जनं तत्रो- | ॥ १ ॥ अन्तरिक्षात्मभाषितां अन्तरिक्षगतेनोक्तां । तमिति मन्तव्यम् ॥ २९ - ३० ॥ इति श्रीगोवि- पुष्पकाभिमानिदेवतयोक्तामित्यर्थः । अन्तरिक्षाद्विनि न्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा ख्याने उत्तरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥ आपत्सु आपत्काल एव पात्रतां । आयाति प्राप्नोति । यतोतइत्यर्थः ॥ २३ ॥ ति० हेमशैलेन्द्रोमेरुः चन्द्रेणाक्रान्तमस्तकः तादृशः पर्वतोयथा आमूलशिखरंतत्किरणैर्व्याप्तोभवति तथा हनूमांस्तद्रत्नकिरणव्याप्तोजातइत्यर्थः ॥ २४ ॥ ति० ब्राष्पकला: कण्ठस्यबाष्प रुद्धत्वेनाव्यक्तभाषिणः । ततएव दुःखातिशयेनसाश्रुनेत्राः । विचेतसः शून्यमनसः । अतः संमूढाइवमूच्छिताइववभू- बुरितिशेषः ॥ २८ ॥ ति० देहंत्यजन्देहीव रामवियोगखिन्नाअभूवन्नितिशेषः ॥ शरीरात्माभिमानिनांदेहत्यागेनेव । तेषां राम- विश्लेषण खेदोऽभूदित्यर्थः ॥ २९ ॥ इतिचत्वारिंशः सर्गः ॥ ४० ॥ स० विसृज्य ग्रामंप्रत्याज्ञांदत्वा ॥ शि० ऋक्षादीन्विसृज्यप्रमुमोद ऋक्षादयःस्व स्वगृहेस्वस्खदाराद्यवायासुखंभोक्ष्यन्तइति बुद्ध्याप्रमोदंप्रापेत्यर्थः । एतेन रामस्यभक्तसुखसुखित्वंव्यक्तं ॥ १ ॥ ति० अन्तरिक्षात् अन्तरिक्षचरान्निस्सृतामित्यर्थः ॥ २ ॥ ति० पुष्पकंविद्धि पुष्पकाधिष्ठातृदेवतायाअयंवादः ॥ स० सौम्येनवदनेन अक्रूरताप्रदर्शकेन ॥ शि० सौम्ये उपलक्षितस्त्वंमांनिरीक्षख ॥ ३ ॥ [ पा० ] १ क-घ. हेमशैलेवचन्द्रेणा. च. छ. काञ्चनःशैलश्चन्द्रेणा. २ क. ख. च. छ. ज. रामेणपरिष्वक्तोमहाबलः ३ ङ. झ. न. ट. मन्तरिक्षान्महाप्रभुः च छ मन्तरिक्षगतांप्रभुः ४ क – घ. ज. कैलासशिखरात्प्राप्तं. सर्गः ४१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तव शासनमाज्ञाय गतोसि भवनं प्रति || उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभापत ॥ ४ ॥ निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ॥ निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ५ ॥ ममापि परमा ग्रीतिर्हते तस्सिन्दुरात्मनि || रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ६ ॥ स त्वं रामेण लङ्कायां निर्जितः परमात्मना || वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७ ॥ परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् || वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ८ ॥ सोहं शासनमाज्ञाय धनदस्य महात्मनः ॥ त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ९ ॥ अदृश्यः सर्वभूतानां सर्वेषां धनदाज्ञया || चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ १० ॥ एवमुक्तस्तदा रामः पुष्पकेण महाबलः ॥ उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ११ ॥ यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक || आनुकूल्यानेशस्य वृत्तदोषो न नो भवेत् ॥ १२ ॥ लाजैश्चैव तथा पुष्पैर्वृपैश्चैव सुगन्धिभिः || पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ १३ ॥ गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा || सिद्धानां च गतौ सौम्य मा विपादन योजय || प्रतिघातच ते मा भूद्यथेष्टं गच्छतो दिशः ॥ १४ ॥ एवमस्त्विति रामेण पूजयित्वा विसर्जितम् || अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ १५ ॥ एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ॥ भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ १६ ॥ विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति || अमानुषाणां सवानां व्याहृतानि मुहुर्मुहुः ॥१७॥ अनामयश्च सन्चानां साग्रो मासो गतो ह्ययम् || जीर्णानामपि सन्चानां मृत्युर्नायाति राघव ॥ १८॥ १३५ स्तुतामिति चपाठः ॥ २–७ || लोकस्य संयान - | नानारूपे | चित्र इत्यर्थः । अमानुषाणां सत्त्वानां मिति । लोकसंचरणमित्यर्थः ॥ ८-१३ ॥ स्मरे पुष्पकादीनामित्यर्थः ॥ १७ ॥ साम्रो मासो गत स्मरामि । सिद्धानां च गतौ आकाशमार्गे | आत्मानं इति । अभिषेकानन्तरं साम्रो मासो गतः । तावन्मा- 'विषादेन अस्मद्वियोगदुःखेन मा योजय । विमुक्त- त्रेणानामयादिगुणप्रादुर्भाव इत्याश्चर्यमित्यर्थः । अनेन गत्या गतदुःखः सुप्रतिष्ठितः सुखमास्वेत्यर्थः । सिद्धानां गतौ मा मां अविपादेन अश्रमेण योजय पुष्पकागमनं मासाभ्यन्तर एव तत्कालवृत्तान्तः आपयेति वार्थः ॥ १४-१६ ॥ विविधात्मनि | भरतेन निदर्शित इत्यवगम्यते । पुन: फाल्गुनमास- स० सचकुबेरः ॥ शि० उपस्थातुं त्वत्समीपेनिवसितुं ॥ ४ ॥ ति० निर्जितः अतस्तमेववहेतिशेषः ॥ स० निर्जितः रावणंहत्वा स्ववशीकृतः ॥ ५ ॥ स० सहबान्धवे भ्रात्रादिबान्धवसहिते । सगणे सभृत्यादौ ॥६॥ स० ममवहनादपिपरमात्मवहनात्परमात्री- तिर्ममेलाह–परमइति ॥ लोकस्यसंयानं अश्रमेणनानास्थान गमनसाधनं त्वं राघवनन्दनंव हे रितिय देष मेपर मोमहान्कामः विगत ज्वरः । मन्मनोवैपरीत्यशङ्कारहितःसन् गच्छख गच्छ | हेख भृत्य गच्छेतिवा ॥ ८ ॥ स० वृत्तदोष: सदाचारभङ्गरूपः ॥ १२ ॥ शि० गतौ स्वगमने । सिद्धानां गगनस्थसिद्धान् | विषादेनमायोजयस्व स्वगमनेनसिद्धान् नपीडयेत्यर्थः ॥ अतएव यंथेच्छंदिशोगच्छत स्तेप्रतिघातः शापेन विघातोमाभूत् ॥ १४ ॥ स० विसर्जितं आज्ञप्तं ॥ तत्पुष्पकं पुष्प मिवलघु | संज्ञायांकन् ॥ १५ ॥ स० विबुधात्मनि देवस्वरूपे | अमानुषाणिसत्वानि पुष्पकाद्यभिमानिदेवाः | अमानुषाणि व्याहृतानि अशरीरगिरः | दृश्यन्तेश्रूयन्तेच ॥ शि० भरतवचनाकारमाह - विबुधेत्यादिभिः | विदुधानांदेवानामपिआत्मनि नियन्तरित्वयिप्रशासतिसति अमानुषाण्यपिसत्त्वानि मुहुर्मुहुर्व्याहृतानि मनुष्यवदाभाषमाणानिदृश्यन्ते । एतेनरामप्रभावस्याघटितघटनापटीयस्त्वंसूचितं ॥ ति० कानिदृश्यन्तेतदाह - अमानुषाणीति | सत्वानि पुष्पकादीनि । व्याहृतानि मत्वर्थीयाजन्तं | व्याहारवन्ति । साम्रोमासइति जातावेकवचनं । मासाइत्यर्थः ॥ १७ ॥ स० वृद्धानां जीर्णानां ॥ १८ ॥ धनदंप्रति. क. धनदालयं. २ क- घ च छ. झ. अत्यद्भुता निदृश्यन्ते. ३ क – ङ. झ. ज. अमानुषाणिसवानि. ४ क झ उ मर्त्यानां ५ ठ. वृद्धानामपि [ पा० ] १ ख ग घ. च. छ. ज. १३६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अरोगप्रसवा नार्यो वर्षुष्मन्तो हि मानवाः || हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ १९ ॥ काले वर्षति पर्जन्यः पातयन्नमृतं पयः ॥ वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ||२०|| ईदृशोऽनश्वरो राजा भवेदिति नरेश्वरः ॥ कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ २१ ॥ एता वाचः सुमधुरा भरतेन समीरिताः ॥ श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ २२ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ कदाचनसीतयासह क्रीडावनंगर्तनरामेण तांप्रति गर्भिणीत्वादीप्सित दौर्हद निवेदन चोदने तयातंप्रति पुनरेकवारंगङ्गातीर- वर्तिमुन्याश्रम दिक्षानिवेदने रामेण तांप्रति तस्करणप्रतिज्ञानम् ॥ १ ॥ स विसृज्य ततो रामः पुष्पकं हेमभूषितम् || प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १॥ चन्दनागरुचूतैश्च तुङ्गकालेय कैरपि || देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥ चैम्पकाशो कपुन्नागमधूकपसासनैः ॥ शोभितां पारिजातैश्च विधूमज्वलनप्रमैः ॥ ३ ॥ लोधनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ॥ मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ४ ॥ प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि ॥ जॅम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ५ ॥ [ बिल्वैरामलकैचैव तमालकुटजार्जुनैः ॥ मल्लिकाजाजिकुन्दैश्च पारिभद्रैश्च शोभिताम् ॥ ६ ॥ ] सर्वदाकुसुमै रम्यैः फलवद्भिर्मनोरमैः || दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपलवैः ॥ ७ ॥ तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ॥ चारुपल्लवपुष्पाढ्यैर्मत्त भ्रमर संकुलैः ॥ ८ ॥ कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ॥ शोभितां शतशचित्रां चूतवृक्षावतंसकैः ॥ ९ ॥ शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ॥ नीलाञ्जननिभाचान्ये भान्ति तत्रत्यपादपाः ॥१०॥ सुरभीणि च पुष्पाणि माल्यानि विविधानि च ॥ ११ ॥ दीर्घिका विविधाकाराः पूर्णा: परमवारिणा || माणिक्यवृतसोपाना : स्फटिकान्तरकुट्टिमाः ||१२|| प्राप्तेः पूर्वमुक्तत्वात् ॥ १८ ॥ वपुष्मन्तः हृष्टपुष्टवपु- युक्ताः । सुखी सुखमिति वक्ष्यमाणसर्गकथानुवाद- संग्रहः ।। १९–२२ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- व्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ अशोकवनिकां अन्तःपुरगतं लीलोद्यानं ॥ १ ॥ तुङ्गः पुन्नाग विशेषः । कालेयो रक्तचन्दनवृक्षः ॥ २ -७ || दिव्यैः शिल्पिभिरिति । ऋतुभिरित्यर्थः । दोहलकादिभिर्वा ॥ ८ ॥ चूतवृक्षावतंसकै: चूतवृक्षा- स्थैरित्यर्थः ॥ ९-११ ॥ स्फाटिकान्तरकुट्टिमा: स्फटिकमयसोपानप्रान्तस्नानार्हा : निबद्धभूमयः । अरोगप्रसवाः सुखप्रसवाः | वपुष्मन्तोरूपिण्यः ॥ १९ ॥ स० अमृतं तत्समं ॥ २० ॥ स० स्पर्शयुक्ताः युक्तस्पर्शाः । सुखाः सुखदाः । शिवाः मङ्गलरूपाः | नः ईदृशोराजा चिरंभवेदितिपौराः पुरे | जानपदाः देशेच ॥२१॥ इत्येकचत्वारिंशः सर्गः ॥४१॥ ति० सर्वदाकुसुमैः नियंकुसुमयुक्तः । दिव्यगन्धरसोपेतैः दिव्यगन्धरसपुष्पफलयुतैः ॥ ६ ॥ ति० दिव्यैः शिल्पिभिः वृक्षारोपणादिशिल्पवद्भिः ॥ ८ ॥ ति० चूतष्परजः अवतंसभूर्तयेषां तैः पक्षिभिः ॥ ९ ॥ ति० माल्यानि पुष्पगुच्छाः ॥ [ पा० ] १ क–घ. ज. पुत्रान्नार्यः प्रसूयन्ते. २ क. वसुमन्तश्चमानवाः ३ क— घ. ज. युक्तःप्रमुमोदसुखीसुखं. ४ ङ. च. छ. झ. ल. ट. चंपकागरुपुन्नाग ५ क - घ. जंबूभिःपाटलीभिश्च ६ ख. कोविदारकपित्थकैः. ७ अयंश्लोकः ख. पाठेहइयते, ८ क. ख. ग. ज. महार्हमणिसोपाना. घ. महार्घमणिसोपानास्तीरपुष्पोपशोभिताः सर्गः ४२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । फुलपझोपलवनाचक्रवाकोपशोभिताः ॥ दांत्यूहशुकसंघुष्टा हंससारसनादिताः ॥ १३ ॥ तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥ प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥ १४ ॥ तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥ शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ॥ १५ ॥ तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम् || प्रस्तराः पुष्पशवला नभस्तारागणैरिव ॥ १६ ॥ नन्दनं हि यथेन्द्रस्य ब्रह्मिं चैत्ररथं यथा ॥ तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ १७ ॥ [ नीलॅवैदूर्यवर्णाश्च पद्मिन्यो बहुविस्तराः || हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः] ॥ १८ ॥ बहासनगृहोपेतां लतागृहसमावृताम् || अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ १९ ॥ आसने च शुभाकारे पुष्पप्रकरभूषिते || कुंथास्तरणसंवीते रामः सन्निपसाद ह ॥ २० ॥ सीतामादाय हस्तेन मधु मैरेयकं शुचि ॥ पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ २१ ॥ मांसानि च समृष्टानि फलानि विविधानि च ॥ रामस्याभ्यवहारार्थ किंकरास्तूर्णमाहरन् ॥ २२ ॥ उपानृत्यंश्च राजानं नृत्तगीतविशारदाः ॥ बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ २३ ॥ [ अप्सरोगणसङ्घाश्च किन्नरीपरिवारिताः ॥ दक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः || उपानृत्यन्त काकुत्स्थं नृत्तगीतविशारदाः ॥ २४ ॥] मनोभिरामा रामास्ता रामो रमयतांवरः ॥ रमयामास धर्मात्मा नित्यं परमभूषितः ॥ २५ ॥ स तया सीतया सार्धमासीनो विरराज ह || अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ २६ ॥ एवं रामो मुदा युक्तः सीतां सुरसुतोषमाम् || रमयामास वैदेहीमहन्यहनि देववत् ॥ २७ ॥ तथा तयोर्विहरतोः सीताराघवयोश्विरम् ॥ अत्यकामच्छुभ: काल : " शिशिरो भोगदः सदा ॥ २८ ॥ १३७ अन्यथा सर्वत्रान्तरे स्फटिककुट्टिमवे पद्माद्युत्पत्ति | || २० || मैरेयकं धातकीगुडमिश्रवारिभिः कृतं विरोधात् ॥ १२-१४ ॥ परमोपेतां अत्यन्तसंयुक्तां मद्यं । “ मैरेयमासवे धात्रीधातकीगुडवारिभिः” इति ॥ १५ ॥ संघर्षजातानां स्पर्धयैव जातानां । जातपु- वैजयन्ती ॥ २१–२२ ॥ उपानृत्यन्निति । उपनृ- पाणामित्यर्थः । प्रस्तरा: वृक्षमूलेषु शयनाथै त्यन्तीति वा पाठ: । राजानमिति । राजानमुप स्थापिता: ऋक्ष्णशिलाः ॥ १६ ॥ ब्राह्मं ब्रह्मनिर्मितं । राज्ञः समीपे । पानवशं पानजमदवशं ॥ २३- सन्निवेशनं समीचीनसंस्थानोपेतं ॥ १७-१८ ॥ २७ ॥ शिशिरः शुभोत्यकामदिति । पुनश्च संवत्स- बासनगृहोपेतां । अनेकावस्थानयोग्यगृहोपेता- रोतीत इत्यर्थः । वानरादिसुहृत्संल्लापादिना क्रीडाव- मित्यर्थः । लतागृहसमावृतां लतामयगृहसमा- सराभावात्तैः सह एकसंवत्सरो गतः । तद्विसर्जना- वृतां ॥ १९ ॥ कुथास्तरणसंवीते उपर्यास्तरणावृते नन्तरं क्रीडया पुनरेक: संवत्सरो गतः । तथा शि० माल्यानि मालाभ्योहितानिपुष्पाणि । सन्तीतिशेषः ॥ ११ ॥ स० शाद्वलैः करणैः परमोपेतां बहुसंपदुपेतां ॥ १५ ॥ स० ब्राह्मं चैत्ररथं तपोलब्धंकुबेरवनं । संनिवेशनं समीचीनस्थानोपेतं सतांवसिष्ठादीनांजपार्थनिवेशनोपेतंवा ॥ १७ ॥ बह्वा- सनगृहोपेतां बहुभिरासनैर्गृहैश्चोपेतां । लतासनसमावृतां तदन्तर्गतासनोपेतां ॥ १९ ॥ स० कुशास्तरणं कुशवजलवन्निर्मलं मृदुचास्तरणं उपरितनवस्त्रं । तेनसंस्तीर्णे आस्तीर्णे ॥ २० ॥ ति० दक्षिणाः कुशलाः । पानवशंगताः पानजमदवशंगताः । शि० दक्षिणा: दक्षिणदेशोद्भवाः स्त्रियः ॥ २४ ॥ शि० रमयामास परस्परंविहर्तुप्रेरयामास । स० रमयामास वसनभूषणादि- भिस्तोषयामास ॥ २५ ॥ ति० सीताराघवयोश्चिरमित्यनन्तरं 'अत्यक्रामच्छुभःकालःशैशिरोभोगदःसदा ' इत्येवश्लोकः । वानराणांगमनोत्तरंपुनश्चसंवत्सरोती त इतिकतकव्याख्यानात् ॥ २८ ॥ [ पा० ] १ क. ख. ज. नत्यूह. २ क – ट. पुष्पशबलैस्खीरजैः ३ क. ख. घ. ज. द्रुमसंयुतां. ४ च. छ. वनंचैत्ररथं. ५ अयं श्लोकः क. ग. पाठयोर्दृश्यते ६ झ. लतासनसमावृतां. ७ ग. पुष्पस्तबकभूषिते. क. ख. घ. ज. पुष्पस्तबकशोभिते. ८ ङ—ट. कुशास्तरणसंस्तीर्णे. ९ क – घ. ज. सीतांसंगृह्यबाहुभ्यां १० अयंसार्ध श्लोकः ङ. च. छ. झ. ज. ट. पाठेषुदृश्यते. ११ क – घ. ज. तथातुरममाणस्यतस्यैवंशैशिरःशुभः । अत्यकामन्नरेन्द्रस्यराघवस्य महात्मनः १२ ङ. झ ञ ट शैशिरे. वा. रा. २५८ १३८ श्रीमद्वास्मीकिरामायणम् । [ उत्तरकाण्डम् ७ ॥ दश वर्षसहस्राणि गतानि सुमहात्मनोः ॥ प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ २९ ॥ पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् || शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥ ३० ॥ सीताऽपि देवकार्याणि कृत्वा पौर्वाहिकानि वै ॥ श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ३१ ॥ अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा || त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ३२ ॥ दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् || प्रहर्षमतुलं लेभे साधुसाध्विति चात्रवीत् || अब्रवीच वरारोहां सीतां सुरसुतोपमाम् ॥ ३३ ॥ अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥ किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ३४ ॥ स्मितं कृत्वा तु वैदेही रामं वाक्यमथात्रवीत् || तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ३५ ॥ गङ्गातीरोपविष्टानामृपीणामुग्रतेजसाम् || फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ ३६ ॥ एष मे परमः कामो यन्मूलफलभोजिनाम् || अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ३७॥ तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा || विस्रब्धा भव वैदेहि श्रो गमिष्यस्यसंशयम् ॥ ३८ ॥ एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् || मध्यकक्ष्यान्तरं रामो निर्जगाम सुहृद्वृतः ॥३९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ चाभिषेकानन्तरं वर्षद्वयं जातं ॥ २८-२९ ॥ शेषं | प्रति नेष्यतीति शङ्कां मा कुर्वेत्यर्थः ॥ ३८-३९ ॥ दिवसभागार्ध अपराह्न इत्यर्थः ॥ ३०–३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे अपत्येति । ममायमपत्यलाभस्त्वयि समुपस्थितः । मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विचत्वारिंशः तव गर्भलक्षणं दृश्यत इत्यर्थः ॥ ३४-३७ ॥ सर्गः ॥ ४२ ॥ विस्रब्धा भव । महाराजो महिषीं मां कथमाश्रमं ति० 'दशवर्षसहस्राणिगतानिसुमहात्मनोः' इतिप्रक्षिप्तमितिगम्यते । 'मानिषादप्रतिष्ठांत्वमगमः शाश्वतीः समाः' इतिवाल्मी- किशापाच सीतात्यागोत्तरमश्वमेधप्रवृत्त्यातदन्ते 'दशवर्षसहस्त्राणिवाजिमेधानथाकरोत्' इतिवाल्मीक्युक्तेश्च ॥ यद्वा वर्षशब्दोदि- नपरः । विवाहोत्तरंतावन्तिगतानि । द्वादशादधिकमयोध्यायां । चतुर्दशवने । एकंपुनरयोध्यायामित्येवं किंचिदधिकसप्तविंशति- र्गतानीतिबोध्यं । पूर्वाह्नेद्विधाभागेनेदं । तदाह —— शेषंदिवसभागार्धमिति । अवशिष्टमर्धमित्यर्थः ॥ शिo शिशिरेआगमः अत्यन्त प्राप्तिर्यस्यसभोगःयदाऽतीतःतदा विविधान्भोगान्प्राप्तयोः सीतारामयोः दशवर्षसहस्राणि त्रिंशद्वर्षसहस्राणीत्यर्थः । गतानि । एतेन सहस्रत्रयवर्षाणियज्ञार्थमवशिष्टानीतिफलितं ॥ ' त्रयोदशाब्दसाहस्र मितिभागवतेनतुन विरोधः । तत्रत्रयोदशप- रिमितवर्षाणिअब्दसहस्रंचेत्यर्थः । न्यूनतादोषस्तु न तत्रदीक्षा ग्रहणावधिकयागसमाप्तिकालपरिमाणबोधनस्यैव विवक्षितत्वात् । अत्रतुसामग्रीसंपादनादिकाल परिमाणबोधकत्वमितिदिक् ॥ २९ ॥ स० अविशेषतइत्यनेन सीतायाअमात्सर्यद्योतयति ॥ ३१ ॥ ति० किंकामः किंविषयोमनोरथः ॥ स० हेवरारोहे किमिच्छसि । तवकिंक्रियतां | यत्रतवस्पृहातत्रैवममस्पृहाचेन्मो- घाममयाचनेत्यतः खस्थितिमाह - अकामइति । अहमकामः अविषयेच्छः ॥ ३४ ॥ ति० रिमतंकृत्वा खावतारकृत्यंपूर्णमिति ब्राह्मणशापस्य सत्यत्व करणौचित्यंचहासेनसूचितं ॥ ३५ ॥ स० फलमूलाशिनां वृक्षसंबन्धिफलमूलभोजिनां ॥३६॥ स० मूलफलभोजिनां मूलफलंमोक्षः तत्सुखभोजिनां ॥ ति० अप्येकरात्रमित्यनेनचिरकालवासमनोरथोध्वनितः ॥ ३७ ॥ इति द्विचत्वारिंशः सर्गः ॥ ४२ ॥ [ पा० ] १ ख. ग. ज. पौरकृत्यानिकृत्वा क. पौरकार्याणि २ ङ. झ ञ. त्वय्ययंसमुपस्थितः क. ग. ज. ममायं समुपस्थितः ख• मामयं समुपस्थितः घ. ममायंत्वय्युपस्थितः ३ क— घ. ज. किमिच्छसि हितब्रू हिकिंकर्तव्यं मयातव. ४ क - घ. ज. प्रहसन्तीतुवैदेहीरामं. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ कदाचनरामेण सभायां कथाप्रसङ्गेनचारंप्रति पौरपुस्त्रविषयकशुभाशुभवार्ता निवेदन चोदने भीतभीतेनतेन रावणापहृत- सीतापुनरानयनप्रकारकपौरजनकुत्सन निवेदनम् ॥ १ ॥ सर्गः ४३ ] १३९ तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ॥ कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥ विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुटः ॥ सुराजः कालियो भद्रो दन्तवः सुमागधः || २ || एते कथा बहुविधाः परिहाससमन्विताः ॥ कथयन्ति स संहृष्टा राघवस्य महात्मनः ॥ ३ ॥ ततः कथायां कस्यांचिद्राघवः समभाषत || काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥ मामाश्रितानि कान्याहुः पौरजानपदा जनाः ॥ किंच सीतां समाश्रित्य भरतं किंच लक्ष्मणम् ॥५॥ किंतु शत्रुतमुद्दिश्य कैकेयीं किंनु मातरम् ॥ वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ ६ ॥ एवमुक्ते तु रामेण भद्रः प्राञ्जलिरत्रवीत् || स्थिताः कथा: शुभा राजन्वर्तन्ते पुरवासिनाम् ॥ ७ ॥ अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ॥ भूयिष्ठं स्खपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ८ ॥ एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ॥ कथयस्व यथातत्वं सर्व निरवशेषतः ॥ ९ ॥ शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ॥ श्रुत्वेदानीं शुभं कुर्या न कुर्यामशुभानि च ॥१०॥ कथयस्व च विस्रब्धो निर्भयं विगतज्वरः || कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ११ ॥ राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ॥ प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥ शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् || चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥ दुष्करं कृतवान्राम: समुद्रे सेतुबन्धनम् || अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ १४ ॥ रावणश्च दुराधर्षो हतः सबलवाहनः || वानराच वशं नीता ऋक्षाथ सह राक्षसैः ॥ १५ ॥ हत्वा च रावणं सङ्ख्ये सीतामाहत्य राघवः ॥ अमर्ष पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥ विषयेषु देशेषु ।। ४—५ ।। वक्तव्यतां च राजानो | राजानो वक्तव्यतां सम्यगसम्यग्वा कीर्तनीयतां नवे राज्ये व्रजन्ति हीति च पाठः । नवे राज्ये सति | व्रजन्ति हि ॥ ६-१५ ।। सीतामाहृत्य तदनन्तर- स० उपासन्ते उपासते | धावन्तरस्येदंरूपंवा ॥ १ ॥ स० कथाः अतीतवार्ताः ॥ ३ ॥ ति० विषयेषुदेशेष्वितिसामा- न्यतःप्रश्नः ॥ स० भद्रेत्येक मप्रथमंप्रत्युक्तिर्वार्तावित्तयेतस्यैवप्रस्थापनात् ॥ ४ ॥ ति० विशिष्यपृच्छति | मामाश्रितानिकान वाक्यान्याहुः ॥ ५ ॥ ति० दूतमुखेन स्वदेशवृत्तान्ताज्ञानेराजानः सर्वजननिन्दाद्वारानरकं प्राप्नुवन्तीत्याशयेनाह - वक्तव्यतांचेति । वने तापसाश्रमे । राज्येच धर्मादिविचारहीनाराजानोवक्तव्यतां सर्वजनकृतदुर्भाषणविषयतां । व्रजन्ति ॥ स० सवैज्ञोप्यज्ञव- द्भृगुमुखतापसशापंतद्दययायथार्थंचिकीर्षुःसीता वियोगंलोकरीत्येच्छन्नेवजनपदजनपुरजन वृत्तान्तं पृच्छतिराम इतिभावः ॥ ति० गृहीतमनुष्यरूपतयाव्यवहारानुसारेणलोकनिन्धंसदपिकर्मत्याज्य मितिबोधनायपृच्छतीतिबोध्यं ॥ ६ ॥ ति० विजयमिति । उद्दि- श्येतिशेषः । कथ्यन्ते वार्ता इतिशेषः ॥ ८ ॥ स० निरवशेषतः दाक्षिण्यत्यागेनेतिभावः ॥ ९ ॥ स० शुभं पराविरोधि । अशुभानि पराहितानि ॥ शि० श्रुत्वा शुभं तत्संमतकार्यमित्यर्थः ॥ ति० नन्वशुभश्रवणे किं प्रयोजनंतत्राह - शुभेत्यादि ॥१०॥ ति० ननुराजसमक्षमशुभवाक्यकथनमशक्यमित्यतआह — कथयस्वेति । निर्भयं विस्रब्धः ममकिंरामोवदिष्यतीतिभयशून्यं वि- श्वस्तः । विगतज्वरःएवमशुभंकथंवाच्यमितिमनस्संतापशून्यः | पापाः पापानि ॥ ११ ॥ स० शुभाशुभं 'सर्वोद्वन्द्वः -' इत्ये- कवद्भावउत्तरपदलोपीवासमासः ॥ १३॥ स० दुष्करं इतरासाध्यं ॥ ति० पूर्वकैः राजभिर्देवैरपिकृतमित्यश्रुतं अश्रुपूर्व ॥१४॥ ति० पृष्ठतः कृत्वा विस्मृत्येत्यर्थः ॥ स० अमर्षे परपुरुषसंस्पर्शजं पृष्ठतः कृत्वा अलक्षीकृत्य | ललनालौलुप्यादितिभावः ॥ १६ ॥ [ पा० ] १ झ वने. २ ङ. झ. कान्याहुः श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कीदृशं हृदये तस्य सीतासंभोगजं सुखम् || अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७॥ लङ्कामपि पुरा नीतामशोकवनिकां गताम् || रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥ अस्माकमपि दारेषु सहनीयं भविष्यति ॥ यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥ एवं बहुविधा वाचो वदन्ति पुरवासिनः ॥ नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ २० ॥ तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् || उवाच सुहृदः सर्वान्कैथमेतद्रवीथ माम् ॥ २१ ॥ सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च || प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥ श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् || विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ २३ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ तु चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ रामेण सभायां सर्वजनविसर्जनपूर्वकं आतृपुपौरापवाद निवेदनेच्छया दूतंप्रति तदानयनचोदना ॥ १ ॥ दूताहूतैर्ल- क्ष्मणादिभिः सत्वरंरामसमीपमेत्य तन्मुखवैवर्ण्य निर्वर्णनेन विषण्णतया सप्रणाममुपवेशनम् ॥ २ ॥ विसृज्य तु सुहृद्वर्ग बुद्धया निश्चित्य राघवः ॥ समीपे द्वास्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥ शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् || भरतं च महाभागं शत्रुमपराजितम् ॥ २ ॥ रामस्य वचनं श्रुत्वा द्वास्थो मूर्ध्नि कृताञ्जलिः ॥ लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥ उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ॥ द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ४ ॥ वाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् || [ उत्पपातासनात्तूर्ण महाबाहुररिंदमः ॥ ] प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वास्थो भरतमन्तिकात् ॥ उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ ॥ विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ॥ भरतस्तु वचः श्रुत्वा द्वास्थाद्रामसमीरितम् ॥ ७ ॥ जातममर्षं रावणस्पर्शजं पृष्ठतः कृत्वा विसृज्येत्यर्थः | | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ १६ ॥ कीदृशं कुत्सितमेवेत्यर्थः । तत्र हेतुः अङ्क- मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिचत्वारिंशः मित्यादि । १७-१८ ॥ सहनीयमिति । एवं कश्म- सर्गः ॥ ४३ ॥ लमित्यर्थः ॥ १९–२० ॥ परमार्तवत् परमदुःखी भूत्वा । सर्वान् सुहृद् इति । भद्रव्यतिरिक्तानित्यर्थः । निश्चियेति । कर्तव्यमिति शेषः ॥ १-३ ॥ कथमेतदिति । भद्रोक्तमेतत् अपयशोवचनं कथं वर्धयित्वेति । जयाशिषेति शेषः । मा चिरं विलम्बो तत्त्वमतत्त्वंवेति भवद्भिश्च निवेद्यतामित्यर्थः ॥ २१ ॥ मा भूत् ॥ ४५ ॥ भरतमन्तिकात् भरतस्यान्ति- एवमेतत् यथा भद्रेणोक्तं एतत्तत्त्वमेव || २२ - २३|| | कमित्यर्थः । गत्वेति शेषः | कृताञ्जलिः । भरतायेति स० पुनर्विवाहान्तरकरणाश तनिर्धनमान ववत्सीतासंभोगजं सुखं कीदृर्शनकुत्सति नजुगुप्सते ॥ १८ ॥ स० एतदेवमितिदेवं प्रत्यूचुस्तद्धृदयज्ञाः सुहृदइतिभावः ॥ २२ ॥ स० वयस्यविसर्जनमाप्तैः सहसंमन्त्रणायेतिज्ञेयं ॥ २३ ॥ इतित्रिचत्वारिंशः सर्गः ॥ ४३ ॥ स० अनिवारितः भूपसमीपादागमनात् ॥ ३ ॥ [ पा० ] १ झ -- ठ. कुत्सति २ ङ. झ ञ कथमेतद्वदन्तुर्मा. क-घ. ज. कथमेतन्निवेद्यतां. पाठेश्यते. ३ इदम क. सर्गः ४५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । AAPASS उत्पपातासनात्तूर्ण पद्भ्यामेव ययौ बली ॥ दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ८ ॥ शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह || एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ९ ॥ गतो हि लक्ष्मण: पूर्व भरतश्च महायशाः ॥ श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् || शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ॥ १० ॥ द्वास्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः || निवेदयामास तदा भ्रातृन्स्वान्समुपस्थितान् ॥११॥ कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ॥ अवाङ्मुखो दीनमना द्वास्थं वचनमब्रवीत् ||१२|| प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ॥ एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ १३ ॥ आज्ञप्तास्तु नरेन्द्रेण कुमाराः शैऋतेजसः ॥ प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ १४ ॥ • तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ॥ सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ १५ ॥ बाष्पपूर्ण च नयने दृष्ट्वा रामस्य धीमतः ॥ हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १६ ॥ [ किमेतदिति रामस्य चिन्ताव्याकुलचेतसः ॥ व्यथिताः शुष्कवदनाः प्रविश्य रघुनन्दूनाः ॥१७॥ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ॥ तस्थुः समाहिताः सर्वे रामस्वश्रूण्यवर्तयत् ||१८|| तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ॥ आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ||१९|| भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ॥ भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ २० ॥ भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ॥ संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ २१ ॥ तथा वदति काकुत्स्थे ह्यवधानपरायणाः || उद्विग्नमनसः सर्वे किंतु राजाऽभिधास्यति ॥ २२ ॥ इत्यापें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ १४१ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ रामेण भ्रातृपुसीताविषयक लोकापवाद निवेद ने नलक्ष्मणप्रति स्वंप्रतिसीतायाः स्वस्यमुन्याश्रमनयनप्रार्थना निवेदन पूर्व कं परेधुः प्रभाते गङ्गातीरस्थवाल्मीक्याश्रमसमीपे सीता विसर्जनचोदना ॥ १ ॥ तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् || उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ १ ॥ शेषः ।। ६–७ ।। उत्पपात उत्थाय जगाम ॥ ८- | राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने १० ॥ शिरसा धरणीं प्राप्य रामाय वन्दित्वेत्यर्थः उत्तरकाण्डव्याख्याने चतुञ्चत्वारिंशः सर्गः ॥ ४४ ॥ ॥ ११-१२ ॥ मह्यं ममेत्यर्थः ॥ १३-१४॥ सहं सोपरागं ॥ १५-२० ॥ कृतशास्त्रार्था: मा कुरुध्वं मनोन्यथा । सदभिप्रायाननुकूलं मा अनुष्ठितशास्त्रार्थाः ॥ २१ – २२ ॥ इति श्रीगोविन्द कुरुध्वमित्यर्थः । तमेवाभिप्रायमाविष्करोति-पौरा- स० पद्भ्यां यानागमनविलंबभिया ॥ ८ ॥ स० एह्यागच्छेति उभौ भ्रातरौगतौ नत्वयाविलंबोऽवलंबनीय इतिसूचयति शि० राजावांद्रष्टुमिच्छति इत्येहि जानीहि । अतआगच्छ । गत्यर्थानां ज्ञानार्थत्वंप्रसिद्धमेव ॥ ९ ॥ ति० मह्यं मम । जीवितमेतेषु स्थितमितिशेषः ॥ स० प्राणायथातथाप्रियाः ॥ १३ ॥ स० हृतशोभं नीहारादिना ॥ १६ ॥ ति० भवद्भिः कृतंसंपादितं ॥ २० ॥ स० कृतशास्त्रार्थाः शिक्षितशास्त्रार्थाः । अन्वेष्टव्यः विचारणीयः ॥ ति० अन्वेष्टव्यः अनुसरणीयः ॥ २१ ॥ स० राजाकिंन्वभिधास्यतीत्युद्विममनसः ॥ २२ ॥ इतिचतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ स० सर्वेषां त्रयाणां ॥ १ ॥ [ पा० ] १ क-~~-ट. वन्द्यधरणीं. २ क-ट. शुक्लवाससः ३ अयंश्लोकः ग. पाठेदृश्यते. १४२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा || पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥ पौरापवादः सुमहांस्तथा जनपदस्य च || वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ३ ॥ अहं किल कुले जात इक्ष्वाक्रूणां महात्मनाम् || सीताऽपि सत्कुले जाता जनकानां महात्मनाम् ॥४॥ जानासि त्वं यथा सौम्य दण्डके विजने वने ॥ रावणेन हता सीता स च विध्वंसितो मया ||५|| तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ६ ॥ प्रत्ययार्थी ततः सीता विवेश ज्वलनं तदा || प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ॥ अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७ ॥ चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ॥ ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ८ ॥ एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ || लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ९ ॥ अन्तरा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ॥ ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥१०॥ अयं तु मे महान्वादः शोकच हृदि वर्तते ॥ पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ११ ॥ अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् || पतत्येवाघमाँल्लोकान्यावच्छन्दः प्रकीर्त्यते ॥ १२ ॥ अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते || कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ १३ ॥ अप्यहं जीवितं जहां युष्मान्वा पुरुषर्षभाः || अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ १४ ॥ तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे || न हि पश्याम्यहं भूतं किंचिद्दुः खमतोऽधिकम् ॥१५॥ श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् || आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ १६ ॥ गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ॥ आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः ॥ १७ ॥ तत्रैनां विजने देशे विसृज्य रघुनन्दन || शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ १८ ॥ णामित्यादि । सीतायां विषये यादृशी कथा वर्तते | तच्छ्रवणादिति शेषः | कोयं बाद इत्यत्राह - पौरे- तां कथां मत्सकाशात् शृणुतेत्यन्वयः ॥ २ ॥ का कथा त्यादि ॥ ११ ॥ भूतस्य प्राणिनः | शब्दः अकीर्ति- वर्तत इत्यत्राह - पौरापवाद इत्यादि || मयि मद्विषये बीभत्सा कुत्सा वर्तते सा मम सर्वमर्माणि कृन्तति ॥३ - १०॥ महान्वाद इति । वर्तत इति शेषः । शोकश्चेति । बोधकः ॥ १२–१४ ॥ भूतं उत्पन्नं ॥ १५ ॥ विप- | यान्ते स्वदेशाद्वहिः ॥ १६ ॥ तं विशेषयति गङ्गाया स० पौरापवादः पौरकृतदुर्यशोवादः । तथाजनपदस्य देशस्य । चचापवादपदानुकर्षकः । याबीभत्सा कुत्सापौरादिकृता । सामयिमेमर्माणि कृन्तति । हखान्तोपिकृतिधातुरस्ति । तस्येदंरूपं ॥ ३ ॥ स० त्रयाणामप्येकान्तेसत्त्वेपिप्रात्यक्षिकानुभवो लक्ष्मणस्यैवेतितमेवलक्षीकृत्याहेत्याह-जानासीति ॥ शि० शुद्धवशोत्पन्नत्वेनस्वशुद्धिमुक्त्वा कर्मणा पिस्वशुद्धिंबोधयितुमाह - जानासीति । दण्डकेवने यथासीताहृता रावणश्चमयाविध्वंसितः तथावंजानासि | धर्मपूर्वकमेव सर्वंकृतमितितात्पर्यं ॥ ५ ॥ ति० कथमानयेयं नकथमपि ॥ स० तत्र लङ्कायां । अत्र मद्देशे । तथापिपुरीं अयोध्यांकथमानयेयमितितांप्रतिबुद्धिरुत्पन्ना । परपुरुषकरस्पर्शादितिभावः ॥ ६ ॥ ति० सीतायाअपापतांप्रख्यापयतिभ्रातृभ्यः प्रत्ययार्थमिति । देवानां संनिधावितिशेषः ॥ स० प्रत्ययार्थं आत्मशुद्धौविश्वासार्थे । देवानांतवचप्रत्यक्षं । अपापां परपुरुषसंसर्गपापशून्यां ॥ ७ ॥ स० बहुसाक्षिकतयापा • तित्रत्यंनिश्चितमिति बहु कीर्तनं ॥ ८ ॥ ति० लङ्काद्वीपेमहेन्द्रेणेति । 'लङ्काद्वीपेतदाग्निना' इतिपाठान्तरं ॥ ९ ॥ स० सर्वापेक्षया ऽधिकःसाक्षीममाप्यस्तीत्याह - अन्तरात्मेति ॥ १० ॥ स० ततःबहुसंवादान्ममसाक्षिणश्च ॥ ११ ॥ स० अकीर्तिः अपयशः । कीर्तिःपूज्यते । तेनतद्वन्तोलक्ष्यन्ते । अकीर्तिरित्यत्रबहुव्रीहिर्वा ॥ १३ ॥ स० पुरुषर्षभाः अनेनकियदिदमायताक्ष्याः कुलान्त- रप्रभवायाहानमितिसूचयति । अपवादभयाद्भीतइतिपदमेकं । अपवादभयमातयन्तिते अपवादभयातः । तेभ्योभीतः । बहुल- ग्रहणात्विपू । आतयन्तीत्यांतः । अपवादभयस्यातइतिवा ॥ १४ ॥ ति० शोकसागरे अकीर्तिजे ॥ १५ ॥ ति० परेपारे गङ्गोल्लङ्घनलभ्येपारे । ति० तमसा संज्ञनदीद्वयं | अयोध्यासमीपेगङ्गार्वाक्तत्परपारेच | दिव्यसंकाशः दिव्यदेशसदृशः ॥ १७ ॥ [ पा० ] १ क-ट. सौमित्रेकुरुष्व. N है सर्गः ४६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४३ नं चास्मिन्प्रतिवक्तव्यः सीतां प्रति कथंचन ॥ तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥१९॥ अप्रीतिर्हि परा मह्यं त्वयैतत्प्रतिवारिते ॥ शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ २० ॥ ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन | अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ २१ ॥ मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ॥ इतोद्य नीयतां सीता कुरुष्व वचनं मम ॥ २२ ॥ पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् || पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ २३ ॥ एवमुक्त्वा तु काकुत्स्थो वाष्पेण पिहिताननः ॥ ग्रॅविवेश स धर्मात्मा भ्रातृभिः परिवारितः ||२४|| शोकसंलग्रहृदयो निशश्वास यथा द्विपः ॥ २५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ लक्ष्मणेन सीतांप्रति वननयनायरामे तत्प्रार्थनास्मारणेन वनगमनायसजीभवनचोदना ॥ १ ॥ सीतया हर्षान्मुनिपत्नी- भ्योदित्सया नानावसनाभरणाद्यादाने नसुमन्त्रानीतरथारोहणम् ॥ २ ॥ लक्ष्मणेन सीतासुमन्त्राभ्यांसहगङ्गातीरमेत्य नाविकान्प्रतिनौकानयनचोदना ॥ ३ ॥ ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ॥ सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥ सारथे तुरगाशीघ्रं योजयस्त्र रथोत्तमे || स्वास्तीर्ण राजभवनात्सीतायाश्चासनं कुरु ॥ २ ॥ सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् || मया नेया महर्षीणां शीघ्रमानीयतां रथः ॥ ३ ॥ सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ॥ रथं सुरुचिरप्रख्यं स्वास्तीर्ण सुखशय्यया ॥ ४ ॥ आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् || रथोऽयं समनुप्राप्तो यत्कार्य क्रियतां प्रभो ॥ ५ ॥ इत्यादि ।। १७–१९ ।। मह्यं मम | भुजाभ्यामिति | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वीरवचनं ॥ २० ॥ वाक्यान्तरे अस्मद्वाक्यमध्ये | मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चचत्वा- अनुनेतुं ये ब्रूयुस्ते शापिता इति पूर्वेणान्वयः ||२१|| रिंशः सर्गः ॥ ४५ ॥ फलितमाह - मानयन्त्विति ||२२|| कथमिदं नृशंसत्वं सोढुं शक्यमित्यत्राह - पूर्वमित्यादि || संवर्यतां अनु- स्वास्तीर्णमिति । सीतायाश्च शुभमासनं राजभव ष्ठीयतां ॥ २३ ॥ भ्रातृभिः परिवारितः प्रविवेशेति । नादानीय स्वास्तीर्ण रथं कुरु ॥ २ ॥ कुत इत्यत्राह- भ्रातॄन् विसृज्य स्ववेश्म प्रविवेशेत्यर्थः ॥ २४ – २५|| सीता हीत्यादि ॥ ३ ॥ सुरुचिरप्रख्यं सुन्दरशोभं ति० सीतांप्रति सीतापरित्यागमुद्दिश्य ॥ १९ ॥ ति० मह्यं मम । एतत्प्रतिवारिते एतस्यप्रतिवारणेइत्यर्थः । स० यूयंमया पादाभ्यांजीवितेनचशापिताः पादौसाक्षिणौ प्राणाः साक्षिणइतिस्थापितशपथाः । भुजाभ्यामितिक्वचित्पाठः । तत्रक्षत्रियाणां शपथविषये आयुधोपालंभनादेर्विधानाद्रामस्यधनुर्बाणप्रेमोपेतत्वात्तद्धारणस्यशयद्वयसाध्यत्वाद्भुजाभ्यामित्युक्तिर्युक्ततिमन्तव्यं । ‘भुजःपाणौचबाहौच’ इतिविश्वः । 'भुजाभ्यामितिपाठेपि पादाभ्यामित्येवार्थः' इतिवदन्नागोजिभट्टः 'यदिहिप्रत्ययमनुत्पाद्यएको ऽयंभूमध्यप्रदेशइतिब्रूयात्तदापरोपि किनब्रूयात् परस्ताद्वितस्तेरिति' इत्यादिधाटीमाटीकतेतिज्ञेयं ॥ २० ॥ ति० ये वाक्यान्तरे अस्मद्वाक्यमध्ये मामनुनेतुंब्रूयुः ते मदभीष्टविघातनान्नित्यं ममाहितानाम अहिताइतिप्रसिद्धं ॥ २१ ॥ स० प्रतिकूलालापाकरणे सुमुखीकर्ते भवन्तोमांमानयन्त्विति बहुवचनेन त्रिकपुरस्कृतिः । एकस्यलक्ष्मणस्यैव सहसीतयागमनानुशासनात्कुरुष्ववचन मित्येक- वचनंचयुज्यते ॥ २२ ॥ ति० भ्रातृभिः परिवारितः प्रविवेश तान्विसृज्यस्व वेश्मेतिशेषः ॥ २४ ॥ स० निशश्वास लोकदृष्ट्या ॥ २५ ॥ इतिपञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ २ ङ. झ. ज. ट. संविवेश. क. ख. सभांविवेशधर्मात्मा. ३ क. ग. घ. ङ. [ पा० ] १ क-ट. नचास्मिप्रति • ज-ट. राजवचनात्सीतायाश्चासनंशुभं. १४४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ॥ प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ६ ॥ त्वया किलैप नृपतिर्वरं वै याचितः प्रभुः ॥ नृपेण च प्रतिज्ञातमाताश्रमं प्रति ॥ ७॥ गङ्गातीरे मया देवि ऋषीणामाश्रमाञ्भान् || शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ॥ अरण्ये मुनिभिर्जुष्टे अवनेया भविष्यसि ॥ ८ ॥ एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना || ग्रहर्पमतुलं लेभे गमनं चाप्यरोचयत् ॥ ९ ॥ वासांसि च महार्हाणि रत्नानि विविधानि च ॥ गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ १० ॥ इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् || वस्त्राणि च महार्हाणि धनानि विविधानि च ॥११॥ सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् || प्रययौ शीघ्रतुरमै रामस्याज्ञामनुस्मरन् ॥ १२ ॥ अब्रवीच तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् || अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ १३ ॥ नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ॥ हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १४ ॥ औत्सुक्यं चापि अभृतिश्च परा मम || शून्यामेव च पृथिवीं पृथुलोचन ॥ १५ ॥ अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल || वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १६ ॥ पुरे जनपदे चैव कुशलं प्राणिनामपि || इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १७ ॥ लक्ष्मणोर्थ तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् || शिवमित्यत्रवीद्धृष्टो हृदयेन विशुष्यता ॥ १८ ॥ • ततो वासमुपागम्य गोमतीतीर आश्रमे || प्रभाते पुनरुत्थाय सौमित्रि: सूतमब्रवीत् ॥ १९ ॥ योजयस्व रथं शीघ्रमद्य भागीरथीजलम् || शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ २० ॥ सोश्वान्रज्ज्वाऽथ चतुरो रथे युङ्क्त्वा मनोजवान् ॥ आरोहस्खेति वैदेहीं सूतः प्राञ्जलिरत्रवीत् २१ सा तु सूतस्य वचनादारुरोह रथोत्तमम् || सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ २२ ॥ आससाद विशालाक्षी गङ्गां पापविनाशिनीम् || अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥२३॥ निरीक्ष्य लक्ष्मणो दीनः प्ररुदोद महास्वनः ॥ २४ ॥ सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् || उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ २५ ॥ जाह्नवीतीरमासाद्य चिराभिलषितं मम || हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ २६ ॥ नित्यं त्वं रामपार्थेषु वर्तसे पुरुषर्षभ || कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ २७॥ ॥ ४–१३॥ हृदयं मनः || १४ || औत्सुक्यं ॥ १८-१९ ॥ शिरसा धारयिष्यामि त्र्यम्बकः पुण्याश्रमदर्शनविषयजं । शून्यां सुखशून्यां ॥ १५ पर्वते यथेति दृष्टान्ते रुद्रोपि स्नानार्थमेव गङ्गां दधा- —१६ ॥ अञ्जलिकृता कृताञ्जलिः ॥ १७ ॥ तमर्थ- रेति गम्यते ॥ २० – २२ || जलाशयं जलप्रवाहं मिति | दुर्निमित्तरूपं वस्त्वित्यर्थः । हृष्टः हृष्ट इव | ॥ २३ – २६ ॥ पार्श्वेष्विति पूजायां बहुवचनं । स० प्रतिज्ञातं प्रेषयिष्यामीति । अहमाज्ञप्तश्च त्वामाश्रमंप्रापयितुमितिशेषः ॥ ७ ॥ स० अवनेया रथादवतार्यप्रापणीया ॥ ८ ॥ ति० तथेत्युक्त्वा यथेष्टंप्रयच्छेत्युक्ता ॥ १२ ॥ ति० नयनं दक्षिणं ॥ १४ ॥ स० अर्थ निवृत्तिप्रायफलकमपशकुनं । शिवं तत्सर्वमङ्गलं मङ्गलदेव्यास्त वेतिभावः | धृष्टः राज्ञआज्ञातोधीरः । वृष्टः सइववा ॥१८॥ स० त्रियंबकइत्यत्रयणागमः 'स्त्रिया- दिकं' इत्यादिवत् । पर्वतत्र्यंबको यथेत्यपिक्वचित्पाठः । तत्रनिदर्शनद्वयं । पर्वतोहिमवान् ॥ २० ॥ स० विचारयित्वा अपरि- मार्जनादिविचारंकृत्वा । आरोहख आरोह । शि० रथेयुक्तानश्वान्विचारयित्वा अतिचाञ्चल्यस्यकिञ्चिनिवृत्तयेइतस्ततः संचाल्य आरोहखेतिवैदेहीमब्रवीत् ॥ २१ ॥ इतिषट्चत्वारिंशः सर्गः ॥ ४६ ॥ [ पा० १ ख. ङ. च. स. न. त्रियंबकइवौजसा २ झ न. ट. सोश्वान्विचारयित्वातु.

सर्गः ४७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४५ ममापि दयितो रामो जीवितादपि लक्ष्मण || न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ २८ ॥ तारयस्व च मां गङ्गां दर्शयत्र च तापसान् ॥ ततो मुनिभ्यो दास्यामि वासांस्याभरणानि च ॥ २९॥ ततः कृत्वा महर्षीणां यथावदभिवादनम् ॥ तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ३० ॥ ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् || त्वरते हि मनो द्रष्टुं रामं रमयतांवरम् ॥ ३१ ॥ तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ॥ नाविकानाडयामास लक्ष्मणः परवीरहा ॥ ३२ ॥ इयं च सज्जा नौवेति दाशा: प्राञ्जलयोऽब्रुवन् || ३३ ॥ तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ॥ गङ्गां संतारयामास लक्ष्मणस्तां समाहितः ॥ ३४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पट्चत्वारिंशः सर्गः ॥ ४६ ॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ लक्ष्मणेन सीतायानौकारोपणेन गङ्गोत्तरतीरस्थवाल्मी क्याश्रमसमीपप्रापणेन तस्यांसशोकंरामनियोगनिवेदनम् ॥ १ ॥ अथ नावं सुविस्तीर्णी नैपादीं राघवानुजः || आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ॥ उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ॥ ततस्तीरमुपागम्य भागीरथ्या: स लक्ष्मणः उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसंप्लुतः ॥ ३ ॥ हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता || अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ४ ॥ श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत् ॥ न चास्सिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥५॥ प्रसीद च न मे पापं कर्तुमर्हसि शोभने || इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ६ ॥ रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ॥ मैथिली भृशसंविया लक्ष्मणं वाक्यमब्रवीत् ॥ ७ ॥ किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण || पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ८ ॥ शोकमागतः कञ्चिदित्यन्वयः ॥ २७-३४ ॥ इति संपादितो भवेयं । अस्मिन्निमित्त धीमता सर्वज्ञेन श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूपणे मणिमु- | आर्येण यद्यस्मादहं नियुक्त : तेन हेतुना मे महच्छत्यं कुटख्याने उत्तरकाण्डव्याख्याने षट्चत्वारिंशः हृद्भुतं || ४ || एवं हृच्छयं प्राप्तवतो मे मृत्युः मरणं सर्गः ॥ ४६ ॥ हि वा यत् यदि स्यात् । अद्य तदेव मे परं श्रेयो भवेत् । न चेत्यादि । ईदृशे लक्ष्मणो निर्घृण इति निषादस्य गुहस्येयं नैषादी तां । समायुक्तां सज्जी- लोकनिन्द्ये अस्मिन् वक्ष्यमाणरूपे कार्ये न चाहं कृतां ॥ १ ॥ स्थीयतामिति । गङ्गातीर एवेति शेष: नियोज्योस्मि नियोक्तुमर्होस्मि । तथा विनियुक्तस्य ॥ २ ॥ तीरं दक्षिणतीरमित्यर्थः ॥ ३ ॥ हे वैदेहि कार्यस्य सर्वथैव कर्तव्यत्वादिति शेषः। अतः प्रसी- यस्मिन्निमित्ते यत्कृत्यानुष्ठानतः अहं लोकस्य वचनी- देत्यादि योज्यं ॥ ५–६ ॥ मृत्युं काङ्क्षन्तं | परमहृ- कृतः वचनीयः कृतः । यलोप आर्ष: । निन्द्यः |च्छल्यवशादिति शेषः ॥ ७ ॥ नावगच्छामि एवं स० महच्छत्यं तद्वत् । नकेवलमेतावत् किंतु लोकस्यजमस्य वचनी वचनमस्यास्तीतिवचनी । मतुबर्थोनिन्दा । 'भूम निन्दा- प्रशंसासु' इत्यादेः । वचनवान्कृतः वाच्यः कृतइतियावत् । लोकस्येतिशैषिकीवा कृद्योगलक्षणावाषष्ठी । यत्तुनागोजिभट्टेन वचनीकृतः यलोपआर्षः । वचनीयःकृतः निन्यःकृत इत्युक्तं । तत्र छान्दसत्वमिव 'गर्ह्याधीनौचवक्तव्यौ' 'वक्तव्यंकुत्सि तेही नेवचनार्हेपिवा• च्यवत्’ इत्यमरायुक्तेर्वचनीय शब्दस्यवक्तव्यपदलक्षणाद्वारा निन्द्यार्थोपस्थापकत्वंचकल्पनीय मित्यनृजुत्वादुपेक्ष्यं ॥ ४ ॥ शि०मेम• रणंश्रेयः । यन्मृत्युः तस्मादपिपरंयद्भवेत्तच्छ्रेयोवा | ति० एवंमहच्छत्यंप्राप्तवतोमेयन्मरणं तत्त्रागवस्थामूर्च्छा | मृत्युर्मुख्यंमर पणवायद्भवेत् तत्परंश्रेयोभवेत् । नच नतु ईदृशे लोकनिन्थे अस्मिन्वक्ष्यमाणेकार्ये अहंनियोज्यः नियोक्तुमर्हः भवामि । अथापि राज- बा. रा. २५९ १४६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ शापितोसि नरेन्द्रेण यत्त्वं संतापमागतः || तहूयाः सन्निधौ महामहमाज्ञापयामि ते ॥ ९ ॥ वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ॥ अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ १० ॥ श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् || पुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥ रामः संतप्तहृदयो मां निवेद्य गृहं गतः ॥ ११ ॥ न तानि वचनीयानि मया देवि तवाग्रतः || यानि राज्ञा हृदि न्यस्तान्यमर्पात्पृष्ठतः कृतः ॥ १२॥ सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ॥ पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ||१३|| आश्रमान्तेषु च मया व्यक्तव्या त्वं भविष्यसि || राज्ञः शासनमाज्ञाय तवेदं किल दौर्हदम् ॥१४॥ तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ॥ पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ १५ ॥ राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ॥ सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ १६ ॥ पादच्छायामुपागम्य सुखमस्य महात्मनः ॥ उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ १७ ॥ पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि || श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ रोदनादेर्हेतुमिति शेषः । महीपतेः रामस्य | क्षेममपि | विषये । पौरापवादभीतेन राज्ञा यदादिष्टं तन्मया सुखमपि । न पश्यामि ॥ ८ ॥ यस्मात्त्वमेवं संताप मागतः तस्मात्त्वं नरेन्द्रेणैव शापितोसि । मह्यं मम । आज्ञापयामि । त इति । त्वामित्यर्थः ॥ ९-१० ॥ लोकद्वयमेकान्वयं ॥ त्वत्कृते अपवादं श्रुत्वा स त्वं त्यक्तेत्यन्वयः ॥ ११ ॥ कोयमपवाद इत्यत्राह-न तानीति ॥ यानि वचनानि राज्ञा अम- पत् हृदि न्यस्तानि तानि तवाग्रतो मया न वचनी- यानि वक्कुमशक्यानि । अतएवामर्ष : मया पृष्ठतः कृतः । नोपन्यस्त इत्यर्थः ॥ १२ ॥ तथापि ते तव च ग्राह्यं । नान्यथा नतु त्वयि दोषबुद्ध्येत्यर्थः ||१३|| ततः किमित्यत्राह - आश्रमान्तेष्विति || तदेवं किल दौर्हदं गर्भः | गर्भिण्या अभिलषितमवश्यं कार्य । तस्मादण्याश्रमान्तेषु व्यक्तव्येत्यर्थः ॥ १४-१५ ॥ परमकः परमानुकम्पावान् ॥ १६-१८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु कुटाख्याने उत्तरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ नियोगस्य सर्वथा कर्तव्यत्वान्नियोगंकरोमीतिशेषः ॥ ५ ॥ स० योराजा अमर्षांपृष्ठतः कोपपराधीनः कृतः । तेनराज्ञायानिवचनानि प्रोफ़ानि तानितवाग्रतः अवचनीयानि अव्यवहार्याणि । इति मयाहृदिन्यस्तानि स्थापितानि | नागोजिभस्तुराज्ञाऽमर्षाद्धृ दिन्यस्तानि तानिहेदेवि तवाग्रतोनवचनीयानि नवकुंशक्यानि | अतएव तेषांवादोमयापृष्ठतः कृतइतिव्याचख्यौ | अस्मत्त व्याख्यानयोर्मध्ये संल मालमत्वे विदां कुर्वन्तु विद्वांसः ॥ १२ ॥ ति० ननुमदीय निर्दोषत्वंराजावंचनजानीथः किंतत्राह — निर्दोषेति । यद्यपित्वंमम संनिघावम्यादिभिर्निर्दोषाख्यापिता । तथापिपौरापवादभीतेनसानिर्दोषापित्वंत्यक्ता । अन्यथा वास्तवदोषबुद्ध्येतितेत्वयानग्राह्यं । यदेवमतः आश्रमान्तेषु आश्रमसमीपेषु । स० आश्रमान्तेषु अनेन तत्रापिनैकपोषकतातस्यसंमतेतिध्वनयति । दौर्हदं गर्भलक्षणं ॥ १४ ॥ सं० परमकः दशरथानुकंपापात्रं । कन्नयमनुकंपायां । दशरथस्यराजत्वा दुपपन्नमिदंमन्तव्यं ॥ १६ ॥ इतिसप्तचत्वारिंशः सर्गः ॥ ४७ ॥ J i ? सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४७ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ लक्ष्मणमुखाद्रामनियोगश्रवणमात्रेणपतितमूर्च्छितयासीतया क्रमेणसंज्ञाधिगमेन लक्ष्मणप्रति रामायसप्रणामं स्वसंदेशनि- वेदनचोदना ॥ १ ॥ लक्ष्मणे सप्रणामसान्त्वनं सीतात्यागपूर्वकंनौकारोहणेन गङ्गोत्तरतीरमेत्य रथारोहणेनदृष्टिपथमतिक्रान्ते सीतयाशोकादुच्चैरोदनम् ॥ २ ॥ लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ॥ परं विषादमागम्य वैदेही निपपात ह ॥ १ ॥ सा मुहूर्तमिवासंज्ञा वाष्पपर्याकुलेक्षणा || लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ २ ॥ मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण || धात्रा यस्यास्तथा मेऽद्य दुःखमूर्ति: प्रदृश्यते ॥ ३ ॥ किंनु पापं कृतं पूर्व को वा दारैर्वियोजितः ॥ याऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ ४ ॥ पुराऽहमाश्रमे वास रामपादानुवर्तिनी ॥ अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ ५ ॥ सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता || आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥६॥ किंतु वक्ष्यामि मुनिषु कर्म वा सत्कृतं चे किम् ॥ कश्चित्कारणे त्यक्ता राघवेण महात्मना ॥७॥ न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ॥ त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ८ ॥ यथाज्ञं कुरु सौमित्रे त्यज मां दुःखभागिनीम् ॥ निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ९ ॥ श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च || शिरसावन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ १० ॥ शिरसाऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ॥ वक्तव्यचापि नृपतिर्धर्मेषु सुसमाहितः ॥ ११ ॥ जानासि च यथा शुद्धा सीता तत्त्वेन राघव || भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ १२ ॥ बाष्पव्याकुलक्षणेत्य पुनः संज्ञाप्राप्तिः | भावः । यद्वा । त्यजेयं राघवं वंशे भर्तुर्मा परिहास्य- सुचिता ॥ २ ॥ मामिकेयं तनुः धात्रा दुःखायैव तीति पाठः । रामकृतक्रौर्यादद्यैव जाह्नवीजले जीव- सृष्टा । यस्मात्कारणात् यस्या मे दुःखमूर्तिः प्रदृश्यते स्त्यक्तव्यः । तथापि तं न त्यजेयं । कुतो भर्तुर्वेशे ॥ ३–४ ॥ अनुरुध्यापि सोद्दापि ॥ ५ ॥ निष्कलङ्के राघवमेकं मा परिहास्यति मा परिहसतु । विजनीकृता इष्टजनविरहिता कृता ॥ ६-७ ॥ न खल्विति । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते व्यत्ययस्त्वार्षः । जीवितत्यागे स्त्रीहत्यामूलोपवादः इत्युत्तरार्धपाठः । अत्यागकारणमुच्यते । राजवंशः रामस्य स्यादिति भावः । अद्यैवेत्यनेन प्रसवानन्तरंतु राजसन्तानः । परिहास्यते विच्छिद्यते । मयि गर्भस्य | त्याज्यमेवेत्यर्थः ॥ ८ ॥ त्वंतु राजशासनं कुर्वित्याह- विद्यमानत्वादिति शेषः । मया देहो धर्तव्य इति यथाज्ञमिति ॥ ९ ॥ चरणौ आवन्द्येति | मदर्थमिति ति० दुःखमूर्तिः सकलदुःखसमूहः ॥ ३ ॥ ति० हेसौमित्रे पुरा पूर्वकाले रामपादानुवर्तिनीभूत्वा दुःखे वनवासदु:खे परिवर्तिनी परिवर्तमानापि अनुरुध्य तत्सोवा आश्रमेवासमरोचयमितिशेषः ॥ ५ ॥ स० विजनीकृता त्रायकनायका दिहीनाकृता ॥ ६ ॥ स० कस्मिन्कारणेत्याग हेतौसति राघवेणत्यक्तेतिमुनिभिः पृष्टा तेषु कृतं अनुष्ठितं असत् पापकर्म किंनुवक्ष्यामि | अकरणस्यसाक्षिसिद्धत्वादितिभावः | अविज्ञत्वात्त्वत्यागः किं नेत्याह- महात्मनेति । प्रभोइतिखेदेन लक्ष्मणस्यवा | स्वामिन्नाम सुज्ञशिरोमणे प्रभो इति रामस्यवासंबोधनं ॥ ७ ॥ स० राज्ञआज्ञांकुरु | निदेशे नितरांस्वकावासप्रदेशे अयोध्यायामितियावत् । स्थीयतां यथापत्युस्तथा मम निदेशे पिकिञ्चित्स्थीयतां । तमेव निदेशव्यनक्ति - शृण्वित्यादिना ||९|| अञ्जलिप्रग्रहेण अञ्जलिसमा - सज्जनेन सहितेनशिरसा । श्वश्रूणां तिसृणां । पार्थिव रामंप्रतिचरणावावन्यकुशलंपृष्टवतीतिब्रूहि ॥ १० ॥ स० धर्मेषुसुसमाहि- तोनृपतिः वक्तव्यः एवंसीताकुशलमप्राक्षीदिति ॥ ११ ॥ [ पा० ] १ च वत्स्यामिमुनिभिः सह २ झ ञ ट प्रभो. १४८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अहं त्यक्ता त्वया वीर अयशोभीरुणा जने || यच्च ते वचनीयं स्यादपवादसमुत्थितम् ॥ मया हि परिहर्तव्यं त्वं हि मे परमा गतिः ॥ १३ ॥ वक्तव्यश्चेति नृपतिर्धर्मेण सुसमाहितः ॥ यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ १४ ॥ परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥ यत्तु पौरजनो राजन्धर्मेण समवानुयात् ॥ १५ ॥ अहं तु नानुशोचामि स्वशरीरं नरर्षभ || यथापवादं पौराणां तथैव रघुनन्दन ॥ १६ ॥ पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥ प्राणैरपि प्रियं तस्माद्भर्तुः कार्य विशेषतः ॥ १७ ॥ इति मद्रचनाद्रामो वक्तव्यो मम संग्रहः ॥ [ पुनरप्याह सौमित्रिं शोकवेगसमाप्लुता ॥ ] निरीक्ष्य माऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ १८ ॥ एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ॥ शिरसा वन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ १९ ॥ प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः || ध्यात्वा मुहूर्त तामाह किं मां वक्ष्यसि शोभने ॥२०॥ दृष्टपूर्व न ते रूपं पादौ दृष्टौ तवानधे ॥ कथमत्र हि पश्यामि रामेण रहितां वने ॥ २१ ॥ इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् || आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ २२ ॥ स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ॥ संमूढ इव दुःखेन रथमध्यारुहद्रुतम् ॥ २३ मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् || चेष्टतीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ २४ ॥ दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ॥ निरीक्षमाणां तूद्विनां सीतां शोकः समाविशत् ॥ २५ ॥ सा दुःखभारावनता यशस्विनी यंशोधना नाथमपश्यती सती ॥ रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ शेषः ।। १०–१२ ।। अयशोभीरुणैव त्वया त्यक्ता | २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- अन्यथानेत्यर्थः । वचनीयं जुगुप्सनं । तन्मया परि- भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने हर्तव्यं । त्वदाज्ञया वनस्थल इति शेषः ॥ १३ - अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ १७ ॥ ऋतुकालातिवर्तिनीं गर्भलक्षणवतीं ॥ १८- ति० जनेअयशोभीरुणाजननिमित्तायशोभीरुणवत्वयात्यक्ता | नान्यथेतिजानामीतिशेषः । वचनीयं निन्दा । अपवादोऽभिशापः | स० अयशोभीरुणा अजने वने त्यक्ता | तेकर्म अवचनीयं अनिन्दनीयंस्यात् । ममापवादः परपुरुषनिवास वासिनीतिसमुत्थि• तइत्यहंत्यक्तानान्यथेति वक्तव्यइतिभावः ॥ १३ ॥ स० तववचनीयत्वंमयाहियतः परिहर्तव्यं सीता कृताविहितव्यापारेतिम मैवाप- यशोभवतु नभवतुमत्संगिताप्रयुक्त मपयशस्ते इतितत्परिहृतिप्रकारोबोध्यः । तत्रनिमित्तंत्वहीत्यादि ॥ १३ ॥ स० एतादृशेपिसम- ये निदेशन | देवदेवदेव्योर्विडंबन मितिज्ञायते । ति० एपधर्मः कस्तत्राह -- यत्विति । धर्मेण धर्मकृतलक्षणेनयदवाप्नुयात्पुण्यं एषएव परमोधर्मः | स० धर्मेण यत्समवाप्नुयाद्भवान्सुकृतं तेन कीर्तिरनुत्तमातेइतिसंबन्धः ॥ १५ ॥ ति० तवदुरवस्थांपश्येत्यतोनचिता कान्त ममेव्याह -- अहंखिति । नरर्षभ अविनाशिश्रेष्ठ 'नरौतावविनाशित्वात्' इतिऋग्भाष्योक्तेः । यथापौराणामपवादंपरिहत्य स्थितिर्भवति तथैवरघुनन्दनवर्तखेतिशेषः ॥ १६ ॥ ति० मम संग्रहः मयारामंप्रतिवक्तव्य संदेशस्य संग्रहइत्यर्थः । स० संग्रहः आज्ञाविज्ञापनासंक्षेप: ऋतुकालातिवर्तिनीमिति | पुराप्राप्तापवादस्त्वस्तु । पुनः पुनरयशोनसंपादनीय मितिभावः । वदसीतिवक्तव्ये वक्ष्यसीतिव्यत्यासः शोकवशादितिज्ञेयम् । यद्यपिसीता मांगुर्विणींलक्ष्मणोज्ञातवानितिज्ञातवती । 'राज्ञःशासनमादायतथैव किलदौर्हदं' इतितदुक्तेः । तथापिपुनर्व्यायतथोक्तवतीतिज्ञेयं ॥ १८ ॥ स० हेसीते तवरूपं पादोपरितनं दृष्टपूर्व पूर्वदृष्टं न । नमनसमयेपादावे- वद्दष्टौ ॥ २० ॥ ति० अनाथवत् अनाथेव | नतुवस्तुतोऽनाथा । पूर्णचिन स्वरूपत्वादितिभावः ॥ २४ ॥ स० यशोधरानाथं [ पा० ] १ च. प्रजावादेनभीरुणा. २ झ. दपवादःसमुत्थितः ३ झ. यथापवादः ४ इदमर्धे ख. पाठेदृश्यते ५ झ० ठ. यशोधरानाथं. 1 सर्गः ४९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एकोनपञ्चाशः सर्गः ॥ ४९ ॥ मुनिकुमारकैः सीतारोदनादिकंनिवेदितेनवाल्मीकिना सत्वरंसीतासमीपमेत्य ससान्त्वनमर्थ्यादिनासंपूजनपूर्वकं तस्याः स्वाश्रमप्रापणेन तापसी:प्रति तत्परिरक्षणचोदना ॥ १ ॥ १४९ सीतां रुदन्तीं दृष्ट्वा तां तत्र वै मुनिदारकाः ॥ प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ १ ॥ अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ॥ सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ २ ॥ अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ॥ पत्नी श्रीरिव संमोहाद्विरौति विकृतानना ॥ ३ ॥ भगवन्साधु पश्यँ त्वं देवतामिव खाच्युताम् || नद्यास्तु तीरे भगवन्वरस्त्री काऽपि दुःखिता ॥४॥ दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा || अनर्हा दुःखशोकाभ्यामेका दीना ह्यनाथवत् ॥ ५ ॥ नै ह्येनां मानुषीं विद्मः सत्क्रियाऽस्याः प्रयुज्यताम् || आश्रमस्याविदूरे च त्वामियं शरणं गता || त्रातारमिच्छते साध्वी भगवंत्रातुमर्हसि ॥ ६ ॥ तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ॥ तैपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली ॥ ७ ॥ तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ॥ तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामतिः ॥ ८ ॥ अर्ध्यमादाय रुचिरं जाह्नवीतीरमागमत् ॥ ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ९ ॥ ती सीतां शोकभारात वाल्मीकिर्मुनिपुङ्गवः ॥ उवाच मधुरां वाणीं ह्रादयन्निव तेजसा ॥ १० ॥ स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ॥ जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ११ ॥ आयान्ती चासि विज्ञाता मया धर्मसमाधिना ॥ कारणं चैव सर्व मे हृदयेनोपलक्षितम् ॥ १२ ॥ तव चैव महाभागे विदितं मम तत्त्वतः ॥ सर्वे च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ १३ ॥ अपापां वेझि सीते॰ त्वां तपोलब्धेन चक्षुषा | विस्रब्धा भव वैदेहि सांप्रतं मयि वर्तसे ॥ १४ ॥ आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ॥ तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ १५॥ इदमध्ये प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ॥ यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ १६ ॥ सबै निवेदयामासुरित्येतद्विवृणोति - अष्टेत्यादि | तव चैवेति । शुद्धभावत्वमिति शेषः । मम मया | ॥ ३ - ४ ॥ अनर्हेति । दुःखस्येति शेषः ॥ ५ - मह्यं मम ॥ १३ ॥ मयि वर्तस इति । मत्समीपे ११ ॥ कारणमिति । आगमनकारणमित्यर्थः ||१२|| | निवसिष्यसीत्यर्थः ॥ १४–१५ ॥ यथा स्वगृहम- पदमेकं | यशश्चधराच तयोःखामी तं | यशखिनीयशोधरा यशखिनीपुयशोधरेतिवा | पातिव्रत्ययशोवतीतिनागोजिभट्टोव्या- चख्यौ सप्रमादीतिवा लेखकहस्तदोषोवेतिबोध्यं । प्राग्यशोधरा इदानीमयशस्विनीतिवा। साबर्हिणनादितेवने आबर्हिणनादितेन सहितंसाबर्हिण नादितं । तस्मिन्वने ॥ २६ ॥ इत्यष्टचत्वारिंशः सर्गः ॥ ४८ ॥ ति० मुनिदारकाः मुनिपुत्राः | उग्रधीः उम्रतपोविषयबुद्धिः ॥ १ ॥ स० सर्वे अनृतत्वभ्रमभ्रंशार्थ ॥ २ ॥ ति० दुःखशो- काभ्यां दीनाअनाथवद्वर्तते । तामिमांसाधुपश्ये: | दृष्ट्वाऽनुगृहाणच ॥ ५ ॥ ति० एतदुत्तरं तां 'तांसीतां' इतिश्लोकः । मध्ये 'नह्येनांमानुषींविद्मः' इत्यादि श्लोकचतुष्टयमर्धाधिकंप्रक्षिप्तमितिकतकः । तांसीतां मुनिपुत्रैर्दृष्ट्वाऽनुग्राह्यत्वेनोक्तांशोकप्रस्तां । तांसीतांतत्समीपेगत्वादृष्ट्वा वाल्मीकिरुवा चेतिसोपस्कारःसंबन्धः ॥ १० ॥ ति०धर्मसमाधिना योगजधर्म लब्धध्यानपरिपाकेन । कारणच आगमनकारणं | हृदयेनोपलक्षितं । ध्यानेनेतिभावः ॥ १२ ॥ शि० ते त्वां | अपापां अवलोकनमात्रेणपापनिवर्तिकां । वेद्मि | मयि मत्समीपे । यतस्त्वंवर्त से अतः विस्रधा रामप्रीति विषय क विश्वासयुक्ताभव ॥ १४ ॥ स० तापस्यः तपसिस्थितायोषितः । अनेनपुरुषस्यतवसमीपोपगतेः पुनरपिपूर्वतएवान्तायाः कागतिरितिशङ्कानिराकृता ॥ १५ ॥ स० वगृहं विदेहगेहं ॥ १६ ॥ इत्येकोनपश्चाशः सर्गः ॥ ४९ ॥ पा० ] १ क. ख. ग. डट. सीतांतुरुदतवतेतत्र. २ झ ठ. सर्वे. ३ ङ च छ. झ ञ पश्येस्त्वं ४ नोनामि- त्यादिश्लोकचतुष्टयं झ. पाठेनदृश्यते . ५ ग. मनसावीक्ष्यचक्षुष्मान् ६ घ. विलपन्तींसुशोकार्ता ७ झ ञ ट सीतेते. ११० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् || शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ १७ ॥ तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ १८ ॥ तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ॥ उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ १९ ॥ स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते || अभिवादयामस्त्वां सर्वा उच्यतां किं च कुर्महे ||२०|| तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमत्रवीत् || सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ २१ ॥ स्नुषा दशरथस्यैषा जनकस्य सुता सती ॥ अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ २२ ॥ इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ॥ गौरवान्मम वाक्याच पूज्या वोस्तु विशेषतः ॥ २३ ॥ मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ॥ स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ २४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ सीताविसर्जनविषादेनरामंप्रतिशोचन्तंसौमित्रिप्रति सुमन्त्रेण रामस्य सीतायाभ्रातृणांचविप्रयोगस्यावश्यंभावित्वस्य दशरथंप्रतिदुर्वाससा पूर्वमेवोक्तत्वनिवेदनेन परिसांत्वने लक्ष्मणेनतंप्रति विस्तरेणदुर्वासोवचनानुवदनचोदना ॥ १ ॥ दृष्ट्वा तु मैथिलीं सीतामाश्रमे संप्रवेशिताम् || संतापमगमोरं लक्ष्मणो दीनचेतनः ॥ १ ॥ अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् || सीतासंतापजं दुःखं पश्य रामस्य सारथे ॥ २ ॥ ततो दुःखतरं किंनु राघवस्य भविष्यति ॥ पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ३॥ व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् || वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ४ ॥ यो हि देवान्त्सगन्धर्वानसुरान्सह राक्षसैः ॥ निहन्याद्राघवः क्रुद्धः स दैवैमनुवर्तते ॥ ५ ॥ पुरा रामः पितुर्वाक्याद्दण्डके विजने वने || उपित्वा नव वर्षाणि पञ्च चैव महावने ॥ ६ ॥ ततो दुःखतरं भूयः सीताया विप्रवासनम् || पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७ ॥ को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे || मैथिलीं प्रति संप्राप्तः पौरैनार्थवादिभिः ॥ ८॥ भ्येत्येति । तथैवावतिष्ठखेति शेषः ॥ १६-१८ ॥ मुदा युक्ता इति । मुनिपत्नयः तापस्य: | अब्रुवन्निति | वाल्मीकिमिति शेषः ॥ १९ ॥ चिरस्यागमन मिति । प्रतीक्ष्य स्थिता वयं अभिवादयामहे । एतेन सीतायाः समाश्वासादिना बिलम्बो जात इत्यवगम्यते ॥ २० - २३ ॥ प्रणिधाय तापसीनां हस्ते दत्वा ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते मत्रसहायभूतः सारथिर्मन्त्रसारथिः । सीतासं- तापजं सीताविरहसंतापजमित्यर्थः ॥ २-३ ॥ विनाभवं सीतावियोगेनावस्थानं वैदेद्या सार्धं विना- भवमित्यर्थः । दैवात् प्राग्भवाद्दष्टादित्यर्थः ॥ ४ ॥ दैवमनुवर्तते नतु तन्निरसितुं शक्नोतीत्यर्थः ॥ ५- ६ ॥ ततः सीतायाः विप्रवासनं नृशंसं क्रूरकृत्यमिति श्रीमद्रामायणभूषणे प्रतिभाति ॥ ७ ॥ हीनार्थवादिभिः पौरैर्हेतुभिः । मैथिलीं प्रति यशोहरे साध्वीं बने विसृष्टवानिति | अपयशस्करेस्मिन् कर्मणि सीतापरित्यागरूपकर्मण्य अनुष्ठिते सति कोनु धर्माश्रयः धर्मपरिग्रहः रामेण मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनप- श्वाशः सर्गः ॥ ४९ ॥ ति० पत्नीविसृज्ययत्स्थितः । ततोविसृज्यस्थितेः ॥ ३ ॥ ति० यत्पुरादण्डकेउषित्वादुःखमन्वभूत् तत्पितृवाक्यगौरवादुचि- समितिशेषः ॥ ६ ॥ ति० इदंत्वपरिपाल्यवचसांपौराणांवचनं श्रुत्वाऽपरिमितकालत्वा दुःखतरंसीता विप्रवासनंयत्कृतवांस्तन्नृशंसं क्रूरकल्पमितिभाति ॥ ७ ॥ ति० कोनुधर्माश्रयः संप्राप्तोरामेण | धर्माणांसत्त्रीमूलत्वात्तत्त्यागे सर्वोपिधर्मोनाशित एवेत्यर्थः । [ पा० ] १ ग. च-ठ. परिदाय. घ. परिदायमहातपाः २ क- घ. झ-ठ. दैवंपर्युपासते. १५१ सर्ग: ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एता वाचो बहुविधा: श्रुत्वा लक्ष्मणभाषिताः ॥ सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ९ ॥ न संतापस्त्वया कार्य: सौमित्र मैथिली प्रति ॥ दृष्टमेतत्पुरा विप्रै: पितुस्ते लक्ष्मणाग्रतः ॥ १० ॥ भविष्यति दृढं रामो दुःखप्रायोपि सौख्यभाक् || प्राप्स्यते च महाबाहुर्बिप्रयोगं प्रियैर्ध्रुवम् ॥ ११॥ त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ॥ संत्यजिष्यति धर्मात्मा कालेन महता महान् ॥ १२ ॥ इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा ॥ राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ १३ ॥ महाजनसमीपे च मम चैव नरर्षभ || ऋपिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ १४ ॥ ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ॥ सूत न कचिदेवं ते वक्तव्यं जनसन्निधौ ॥ १५ ॥ तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितम् || नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ १६ ॥ सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः | यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ १७ ॥ यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ॥ तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ १८ ॥ । संप्राप्तः । प्रत्युत साध्वीत्यागादधर्म एव स्यादिति नेति || महाजनसमीपे दशरथसमीप इत्यर्थः । मम भावः ।। ८–९ ।। दृष्टमिति । हे लक्ष्मण पुरा तव वसिष्ठस्य च सन्निधौ | ऋषिणा दुर्वाससा वाक्यं पितुरप्रतः अल्पभाग्यवात्रामः दुःखप्रायो भविष्यती- | व्याहृतं । त्रिभिरेवेदं वृत्तं ज्ञातमिति भावः ॥ १४ ॥ त्येतद्दृष्टं दृष्ट्वा मह्यमुक्तमित्यर्थ: । फलितमाह - प्राप्स्यत एवं ते त्वया श्रुतं रहस्यमित्यर्थः ॥ १५ ॥ समाहितं इति ।। १०–१२ ।। इदं रहस्यं त्वयि भरते वा न सम्यग्गुप्तं तस्य वाक्यं मया जातु अनृतं न कार्यमिति वक्तव्यं । इदंशब्दार्थमाह - राज्ञेति । राज्ञा दशरथेन । मम दर्शनं मतं । तस्मात् त्वयि भरते च न वक्तव्य- वः तदिदं त्वयि भरतेपि न वक्तव्यमित्यर्थः ॥ १३ ॥ मिति भावः ॥ १६ ॥ न वक्तव्यमिति | राजरहस्य- दुर्वाससो वचनं कथं त्वयावगतमित्यत्राह - महाज- | मिति शेषः । तवातिश्रद्धारहितस्य ॥ १७ ॥ तथाप्य - स० कोनुधमीश्रयःप्राप्तः 'धर्मेचार्येच 'इति संकल्पपूर्वकं विवाहिताऽपवाहितेतिनधर्मोरामस्येतिभावः ॥ ८ ॥ स० दृष्टं तपस्सा- मर्थ्येन । श्रावितंच ॥ १० ॥ ति० दृढं ध्रुवं | दुःखप्रायः दुःखबहुलः । अतोविसौख्यभाकू सौख्य वियोगभाक्चभविष्यतीतिदृष्टमि - त्यन्वयः । यदेवं अतः प्राप्स्यतेचेत्यादि । शि० विसौख्यभाक् विशेषसुखभोक्तापिरामः प्रियैः विप्रयोगं वियोगं प्राप्स्यते । अतएव रामोपि दुःखप्रायः दुःखिसदृशः । भविष्यति । दृढं निश्चितमेतत् ॥ ११ ॥ स० महताकालेन निर्याणसंकेतसमयेन | महानि- त्यनेन कालसंबन्धिमहत्त्वंरामायत्तमितिसूचयति । भरतशत्रुघ्नयोस्यागोवनवाससमये । त्वांमैथिलींच मैथिल्याः प्रस्तुतस्त्यागः | लक्ष्मणस्य स्वस्मात्पूर्वीदुर्वास सोतस्त्यागात्त्यागः | यत्तुना गोजिभट्टेन 'शत्रुघ्नभरतयोस्तु मधुराराज्यगन्धर्वराज्ययोःकरणायप्रतिष्ठा- पनंत्यागइत्युक्तं । परंतुतद्दुरुक्तं । दुःखकरत्यागप्रस्तावाननुगुणत्वात् ॥ १२ ॥ ति० राज्ञा दशरथेन । वोयुष्मान्प्रति व्याहृतं एषांकथमप्रेभावीत्येवं प्रश्नवाक्यंश्रुत्वा यदुर्वासाउवाच । तदिदं त्वयि त्वया सौमित्रे शत्रुघ्नेभरतेच नवाच्यं । स० एतावत्कालपर्य- तंकुतो नाविष्कृत मिद मियत आह - इदमिति । हेसौमित्रे त्वयिभरतेपिनवक्तव्यं । अस्वास्थ्यापादकत्वात् । दुर्वासायदुवाच वोयु ष्मद्विषयेयव्याहृतं राज्ञा तत्तदिदं ॥ १३ ॥ ति० दुर्वासो वाक्यंत्वयाकथमवगतंतत्राह - महाजनेति । महान्तोजना यस्यदशरथ- स्य | तस्य मम संनिधौ | स० कथंकथनंदुर्वासोदशरथयोस्त्वयाश्रुतमित्यतआह - महाजनसमीपइति । महाजनः पूजायोग्यो जनोराजा | तत्समीपे ममचैवसमीपे । एतेन पुरुकरुणा पदतया स्वस्याप्तत्वंसूचितं भवति । वसिष्टस्यचसंनिधौ । एतावत्पर्य - तंत्रयाणामेवतदवगमइतिभावः ॥ १४ ॥ ति० पुरुषर्षभोदशरथः ॥ १५ ॥ स० तस्यलोकपालस्यदशरथस्यवाक्यं नानृतं कार्य- मिति सुसमाहितः सावधान चित्तोभविष्यामीतिमे दर्शनं संकल्पः | स० अनृतीकरणंतु यत्रक्कचित्प्रकाशनेन | मेदर्शनं ज्ञानं ॥१६॥ शि० यदिश्रवणेतेश्रद्धा तदाश्रूयतां । एतेनातिश्रद्धालु संनिधौवक्तव्य मेवेति राजाज्ञासूचिता । ति० यदेवमतः सर्वथेति । तवाग्रेनवक्तव्यं । रहस्यश्रवणेऽत्युत्कटश्रद्धारहितस्येत्यर्थः । श्रद्धायांतुवक्ष्यामीत्याह - यदि तेइति । लक्ष्मणस्यपरमाप्तवाद्राज पुत्रत्वाच्च जनसंनिधावेव नरेन्द्रेणप्रतिषेधाच्चदुःखितदुःख निवारणायरहस्यप्रकटनेपिनदोष इतिसुमन्त्राशयः ॥ स० सर्वथा अनाप- द्दृशायां ॥ १७ ॥ति० यद्यपिनरेन्द्रेणरहस्यमप्रकाश्यमित्युक्तं । तथापि कथनयोग्येकालेएतस्य निकटेउदा हरिष्यामि । एवंज्ञा- [ पा० ] १ ख. श. न.ट. दुःखप्रायोविसौख्यभाकू. क. ग. दुःखप्रायोऽल्पसौख्यवान् घ. दुःखप्रायोऽल्पभाग्यवान. २ झ ठ. तत्सुसमाहितः. १५२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७. येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ॥ न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ १९ ॥ तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ॥ तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ||२०|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ चातुर्मास्यनियमनिर्वर्तनायवसिष्ठाश्रमवासिनिसतिदुर्वाससि दशरथेनतंप्रति रामादिसंबन्धिभविष्यद्वृत्तान्तनिवेदनप्रार्थने तेनतंप्रति रामस्यभृगुशापेन सीता वियोगस्यावश्यंभावित्वकथन निवेदनेन सुमन्त्रेण सौमित्रिसमाश्वासनम् ॥ १ ॥ ते तथा संचोदितः सूतो लक्ष्मणेन महात्मना || तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥ पुरा नाम्ना हि दुर्वासा अत्रे पुत्रो महामुनिः ॥ वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥ तमाश्रमं महातेजाः पिता ते सुमहायशाः ॥ पुरोहितं महात्मानं दिक्षुरगमत्स्वयम् ॥ ३॥ स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा || उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥ तौ मुनी तापस श्रेष्ठौ विनीतो ह्यभिवादयत् || स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ पायेन फलमूलैश्च उवास मुनिभिः सह ॥ ५ ॥ तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ॥ बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ॥ ६ ॥ ततः कथायां कस्यांचित्प्राञ्जलि: प्रग्रहो नृपः ॥ उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ ७ ॥ भगवन्कि प्रमाणेन मम वंशो भविष्यति ॥ किमायुश्च हि मे रामः पुत्राधान्ये किमायुषः ॥ ८ ॥ रामस्य च सुता ये स्युस्तेषामायु: कियद्भवेत् ॥ काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम ॥ ९ ॥ तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ॥ दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ १० ॥ प्रकाश्यस्यापि प्रकाशने हेतुमाह - दैवं हि दुरतिक्रम- | व्याख्याने पञ्चाशः सर्गः ॥ ५० ॥ मिति । हि यस्माद्दैवं प्राचीनं कर्म दुरतिक्रमं तस्मा- दित्यर्थः ॥ १८ ॥ दुरतिक्रमे हेतु:-येनेदमिति ॥ एवं पुरा वार्षिक्यं वर्षासु भवं चातुर्मास्यनियममुद्दि- भवदुः खातिशयदर्शनात् श्रद्धालवे तुभ्यं मया वक्त- श्योवास दुर्वासा हीति नाम्ना ॥ २५ ॥ मध्या- व्यमिति भावः॥ १९ ॥ गम्भीरार्थपदमिति | पूर्वोक्तं |दित्यगते मध्यगतादित्ययुक्त इत्यर्थ: । मध्याह्न इति भाषितं ॥ २० ॥ इति श्रीगोविन्दराजविरचिते फलितार्थः ॥ ६ ॥ प्रग्रहः सविनय इत्यर्थः ॥ ७ ॥ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- किंप्रमाणेन उत ततोष्यधिक प्रमाणेनेत्यर्थः । किमायुश्च त्वादुःखैनकार्य मित्याह —दैवंहीति । येनदैवेनेदृशंदुःखंप्राप्तंत दैबंदुरति क्रम मितिज्ञाखाशो कंत्यजेत्यर्थः । दैवंहिसुमहद्भूतं येनेदमी- दशप्राप्य मितिचपाठे राज्ञाप्रकाश्यत्वोक्तौहेतु दैवहीत्यादि । येनदैवेन प्राचीन कर्मणाशोकसममीदृशंदुःखत्खयाप्राप्यं प्रापणीयं । तदैवंहि यस्मात्सुमहद्भूतं केनापिदुश्शकज्ञानं । अतोराज्ञाप्रकाश्यमुक्तं । यदितुपूर्वभवदादीनामग्रे उक्तं स्यात्तदास्यार्थस्यावश्यभावित्वज्ञाना- तवेदृशंदुःखं नस्यादितिकत कादयः । अतोनत्वयाभरतादिसंनिधौवाच्य मितिशेषः । स० ईदं संपत्प्रदंराममपीदृशंदुःखप्राप्तं । शोक- समन्वितं शोकेन समनवो मन्त्रसहिताः तैरितं सहितं दुःखेनालोचकसहित मितियावत् ॥ १८ ॥ १९ ॥ स० गंभीरार्थपदं शोकपराणांझटित्यर्थोनभवेद्यथातथापदानांगांभीर्यज्ञेयं । तथ्यं यथाममार्थो भवेत्तथाब्रूहि ॥ २० ॥ इतिपञ्चाशः सर्गः ॥ ५० ॥ ति० वार्षिक्यं यतीनांवर्षाकाले भ्रमण निषेधाद्वार्षिक मासचतुष्टयमेकत्रैवस्थितवानित्यर्थः ॥ २ ॥ ति० महामुनिं दुर्वाससं ॥ ४ ॥ ति० प्रग्रहः ऊर्ध्वबाहुः । शि० प्रकृष्टोग्रहोज्ञानंयस्यसः ॥ ७ ॥ ति० किंप्रमाणेन मत्पुत्रपर्यन्तं ततोप्यधिकंवा ॥८॥ स० काम्यया ममेच्छया ॥ ९ ॥ [ पा० ] १ . च. छ. झ. न. र. सूतंतवाक्यमत्रवीत्. सर्गः ९१] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् | १५३ शृणु राजन्पुरावृत्तं तदा दैवासुरे युधि || दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ ११ ॥ तया दत्ताभयास्तत्र व्यवसन्नभयास्तदा ॥ १२ ॥ तया परिगृहीतांस्तादृष्ट्वा क्रुद्धः सुरेश्वरः ॥ चक्रेण शितधारेण भृगुपत्या: शिरोऽहरत् ॥ १३ ॥ ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः || शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥ यस्मादवध्यां मे पत्नीमवधीः क्रोधमूच्छितः || तसात्वं मानुषे लोके जनिष्यसि जनार्दन || तत्र पत्नीवियोगं त्वं प्राप्स्यते बहुवार्षिकम् ॥ १५ ॥ [एवं शापं भृगुर्दत्वा विष्णोः स्मृत्वा च वैभवम् ]॥ शापासिंहतचेताः स खात्मना भावितोऽभवत् ॥ १६॥ [ पुनरेव ययौ तापमृपिर्दुर्मददुर्मदः ॥ विष्णुशक्तिमविद्वान्स प्रपेदे शापमूढताम् ॥ १७ ॥ चिरकालमसंज्ञोऽभ्रूच्छापान्धतमसा वृतः ॥ दृष्ट्वा सप्तर्षयश्चैवं कृपां चक्रुथ भक्तितः ॥ १८ ॥ व्यक्तशापः पुरस्तस्थौ मन्दं भृगुरथाब्रवीत् ॥ रक्षध्वं मां मुनिश्रेष्ठाः शापान्मत्पुरतः स्थिताः ॥१९॥ श्रुत्वा तु भृगुवाक्यं तमाहुश्च परमर्पयः || स्तुत्यैर्ब्रह्मेशशक्राद्यैः स्तूयमानमहर्निशम् || नारायणं प्रपद्यस्व स्तोत्रैरेव च सुव्रत || २० |॥ भृगुणाऽऽराधितो विष्णुरागतः प्राह तं भृगुम् || माभैभृगोऽनृतं वाक्यं न भविष्यति ते द्विज || संमोचयसि पापान्मामहमेनं गृहीतवान् ॥ २१ ॥ ] अर्चयामास तं देवं भृगुः शापेन पीडितः ॥ २२ ॥ तपसाराssधितो देवो ह्यब्रवीद्भक्तवत्सलः ॥ लोकानां संहितार्थं तु तं शापं ग्रह्यमुक्तवान् || २३ || इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ २४ ॥ मे राम इति ॥८-१०॥ एवं पृष्टश्चिरायुष्वं दुःखोपेतं | त्यर्थः ॥ १६ – २१ ॥ पुनः शापेन शापमोघभयेन शापवशादिति वक्तुं पीठिकामाह - शृणु राजन्नित्यादि पीडितः सन् भृगुस्तं देवमर्चयामास ॥ २२ ॥ तं शापं ॥ ११-१४ ॥ अवध्यां स्त्रीत्वादृषिपत्नीत्वाञ्चेति भावः । बहुवार्षिकं कालमित्यर्थः ॥ १५ ॥ शापाभि- मनुष्यजन्मादिप्रापकं लोकानां संहितार्थं सम्यग्रावण- हतचेता: पञ्चात्तापपरीतचित्त इत्यर्थः । स्वासना बधरूपहितसंपादनार्थे । ग्राह्यं परिग्राह्यमेवेत्युक्तवान् भावितो भगवच्छापनिवृत्त्यर्थं स्वस्वरूपमचिन्तयदि - ॥ २३ ॥ पूर्वजन्मनि काश्यपात् विष्णुसंज्ञकोपेन्द्रा- ति० पुरा पूर्वस्मिन्काले | भृगुपत्नीं स्वपुरोहितमातरं ॥ ११ ॥ शि० जननेदोषमाह -तत्रेति । पत्नी पत्नीमान् । पत्नीसहित इत्यर्थः । त्वंबहुवार्पिकं वियोगं प्रियवियुक्ति | भवान्प्राप्स्यते । पत्नीत्यत्रत्रीह्यादित्वादिनिः । किंचग्रहणरूपधात्वर्थ विहितणि प्रकृति- कघमन्त प्रकृति कतद्धितान्तप्रकृतिकप्रथमान्तःपत्नीति । अतएव प्रियैर्द्रुतमिति पूर्वेणनविरोधः ॥ १५ ॥ शि० तु अनन्तरं शापेन शापदान हेतुकतपश्रुत्या अभिहतंचेतोयस्यसमुनिः स्वात्मना स्वमनसा | भावितः चिन्तान्वितः | अभवत् ॥ ति० शापाभि- हतचेताः धर्मपक्षाश्रयदेवानुग्रहायप्रवृत्तईश्वरःखोपास्यः मयाख्यभिमानेनशप्तः । ईश्वरत्वाद्यदितंनिरस्येत्तदा मिथ्यावचनत्वेन नरकप्राप्तिः स्यादितिपश्चात्तापपरीतचित्तः । स्वात्मना अन्तर्यामिणाभावितः स्वशापस्वीकारार्थमीश्वरंप्रतितपश्चरणार्थे प्रेरितइत्यर्थः ॥ १६ ॥ ति० शापेन शापस्यमोघत्वभयेनपीडितोभृगुस्तंदेवमर्चयामास ॥ २२ ॥ स० लोकानां जनानां । संप्रियार्थ रावणादिमारणेनसुखार्थ । तंशापं गृह्यं ग्राह्यं । अभीष्टसाधनत्वादब्रवीत् । उक्तवान् उक्तं उक्तिः सूक्तिमान् । अब्रवीत् ओमितिशापंगृह्य स्वीकृत्य | मुक्तवान् | तंभृगुंतत्याजेतिवा | ति० किमब्रवीत्तदाह — लोकानामिति । लोकानां भूरादीनां | संप्रियार्थ सम्यग्रावणवधादिरूपप्रियसंपादनार्थं । तंशापं मनुष्यत्वादिप्रापकं गृह्यं अङ्गीकार्यमेवस्वस्योक्तवान् || २३ || ति० इतिशप्तः उक्तप्रकारेणशप्तः | पूर्वजन्मनि कश्यपपुत्ररूपोपेन्द्रावतारे | अत्रपूर्वजन्मनिभृगुणाशप्तइत्युक्त्या तद्वंश्यर्षिशापोभावी [ पा० ] १ इदमधे क. पाठेदृश्यते . २ . ठ. हतचेतास्तु ३ पुनरेवययावियादयः गृहीतवानित्यन्ताः श्लोकाः क. च. ज. पाठेघुदृश्यन्ते. ४ ज. ततोऽब्रवीद्देवदेवः प्रीतिमान्भक्त ५ झठ संप्रियार्थ. ६ झ ञ ट . गृह्य. वा. रा. ९६० १५४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद || तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥ २५ ॥ अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ [ तंत्र पत्नीवियोगं च दीर्घकालं गमिष्यति ॥ ] सुखिनश्च समृद्धाश्र भविष्यन्त्यस्य येऽनुगाः ॥ २६ ॥ दश वर्षसहस्राणि दश वर्षशतानि च ॥ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ २७॥ समृद्धैश्वाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ राजवंशांच बहुशो बहून्संस्थापयिष्यति ॥ २८ ॥ द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु || अन्यत्र न त्वयोध्यायां सत्यमेतन्न संशयः ॥ २९ ॥ सीतायाश्च ततः पुत्रावभिपेक्ष्यति राघवः ॥ ३० ॥ स सर्वमखिलं राज्ञो वंशसाह गतागतम् || आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ ३१ ॥ तूष्णीं भूते तदा तस्मिन्राजा दशरथो मुनौ || अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ ३२ ॥ एतद्वचो मया तत्र मुनिना व्याहृतं पुरा || श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ ३३ ॥ एवंगते न संतापं कर्तुमर्हसि राघव || सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ ३४ ॥ श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् || महर्पमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ३५ ॥ ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ॥ अस्तमर्के गते वासं केशिन्यां तावथोपतुः || ३६ || इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ वतारे ॥ २४ ॥ तत्फलं पत्नीवियोगेनचिरकालवा- सरूपं ||२५-३० ॥ सः दुर्वासा इत्यर्थः ॥ ३१ - ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एक पञ्चाशः सर्गः ॥ ५१ ॥ अत्रापिशरीरेभगवतः सूचितः । सपाद्मेदर्शितः | 'आयलक्ष्मणंत्राहरामोराजीवलोचनः । शृणुमेवचनं गुह्यं सीतासंत्यागकारणम् । वाल्मीकिनाथभृगुणाशप्तोस्मिकिललक्ष्मण | तस्मादेनांत्यजाम्ययजनोनैवात्रकारणम् ।' इति । वाल्मीकेरपिप्राचेतसत्वाद्भृगुवं इयत्वेनभृगुत्वमस्तीतिवदन्ति । एतच्चनिरूपितंबालकाण्डे विस्तरेणास्माभिर्ग्रन्थोपक्रमेमानिषादेति लोके ॥ २४ ॥ शि० शापे नतद्दानेन पीडितोभृगुः देवं विष्णुं अर्चयामास | देवस्त्वब्रवीत् । तद्वचनाकारमाह -- लोकानामिति । लोकानां रावणादिभ्योभी- तानां । संप्रियार्थतंभवदुक्तशापं गृह्यं मयाग्राह्यमेवावेहीतिशेषः । इति वचनंपूर्वजन्मनि जन्मनःपूर्वसमयेभृगुण ( शप्तो विष्णु- रुक्तवान् । इतिहेतोः त्रिपुलोकेषुअभिविख्यातोविष्णुः भरतइत्यर्थः । रामे रामजन्मसंनिधौतव पुत्रत्वंइहायोध्यायांगतः । तत्र प्रमाणं 'वैकुण्ठेशस्तुभरतः क्षीराधीशस्तुलक्ष्मणः । शत्रुस्तुस्वयंभूमाराम सेवार्थमागताः' इत्यादि । अतएवमृशापकृतं महत्फलं प्राप्स्यते । रामस्तुदीर्घकालं बहुकालपर्यन्तं अयोध्याधिपतिः प्रकटायोध्यापालकोभविष्यति । एतेन भरतोद्देश्यकभृगुशापहेतु- कभरतदुःखभोगार्थमपिरामस्यदण्डकारण्य विवासनं सीतात्यागश्चेतिसूचितं । श्लोकत्रयमेकान्वयि ॥ २३-२५ ॥ ति० ब्रह्मलोकं हिरण्यगर्भस्यलोकंवैकुण्ठं | तस्यापिहिरण्यगर्भलो कैकदेशत्वमितिभावः । स० ब्रह्म लोकमितिपदद्वयं ब्रह्म तदभि- नोरामः । लोकं स्वलोकंवैकुण्ठं | ब्रह्मणश्चतुर्मुखस्यलोक मितिवा। 'द्वितीययाब्रह्मसदस्यधीश्वरस्तेनार्चितः' इत्याचार्योक्तेः । ब्रह्मणः स्वस्यलोकमितिवा । 'अथापरयानिजालये । तृतीयरूपेण निजंपदंप्रभुंत्रजन्तं' इत्यादितदुत्तरतदुक्तेः ॥ २७ ॥ ति० बहूत्राजवं- शान् लक्ष्मणादिपुत्रद्वारेतिभावः । एतेन रामपुत्राणाम पिचिरजीवित्वमुक्तप्रायमेव । स० राजवंशान् इतरराजवंशान् बहून्संस्थापयिष्यति स्वस्वराज्ये | अथवा पारोक्ष्येणनिर्देशोऽयं । राज्ञस्तववंशान् भरतादिसुतद्वारा । बहुशः पूर्णसुख ॥ २८ ॥ स० श्रुतं नबहिः प्रकाशितं । नापिविस्मृत मिल्लाह – हृदीति ॥ ३३ ॥ इत्येकपञ्चाशः सर्गः ॥ ५१ ॥ [ पा० ] १ इदमर्ध च. ज. पाठयोदृश्यते . २ क – घ. ज. काकुत्स्थोबहून्. ३ क ख. ग. ज. गोमल्यां. 1 सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्विपञ्चाशः सर्गः ॥ ५२ ॥ सुमन्त्रेण सहकेशिन्यांरात्रियापनेन प्रभातेअयोध्यामागतेनलक्ष्मणेन श्रीरामे समणामंवाल्मीक्याश्रमेसीता विसर्जन निये- दनपूर्वकं रामसमाश्वासनम् ॥ १ ॥ १५५ तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः || प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ १ ॥ ततो दिवसे प्राप्ते प्रविवेश महारथः ॥ अयोध्यां रत्तसंपूर्ण हृष्टपुष्टजनावृताम् ॥ २ ॥ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ॥ रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ ॥ तस्यैवं चिन्तयानस भवनं शशिसन्निभम् || रामस्य परमोदारं पुरस्तात्समदृश्यत ॥ ४ ॥ राज्ञस्तु भवनद्वारि सोवतीर्य रथोत्तमात् || अवाखो दीनमनाः प्रविवेशानिवारितः ॥ ५ ॥ स दृष्ट्वा राघवं दीनमासीनं परमासने || नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ६ ॥ जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ॥ उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७ ॥ आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् || गङ्गातीरे यथोदिष्टे वाल्मीकेराश्रमे शुचौ ॥ ८ ॥ तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् || पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ९ ॥ मा शुच: पुरुषव्याघ्र कालस्य गतिरीदृशी ॥ त्वद्विधा न हिशोचन्ति बुद्धिमन्तो मनस्विनः ॥१०॥ सर्वे क्षयान्ता निचयाः पतनान्ता: समुच्छ्रयाः ॥ संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ११ तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ॥ नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १२ ॥ शक्तस्त्वमात्मनाऽऽत्मानं विनेतुं मनसैव हि ॥ लोकान्त्सर्वांच काकुत्स्थ किं पुनः शोकमात्मनः १३ नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः || अपवादः स किल ते पुनरेष्यति राघव ॥ १४ ॥ यदर्थ मैथिली त्यक्ता अपवादभयान्नृप || सोपवादः पुरे राजन्भविष्यति न संशयः ॥ १५ ॥ तत्र पथीत्यर्थः ॥ १–५ || नेत्राभ्यामश्रुपूर्णा- यर्थः ॥ १३ ॥ अपवादः पुनरेष्यति प्रकारान्तरेणेति भ्यामुपलक्षितमजं || ६-८ ॥ पादमूलं तवेति शेषः ॥ १४ ॥ तदेवोपपादयति - यदर्थमिति ॥ हे शेपः ।। ९–११ ।। अतिप्रसङ्गः अत्यासक्तिः ॥ १२॥ नृप परीवादभयागीतेन त्वया यदर्थं यदपवाद परि शक्तस्त्वमात्मनात्मानं विनेतुं मनसैव हीति || आत्मना हारार्थ मैथिली त्यक्ता सोपवादः पुनः प्रकारान्तरेण स्वयमेव मनसैव करणेनात्मानं स्वात्मानं लोकांश्च | भविष्यति । सीतामपवादात्त्यक्त्वा पुनः शोचति । विनेतुं शिक्षितुं शक्तः । सांसारिकदुःखाद्वारयितुमि तस्मात्तस्यामतिमात्रोयं कामुकस्य रामस्यानुराग स० केशिनीतिकेचननदींकेचनग्रामंचप्रचक्षते ॥ १ ॥ ति० दिवसस्यार्धमर्धदिवसं ॥ २ ॥ ति० माशुच: सीतावियोगे- नेतिशेपः ॥ १० ॥ ति० ययावुद्ध्यामन खिनोनशोचन्तितांबुद्धिमाह - सर्वइति । निचयाः रावणादेरिवमहत्तरैश्वर्याणि । अवश्यं क्षयान्तान्येव नाशान्तान्येव | समुच्छ्रया: इन्द्रजिदादेरिव शौर्यवीर्यादिजनितौन्नत्यानि | पतनान्तान्येव । संयोगाः युवयोरिव विप्रयोगान्ताः । सर्वस्यजनिमतोजीवितंमरणान्तमेव ॥ ११ ॥ ति० निजस्वरूप पर्यालोचनयापिशोकोन कार्य इत्याह – शक्तइति । विनेतुं शिक्षितुं । निग्रहीतुं सांसारिकदुःखाद्वारयितुमित्यर्थः । आत्मनेत्यत्रान्तःकरणोपाधिर्जीवोभोक्तात्मा । आत्मानमन्तःकरणं । मनसा अन्तःकरणेन । मनः तद्वृत्तिविशेषरूपं । अत्रमनश्शब्दोभोगोपकारणेन्द्रियोपलक्षणं | हेकाकुत्स्थ सर्वलोकांश्चविनेतुं अन्तर्यामिरूपेणशिक्षितुं समर्थस्त्वमात्मनः शोकं निवारयितुं समर्थ इति किंवक्तव्य मित्यर्थः ॥ १३ ॥ ति० तदेवाह - - नेहशेष्विति । किंचैवंशोकेक्रियमाणेऽज्ञप्रजानिबन्धनोऽनर्थउभयतः पाशरज्जु रिवदुर्मोचइत्याह - अपवादइति । स० अपवाद: प्राचीनतइतरः प्रियांप्रेषयित्वारोदितीत्यपवादएष्यति । ततः काकुत्स्थ स्थगनमेव मेरोचतइतिभावः ॥ १४ ॥ ति० हेनृप अपवादभयागीतेनत्वया यदर्थेयदपवादनिवृत्तयेसीतात्यक्ता सोपवादः हेराजन् परगृहोषितांस्त्रियंत्यक्त्वासर्वदाता मेवानुशोचती तिप्रकारान्त रेणभविष्यति । यत्तुकतकेनअभ्यादिनाशुद्धत्वेनोक्तांखयंदृष्टशुद्धिंगर्भिणी म पिरामःप्राकृतवद्विसृष्टवानितिपुरे देवादिपुरेऽपवादोभविष्यतीति व्याख्या- 1 श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ॥ त्यजैनां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह ॥ १६ ॥ एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना || उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥१७॥ एवमेतन्नर श्रेष्ठ यथा वदसि लक्ष्मण || परितोपच मे वीर मम कार्यानुशासने ॥ १८ ॥ निर्वृतियागता सौम्य संतापश्च निराकृतः ॥ भवद्वाक्यैः सुरुचिरैरनुनीतोसि लक्ष्मण ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ सीताशोकेन दिनचतुष्टयं राज्यकार्याकरण न दूयतारामेण लक्ष्मणप्रति राज्यकार्याविमर्शनस्यानर्थं हेतुत्वेदृष्टान्ततया नृगोपा ख्यान निवेदन पूर्वक कार्यार्थिनांप्रतीक्षणचोदना ॥ १ ॥ लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् || सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाचह ॥ १ ॥ दुर्लभस्त्वीदृशो बन्धुरसिन्काले विशेषतः || योदृशस्त्वं महाबुद्धे मम सौम्य मनोनुगः ॥ २ ॥ यच्च मे हृदयं किंचिद्वर्तते शुभलक्षण || तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ३ ॥ चत्वारो दिवसाः सौम्य कार्य पौरजनस्य वै ॥ अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ४ ॥ आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥ कार्यार्थिनच पुरुषाः स्त्रियच पुरुषर्षभ |॥ ५ ॥ पौरकार्याणि यो राजा न करोति दिनेदिने || संवृते नरके घोरे पतितो नात्र संशयः ॥ ६ ॥ श्रूयते हि पुरा राजा नृगो नाम महायशाः ॥ बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक्छुचिः ॥ ७॥ स कदाचिद्रवां कोटी: सवत्सा : स्वर्णभूषिताः ॥ नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ८ ॥ भविष्यतीत्यर्थः ॥ १५ - १७ ॥ | व्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥ कार्यानुशासने गङ्गातीरत्यागरूपे त्वत्कृते ॥ १८ ॥ निर्वृतिः सुखं ॥ १९ ॥ इति श्रीगोविन्दराज विरचिते स्त्रियश्चेति । कार्यार्थिन्य इत्यनुषज्यते ॥ ५ ॥ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड पतितः स्वकर्मणेति शेषः । स मृतो नरके घोरे तंतत्तुशोक त्यागानुपपादकतयोपेक्षितम् ॥ १५ ॥ ति० प्रजापालनायमामेवंबोधयतीतिलक्ष्मणाशयंज्ञात्वातदङ्गीकृत्योत्तरमाह -- एवमेतदित्यादिश्लोकद्वयेन । हेलक्ष्मण वीरसौम्यलक्ष्मणेत्याद रेणबहुशःसंबोधनं । राज्यपरिपालनंत्यक्त्वैवंशोकेऽपवादइत्युतंत्वया । एतदेवमेव सत्यमेव । अतस्त्वद्वाक्यैरनुनीतोस्मि । अतोममदुःख निवृत्तिरागताजाता सन्तापश्चमयानिराकृतः । अतएवममकार्या- नुशासनेप्रजारक्षण कार्यस्यानुष्ठानेमे मयापरितोषःप्राप्तइतिशेषः । स० नरश्रेष्ठेत्यनेन लोकदृष्ट्या स्वबुद्धिप्रत्यावर्तनगौरवसूचयति । लक्ष्मणेतिभ्रातृत्वेनस्व सौमुख्यकरणानुबन्धःसूच्यते । वीरेत्यनेन खेनस हेन्द्र जिदादिवधकरणप्रदर्शित वीर्यदाक्षिण्यमुक्तानुष्ठानहेतुत- यासूचितं । अतःसार्थकं संबोधनत्रयं | निवृत्तिः सीताविरहः । अगता मांनप्राप्ता | सासमीपवर्ततएव । अतःसंतापश्चनिराकृतः ॥ १८ ॥ १९ ॥ इतिद्विपञ्चाशः सर्गः ॥ ५२ ॥ ति० परमाद्भुतं सर्वेक्षयान्ता इत्यादिवाक्यं ॥ १ ॥ स० विशेषतः गरुडशेषौविनादुर्लभइतिचा | समत्वाद्विपरिग्रहः । शेष- त्वाल्लक्ष्मणस्यैवमुक्तिर्वा ॥ २ ॥ स० दिवसाः गताइतिशेषः । पौरजनस्यकार्य तत्सुखदुःखविचारणरूपं । अकुर्वतः । तच्चतुर्दि- नीगमनं । मर्माणिकृन्तति । गतं ॥ ४ ॥ ति० संवृते वायुस्पर्शहीने | पतितः भवेदितिशेषः । स० संवृते अनुत्थाने ॥ ६ ॥ स० इतिहासमुखेनाप्येतत्कार्यकरणमावश्यकमित्याह – श्रूयतेहीति | ब्राह्मणपूजः ॥ ७ ॥ पुष्करेषु तदादितीर्थक्षेत्रेषु ॥ ८ ॥ [ पा० ] १ क-घ. जेमां. २ क ख सदृशस्त्वंमहाबुद्धेलक्ष्मणायतलोचन. ३ क. ख. हृदयंसौम्यवर्तते. ! सर्गः ५३ ] श्रीमगोविन्दराजीयव्याख्यासमलंकृतम् । ततः सङ्गाङ्गता धेनुः संवत्सा स्पर्शिताऽनघ || ब्राह्मणस्याहितानेच दरिद्रस्योञ्छवर्तिनः ॥ [ नृगस्य गोसमृहेषु ददतः पूर्वमेव सा ॥ ९ ॥ ] स नष्टां गां क्षुधार्तो वै अन्विष्यंस्तत्रतत्रच || नापश्यत्सर्वराज्येषु संवत्सरगणान्वहून् ॥ १० ॥ ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् || ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ११ ॥ अथ तां नामधेयेन स्वकेनोवाच स द्विजः || आगच्छ शवलेत्येवं सा तु शुश्राव गौ: स्वरम् ॥ १२ ॥ तस्य तु स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वें || अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ १३ ॥ योपि पालयते विप्रः सोपि गामन्त्रगाद्रुतम् || गत्वा तमृपिमाचष्ट मम गौरिति सत्वरम् ॥ १४ स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ॥ तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ १५ ॥ विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः ॥ तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ १६ ॥ अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ॥ ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥ क्रुद्धौ परमसंतप्तौ वाक्यं घोराभिसंहितम् ॥ १७ ॥ आर्थिनां कार्यसिद्ध्यर्थं यस्मात्वं नैपि दर्शनम् || अदृश्यः सर्वभूतानां कुकलासो भविष्यसि ॥ १८ ॥ बहुवर्षसहस्राणि बहुवर्षशतानि च ॥ श्वश्रेऽस्मिन्कुकलासो वै दीर्घकालं वसिष्यसि ॥ १९ ॥ उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः ॥ वासुदेव इति ख्याँतो लोके पुरुषविग्रहः ॥ २० ॥ १९७ पात्यते नात्र संशय इति च पाठः ॥ ६-८ || खलं कनखलाख्यग्रामं ॥ ११-१४ ॥ स्पर्शिता सङ्गात् राज्ञा दत्तबहुगोसङ्गात् ॥ ९–१० ॥ कन- | दत्ता ॥ १५ - १७ ॥ कुकलासः सरठः ॥ १८- स० गता व्यूहभ्रष्टा ॥ ति० सङ्गात् राजदानार्थेनीयमानबहुगोसङ्गात् । स्पर्शिता ब्राह्मणायदत्ता | बहुदोहिनीतिपाठान्तरं । आहिताग्नेर्दरिद्रस्त्यनेनाग्निहोत्रह विरर्थमपिधेन्वन्तराभावउक्तः | उञ्छः क्षेत्रपतितान्नस्यकणशआदानं ॥ ९ ॥ ति० जीर्णवत्सां ‘संवत्सरगणान्बहून्” इत्युक्तेः ॥ ११ ॥ स० स्वकेन स्वकृतसंकेतेन । शबलेनेत्येवमुवाच । शबलेल्येवमित्यत्र दूराद्धूते चेतिष्ठतत्वे “द्रुतप्रगृह्याअचिनित्यं” इतिप्रकृतिभावेनभाव्यंयद्यपि । तथापि बहुपरिभ्रमणश्रान्त्या स्वरोनोच्चैराया तइतिध्वनयितुंडताभावः । याशबला त्वमागच्छेतिसमीपोक्ति रितिवातदप्रसक्तिः ॥ १२ ॥ स० योपि पालयते अपालयत् । सः प्रत्यावृत्तपुनर्दत्तधेनुग्राही । तमृषिं स्वखरतोगामाकार्थनयन्तं | चष्ट आचष्ट | ति० योपिनृगतोलव्धदानः । तमृषिंगवानुगम्यमानमृषिं ॥ कतकतीर्थोतु - तमृषिं यस्यगेहेस्थिता तमृषिं । त्वरन्सः कृतगवासेधोद्विजोनृगेणस्पर्शितादत्ता इत्याचष्टेत्यनुकर्ष इतिव्याचख्यतुः । ममतुभाति गवानुग- मनादन्वेष्टृब्राह्मणीयत्वंसिद्धं । नृगतोमयालव्धेतिपरेण सोभियुक्तोन्वगादित्यनकर्तुरेवगत्वेत्य त्रप्रती तेरक्षरस्वारस्यसिद्धत्वं चेति ॥ १४ ॥ स० वादोविवादः | महान् अपरिहार्यः ॥ १५ स० दातारं नृगं । नृगशासनं स्वागमनवार्ताश्रवणवताराज्ञाताव न्तःप्रवेश्यावितिराज्ञआज्ञांनप्राप्तौ ॥ १६ ॥ स० वसन्तौ उपोषणेन । 'तांनीयमानांतत्स्वामीदृष्ट्वाचममेतितम् । ममेतिप्रतिगृ ह्याहृनृगोमेदत्तवानिति । विप्रौविवदमानौमामूचतुःस्वार्थसाधकौ । भवान्दातापहर्तेतितच्छ्रुत्वाऽभवमः | अनुनीतावुभौविप्रौध- र्मकृच्छ्रंगतेनमे । गवांलक्षंप्रगृह्णीतांदास्याम्येषाप्रदीयताम् । भवन्तावनुगृहीतांकिङ्करस्याविजानतः । समुद्धरतंमांकृच्छ्रात्पतन्तंनि- रयेऽशुचौ । नान्यांप्रतीच्छेवैराजन्नित्युक्त्वाखाम्यपाक्रमत् । नान्यद्गवामप्ययुतमिच्छामीत्यपरोययौ' इतिभागवतइवात्रतयो राजदर्शनं किमिति नोक्त मितिचेत्तद्दर्शनोत्तरभाविफलस्याभावादिति केचित् । कल्पभेदेनायंकथाभेदोज्ञेयइत्यन्ये । भारतेदानधर्मेष्वे- वमेवकथा ‘नृगस्ततोऽब्रवीदि'त्यादिनोक्ताज्ञेया ॥ १७ ॥ ति० कुकलीभूतः कुकलासीभूतः । स० दर्शननैषि । ततोऽदृश्यः । शिरःकंपउभयविषयेपिकृतइतिकृकलासोभविष्यसि ॥ १८ ॥ स० वत्रे गर्तें | कृकलीभूतः कृकंशिरः लातिआधेयत्वेनेतिकृक- लं । ग्रीवाऽस्त्यस्येतिसतथा । भूतोजातस्सन् | भूतः परितोभुवा ऊतः संबद्धइतिवा ॥ १९ ॥ ति० पुरुषविग्रहः पुरुषशरीरसह- शशरीरः ॥ २० ॥ [ पा० ] १ ख. घ. सवरसाबहुदोहिनी. ग. ज. सवरसाबहुदोहना २ इदमर्धे क. घ. च. छ. पाठेषुदृश्यते. ३ क – इ. झ. न. ट. वभ्रेलंकृकलीभूतोदीर्घकालंनिवत्स्यसि ४ कट. ख्यातो विष्णुः पुरुष. १५८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यति ॥ कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ २१॥ भारावतरणार्थी हि नरनारायणावुभौ || उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ २२ ॥ एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ॥ तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ २३ ॥ एवं स राजा तं शापमुपभुङ्गे सुदारुणम् ॥ २४ ॥ कार्यार्थिनां विमर्दो हि राज्ञां दोपाय कल्पते ॥ तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥ २५ ॥ सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ॥ तस्माद्भच्छ प्रतीक्षख सौमित्रे कार्यवाञ्जनः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ नृगेणराज्ञा स्वस्यककला सत्व प्रापकचाह्मणशापप्रायनन्तरं स्वपुत्रस्थराज्येऽभिषेचनपूर्वकं शिल्पिभिर्हिमवर्षात पनिवार कगर्तत्रयनिर्मापणेन तत्रप्रवेशनम् ॥ १ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् || उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १॥ अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ॥ महानगस्य राजर्षेर्यमदण्ड इवापरः ॥ २ ॥ श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ || किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ ३ ॥ लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् || शृणु सौम्य यथापूर्व स राजा शापविक्षतः ॥ ४ ॥ अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा || आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ ५ ॥ तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ॥ दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ ६ ॥ नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् || गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ ७ ॥ २० ॥ निष्कृतिः शापमोक्षः ॥ २१-२२ ॥ ब्राह्म- णाय कस्मैचित् अन्यस्मा इत्यर्थः ॥ २३ – २४ ॥ विमर्दः कलहः । अभिवर्तन्तु आगच्छन्तु । कार्यिण : कार्यार्थिनः | अभिवर्तन्तु काङ्क्षिण इति पाठः || २५ —२६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रामस्येत्यादि ॥ १ ॥ अल्पेति ॥ अल्पेप्यपराधे परीक्षार्थमागतत्वात् गोदानद्वारा द्विजाभ्यां नारदप र्वताभ्यां यमदण्ड इव महान् शापो दत्तः ॥ २ - ३॥ लक्ष्मणेनेति ॥ हे सौम्य, शापविक्षतः सन् स राजा यथा पूर्वमुवाच तच्छृण्विति योजना ॥ ४ ॥ अथेति॥ अध्वनि व्योमाध्वनि गतौ ध्यानेन अमुकाविति विज्ञायेत्यर्थ: । नैगमान् पौरान् ॥ ५ ॥ तानिति ॥ श्रूयतामिति । वचनमिति शेषः ॥ ६ ॥ नारद इति ॥ स० तस्मात् मच्छापात् । भविष्यसि तावत्पर्यन्तंकृकलासः ॥ तेन कृष्णेन ॥ २१ ॥ ति० कलौयत्किञ्चिञ्चतुर्युगीस्थेकला. वित्यर्थः । स० कलौयुगे । उपस्थिते संनिहिते ॥ २२ ॥ ति० अभिवर्तन्तु अभिवर्तयन्तु | मह्यं मम | कार्यिणः प्रजाअ- धिकारिणच ॥ २५ ॥ ति० ननुनृगस्याप्येवमवस्थाचेदलंसुकृत कर्मणेतिशङ्कावन्तंलक्ष्मणंलक्षयित्वाह – सुकृतस्येति । कार्यस्य कर्तव्यस्य | सुकृतस्य प्रजापालनधर्मस्य । फलंपार्थिवोनापैति । काकुः । प्राप्नोत्येवेत्यर्थः । कार्यवान् जनः कआयाति तत्प्र तीक्षस्व । द्वारिस्थित्वेतिशेषः ॥ २६ ॥ इतित्रिपञ्चाशः सर्गः ॥ ५३ ॥ स० दीप्ततेजसं अनेनसीतावीतता चिन्तातान्तिनैतिसूच्यते ॥ १ ॥ स० ईदृशोमहान् भगवदितराशक्यपरिहारत्वेन । शापोदत्तइतिशेषः ॥ २ ॥ ति० पापसंयुक्तं शापरूपपापसंयुक्तं ॥ ३ ॥ ति० द्विजौप्रति किमुवाचेतिशङ्कायांतयोरदर्शनमेवाभू- दिल्याइ - अथेति ॥ ५ ॥ स० वायुभूतौ असङ्गौ । शि० नारदः पर्वतश्चऋषी मम मह्यं । महद्भयं ब्राह्मणाभ्यांदत्तंशापमि त्यर्थः । दला श्रावयित्वा । त्रिभुवनं त्रयाणां ब्रह्मादीनांभुवनंलोकंगतौ ॥ ७ ॥ सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५९ कुमारोयं वसुर्नाम स देवोऽद्याभिषिच्यताम् || श्वभ्रं च यत्सुखस्पर्श क्रियतां शिल्पिभिर्मम ॥ यत्राहं संक्षयिष्यामि शापं ब्राह्मणनिस्सृतम् ॥ ८ ॥ वर्षघ्नमेकं श्वभ्रं तु हिमनमपरं तथा || ग्रीष्मनं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ ९॥ फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ॥ विरोप्यन्तां बहुविधा छायावन्तश्च गुल्मिनः ॥१०॥ क्रियतां रमणीयं च श्वभ्राणां सर्वतो दिशम् || सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ ११ ॥ पुष्पाणि च सुगन्धीनि क्रियन्तां तेषु नित्यशः || परिवार्य यथा मे स्युरध्यर्धे योजनं तथा ॥ १२॥ एवं कृत्वा विधानं स संदिदेश वसुं तदा ॥ धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ १३ ॥ प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः || नरश्रेष्ठ सरोपाभ्यामपराधेऽपि तादृशे ॥ १४ ॥ मा कृथास्तनुसंतापं मत्कृतेऽपि नरर्पभ || कृतान्तः कुशलः पुत्र येनामि व्यसनीकृतः ॥ १५ ॥ प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति || लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ पूर्वे जात्यन्तरे वत्स मा विपादं कुरुष्व ह ॥ १६ ॥ एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ॥ श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ १७ ॥ एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् || संपादयामास तदा महात्मा शापं द्विजाभ्यां हि रुपा विमुक्तम् ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ त्रिभुवनं ब्रह्मलोकमित्यर्थः ॥ ७॥ श्वभ्रं गर्तः ॥ ८ – | लभते दुःखानि च सुखानि च ॥ १६–१८ ॥ इति ९ ॥ गुल्मिनः कक्षवृक्षाः ॥ १० - ११ ॥ पुष्पाणि | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु यथा अध्यर्धे योजनं परिवार्य स्युः तथा क्रियन्तामि- कुटाख्याने उत्तरकाण्डव्याख्याने चतुष्पश्चाशः त्यर्थः ।। १२ - १३ | तादृशे अल्पेपीत्यर्थः ॥ १४॥ सर्गः ॥ ५४ ॥ कृतान्तः ईश्वरः ॥ १५ ॥ पूर्वे जात्यन्तरे | प्राप्तव्या- न्येव प्राप्नोति गन्तव्यान्येव गच्छति | लव्धव्यान्येव | स० संक्षयिष्यामि संक्षपयिष्यामि | शि० योऽयंवसुर्नामममकुमारःसोद्याभिषिच्यतां । यत्राहंब्राह्मणनिस्सृतंशापंसंक्षयिष्यामि तत्रयत्सुखस्पर्शश्वभ्रंगर्तेतच्छिल्पिभिः क्रियतांकार्यतां । सार्ध श्लोक एकान्वयी ॥ ८ ॥ स० वसुं स्वापत्यं । संनिवेश्य राज्ये ॥ १३ ॥ ति० हेपुत्र धर्मनिलोभूखा प्रजाः क्षत्रधर्मेणपालयेयादेरेवमुक्त्वेत्यनेनाष्टादशश्लोकस्थप्रथमपादेनसंबन्धः । स० मंहन्माकुरुब्राह्मणादिविषयइत्याह - प्रत्यक्षमिति ॥ १४ ॥ स० व्यसनीकृतइतिपदद्वयं | व्यसनवान्कृतः ॥ १५ ॥ एवप्राप्नोती- त्यत्रप्रह्वेत्याद्युक्तेर्लघुःप्रःपठनीयः । ति० प्राप्तव्यानिप्राप्नोत्येवेत्यपियोजना | प्राप्तव्यानि एकत्रस्थल एवतिष्ठतोयत्नंविनाप्राप्याणि | गन्तव्यानि स्वयमन्यत्रगत्वाप्राप्याणि | लब्धव्यानि स्थल एवतिष्ठतोयत्नलभ्यानि | पूर्वेजात्यन्तरे संपादितकारणानीतिशेषः । सुखानिदुःखानि प्राप्तव्यादीनिप्राप्नोतीत्यर्थः । अनेनदुःखाद्यनुभवे नान्योमूलंकिंतुस्वकृतकवेत्युक्तं ॥ १६ ॥ ति० सुकृतं सुष्टुकृतं | शिo सुकृतं अतिप्रयत्नेननिर्मितं ॥ १८ ॥ शिo संपादयामास शापःप्राप्नोत्लितिप्रार्थयामासेत्यर्थः । ति० संपादया - मास अनुभवतिस्मेत्यर्थः ॥ १९ ॥ इतिचतुष्पञ्चाशः सर्गः ॥ ५४ ॥ [ पा० ] १ ग. पूर्वजन्मान्तरेवत्स २ क - ङ. ज. एवं प्रविश्यसनृगःश्वभ्रमन्तर्विभूषितम् । द्विजाज्ञांधारयामासबहुवर्ष गणायुतम् । श्रीमद्वाल्मीकिरामायणम् । पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ रामेणलक्ष्मणप्रति महदपराधस्यानर्थ हेतुत्वेउदाहरणतया कथान्तरोदाहरणारंभः || १ || निमिनानाइक्ष्वाकुवंश्येनराशा स्वयाजनाय स्वप्रार्थितेन वसिष्ठेन इन्द्रेणस्वस्य पूर्ववरणोत्क्त्यापश्चाद्याजनोक्तौ विलंबासहनेन गौतमवरणेनयागनिर्वर्तनम् ॥ २ ॥ पश्चादागतेनवसिष्टेन निद्रा परवशतयास्त्रानभियायिनंनिर्मितिविदेहत्वशापदानम् ॥ ३ ॥ निमिनावसिष्ठप्रति स्वतःशाप- दानस्यानौचित्योक्त्या तस्यापिविदेहत्वशापदानम् ॥ ४ ॥ १६० [ उत्तरकाण्डम् ७ एप ते नृगशापस्य विस्तरोभिहितो मया ॥ यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥ एवमुक्तस्तु रामेण सौमित्रिः पुनरत्रवीत् || तृप्तिराचर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥ लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ॥ कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥ आसीद्वाजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ॥ पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥ स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् || निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥ पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् || निवेशं यत्र राजर्पिर्निमिचक्रे महायशाः ॥ ६॥ तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ॥ यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७॥ ततः पितरमामत्र्य इक्ष्वाकुं हि मनोः सुतम् || वसिष्ठं वरयामास पूर्व ब्रह्मर्पिसत्तमम् ॥ ८ ॥ अनन्तरं स राजर्पिर्निमिरिक्ष्वाकुनन्दनः || अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ९॥ तमुवाच वसिष्ठस्तु निर्मि राजर्पिसत्तमम् ॥ वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥ अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ॥ वसिष्ठोपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥ निमिस्तु राजा विप्रांस्तान्तसमानीय नराधिपः ॥ अयजद्धिमत्पार्थे स्वपुरस्य समीपतः ॥ पञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् ॥ १२ ॥ इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः || सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥ तदन्तरमथापश्यगौतमेनाभिपूरितम् || कोपेन महताऽऽविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥ स राज्ञो दर्शनाकाङ्क्षी मुहूर्त समुपाविशत् || तस्मिन्नहनि राजर्षिनिंद्रयाऽपहृतो भृशम् ॥ १५ ॥ ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ॥ अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥ यस्मा वमन्यं वृतवान्मामवज्ञाय पार्थिव || चेतनेन विनाभूतो देहस्तव भविष्यति ॥ १७ ॥ ततः प्रबुद्धो राजर्पिः श्रुत्वा शापमुदाहृतम् || ब्रह्मयोनिमथोवाच संरम्भात्क्रोधमूच्छितः ॥ १८ ॥ इह राजापराधविषये ॥ १ ॥ तृप्तिः कथानां संघ | तदन्तरमिति च पाठः । तदनन्तरं त्वां याजयिष्य इति न्धिनीत्यर्थः ॥ २-४ ॥ गौतमस्येति गौतमाश्रमस्ये- शेषः ॥ १० ॥ गौतमः प्रत्यपूरयत् । वसिष्ठकर्तव्यं त्यर्थः ॥ ५ ॥ वैजयन्तं इन्द्रप्रसादं | सादृश्यात्तव्यप- हौत्रमिति शेषः ॥ ११ ॥ तान् अत्र्यादीन् || १२- देशः ।। ६-९ ।। प्रतिपालय प्रतीक्षस्व । प्रतीक्ष त्वं | १४ ॥ सइति । असमाप्तसत्र इतिशेषः ।। १५- ति० कथानां श्रवणइतिशेषः ॥ २ ॥ ति० इक्ष्वाकूणां इक्ष्वाकुपुत्राणां । द्वादशमः द्वादशसंख्यापूरणः । संख्यादेरपिम- डार्षः ॥ ४ ॥ ति० पितुरिक्षवाकोः । दीर्घसत्रं बहुकालसाध्योबहुयजमानकःसत्राख्योयागः ॥ ७ ॥ स० पूर्व पुरोहितत्वात् ॥ ८ ॥ ति० अन्तरंप्रतिपालय इन्द्रयागसमाप्तिपर्यन्तावकाशंप्रतिपालय प्रतीक्षख । इन्द्रयाजयित्वात्वांयाजयिष्यइतिभावः । देवानामपियज्ञाधिकारःप्रारूपतः ॥ १० ॥ ति० अनन्तरं वसिष्ठगमनानन्तरं ॥ ११ ॥ शि० तस्मिन्नहनिराजर्षिः निद्रया- पहृतोऽभवदितिशेषः ॥ १५ ॥ शि० ततोराजपैरदर्शनेन हेतुना वसिष्टस्यमन्युःप्रादुरासीत् । अतएवव्याहर्तुशाप मितिशेषः । उपचक्रमे ॥ १६ ॥ ति० मामवज्ञायेत्यस्य स्खपिषिचेतिशेषः । चेतनेन विनाकृतोमृतइत्यर्थः । एष्यति भविष्यति ॥ १७ ॥ [ पा० ] १ च. निविष्टस्तत्रराज्यंतु निमिः २ ख. ङ. च. छ. झ ञ ट देहस्ते पार्थिवैष्यति. सर्ग: ९६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अजानतः शयानस्य क्रोधेन कलुषीकृतः ॥ मुक्तवान्मयि शापानिं यमदण्डमिवापरम् ।। १९ ।। तस्मात्तवापि ब्रह्मर्पे चेतनेन विना कृतः || देहं : सुरुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥ इति रोपवशादुओं तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ॥ सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ पपञ्चाशः सर्गः ॥ ५६ ॥ लक्ष्मणेनरामंप्रति विदेहयोर्निमिवसिष्ठयोः पुनर्देहयोगप्रकारप्रश्नः ॥ १ ॥ रामेणतत्कथनारंभः ॥ २ ॥ वसिष्ठेननर्देह- योगाय ब्रह्माणप्रतिप्रार्थने तेनतंप्रति मित्रावरुणरेतःप्रवेशचोदना ॥ ३ ॥ वसिष्टेन ब्रह्मवचनेनवरुणालयगमनम् ॥ ४ ॥ अत्रान्तरे मित्रप्रतिगच्छन्त्याउर्वश्या स्वभोगाभिलापिणंवरुणप्रति स्वस्थतस्मिन्भावनिवेदनेन देहस्यमैत्रीयत्वोक्तौ वरुणेनत- दवलोकनेनस्कन्नस्य स्वतेजसः कुंभेस्थापनम् ॥ ५ ॥ अनन्तरंमित्रेण स्वसमीप मागतामुर्वशींप्रति वरुणाभिलाप दोषाविष्कर- णेन मानुपस्यपुरूरवसोभायभवनशापदानम् ॥ ६॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा || उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ ॥ 'निक्षिप्तदेहौ काकुत्स्थ कथं तो द्विजपार्थिवौ || पुनर्देहेन संयोगं जग्मतुर्देवसंमतौ ॥ २ ॥ लक्ष्मणेनैवमुक्तस्तु रामश्रेक्ष्वाकुनन्दनः || प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ३ ॥ तौ परस्परशापेन देहानुत्सृज्य धार्मिकौ ॥ अभूतां नृपविप्रर्थी वायुभूतौ तपोधनौ ॥ ४ ॥ अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः || वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ ५ ॥ सोभिवाद्य ततः पादौ देवदेवस्य धर्मवित् || पितामहमथोवाच वायुभूत इदं वचः ॥ ६ ॥ भगवन्निमिशापेन विदेहँत्वमुपागमम् || लोकनाथ महादेव अण्डजोपि त्वमब्जजः ॥ ७ ॥ १९ ॥ चेतनेन विना कृत इति । मृत इत्यर्थ: । मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चपञ्चाशः सुरुचिरप्रख्यः सुरुचिरकान्तिः ॥ २०-२१ ॥ सर्गः ॥ ५५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे देवसंमतौ देवतुल्यौ || २-४ ॥ अन्यस्य शरी- 1 । स० सुचिरप्रख्यः प्राक्सुचिरंप्रख्याशोभायस्यसः ॥ २० ॥ स० शापितौ शप्तौ । नृपद्विजेन्द्र निमिवसिष्ठौ । तत्तुल्याधिगत- प्रभाववन्तौ गतश्चासौंप्रभावश्च सोस्तिययोस्तौ | सः लोकविदितः तुल्यः परस्परं । आधिर्मनोव्यथाययोस्तौ । तौ च तौतौ च । नागोजिभस्तु 'तदिति ब्रह्मनाम | ब्रह्मणस्तुल्यतयाअधिगतःप्राप्तः यःप्रभावस्तद्वन्तौ । ब्रह्मप्रभावावितियावत्' इतिव्याकुर्वन्शापतः परस्परंविदेहताप्राप्तेःशोकमूलतया प्रकरणानौचित्यंसंपादितवानितिमन्तव्यम् । तत्तुल्याधिगतप्रभाववन्तौ तल्लोकप्रसिद्धं तुल्याधि- गतं अधिगतिः उभयोः परस्परं विदेहताप्राप्तिः तत्कारकोयःप्रभावः अन्योन्यशापप्रदानसामर्थ्य तद्वन्तावितिवा | पक्षद्वयेपिन कर्मधारया दित्यस्यैकदेशिने ति निर्देशोऽनित्यत्वंज्ञापयतीतिमत्वर्थीयोपपत्तिर्वोध्या ॥ २१ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ ति० देवसंमतौ देवपूजितौ । स० निक्षिप्य त्यक्त्वा । देवसंमतौ हरिसंमतौ । भगवदिच्छयैवंजातौ । हेदेव संमतौ सुश- रीरत्वेनसंप्रतिपन्नावितिवा ॥ २ ॥ स० नृपविप्रर्षी विप्रश्वासावृषिश्च । नृपश्चसचतौ । वायुभूतौ पिशाचादिवद्वातभूतौ । एवमवस्थानेकारणमाह - तपोधनाविति ॥ ४ ॥ स० अन्यस्य सर्वदृश्यस्य ॥ ५ ॥ ति० अभिवाद्याभिवादनादिअशरीरस्या- पितपःप्रभावाल्लिङ्गदेहेनोपपनं ॥ ६ ॥ स० अण्डजः ब्रह्माण्डविग्रहः ॥ ७ ॥ [ पा० ] १ झ ठ. देहस्ससुचिरप्रख्यो २ झ ठ. निक्षिप्यदेहौ. ३ क. ख. ग. ज. विदेहोस्मिकृतःप्रभो ४ च. छ. झ ञ देवदेवमहादेववायुभूतोहमण्डज. वा. रा. २६१ १६२ श्रीमद्वाल्मीकि रामायणम् । सर्वेषां देहहीनानां महद्दुःखं भविष्यति || लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो ॥ देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ ८ ॥ [ उत्तरकाण्डम् ७ ॥ तमुवाच ततो ब्रह्मा स्वयंभूरमितप्रभः || मित्रावरुणजं तेजः प्रविश त्वं महायशः ॥ ९॥ अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ॥ धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ १० ॥ एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् || कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ११ ॥ तमेव कालं मित्रोपि वरुणत्वमकारयत् || क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ १२ ॥ एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ॥ यदृच्छया समुद्रेशमाययौ सखिभिर्वृता ॥ १३ ॥ तां दृष्ट्वा रूपसंपन्नां क्रीडन्तीं वरुणालये || आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ १४ ॥ स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् || वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ १५ ॥ प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता || मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥ १६ ॥ वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ॥ इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देवनिर्मिते ॥ १७ ॥ एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ॥ कृतकामो भविष्यामि यदि नेच्छसि संगमम् ॥ १८ ॥ तस्य तल्लोकपालस्य वरुणस्य सुभापितम् || उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ १९ ॥ काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् || भाववाभ्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ २० ॥ रस्य कृते अन्यशरीरप्राप्त्यर्थमित्यर्थः ॥ ५ -७ | वरुणत्वमकारयत् । केनापि हेतुना उभावपि युगप सर्वकार्याणि ऐहिकामुष्मिकसकलप्रयोजनानि ||८|| दूरुणराज्यमकुर्वतामित्यर्थः । तथैवोत्तरत्र वक्ष्यति- तेजो रेतः ॥ ९ ॥ अयोनिज इति । तत्रापि मित्राव - मित्रावरुणत्वं प्रापेति ॥ १२ - १९ ॥ काममिति | रुणतेजःप्रवेशेपि अयोनिजत्वं | रेतोजन्यत्वेपि योना- मित्रत्वात्पूर्वस्थितवरुणाविरोधेन राज्यमकरोत् । वप्रवेशादितिभावः । मेवशं मद्धीनतां ॥१०-११॥ एतदेव मे भवतु | मे हृदयं चित्तं त्वयि स्थितमेव तमेव कालं तस्मिन्नेव काले । मित्रः सूर्यमूर्तिभेदः । भवतु | अभ्यधिको भावञ्च तुभ्यं तव च मयीति । स० ममहीनदेहस्य हीनोगतोदेहोयस्येति हीनोदेहेनेतिवासतस्य ॥ ८ ॥ ति० मित्रावरुणजं तद्विसृष्टं ॥ ९ ॥ ति० तत्रापि मित्रावरुणरेतःप्रवेशेपि । मेवशं मत्पुत्रत्वेनपूर्ववत्प्रजापतित्वमपिप्राप्स्यसीतिभावः । स० अयोनिजः अः नारायणः योनिः कारणं यस्यसोऽयोनिः । तस्मान्मत्जायतइतिसतथा । त्वत्पुत्रलंगत मितिचिन्तानकार्येतिसूच्यतेऽनेन । मेवशं मदवीनंप्राजापत्य- मप्येष्यसि | शि० वमाविश | तत्रआवेशेपि । त्वमयोनिजोभविता । अतएवधर्मेणयुक्तस्त्वं मेवशं मत्पुत्रत्वमित्यर्थः । पुनरेष्य- सि । किंचमेधर्मेणयुक्तस्त्वं वशं पूर्वशरीरकान्तिपुनरेष्यसि । यद्यप्युत्तरत्रकुंभेवरुणरेतस्सेक एववक्ष्यते । तथापि तदुत्तरत्रवरुणवी- र्यसेकात्पूर्वमुर्वश्याःसंनिधौमित्र वीर्य से कोपितस्मिन्नेव कुंभवक्ष्य तेइ तिवीर्ययोः संमिलितत्वादुभयोरप्युभयजत्व व्यवहारउपपद्यत इति दिक् ॥ १० ॥ ति० वरुणालयं समुद्रं ॥ ११ ॥ ति० तमेवकालं वसिष्ठागमनकाले । मित्रः पूषार्यमादिवत्सूर्यमण्डलस्थमूर्तिभेदः । सुरेश्वरैःपूज्यमानःसन् वरुणत्वं वरुणतादात्म्यं । अकारयत् भावयतिस्म । यद्वा मित्रोपिवरुणत्वं वरुणाधिकारमकरोदित्यर्थः । एवं चमित्रतादात्म्यापनेनवरुणेन विसृष्टत्वाद्वरुण रे तोविसर्गस्यापि पूर्वमित्रवृतोर्वशीनिमित्तत्वा च वरुणरेतोपिमित्रावरुणरेतोभवतीति मित्रावरुणजंतेजआ विवेशेत्यनेननविरोधः । स० वरुणत्वं तेनस हैकस्थानस्थितलं । अकारयत् तत्स्थलमाह- क्षीरोदेनेति । सहोपेतः युक्तः । तत्तादात्म्यमित्यादिनागोजिभट्टादिव्याख्यानंद्वन्द्वसमासप्रयुक्तानविवचनाद्यनुपपत्तेरनुपपनं ॥ १२ ॥ स० अप्सरेतिपाठेआकारान्तोऽयंशब्दः । अप्सराइतिपाठेतु महाभाष्ये एकवचनान्तप्रयोगादमरस्य 'स्त्रियांबहुष्वप्सरसः' इत्यस्या- पभ्रंशतासूचितेतिसाधुरप्सराइति मन्तव्यं । तमुद्देशंव सिष्टविशिष्टंदेशं | ति० एतस्मिन्नेवकाले वरुणात्मनामित्रावस्थानकाले ॥१३॥ ति० इदंतेजः तद्दर्शनक्षुभितवीर्यरूपं । देवनिर्भितेकुंभे पुत्रोत्पत्तिसमर्थतयाब्रह्मसृष्टे ॥ १७ ॥ ति० त्वयि त्वन्निमित्तमित्यर्थः । कृतकामः कृतकामभोगः ॥ १८ ॥ ति० काममधिकंमेहृदयंचित्तं | त्वयिस्थितं | तुभ्यंतवचभावोधिकंमयिस्थितः । अतएतदेवं भवतु कुंभेवीर्योत्संगोभवतु । हेप्रभो देहस्तुम म पूर्ववृतस्य मित्रस्यास्तु | भावेनभोगस्त्वयासह ममदेहेनभोगोमित्रेणास्त्वित्युक्तंभवति [ पा० ] १ झ ठ. तमुद्देशमायथौ. २ क. ङ. झ. ज. ट. तदाविशत्परोहर्षो. सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् || ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ २१ ॥ उर्वशी त्वगमत्तत्र मित्रो वैं यत्र देवता || तां तु मित्रः सुसंक्रम्य उर्वशीमिदमब्रवीत् ॥ २२ ॥ मया निमन्त्रिता पूर्व कमावमवसर्जिता || पतिमन्यं वृतवती तस्साच्वं दुष्टचारिणी ॥ २३ ॥ अनेन दुष्कृतेन त्वं मत्क्रोधकलुपीकृता || मनुष्यलोकमास्थाय कंचित्कालं निवत्स्यसि ॥ २४ ॥ बुधस्य पुत्रो राजर्पिः काशीराजः पुरूरवाः || तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ २५ ॥ ततः सा शापदोपेण पुरूरवसमभ्यगात् || प्रतियाता पुरूरवं बुधस्यात्मजमौरसम् ॥ २६ ॥ तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ॥ नहुपो यंत्र पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ २७ ॥ वज्रमुत्सृज्य वृत्राय भ्रान्तेथ त्रिदशेश्वरे || शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ २८ ॥ सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ॥ बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौं च ॥ २९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पट्पञ्चाशः सर्गः ॥ ५६ ।। सप्तपञ्चाशः सर्गः ॥ ५७ ॥ कुंभस्थमित्रावरुणतेजोभ्यां वसिष्ठोत्पत्तिः ॥ १ ॥ सुरैर्निमिराजस्य तत्प्रार्थनयासर्वप्राणिने त्रेपु निवास कल्पनपूर्वकं केवल- तहमथनान्मिथिलराजोत्पादनम् ॥ २ ॥ तां श्रुत्वा दिव्यसंकाशां कथामद्भुतदर्शनाम् || लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ १ ॥ निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ || पुनर्देहेन संयोग जग्मतुर्देवसंमतौ ॥ २ ॥ तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ॥ तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ ३ ॥ यंस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ॥ तस्मिंस्तेजोमयौ विप्रौ संभूतावृषिसत्तमौ ॥ ४ ॥ शेषः ।। २० – २१ ।। कस्मात्वमवसर्जिता विसृष्ट- मुकुटाख्याने उत्तरकाण्डव्याख्याने पट्रपञ्चाशः वती । मामिति शेषः । कस्मात्त्वमसि वर्जितेति च सर्गः ॥ ५६ ॥ पाठ: । सुसंक्रम्य सम्यक्परिष्वज्य | तस्याः स्वस्मि- ननुरागाभावमालोक्येत्यर्थः । तां तु मित्रः सुसंक्रु- ध्येति च पाठः ॥ २२–२३ ॥ मानुषं लोकमास्थान येत्यनेन देवरूपेणैवेति शेपः ॥ २४ – २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- दिव्यसंकाशां दिव्यरूपां ॥ १ ॥ निक्षिप्तदेहौ । प्रकृष्टदेहसिद्धिप्रश्नो न दत्तोत्तर इति पुनः प्रश्नः कृत पुनर्देहेनेति । कुम्भे वरुणतेजोविसर्जनमुक्तं तावता इति मन्तव्यं ॥ २ ॥ तां कथां वसिष्ठस्य देहोत्पत्ति- विषयिणीं कथां ॥ ३ ॥ तेजोमयौ निरविधिकते- ॥ २० ॥ ति० रेतः तद्भावसंभोगक्षुभितं ॥२१॥ ति० अवसर्जिता विसृष्टवती | मामितिशेषः । शि० किमर्थंचान्यंपतिंवृतव ती । एतेन पत्यन्तरविपयककामनांविनाऽन्यत्र गमननसंभवतीति निश्चयः सूचितः ॥ २३ ॥ ति० अनेनदुष्कृतेन । एकंपतिमङ्गी- कृत्यतत्समयेद्वितीय वरणंसाधारणस्त्रीणामपिमहद्दुष्कृत मित्यनेनबोधितं । मनुष्यलोकमास्थाय । अनेनदेवरूपेणैवेतिशेषः ॥ २४ ॥ शि० शापक्षयात् शापक्षयंप्राप्य ॥ २९ ॥ इतिषट्पञ्चाशः सर्गः ॥ ५६ ॥ ति० निक्षिप्तदेहौ विसृष्टदेहौ ॥ २ ॥ ति० महात्मनोः मित्रावरुणयोः | तेजःपूर्णः । अत्रैवमाख्यायिका – प्रथममुर्वशीं मित्रोदृष्ट्वा तामामन्त्रितवान् । तथाचत्वन्निवासमागच्छामीत्युक्तः । तदावरुणलो कस्थ एवमित्रस्त दर्शनाद्धट स्खलितं निजं तेज: कुंभे-, [ पा० ] १ क. ग. भावेनान्यंवृतवती. २ घ–ञ. किमर्थंदुष्टचारिणि. ३ ङ. झ. ट. प्रतिष्ठाने. ४ झ ञ ट यस्य. ५ क-घ. च. छ. ज. ततः कुंभोनरश्रेष्ठ ङ. झ ञ ट यस्सकुंभो. १६४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ॥ नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ ५ ॥ तद्धि तेजस्तु मित्रस्य उर्वश्या: पूर्वमाहितम् || तस्मिन्त्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ ६ ॥ कस्य चित्त्वथ कालस्य मित्रावरुणसंभवः || वसिष्ठस्तेजसा युक्तो जज्ञे चेक्ष्वाकुदैवतम् ॥ ७ ॥ तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् || वव्रे पुरोहितं सौम्य वंशस्यास्य भवाय नः ॥ ८ ॥ एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ॥ कथितो निर्गमः सौम्य निमेः शृणु यथाभवत् ॥ ९॥ दृष्ट्वा विदेहं राजानसृषयः सर्व एव ते ॥ तं ततो योजयामासुर्यागदीक्षां मनीषिणः ॥ १० ॥ तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः || गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ ११ ॥ ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमत्रवीत् || आनयिष्यामि ते चेतस्तुष्टोसि तव पार्थिव ॥ १२ ॥ सुप्रीताश्च सुराः सर्वे निमेवेतस्तथाऽब्रुवन् || वरं वरय राजपें क ते चेतो निरूप्यताम् ॥ १३ ॥ जस्कौ ॥ ४ ॥ तत्र कुम्भे । पूर्व वरुणतेजोनिधाना | उर्वश्या: पूर्वमुर्वश्या निमित्ततः मित्रेण तस्मिन्कुम्भे त्पूर्वं । मित्रं प्रति नाहं तव सुत इत्युक्त्वा तस्मात्कु - वरुणवीर्यविसर्जनात्पूर्वमेवाहितं । तस्मिन्नेवकुम्भे म्भादपाक्रमत् उदतिष्ठत ॥ ५ ॥ निषेधस्य का वा वारुणमपि तेज उर्वशीनिमित्तकं समभवत् । तस्मा प्रसक्तिरित्यत्राह–तद्धि तेज इति ॥ उर्वश्या निमित्त- | नैकस्य तव सुत इत्युक्तं अगस्त्येन । अतएव मैत्रा- भूतायाः । मित्रतेजस्तस्मिन्कुम्भे पूर्व उपरि आहितं वरुणिरित्यगस्त्यनाम कुम्भाजन्यत्वात्कुम्भसंभवइत्या- अर्पितं तस्मात्प्रतिषेधः कृत इतिभावः । यद्वा पूर्ववर- हुः ॥ ६ ॥ कस्य चिदिति । अगस्त्योत्पत्तेः बहुका- णकाले उर्वश्या आहितं तेज: सखीसन्निधानात् लानन्तरमित्यर्थः । मित्रावरुणयोस्तेज आविशेति असंभोगात्कुम्भे तत्र निक्षिप्तमिति भावः । अस्मिंस्तु पूर्व ब्रह्मनियोगः ॥ ७-८ ।। अपूर्वदेहस्य नूतनदे- पक्षे मित्रपदं मित्रावरुणपरं । सर्वथा न मित्रावरुण- हस्य | निर्गम: उत्पत्तिः ॥ ९-१० ॥ रक्षन्ति तेजोजोगस्त्यः किंतु कुम्भमात्रसंभवः । अतएव स्मेति तैलकटाहादाविति शेषः ॥ ११ ॥ भृगुः तत्र कुम्भसंभवः कलशीभव इत्यादिव्यवहारः । अयोनि | तस्मिन् | यज्ञसमाप्तिकाल इत्यर्थः । इदं वक्ष्यमाणं | जश्चायं कुम्भस्य मैत्रावरुणत्वात् मैत्रावरुणिरित्यपि हे पार्थिव देहाभिमानिप्रत्यगात्मन् । तव तुष्टोस्मि व्यवहारः । क्वचित् वसिष्ठस्तु मैत्रावरुण तेजोज एवे- | अतस्ते चेत: जीवमानयिष्यामि देह इत्यत्रवीत् ॥ १२॥ त्याह–यस्मात्तेजस्तु मित्रस्योर्वश्यां पूर्वमाहितं तत्तेजो तदा सुप्रीताः सर्वे सुराञ्च निमेश्चेत आनयिष्याम यत्र वारुणमिति। अन्ये त्वाद्दुः | नाहं सुतस्तवेत्यादि । इत्यब्रुवन् | अथ हे राजर्फे, वरं वरय ते चेतस्त्वाकृष्ट्वा पुत्रो न भवामीत्यर्थः । उत्तरस्य प्रसक्ति दर्शयति-त- क्व निरूप्यतां व स्थाप्यतामिति चाब्रुवन्निति संबन्धः । द्धीति | अगस्त्यस्य उत्पत्तिवीजभूतं मित्रस्य तत्तेजः क्व ते चेतो निरूप्यतामिति च पाठः ॥ १३ ॥ उत्सृज्यस्खंनिवासंजगाम । पश्चाद्वरुणोपितांदृष्ट्वास्खलितंतेज: कुंभेव्यसृजत् । ततो मित्र निवासंगता मित्रेणशप्ताचेति ॥ ४ ॥ ति० नाहंसुतस्तवेति । यद्यपिमित्रेणापिकुंभेरेतउत्सृष्टं । तथापि तवैकस्यपुत्रोनभवामीत्युक्त्वाऽपाक्रमत् ॥५॥ ति० अगस्त्योत्पत्तिहे- तुभूतं मित्रस्य तेजः उर्वश्याः पूर्वं उर्वशी निमित्त वरुण वीर्य विसर्गात्पूर्व आहितं । तस्मिन्कुंभे तस्मिन्नेवकुंभे वारुणंतेजः समभवत् संगतमभवत् । यत्रकुंभे तत्तेजः मित्रस्यतेजआसीत् । अतस्ते जोन्तरसंगतादुत्पत्ते नै कस्यतव सुतइत्युक्तमगस्त्येन । अतएव मैत्रा- वरुणिरित्यगस्त्यनाम ॥ शि० अगस्त्यस्यप्रथमोत्पत्तौनिमित्तमाह - तदिति । यत्रवारुणंतेजः समभवत् प्राप्नोत् । तस्मिन्कुंभे उर्वश्यास्संनिधौमित्रस्यतेजः पूर्वमाहितं | अतोगस्त्यः पूर्वमभवदितितात्पर्ये ॥ ६ ॥ ति० तदनन्तरंकस्यचित्कालस्य मित्रावरुण- संभवः | अन्नोपपत्तिरुक्ता | वसिष्ठोजज्ञेतेजसायुक्तः मित्रावरुणयोर्दिव्यतेजसायुक्तः । स० इक्ष्वाकुदैवतं तत्कुलपुरोहितः ॥ ७ ॥ ति० अपूर्वदेहस्य नूतनदेहवतोवसिष्ठस्य | निर्गमः उत्पत्तिप्रकारः कथितः । यथाऽभवद्वृत्तान्तइतिशेषः । स० निमेर्देह- निर्गमोयथाऽभवत्तंप्रकारंशृणु ॥ ९ ॥ स० तेयाजकाः यज्ञदीक्षांकृत्वातंयाजयामासुः || शि० यज्ञदीक्षां गृहीत्वेति शेपः ॥ १० ॥ स० तंव्यतंरक्षन्तिस्म । यथादेहः पूतिगन्धिर्नभवेत्तथा ररक्षुः ॥ ११ ॥ स० सामर्थ्यस्यसत्त्वात्तवपार्थिवेतिसंवो- धयामास । चेतः चेतनां ॥ १२ ॥ स० चेतः तदभिमानी ॥ १३ ॥ [ पा० ] १ झ-ठ. यज्ञदीक्षां. सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्तः सुरैः सर्वैर्निमेश्वेतस्तदाब्रवीत् || नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ १४ ॥ बाढमित्येव विबुधा निमेश्चेतस्तदाऽब्रुवन् || नेत्रेषु सर्वभूतानां वायुभूतवरिष्यसि ॥ १५ ॥ त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते || वायुभूतेन चरता विश्रमार्थ मुहुर्मुहुः ॥ १६ ॥ एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् || ऋपयोऽपि महात्मानो निमेर्देहं समाहरन् ॥ १७ ॥ अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा || मत्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ १८ ॥ अरण्यां मध्यमानायां प्रादुर्भूतो महातपाः ॥ मथनान्मिथिरित्याहुर्जननाज्जनको भवत् || यस्माद्विदेहात्संभूतो वैदेहस्तु ततः स्मृतः ॥ १९ ॥ एवं विदेहराजश्व जनकः पूर्वकोऽभवत् || मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत् ॥ २० ॥ [ इति सर्वमशेषतो मया कथितं संभवकारणं तु सौम्य ॥ नृपपुङ्गवशापजं द्विजस्य द्विजशापाच यदद्भुतं नृपस्य ॥ २१ ॥ ] इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सतपञ्चाशः सर्गः ॥ ५७ ॥ १३५ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ निमिराजस्यवसिष्ठेऽक्षमया शापदानकथनप्रसङ्गाद्ययातिक्षमाप्रशंसनाय तत्कथाकथनारंभः ॥ १ ॥ ययातिनाम्नोराज्ञः कनिष्टभार्यायांशर्मिष्ठायांविशेषानुरागेण रुष्टयाज्येष्ठया स्वपितरंशुक्रंमति सक्रोधंययातिनिग्रहप्रार्थने शुक्रेणपुत्रीप्रीत्यै ययातिप्रतिवृद्धभावसंभवशापदानम् ॥ २ ॥ एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा || प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ १ ॥ महदद्भुतमार्य विदेहस्य पुरातनम् || निवृत्तं राजशार्दूल वसिष्ठस्य निमे: सह ॥ २ ॥ निमेश्चेतः चेतोभिमानी प्रत्यगात्मा तदाऽब्रवीत् || देहो विदेहः तस्मात्संभूतो वैदेहः जनकः ॥ १९ – २१॥ किमिति, सर्वभूतानां नेत्रेषु | वैभवात् वसेयं नत्वेक- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्मिन्नित्यर्थः ॥ १४॥ वायुभूतः नागाद्युपत्रायुभूत मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तपञ्चाशः इत्यर्थः || १५ || त्वत्कृते त्वदवस्थाननिमित्तं निमि- सर्गः ॥ ५७ ॥ व्यन्ति निमेषधर्म प्राप्स्यन्ति । विश्रामार्थमिति । उन्मीलनखेदापनोदनार्थमित्यर्थः ॥ १६ ॥ देहं केव- लमित्यर्थः ॥ १७ ॥ मन्त्रहो मैः पुत्रीयमन्त्रहोमैः । पुण्यश्रवणत्वेन महदद्भुतं | आश्चर्यादण्याश्चर्यमि- तादृशमन्त्रपूर्वकहोमैरित्यर्थः || १८ || विदेहाद्विगतो त्यर्थः । निमेः सहेति । प्रसङ्ग इति शेषः ॥ २ ॥ ति० वायुभूतः वायुसदृशलघुभूतलिङ्गदेहाश्रितइत्यर्थः ॥ १५ ॥ ति० चक्षूंषि सर्वभूतानामितिशेषः । वायुभूतेनचरतात्वया करणेन विश्रामार्थत्वत्संबन्धे नजायमानस्यखेदस्यापनोदनार्थमित्यर्थः ॥ १६ ॥ स० समाहरन् आनीतवन्तः ॥ १७ ॥ ति० तत्र यज्ञभूमौ । अरणिनिक्षिप्य निमे हमेवारणिकृत्वा ॥ १८ ॥ ति० विदेहात् विगतचेतोदेहात् । अयंजनकवंशः ॥ स० मथना- मिथिलः । निरुक्त्यन्तरमेतत् । जननाजनकः | विदेहात् विगतप्राणाद्देहात्संभूतइति विदेहः । एवंनामत्रयं लब्धवान्पुत्र इति भावः ॥ १९ ॥ २० ॥ इतिसप्तपञ्चाशः सर्गः ॥ ५७ ॥ 11 ति० अथलक्ष्मणस्यब्राह्मणंप्रतिशापायुक्तत्वशङ्कायांतादृशक्षमाशीलाअपिसन्तीत्याहप्रसंगाद्रामः- एवंब्रुवतीति स० वसिष्ठस्ययन्निवृत्तं तन्महदद्भुतं | विदेहस्यचयन्नितरांवृत्तंतदप्याश्चर्ये । अथवा विदेहस्यमुनेञ्चपरस्परंपुरातनं निवृत्तं तन्मह. [ पा० ] १ ग. ज. निमेर्देहंतपोधनाः ख. घ. च. निमेर्देहेतपोधनाः २ अयंश्लोकः ङ च छ. झ ञ ट पाठेषु दृश्यते. ३ ग. ववति ४ ख. च. छ. झ ञ ट मुनेश्वह. १६६ श्रीमद्वारमीकिरामायणम् । [ उत्तरकाण्डम् ७ निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ॥ न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ३ ॥ एवमुक्तस्तु तेनायं श्रीमान्क्षत्रियपुङ्गवः ॥ उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् || रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ॥ ४ ॥ न सर्वत्र क्षमा वीर पुरुरूपेषु प्रदृश्यते ॥ ५ ॥ सौमित्रे दुस्सहो रोपो यथा क्षान्तो ययातिना || संन्चानुगं पुरस्कृत्य तं निबोध समाहितः ॥ ६ ॥ नहुपस्य सुतो राजा ययातिः पौरवर्धनः ॥ तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७ ॥ एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता || शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ८ ॥ अन्यौ तूशनसः पत्नी ययातेः पुरुषर्षभ ॥ न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ९ ॥ तयोः पुत्रौ तु संभूतौ रूपवन्तौ समाहितौ ॥ शर्मिष्ठाऽजनयत्पूरु देवयानी यदुं तदा ॥ १० ॥ पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ॥ ततो दुःखसमाविष्टो यदुर्भातरमब्रवीत् ॥ ११ ॥ भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ॥ सहसे हृद्भुतं दुःखमवमानं च दुस्सहम् ॥ १२ ॥ आवां च सहितौ देवि प्रविशाव हुताशनम् ॥ राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ १३ ॥ यदिवा सहनीयं ते मामनुज्ञातुमर्हसि ॥ क्षम त्वं न क्षमिष्येऽहं मरिष्यामि न संशयः ॥ १४ ॥ पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः || देवयानी तु संक्रुद्धा समार पितरं तदा ॥ १५ ॥ इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा || आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ १६ ॥ दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ॥ पिता दुहितरं वाक्यं किमेतदिति चात्रवीत् ॥ १७ ॥ पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् || देवयानी तु संक्रुद्धा पितरं वाक्यमब्रवीत् ॥ १८ ॥ अहमनं विषं तीक्ष्णमपो वा मुनिसत्तम ॥ भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥१९॥ महात्मनि वसिष्ठे विषये कथं धार्मिक : निमिः अमर्षे मार्गमिति शेषः । तं प्रकारं निबोध ॥ ६-७॥ चकारेति पृष्टवन्तं लक्ष्मणं प्रति ययातिक्षमाकथनं पुरस्कृता पूजिता । दैतेयी दितेः पौत्री ॥ ८ ॥ उश- " आम्रान्पृष्टः कोविदारानाचष्टे " इति न्यायं कथं नसः शुक्रस्य ॥ ९ -१५ ॥ इङ्गितं सखेदरोपभावं नानुसरेत् । मैवं महान् दोषः । चिन्तायाः अकर्त- ॥ १६ ॥ अप्रकृतिस्थां अस्वस्थां । अप्रहृष्टां हर्षरहितां । व्याभिप्रायात् । गुणवतो गुणकीर्तनस्य ॥ ३५ ॥ अचेतनां क्षुभितचित्तां ॥ १७-१८ ॥ अग्निं प्रवे- यथा येन प्रकारेण । सत्त्वानुगं सत्त्वगुणानुमतं । क्ष्यामि विषं भक्षयिष्य इति संबन्धः ॥ १९ ॥ दद्भुतमाश्चर्ये अत्याश्चर्यमित्यर्थः ॥ २ ॥ ति० नक्षमंकृतवान् अनुचितमेवकृतवानित्यर्थः ॥ स० विशेषतो दीक्षित इत्यनेनतस्य क्षमाभावेऽनर्थश्रवणंसूचयति । वसिष्ठस्य तद्विषये ॥ शि० दीक्षितोनिमिः वसिष्ठस्यक्षमंक्षमायथाभवतितथानकृतवान् । एतेन निमिनाक्षन्तव्यमितिसूचितं ॥ ३ ॥ शि० रामः सर्वाभिरामदाता । अतएवरमयतांश्रेष्ठः रामः लक्ष्मणमुवाच ॥ ४ ॥ ति० पौरान्वर्धयतीतिपौरवर्धनः ॥ ७ ॥ स० सातुदेवयानीराज्ञोनदयिता । तस्याः शर्मिष्ठासङ्गस्यानभिमतत्वेनतत्करणानन्तरं तदुक्तदुर्वचनश्रवणेनराज्ञोवैमनस्यादितिभावः ॥ ९ ॥ स० तयोः शर्मिष्ठादेवयान्योः । पुत्रौ पूरुयद्वाख्यौ | तुर्वखादीनांत्रयाणां मुख्यवंश कर्तृत्वाभावादनुक्तिः ॥ १० ॥ स० ततः राज्ञः पूरौप्रीत्यतिशयदर्शनानन्तरं । मातरं देवयानीं ॥ ११ ॥ स० देवस्य द्योतनादिगुणस्य । सहसे किमर्थमितिशेषः ॥ १२ ॥ ति० मामनुज्ञातुमर्हसि । अग्निप्रवेशार्थमितिशेषः ॥ १४ ॥ स० पितरं शुक्रं । तदाश्रमंगत्वाऽन्यत्रगतंसस्मार। यथोक्तमादिपर्वणि —'त्वरितंसकाशं काव्यस्य प्रस्थितांव्यथितस्तदा । अनुत्रव्राजसंभ्रान्तः पृष्ठतःसान्त्वयन्नृपः । अचिरादेवसंप्राप्ता काव्यस्योशनसोन्तिकम्' इत्यादि ॥ १५ ॥ स० इङ्गितं मनोगतं | यत्र स्वाश्रमे । तत्र आगतः स्वतपस्स्थलात् ॥ १६ ॥ स० अचेतनां स्मृतिहीनां । एतत् दुःखचिह्नं । किं किंनिमित्तं ॥ १७ ॥ [पा० ] १ झ. ठ. क्षमं. २ घ. च. छ. सवंगुणं. ग. ज. सखात्मकं. ३ ख. ज. सुतातूशनसश्चैकापत्नीयन्नाहुषस्यवै. घ. न. ट. सुतातूशनसःपत्नी. ग. च. छ. अन्यातूशनसः पुत्रीययातेः. सर्गः ५९ ] श्रीमद्गोविन्दरा जी यव्याख्यासमलंकृतम् । १६७ न मां त्वमवजानीपे दुःखितामवमानिताम् || वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥ २० ॥ अवज्ञया च राजर्पिः परिभूय च भार्गव ॥ मय्यवज्ञां प्रयुकेहि न च मां बहुमन्यते ॥ २१ ॥ तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः || व्याहर्तुमुपचक्राम भार्गवो नहुपात्मजम् ॥ २२ ॥ यस्मान्मामवजानीपे नाहुप त्वं दुरात्मवान् || जरया परया जीर्ण: शैथिल्यमुपयास्यसि ॥ २३ ॥ एवमुक्त्वा दुहितरं समाश्वास च भार्गवः ॥ पुनर्जगाम ब्रह्मर्पिभवनं स्वं महायशाः ॥ २४ ॥ स एवमुक्त्वा द्विजपुङ्गवाव्यः सुतां समाश्वास्य च देवयानीम् ॥ पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ २५ ॥ इत्यापे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ शुक्रापाजाप्तेनातिना शुक्रानुग्रहबलेनैवशर्मिष्टापुत्रेपूरौनिजजरासंक्रमणपूर्वकं तदीययौवनस्वीकारेण चिरकालं. भोगानुभवः ॥ १ ॥ ततस्तृप्तेनययातिना पुस्तोनिजजरास्त्री कारपूर्वकं तस्मिंस्तदीय यौवनप्रत्यर्पणेन परितोपात्तस्यराज्येऽभि- पेचनेनवनगमनम् ॥ २ ॥ श्रुत्वा तूशन क्रुद्धं तदार्तो नहुपात्मजः ॥ जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ १ ॥ यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् || जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ २ ॥ न तावत्कृतकृत्योऽसि विपयेषु नरर्पभ || अनुभूय तथा कामं ततः प्राप्स्याम्यहं जराम् ॥ ३ ॥ यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् || पुत्रस्ते दयित: पुरुः प्रतिगृह्णातु वै जराम् ॥ ४ ॥ बहिष्कृतोऽहमर्थेषु सन्निकर्पाच पार्थिव || प्रतिगृह्णातु वै रॉजन्कः सहानाति भोजनम् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा राजा पूरुमथात्रवीत् || इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥ ६ ॥ नाहुषेणैव मुक्तस्तु पूरु: प्राञ्जलिरत्रवीत् || धन्योस्म्यनुगृहीतोसि शासनेऽस्मि तव स्थितः ॥ ७॥ भार्गवविषयावमानबहुमानाभ्यां मथ्यवज्ञानबहुमा- | नभावं करोतीत्यर्थः ॥ २१-२५ ॥ इति श्रीगोवि- न्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्या- ने उत्तरकाण्डव्याख्याने अष्टपश्चाशः सर्गः ॥ ५८ ॥ दुःखितामवमानितां नावजानीषे न जानीषे न जा- नासि । अवोपसर्गो धात्वर्थमात्रे वर्तते । अन्यापदे- शेनाह - वृक्षस्येति । वृक्षस्यावज्ञया छेदनादिना वृक्ष- जीविनः पत्रपुष्पादयश्छिद्यन्ते ||२०|| तदेवोपपाद- यति - अवज्ञयेत्यादि ॥ हे भार्गव | राजर्षिस्त्वय्यव ज्ञया हेतुभूतया मां परिभूय मध्यवज्ञां प्रयुङ्गे । श्रुत्वेत्यादि ॥ १-४ ॥ बहिष्कृत इति ॥ सन्नि- अवज्ञाय सराजर्षि: परिभूय च भार्गवमिति पाठे कर्षात् समीपावस्थापनादिकृत्याञ्च बहिष्कृतः ॥ ५– स० यद्यप्यवपूर्वोज्ञावातुरवज्ञानार्थ: । तथापि प्रकृतेज्ञानमात्रार्थः । शि० ननुतवपुत्रादीनांसुखित्वेकिंतवापमानेनेत्यत आह - वृक्षस्येति । एतेन मदवमानेनैव पुत्रादयोप्य व मानिताइतिसूचितं ॥ २० ॥ इत्यष्टपञ्चाशः सर्गः ॥ ५८ ॥ जरायाः ॥ ति० जरां पलिततां । उशनः प्रसादादन्यत्र संक्रमयोग्यांप्राप्य | यदुं देवयानीपुत्रं ॥ स० महतीं सहसैवोत्पन्नत्वान्महत्त्वं ॥ स० धर्मज्ञः पित्राज्ञापरिपालनरूपधर्मज्ञः ॥ शि० भोगैः तत्साधनैः स्त्रीभिः रस्से । अतः परमिकामेजरा मदर्थ मद्भोगसिद्धयेत्वयाप्रतिगृह्यतां । तत्रहेतुः यतस्त्वंधर्मज्ञोसि ॥ २ ॥ स० अर्थेषु तद्विषयेबहिष्कृतः संनिकर्षाल्लालनादे- हिष्कृतः । यैःपूर्वादिभिःसहभोजनं । तदन्नादिअश्नासि । पूरुमात्रंलक्षीकृत्यगृह्णात्वितिवदतायै रित्युक्तिस्तल्लालनप्रकारबाहुविध्यादि- [ पा० ] १ च. छ. झ ञ ट वयसाजरयाजीर्णः २ ठ. जरांतुमहतीप्राप्य ३ गट. राजन्यैस्सहाश्नासि. श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ पूरोर्वचनमाज्ञाय नाहुषः परया मुदा || प्रहर्षमतुलं लेभे जरां संक्रामयच्च ताम् ॥ ८ ॥ ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ॥ बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ९ ॥ अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् || आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ १० ॥ न्यासभूता मया पुत्र त्वयि संक्रामिता जरा ॥ तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ११ प्रीतश्चासि महावाहो शासनस्य प्रतिग्रहात् || त्वां चाहमभिपेक्ष्यामि प्रीतियुक्तो नराधिपम् ||१२|| एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः || देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ १३ ॥ राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ॥ प्रतिहंसि ममाज्ञां यत्प्रजार्थे विफलो भव ॥ १४ ॥ पितरं गुरुभूतं मां यस्मात्रमवमन्यसे || राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ १५ ॥ न तु सोमैकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः || वंशोषि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ १६ ॥ तमेवमुक्त्वा राजर्षि: पूरुं राज्यविवर्धनम् || अभिषेकेण संपूज्य आश्रमं प्रविवेश ह ॥ १७ ॥ ततः कालेन महता दिष्टान्तमुपजग्मिवान् || त्रिदिवं संगतो राजा ययातिर्नहुपात्मजः ॥ १८ ॥ पूरुञ्चकार तद्राज्यं धर्मेण महता वृतः ॥ प्रतिष्ठाने पुरवरे काशीराज्ये महायशाः ॥ १९ ॥ यदुस्तु जनयामास यातुधानान्सहस्रशः ॥ पुरे क्रौञ्चव दुर्गे राजवंशवहिष्कृतः ॥ २० ॥ एप तूशनसा मुक्तः शापोत्सर्गो ययातिना ॥ धारितः क्षत्रधर्मेण यं निमिश्र न चक्षमे ॥ २१ ॥ एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् || अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥ २२ ॥ १६८ Nid ७|| पूरोरिति || जरां संक्रामयदिति | योगबलादिति | णरूपः तस्मिन्विफल उक्तप्रयोजनरहित इत्यर्थः शेषः ।। ८–१० ।। न्यासभूतेति ॥ हे पुत्र | त्वयि ॥१४-१५ ॥ नत्विति त्वयेति शेषः ॥ १६- मया संक्रामिता जरा तस्मान्मया जातः ॥ ११ - २०॥ ययातिवृत्तान्तप्रतिपादनस्य प्रकृतोपयोगमाह- १३ ॥ राक्षस इति ॥ प्रजार्थे विफलो भवेति । एष तूशनसेति ॥ यमृषिशापं निमिर्न चक्षमे तादृशः प्रजया पुत्रेण पितुः सकाशात्प्राप्यार्थ: राज्यादिलक्ष- शापो ययातिना धारित इत्यर्थः ॥ २१॥ एतदिति ॥ तिमन्तव्यं ॥ तदादिकक्ष्यीका रेगृह्णन्त्वितिपाठोवा ॥ ५ ॥ स० परयामुदा मुखविकाससूचितया | तस्य पूरोः धन्योस्मी- त्यादिवचनंआज्ञाय ज्ञात्वा । प्रहर्षे संतोषं | लेभे । परयामुदा प्रहषैरोमाश्चितं लेभइतिवा । तां तापसशापोपयातां । संक्रामयत् समक्रामयत् । वरबलादितिशेषः | योगबलादितिशेषइति वदन्नागोजिभट्टोभारताय नभिज्ञइतिज्ञायते । 'पुत्रोज्येष्ठःकनिष्ठोवायो ददातिभयाद्वयः । संक्रामयिष्यसिजरांयथेष्ट॑नहुषात्मज | मामनुध्यायभावेननचपापमवाप्स्यसि । वयोदास्यतितेपुत्रोयःसराजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बहुपुत्रस्तथैवच' इत्यादिपर्वोक्तेः । पूरौजरांसंयोजयामास ॥ ८ ॥ स० दीर्घस्यकालस्य अथ अनन्तरं । जरांन्यासं तदभिन्नन्यासं त्वयिमयान्यस्तांजरांनिर्यातयस्त्र प्रत्यर्पय | शि० दीर्घस्यकालस्य अपगमेइति शेषः ॥ १०॥ स० व्यथांमाकृथाः पिताऽधुनाअतृप्तेन्द्रियोमद्दाक्षिण्याद्दातुमायातइतिव्यथां ॥ ११ ॥ ति० प्रजार्थे प्रजानामाधि- पत्यलक्षणेप्रयोजने | विफलोभव राज्याधिपत्यरहितोभवेत्यर्थः ॥ १४ ॥ ति० दुर्मतेस्तवसंता नेइतिशेषः । योप्यराक्षसस्तव संतानः । सोपिक्षत्रियमात्रमेव नतुसोमवंशराजपदाभिषिक्तः । भवत्तुल्यदुर्विनीतत्वादितिभावः ॥ स० सोमकुलोत्पन्नेवंशेत- परंपरायांतवदुर्मतेर्वेशोनस्थास्यति । सूर्यवंशप्रविशति । नसूर्यवंशप्रवेशन मेवानिष्टमित्यतभचष्टे - दुर्विनीतइति । यथोक्तंहरि. वंशे—'यायातमपिवंशस्तेस मेष्यतिचयादवम् । अत्रवंशेऽनुवंशस्ते सोमस्य भविताकिल । एवमिक्ष्वाकुवंशाद्धियदुवंशोविनिस्सृतः । चतुर्थायदुपुत्रैश्च चतुर्भिर्भियतेपुनः । सयदुर्भाधवे राज्यं विसृज्ययदुपुंगवे । त्रिविष्टपंगतोराजादेहंत्यक्त्वामहीतले । बभूवमाधव- सुतःसत्वतोनामवीर्यवान्' इत्यादिविकद्रुकसंवादे । दुर्मतेस्तुसंतान इतिशेषः । योप्यराक्षसस्तवसंतानःसोपिक्षत्रिय मात्रमेव नतुसोमवंशराजपदाभिषिक्तः । भवतुल्यदुर्विनीतत्वादितिभावइति नागोजि भट्टोनेदमवलोकतइत्युपेक्षणीयवागित्यवगन्तव्यम् ॥ १६ ॥ ति० आश्रमं वानप्रस्थाश्रमं ॥ १७ ॥ ति० एतत्तेसर्वेप्रजाकार्यानवलोकनेशापः केषांचित्तदक्षमा केषांचित्क्षमेत्या- दिकंसर्वमाख्यातं । अतःकारःकृत्यं तद्येषामस्तितेकारिणः । तेषांकार्यापेक्षिणांसर्वेषांदर्शनं अनुवर्तामहे अङ्गीकुर्मः । यथानृगे दोषोजातस्तथादोषोममनस्यात् नभवेत् इत्येतदर्थमित्यर्थः ॥ २२ ॥ [ पा० ] १ क-ट. क्षत्ररूपो. २ क. ख. घ. च. ज. ज. सोमकुलोद्भूवे. सर्गः ५९ । प्र० १ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ॥ अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ २३ ॥ इत्यार्प श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपष्टितमः सर्गः ॥ ५९ ॥ ॥ अथाधिकपाठसर्गप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ वसिष्ठादिभिर्म त्रिश्रेष्ठश्च सह प्रभातेसभांप्रविष्टेनरामेण लक्ष्मणप्रति कार्यार्थिलमाह्वानचोदना ॥ १ ॥ लक्ष्मणेन द्वारदेश- वर्तिनः कार्यार्थिनः रामानुमत्याऽन्तःप्रवेशनम् ॥ २ ॥ ३॥ ततः प्रभाते विमले कृत्वा पौर्वाधिक क्रियाम् || धर्मासनगतो राजा रामो राजीवलोचनः ॥ १ ॥ राजधर्मानवेक्षन्वै ब्राह्मणेनगमैः सह || पुरोधसा वसिष्ठेन ऋषिणा कश्यपेन च ॥ २ ॥ मन्त्रिभिर्व्यवहारज्ञैस्तथाऽन्यैर्धर्मपारगैः || नीतिज्ञैरथ सभ्यैव राजभिः सा समावृता सभा यथा महेन्द्रस्य यमस्य वरुणस्य च || शुशुभे राजसिंहस्य रामस्याक्लिष्टकर्मणः ॥ ४ ॥ अथ रामोऽब्रवीत्तत्र लक्ष्मणं शुभलक्षणम् || निर्गच्छ त्वं महाबाहो सुमित्रानन्दवर्धन ॥ कार्यार्थिनश्च सौमित्रे व्याहतु त्वमुपक्रम ॥ ५ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मण: शुभलक्षणः || द्वारदेशमुपागम्य कार्यिणचाइयत्स्वयम् ॥ ६॥ न कश्चिदब्रवीत्तत्र मम कार्यमिहाद्य वै ॥ नाधयो व्याधयश्चैव रामे राज्यं प्रशासति ॥ ७ ॥ पक्कसस्या वसुमती सर्वौषधिसमन्विता || न चालो म्रियते तत्र न युवा नच मध्यमः ॥ ८ ॥ धर्मेण शासितं सर्वं न च वाधा विधीयते || दृश्यते न च कार्यार्थी रामे राज्यं प्रशासति ॥ ९ ॥ लक्ष्मणः प्राञ्जलिर्भूत्वा रामायैवं न्यवेदयत् ।। १० ।। अथ रामः प्रसन्नात्मा सौमित्रिमिदमब्रवीत् ॥ भूय एव तु गच्छ त्वं कार्यिणः प्रविचारय ॥ ११ ॥ सम्यक्प्रणीतया नीत्या नाधर्मो विद्यते क्वचित् ॥ तस्माद्राजभयात्सर्वे रक्षन्तीव परस्परम् ॥ १२ ॥ बाणा इव मया मुक्ता इह रक्षन्ति मे प्रजाः । तथापि त्वं महाबाहो प्रजा रक्षख तत्परः ॥ १३ ॥ कारः कृत्यमेषामस्तीति कारिणः । कार्यापेक्षिण | चिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- इत्यर्थः ॥ २२ – २३ ॥ इति श्रीगोविन्दराजविर - काण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥ ति० विमुक्तं युक्तं ॥ २३ ॥ इत्येकोनषष्टितमः सर्गः ॥ ५९ ॥ । स० यद्यपितीर्थकतकाद्यस्पृष्टमितिनागोजिभट्टेन प्रक्षिप्तमितित्यक्तं गृध्रोकायाख्यानं । तथापिवीथीपाथसांत्रिपथगानिविष्टानां यथासेव्यतातथैतस्यापीतिवा बहु कोशेषुदर्शनेनैतत्प्रक्षेपविषये नागोजि भट्टस्यभ्रम संभवेन वाल्मीकिवाक्यत्वाद्वाव्याख्यास्यते धर्मासनं यत्रोपविश्यानयो नयोग्यःकर्तुं तादृशन्यायासनंगतोरामः । 'धर्मः पुण्येचन्यायेच' इति विश्वः ॥ १ ॥ अवेक्षन् अवेक्षमाणः । नैगमैः वेदज्ञैः निकटवर्तिपुटभेदनस्थैरितिवा ॥ २ ॥ राजभिः अवान्तरैः ॥ ३ ॥ उपक्रम प्रारभव ॥ ५ ॥ कार्यिण: कार्यार्थिनः ॥ ६ ॥ इहाद्य ममकार्यमस्तीति न कश्चिदब्रवीत् । सर्वस्यापिसिद्धार्थत्वादितिभावः ॥ ७ ॥ मध्यमः नम्रियते ॥ ८ ॥ एवं कार्यार्थी नेतिन्यवेदयत् ॥ १० ॥ परस्परंरक्षन्ति यथानभवेदधर्मस्तथा अन्ततोगत्वाराजकोपोभवेदि- तिभयात् ॥ १२ ॥ मयामुक्ताबाणायथालोकानवन्ति ॥ १३ ॥ वा. रा. २६२ १७० श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ एवमुक्तस्तु सौमित्रिर्निर्जगाम नृपालयात् || अपश्यद्वारदेशे वै श्वानं तावदवस्थितम् ॥ १४ ॥ तमेव वीक्षमाणं वै विक्रोशन्तं मुहुर्मुहुः ॥ दृष्ट्वाऽथ लक्ष्मणस्तं वै पप्रच्छाथ स वीर्यवान् ॥ १५ ॥ किं ते कार्य महाभाग ब्रूहि विन्धमानसः || लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ||१६|| सर्वभूतशरण्याय रामायाष्टिकर्मणे || भयेष्वभयदात्रे च तस्मै वक्तुं समुत्सहे ॥ १७ ॥ एतच्छ्रुत्वा तु वचनं सारमेयस्य लक्ष्मणः || राघवाय तदाख्यातुं प्रविवेशालयं शुभम् ॥ १८ ॥ निवेद्य रामस्य पुनर्निर्जगाम नृपालयात् ॥ वक्तव्यं यदि ते किंचित्तत्त्वं ब्रूहि नृपाय वै ॥ लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ॥ १९ ॥ देवागारे नृपागारे द्विजवेश्मसु वै तथा | वह्निः शतक्रतुश्चैव सूर्यो वायुश्च तिष्ठति ॥ २० ॥ नात्र योग्यास्तु सौमित्रे योनीनामधमा वयम् ॥ प्रवेष्टुं नात्र शक्ष्यामो धर्मो विग्रहवान्नृपः ॥ २१ ॥ यवादी रणपटुः सर्वभूतहिते रतः ॥ षाड्गुण्यस्य पदं वेत्ति नीतिकर्ता स राघवः ॥ २२ ॥ सर्वज्ञः सर्वदर्शी च रामो रमयतांवरः ॥ २३ ॥ स सोमः स च मृत्युश्च स यमो धनदस्तथा ॥ वह्निः शतऋतुश्चैव सूर्यो वै वरुणस्तथा ॥ २४ ॥ तस्य त्वं ब्रूहि सौमित्रे प्रजापालः स राघवः ॥ अनाज्ञप्तस्तु सौमित्रे प्रवेष्टुं नेच्छयाम्यहम् ॥ २५ ॥ आनृशंस्यान्महाभागः प्रविवेश महाद्युतिः ॥ नृपालयं प्रविश्याथ लक्ष्मणो वाक्यमब्रवीत् ।। २६ ।। श्रूयतां मम विज्ञाप्यं कौसल्यानन्दवर्धन || यन्मयोक्तं महावाहो तव शासनजं विभो । वा वै ते तिष्ठते द्वारि कार्यार्थी समुपागतः ॥ २७ ॥ लक्ष्मणस्य वचः श्रुत्वा रामो वचनमब्रवीत् || संप्रवेशय वै क्षिप्रं कार्यार्थी योत्र तिष्ठति ॥ २८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥ प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥ श्रीरामेण कार्यनिवेदनंचोदितेनझुना तंप्रत्यनपराधेपि निजमूर्धनि सर्वार्थसिद्धनामक भिक्षुकृत दण्डप्रहार निवेदनम् ॥ १॥ रामेण निजदूतानीतंयतिंप्रति सारमेयशिरस्ताडन हेतुप्रश्नः ॥ २ ॥ भिक्षुणा तंप्रति क्षुधातुरतयाक्रुद्वेनस्वेन रथ्यास्थितेदूरा- नपसारिणिसारमेये दण्डप्रहरणाङ्गीकरणपूर्वकं स्वस्यसमुचितशिक्षाप्रार्थना ॥ ३ ॥ वसिष्ठादिभिःसह शिक्षाविचारपरेसति रामे तंप्रतिशुना तस्यकालञ्जरपुरेदेवालये कुलपतित्वेऽभिषेचन रूपशिक्षाविधानोक्तिः ॥ ४ ॥ रामेण भिक्षोः कुलपतित्वेऽ भिषेचनपूर्वकं गजस्कंधारोपणेनकालञ्जरप्रापणम् ॥ ५ ॥ शिक्षार्हेभिक्षौ वरदान विस्मितामात्यादीन्प्रति शुना रामचोदनया स्वस्य सारमेयत्व प्राप्तेर्जन्मान्तरीय स्वीय कुलपतित्व हेतुकत्वोक्तिः ॥ ६ ॥ श्रुत्वा रामस्य वचनं लक्ष्मणस्त्वरितस्तदा ॥ श्वानमाहूय मतिमात्राघवाय न्यवेदयत् ॥ १ ॥ दृष्ट्वा समागतं श्वानं रामो वचनमब्रवीत् || विवक्षितार्थं मे ब्रूहि सारमेय न ते भयम् ॥ २ ॥ श्वानं अपश्यत् ॥ १४ ॥ वीक्षमाणं स्वविचारकर्तारं ॥ १५ ॥ विस्रब्धमानसः विश्वस्तमनाः ॥ १६ ॥ भयेषु तत्साधनेषु आयातेषु अभयदात्रे ॥ १७ ॥ तत्वं यथार्थं | तत् त्वं ब्रूहीतिवा ॥ १९ ॥ देवागारे देवालये ॥ २० ॥ अत्रप्रवेष्टु॑नयोग्याः । तत्रहेतुः योनीनामधमाः नीचा: । धर्मएव विग्रहवान् शरीरभृत् ॥ २१ ॥ सर्वज्ञः सामान्यतः । सर्वदर्शी विशेषज्ञः ॥ २३ ॥ इच्छयामि इच्छामि ॥ २५ ॥ आनृशंस्यात् दीनानुकंपित्वात् ॥ २६ ॥ तवशासनजं बहिः केपिकार्यिणः सन्ति किं विचारयेत्ये- तदनन्तरजं ॥ मयोक्तं कोपिकार्यार्थीवर्ततेचेदायात्विति ॥ २७ ॥ योवाकोवा अवश्यंक्षिप्रमन्तःप्रवेशय ॥ २८ ॥ इति सत्यधर्मतीर्थी प्रक्षिप्तसर्गव्याख्याने प्रथमः सर्गः ॥ १ ॥ आहूय आकारयित्वा । आगतंन्यवेदयत् ॥ १ ॥ तेभयंन न विद्यते । नते यस्मिन्कस्मिंश्चित् नते नम्रेजने तद्विषये अभय [[ पा०] १ ङ. च. छ. झ ञ सर्वसलहितेरतः २ ङ. रुद्रोवै, सर्गः ५९ । प्र० २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७१ अथापश्यत तत्रस्थं रामं श्वा भिन्नमस्तकः ॥ [ ततो दृष्ट्वा स राजानं सारमेयोऽब्रवीद्वचः ॥ ३ ॥ राजैव कर्ता भूतानां राजा चैव विनाशकः ॥ ] राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः ॥४॥ राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता || राजा कालो युगं चैव राजा सर्वमिदं जगत् ॥५॥ नीत्या सुनीतया राजा धर्म रक्षति रक्षिता ॥ यदा न पालयेद्राजा क्षिप्रं नश्यन्ति वै प्रजाः ॥ ६॥ धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ॥ यमाद्धारयते सर्वं त्रैलोक्यं सचराचरम् ॥ ७ ॥ धारणाद्धि द्विषां चैत्र धर्मेणारज्जयन्प्रजाः ॥ तस्माद्धारणमित्युक्तं स धर्म इति निश्चयः ॥ ८ ॥ एप राजन्परो धर्मः फलवान्प्रेत्य राघव || न हि धर्माद्भवेत्किचिद्दुष्प्रापमिति मे मतिः ॥ ९ ॥ दानं दया सतां पूजा व्यवहारेषु चार्जवम् ॥ एप राम परो धर्मो रक्षणात्प्रेत्य चेह च ॥ १० ॥ त्वं प्रमाणं प्रमाणानामसि राघव सुव्रत || विदितश्चैव ते धर्म: सद्भिराचरितस्तु वै ॥ ११ ॥ धर्माणां त्वं परं धाम गुणानां सागरोपमः ॥ अज्ञानाच्च मया राजन्नुक्तस्त्वं राजसत्तम || प्रसादयामि शिरसा न त्वं क्रोमिहार्हसि ॥ १२ ॥ शुनकस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ किं ते कार्य करोम्यद्य ब्रूहि विस्रव्ध माचिरम् ||१३|| रामस्य वचनं श्रुत्वा सारमेयोऽब्रवीदिदम् || धर्मेण राष्ट्रं विन्देत धर्मेणैवानुपालयेत् ॥ १४ ॥ धर्माच्छरण्यतां याति राजा सर्वभयापहः || इदं विज्ञाय यत्कृत्यं श्रूयतां मम राघव ॥ १५ ॥ भिक्षुः सर्वार्थसिद्धश्च ब्राह्मणावसथे वसन् || तेन दत्तः प्रहारो मे निष्कारणमनागसः ॥ १६ ॥ एतच्छ्रुत्वा तु रामेण द्वास्थः संप्रेषितस्तदा || आनीतश्च द्विजस्तेन सर्वसिद्धार्थ कोविदः ॥ १७ ॥ अथ द्विजवरस्तत्र रामं दृष्ट्वा महाद्युतिः ॥ किं ते कार्य मया राम तहि त्वं ममानघ ॥ १८ ॥ एवमुक्तस्तु विप्रेण रामो-वचनमब्रवीत् ॥ त्वया दत्तः प्रहारोऽयं सारमेयस्य वै द्विज ॥ किं तवापकृतं विप्र दण्डेनाभिहतो यतः ॥ १९ ॥ क्रोधः प्राणहरः शत्रुः क्रोधो मित्रमुखो रिपुः ॥ क्रोधो ह्यसिर्महातीक्ष्णः सर्वे क्रोधोपकर्षति ॥२०॥ तपते यजते चैव यच प्रयच्छति ॥ क्रोधेन वै संहरति तस्मात्क्रोधं विसर्जयेत् ॥ २१ ॥ इन्द्रियाणां प्रदुष्टानां हयानामिव धावताम् ॥ कुर्वीत वृत्या सारथ्यं संहृत्येन्द्रियगोचरम् ॥ २२ ॥ मनसा कर्मणा वाचा चक्षुपा च समाचरेत् || श्रेयो लोकस्य चरतो न द्वेष्टि न च लिप्यते ॥२३॥ मितिवा ॥ २ ॥ तत्रस्थं सुम्सुपेतिसमासः ॥ ३ ॥ सुप्तेषुजनेपुराजा जागर्ति । सर्पत्सर्पादितोयथाव्यथानस्यात्तथा जागर्ति | प्रजाःपालयति पोषयति ॥ ४ ॥ सुनीतया सम्यक्प्रजांप्रतिनीतया तत्संमाननादिविषयतयाप्रापितया नीत्या राजनीत्या | रक्षिता धर्मरक्षति सवराजा ॥ ६ ॥ धारणाद्धर्मइयाहुः श्रुतिस्मृतयः । किंकर्मकंतदित्यत आह - धर्मेणविवृताः प्रजाइति ॥ ७ ॥ धर्मात्किचिद्दुष्प्रापनेतिमेमतिः ॥ ९ ॥ किंलक्षणःसइत्यत आह – दानमिति | आर्जवं अकौटिल्यं ॥ १० ॥ प्रमाणानां प्रमाणं साक्षिरूपः । ते त्वया ॥ ११ ॥ धर्माणां त्वंपरंधाम मुख्याश्रयः । गुणानांसागरोपमः तैः समुद्रसमः ॥ धर्मोऽवश्यराज- सुवर्तितव्यः । सचैतादृश इत्यज्ञंप्रतीव सुज्ञप्रतिवचनंचाज्ञानात् ॥ एतदागोगमयितव्यमितित्वांशिरसाप्रसादयामि । इह मह्यं ॥ १२ ॥ विस्रब्ध विश्वस्तहेश्वन् ॥ १३ ॥ क्षमापनानन्तरमपिपुनर्धर्मेणेत्या दिवचनं जातिचापलात्खाभिप्रेतप्रभवनौत्सुक्याति- शयवशाद्वा पुनर्वचनं ॥ १४ ॥ ब्राह्मणावसथे ब्राह्मणगेहे वसन् सर्वार्थसिद्धः नाम्ना | भिक्षुः संन्यासी | यस्तेन अनागसः कदापिकमपिनापराध्यतः । पूर्वनकृतमागोस्तुकृतमिदानी मित्यत आह - निष्कारणमिति ॥ १६ ॥ नाम्नासर्वसिद्धार्थश्चासौको- विदश्च ॥ १७ ॥ प्रहारइतिसामान्यतउक्तं विशदयति — दण्डेनेति ॥ १९ ॥ मित्रमुखः मित्रवदृश्यमानः ॥ २० ॥ तपते तपति | हरति हारयति ॥ २१ ॥ दुष्टानामत एवधावतांहयानामिवेन्द्रियाणां | सारथ्यंकुर्वीत | कथमिन्द्रियगोचरं विषयंसंहृत्य प्रत्याहार कुर्वीतेत्यर्थः ॥ २२ ॥ मनसाकर्मणावाचाचक्षुपाचलोकस्यश्रेयः समाचरेत् । एवंचरतः चरन्तंकोपिनद्वेष्टि | स्वयंचपापादिनान [ पा० ] १ ङ. च. छ. झ. ज. पाठेषुअयं श्लोकः प्रदृश्यते. १७२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ न तत्कुर्यादसिस्तीक्ष्णः सर्वो वा व्याहतस्तथा ॥ अरिर्वा नित्यसंक्रुद्धो यथाऽऽत्मा दुरनुष्ठितः ॥२४॥ विनीतविनयस्यापि प्रकृतिर्न विधीयते || प्रकृतिं गृहमानस्य निश्चये प्रकृतिर्ध्रुवम् || २५ || एवमुक्तः स विप्रो वै रामेणालिष्टकर्मणा || द्विजः सर्वार्थसिद्धस्तु अब्रवीद्रामसन्निधौ ॥ २६ ॥ मया दत्तः प्रहारोऽयं क्रोधेनाविष्टचेतसा || भिक्षार्थमटमानेन काले विगतमैक्षके ॥ २७ ॥ रथयास्थितः स्वयं वा वै गच्छ गच्छेति भापितः ॥ अथ स्वैरण गच्छंस्तु रथ्यान्ते विषमं स्थितः २८ क्रोधेन क्षुधयाऽऽविष्टस्तदा दत्तोस्य राघव || प्रहारो राजराजेन्द्र शाघि मामपराधिनम् ॥ त्वया शस्तस्य राजेन्द्र नास्ति मे नरकाद्भयम् ॥ २९ ॥ अथ रामेण संपृष्टाः सर्व एव सभासदः || किं कार्यमस्य वै ब्रूत दण्डो वै कोनु पात्यताम् ॥ सम्यक्प्रणिहिते दण्डे प्रजा भवति रक्षिता ॥ ३० ॥ भृग्वाङ्गिरसकुत्साद्या वसिष्ठव सकाश्यपः ॥ धर्मपालकमुख्याश्च सचिवा नैगमास्तथा ॥ एते चान्ये च बहवः पण्डितास्तत्र संगताः ॥ ३१ ॥ अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः ॥ ध्रुवते राघवं सर्वे राजधर्मेषु निष्ठिताः ॥ ३२ ॥ अथ ते मुनयः सर्वे राममेवाब्रुवंस्तदा ॥ ३३ ॥ राजा शास्ता हि सर्वस्य त्वं विशेषेण राघव || त्रैलोक्यस्य भवाञ्छास्ता देवो विष्णु: सनातनः ३४ एवमुक्ते तु तैः सर्वैः श्वा वै वचनमब्रवीत् ॥ ३५ ॥ यदि तुष्टोसि मे राम यदि देयो वरो मम ॥ प्रतिज्ञातं त्वया वीर किं करोमीति विश्रुतम् ॥ ३६॥ प्रयच्छ ब्राह्मणस्यास्य कौलपत्यं धराधर || कौलंचरे महाराज कौलपत्यं प्रदीयताम् ॥ ३७ ॥ एतच्छ्रुत्वा तु रामेण कौलपत्येऽभिषेचितः ॥ प्रययौ ब्राह्मणो हृष्टो गजस्कन्धेन सोर्चितः ॥ ३८ ॥ अथ ते रामसचिवाः सयमाना वचोऽब्रुवन् || वरोऽयं दत्त एतस्य नायं शापो महायुते ॥ ३९ ॥ एवमुक्तस्तु सचिवै रामो वचनमब्रवीत् || न यूयं नीतितत्त्वज्ञाः वा वै जानाति कारणम् ॥ ४० ॥ अथ पृष्टस्तु रामेण सारमेयोऽब्रवीदिदम् || अहं कुलपतिस्तत्र आसं शिष्टानभोजनः ॥ ४१ ॥ लिप्यते । यद्वा चरतोलोकस्यजङ्गमस्यश्रेयः समाचरेत् । एवंवर्तमानःकमपिनद्वेष्टि नलिप्यतेच ॥ २३ ॥ दुरनुष्ठितः दुरनुष्ठानवान् | आत्मा मनःयथाऽनिष्टंकुर्यात् तथासर्पादयोनेत्यर्थः ॥२४॥ विनीतविनयस्य गतविनयस्यापिपुंसःप्रकृतिः नविधीयते विधातुमशक्या स्वभावस्यानपायादितिभावः । प्रकृतिस्वभावं | गूहमानस्य आच्छादयतः । निश्चये निर्णयकालेध्रुवंप्रकृतिरेवस्पष्टाभवति । वेषधारिव दौपाधि कसर्वविलोपेपिनापैतिप्रकृति रितिभावः ॥ २५ ॥ अयंप्रहारोमयादत्तः । अयमित्यनेन शिरस्स्फोटच्योतत्क्षतजले- नप्रात्यक्षिकत्वमभिप्रैति । अटमानेन अटता | विगतभैक्षके भिक्षाणांसंबोभैक्षं । अचित्तेतिठगवादेन' भिक्षादिभ्योऽण् इत्यनेनाण् ॥ तदेव भैक्षक विगतं भैक्षकंयस्यसतस्मिन् ॥ २७ ॥ गच्छगच्छेतिमयाभाषितः । खैरेण स्खेच्छानुसत्या । गच्छन् रथ्यान्तेवीथीप्रान्तभागे। विषमः वक्रतयामन्मार्गप्रतिबन्धकतयास्थितः ॥ २८ ॥ क्रोधेन भिक्षानुपलब्धिजेन । एवमपराधि- नंमांशाधि | ब्राह्मणशिक्षाकथंमयाकर्तुयोग्येतिनमतिःकार्या | तयैवमेहितमित्यभिहितीकरोति – त्वयेति । अनेनममेयंहननमतिर्न प्रकृतिः कोपपराधीनतयैवतवशासनेनान्यथयितुंशक्येति सूचितंभवति । नरकाद्भयनास्ति । अत्रैवशिक्षायाजातत्वादितिभावः ॥ २९ ॥ दण्डत्वंनिश्चित्यतत्प्रकारंपृच्छति — कोन्विति ॥ ३० ॥ अङ्गिरश्शब्दपर्यायोङ्गिरसशब्दः ॥ ३१ ॥ शास्त्र विदइतिबहु- वचनेनाने क विवेकिसंमतिमाह | सर्वे राजधर्मज्ञाः ब्रुवते अब्रुवन् ॥ ३२ ॥ राममेव अव्यवधानेन ॥ ३३ ॥ सर्वस्य स्वराज्य- गतस्य । विशेषेणेत्युक्तंविवरितुमाह - त्रैलोक्यस्येत्यादिना ॥ तत्रनिमित्तमाह — देवोविष्णुरिति ॥ ३४ ॥ यदितुष्टोसि यदिवरो मममह्यंदेयः हेवीर त्वयाप्रतिज्ञातं किंकरोमीति । नैकान्ते जातेयंप्रतिज्ञेत्याह । विश्रुतं प्रसिद्धं ॥ ३६॥ अस्यब्राह्मणस्यकौलपत्यं देवागाराधिपत्यं । प्रयच्छ प्रदेहि । कालञ्जरे देशविशेषे ॥ ३७ ॥ गजस्कन्धेनप्रययौ ॥ ३८ ॥ पृष्टः किमर्थमत्यर्थमेतत्कुल- पतित्वमर्थितंत्वयात्वंवदेत्युक्तः | सारमेयोऽब्रवीत् । तत्र कालजरे ॥ ४१ ॥ [ पा० ] १ झ विषमः २ ङ. च. छ. झ. ज. नराधिप ३ च. छ. झ ञ कालजरे. सर्गः ५९ । प्र० ३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । देवद्विजातिपूजायां दासीदासेषु राघव || संविभागी शुभरतिर्देवद्रव्यस्य रक्षिता ॥ ४२ ॥ विनीतः शीलसंपन्न: सर्वसत्त्वहिते रतः ॥ सोहं प्राप्त इमां घोरामवस्थामधमां गतिम् ॥ ४३ ॥ एवं क्रोधान्वितो विप्रस्त्यक्तधर्माऽहिते रतः ॥ क्रुद्धो नृशंसः परुष अविद्वांचाप्यधार्मिकः ॥ ४४ ॥ कुलानि पातयत्येव सप्त सप्त च राघव || तस्मात्सर्वास्ववस्थासु कौलपत्यं न कारयेत् ॥ ४५ ॥ यमिच्छेन्नरकं नेतुं सपुत्रपशुबान्धवम् || देवेष्वधिष्ठितं कुर्याद्गोषु च ब्राह्मणेषु च ॥ ४६ ॥ ब्रह्मस्वं देवताद्रव्यं स्त्रीणां वालधनं च यत् ॥ दत्तं हरति यो भूय इष्टैः सह विनश्यति ॥ ४७ ॥ ब्राह्मणद्रव्यमादत्ते देवानां चैव राघव || सद्यः पतति घोरे वै नरके वीचिसंज्ञिते ॥ ४८ ॥ मनसाऽपि हि देवस्वं ब्रह्मस्वं च हरेत्तु यः || निरयान्निरयं चैव पतत्येव नराधमः ॥ ४९ ॥ तच्छ्रुत्वा वचनं रामो विस्मयोत्फुल्ललोचनः ॥ श्वाऽप्यगच्छन्महातेजा यत एवागतस्ततः ॥ ५० ॥ मनस्वी पूर्वजात्या स जातिमात्रोपदूषितः || वाराणस्यां महाभागः प्रायं चोपविवेश ह || ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥ प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥ १७३ गृध्रोलापानम् ॥ १ ॥ तु अथ तस्मिन्वनोद्देशे रम्धे पादपशोभिते ॥ नदीकीर्णे गिरिवरे कोकिलानेककूजिते ॥ १ ॥ सिंहव्याघ्र समाकीर्णे नानाद्विजगणावृते || गृध्रोलकौ प्रवसतो बहुवर्षगणानपि ॥ २ ॥ अथोलूकस्य भवनं गृधः पापविनिश्चयः || ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत् ॥ ३ ॥ राजा सर्वस्य लोकस्य रामो राजीवलोचनः ॥ तं प्रपद्यावहे शीघ्रं यस्यैतद्भवनं भवेत् ॥ ४ ॥ इति कृत्वा मतिं तौ तु निश्चयार्थी सुनिश्चिताम् || गृध्रोलको प्रपद्येतां को पाविष्टौ ह्यमर्पितौ ॥ ५ ॥ रामं प्रपद्य तौ शीघ्रं कलिव्याकुलचेतसौ | तौ परस्परविद्वेपात्स्पृशतश्चरणौ तदा ॥ ६ ॥ अथ दृष्ट्वा नरेन्द्रं तं गृध्रो वचनमब्रवीत् || सुराणामसुराणां च प्रधानस्त्वं मतो मम ॥ ७॥ बृहस्पतेश्च शुक्राच्च विशिष्टोसि महाद्युते ॥ परावरज्ञो भूतानां कान्त्या चन्द्र इवापरः ॥ ८ ॥ दुर्निरीक्ष्यो यथा सूर्यो हिमांश्चैव गौरवे || सागरवासि गाम्भीर्ये लोकपालो यमो ह्यसि ॥ ९ ॥ क्षान्त्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः || गुरुस्त्वं सर्वसंपन्नः कीर्तियुक्तच राघव ॥ १० ॥ संविभागी विभज्यदायी ॥ ४२ ॥ इमामवस्थां अधमांगतिं प्राप्तः ॥ ४३ ॥ सप्तसप्तचकुलानिपातयति ॥ ४५ ॥ सपुत्रपशुबा- न्धवंयं नरकं नेतुमिच्छेत् तंदेवेष्वधिष्ठितंकुर्यात् । गोषुब्राह्मणेपुचाधिष्ठितंकुर्यात् ॥ ४६ ॥ स्त्रीणांद्रव्यमिति । देवताद्रव्यमित्यत आकृष्टमन्वेति | शब्दानुशासनमित्य स्मादेक देशोत्कीर्तनेनकेतेशव्दाइतियथा ॥ दत्तं देवनिवेदनार्थं ॥ ४७ ॥ वीचिसंज्ञके वीचिरितिसंज्ञायस्यतस्मिन् ॥ ४८ ॥ निरयात् नरकात् निरयं नरकान्तरं ॥ ४९ ॥ जातिमात्रोपदूषितः जातिमात्रेणैवोपदू- षितः नतुदोषैः । कुतइत्यत आह - मनस्वीति । वाराणस्यांमहाभागःश्वा प्रायमुपविवेश ॥ ५१ ॥ इतिप्रक्षिप्त सर्गव्याख्याने सत्यधर्म तीर्थीये द्वितीयः सर्गः ॥ २ ॥ कोकिलानेके अनेककोकिला: तैः कूजिते ॥ १ ॥ प्रवसतः वसतः ॥ २ ॥ तेन उलूकेन ॥ ३ ॥ अमर्षितौ परस्परासहिष्णू ॥ ५ ॥ कलिः कलहः ॥ ६ ॥ मतः संमतः ॥ ७ ॥ विशिष्टः श्रेष्ठः ॥ ८ ॥ गांभीर्येसागरः तत्समः ॥ ९ ॥ शीघ्रले लरित- [ पा० ] १ झ. ठ. वीचिसंज्ञके. २ झ. ज. सागरश्चैव. १७४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः || शृणुष्व मम वै राम विज्ञाप्यं नरपुङ्गव ॥ ११ ॥ ममालयं पूर्वकृतं बाहुवीर्येण राघव || उल्लूको हरते राजंस्तत्र त्वं त्रातुमर्हसि ॥ १२ ॥ एवमुक्ते तु गृध्रेण उलूको वाक्यमत्रवीत् ॥ १३ ॥ सोमाच्छतक्रतो: सूर्याद्धनदाद्वा यमात्तथा ॥ जायते वै नृपो राम किंचिद्भवति मानुपः ॥ त्वं तु सर्वमयो देवो नारायण इवापरः ॥ १४ ॥ या च ते सौम्यता राजन्सम्यक्प्रणिहिता विभो || समं चरसि चान्विष्य तेन सोमांशको भवान् ॥ १५॥ क्रोधे दण्डे प्रजानाथ दाने पापभयापहः || दाता हर्तासि गोप्तासि तेनेन्द्र इव नो भवान् ॥ १६ ॥ अधृष्यः सर्वभूतेषु तेजसा चानलोपमः || अभीक्ष्णं तपसे लोकांस्तेन भास्करसन्निभः ॥ १७ ॥ साक्षाद्वित्तेशतुल्योसि अथवा धनदाधिकः || वित्तेशस्यैव पद्मा श्रीर्नित्यं ते राजसत्तम ॥ १८ ॥ धनदस्य तु कोपेन धनदस्तेन नो भवान् || समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ १९ ॥ शत्रौ मित्रे च ते दृष्टिः समतां याति राघव ॥ धर्मेण शासनं नित्यं व्यवहारे विधिक्रमात् ॥ २० ॥ यस्य कृष्यसि वै राम तस्य मृत्युर्विधावति ॥ गीयसे तेन वै राम यम इत्यतिविक्रमः ॥ २१ ॥ यश्चैष मानुषो भावो भवतो नृपसत्तम || आनृशंस्यपरो राजा सत्वेषु क्षमयाऽन्वितः ॥ २२ ॥ दुर्बलस्य त्वनाथस्य राजा भवति वै बलम् || अचक्षुषोत्तमं चक्षुरगतेः स गतिर्भवान् ॥ २३ ॥ अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक || ममालयप्रविष्टस्तु गृधो मां बाधते नृप ॥ त्वं हि देव मनुष्येषु शास्ता वै नरपुङ्गवः॥ २४ ॥ एतच्छ्रुत्वा तु वै रामः सचिवानाइयत्स्वयम् || २५ || वृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ॥ अशोको धर्मपालश्च सँचिवः सुमहाबलः ॥ २६ ॥ एते रामस्य सचिवा राज्ञो दशरथस्य च ॥ नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः ॥

  • प्रीतिमन्तः कुलीनाथ नये मन्त्रे च कोविदाः ॥ २७ ॥

तानाहूय स धर्मात्मा पुष्पकादवतीर्य च || गृध्रोलूकविवादं तं पृच्छति स्म रघूत्तमः ॥ २८ ॥ कति वर्षाणि वै गृध्र तवेदं निलयं कृतम् ॥ एतन्मे कारणं ब्रूहि यदि जानासि तत्त्वतः ॥ २९ ॥ वै गतौ ॥ १० ॥ प्रकृतमनुसरति | विज्ञाप्यंभृणुष्वेति ॥ ११ ॥ पूर्वकृतं | हरते हरति ॥ १२ ॥ सर्वमयः सर्वप्रधानः ॥ १४ ॥ या ते सौम्यता शान्तता सम्यक्प्रणिहिता स्थिता । तयासमंचरसीतिसोमांशकः ॥ १५ ॥ क्रोधे रोषकरणे | दण्डे शिक्षायां । पापभयापहः पापभयोभयनाशकः । तेनकारणेन ॥ १६ ॥ तपसे तपसि ॥ १७ ॥ वित्तेशतुल्यः कुवेरसदृशः ॥ स्त्रोत्प्रेक्षितं स्वयमेवप्रतिक्षिपति—अथवेति । कुतआधिक्यमित्यत आह - वित्तेशस्येति । पद्मा रमा । यथानित्यावियुक्तात्वया तथा श्रीः संपदपि । ते त्वया । त्वदधौनावा | वित्तेशस्येति | धनदस्यकोपेन । ' अर्कैचेन्मधुविन्देत किमर्थपर्वतंत्रजेत् ' इत्युक्तेः भूमावे- वभवान्धनदइतिदूरस्थेकुवेरेरोषेणनोस्माभिःकृतइतिभावः । धनदस्योपरिकोपेनेतिवा ॥ १८-१९ ॥ समतां तत्रतत्रतत्त्वेन तत्त्वेन नत्वेकरूपेण । नियंधर्मेणशासनं तन्मार्गप्रवर्तनं । व्यवहारेविधिकमात् तत्तदाश्रमवर्णाद्युपदिष्टविध्यनुसारात् ॥ २० ॥ यस्य यं | कृष्यसि कर्षयसि तस्यतं मृत्युर्विधावति । तेन कारणेनयमइतिगीयसे । तत्कार्यकारित्वादितिभावः ॥ २१ ॥ सत्वेषु प्राणिषु । आनृशंस्यपरइतिभवतोऽयं मानुषोभावः । नतुकर्मायत्तः । करुणापारवश्येनराजतयाधरणाववतरणमितिभावः ॥ २२ ॥ दुर्बलस्य राजाबलं । अचक्षुषः चक्षुरहितस्य चक्षुः तत्स्थानीयः | सन्धिरार्षः । अत्तममितिवा पदं । अदित्याश्चर्यार्थ कमव्ययं । अर्यावहमित्यर्थः । अगतेः गतिहीनस्य | गतिर्गतिदः ॥ २३ ॥ जगन्नाथत्वादस्माकंतिरश्चामपित्वंनाथः । ममालयं भुज- बलार्जितं देवमनुष्येषुशास्ता | हेदेवेतिवा ॥ २४ ॥ तन्नामेवते परंपरागताइयप्याह- घृष्टिरित्यादिना ॥ २६ ॥ पुष्पकाद्वि- मानादवतीर्य पृच्छतिस्म मन्त्रिसंनिधौ ॥ २८ ॥ इदंनिलयं कृतं । लिङ्गव्ययआर्षोवा तस्मात्तन्त्रत्वाद्वा । इदंनिलयं अयंनिल- [पा० ] १ रुष्यसीति क. पाठेदृश्यते. २ क. रामजातिषु. ३ ङ, च. छ. झ. ज. सुमन्त्रश्चमहा ४ ङ. च, छ. झ, ञ, हीमन्तश्चकुलीनाश्च. सर्गः ५९ । प्र० ३ ] एतच्छ्रुत्वा तु वै गृध्रो भापते राघवं स तम् ॥ ३० ॥ इयं वसुमती राम मनुष्यैः परितो यदा || उत्थितैरावृता सर्वा तदाप्रभृति मे गृहम् ॥ ३१ ॥ उकयात्रवीद्रामं पादपैरुपशोभिता || यदेयं पृथिवी राजंस्तदाप्रभृति मे गृहम् ॥ ३२ ॥ एतच्छ्रुत्वा तु रामो वै सभासद उवाच ह || ३३ || न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् || नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ३४ ॥ ये तु सभ्याः सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते ॥ यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ॥३५॥ जानन्न वाऽब्रवीत्प्रश्नान्कामात्क्रोधाद्भयात्तथा ॥ सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ ३६ ॥ तेषां संवत्सरे पूर्ण पाश एकः प्रमुच्यते ॥ तस्मात्सत्येन वक्तव्यं जानता सत्यमञ्जस् ॥ ३७॥ एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा || उलूकः शोभते राजन तु गृध्रो महामते ॥ ३८ ॥ त्वं प्रमाणं महाराज राजा हि परमा गतिः ॥ राजमूला: प्रजाः सर्वा राजा धर्म: सनातनः ॥३९॥ शास्ता नृणां नृपो येषां ते न गच्छन्ति दुर्गतिम् ॥ वैवस्वतेन मुक्तास्तु भवन्ति पुरुषोत्तमाः ॥४०॥ सचिवानां वचः श्रुत्वा रामो वचनमत्रवीत् ॥ श्रूयतामभिधास्यामि पुराणे यदुदाहृतम् ॥ ४१ ॥ द्यौं: सचन्द्रार्कनक्षत्रा सपर्वतमहावना || सलिलार्णवसंपूर्ण त्रैलोक्यं सचराचरम् ॥ एक एव तदा ह्यासीद्युक्तो मेरुरिवापरः ॥ ४२ ॥ पुरा भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत् ॥ तां निगृह्य महातेजाः प्रविश्य सलिलार्णवम् ॥ सुष्वाप देवो भूतात्मा बहून्वर्षगणानपि ॥ ४३ ॥ विष्णौ सुप्ते तदा ब्रह्मा विवेश जठरं ततः ॥ ४४ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७५ रुद्ध स्रोतं तु तं ज्ञात्वा महायोगी समाविशत् || नाभ्यां विष्णोः समुत्पन्ने पद्मे हेमविभूषिते ॥४५॥ स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः ॥ सिसृक्षुः पृथिवीं वायुं पर्वतान्समही रुहान् ॥४६॥ तदन्तरे प्रजाः सर्वाः समनुष्यसरीसृपाः ॥ जरायुजोण्डजा: सर्वा: ससर्ज स महातपाः ॥ ४७ ॥ ततः श्रोत्रमलोत्पन्नः कैटभो मधुना सह || दानवौ तौ महावीय घोररूपौ दुरासदौ ॥ ४८ ॥ दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टौ बभूवतुः ॥ वेगेन महता तत्र स्वयंभुवमधावताम् ॥ ४९ ॥ दृष्ट्वा स्वयंभुवा मुक्तो रावो वै विकृतस्तदा || तेन शब्देन संग्राप्तौ दानवौ हरिणा सह ॥ ५० ॥ अथ चक्रप्रहारेण सुदितौ मधुकैटभौ || मेदसा प्लाविता सर्वा पृथिवी च समन्ततः ॥ ५१ ॥ योयस्मिंस्तत्स्थलंकृत मितिवा ॥ २९ ॥ सगृधः ॥ ३० ॥ परितउत्थितैः सर्वैतवसुमती । तदाप्रभृति तदारभ्य । मेगृहमिय ब्रवीत् ॥ ३१ ॥ तदाप्रभृत्येतद्दिनपर्यन्तंमेगृहमित्युल्लूकोऽब्रवीत् ॥ ३२ ॥ येधर्मेनवदन्ति नतेवृद्धाभवन्ति । वयोप्रयोजक- मितिभावः | सत्यंभूतहितं प्रोक्त मितिसत्यंयत्रनास्ति सधर्मोनभवति । धर्मः कर्तव्य इति न निलीनोविप्रोबोधनीयः । छलेनानुविद्धं सव्याजं नसत्यं ॥ ३४ ॥ ज्ञात्वापिध्यायन्तस्तूष्णीमासते | यथाप्राप्तंव्यक्तंवक्तव्यत्वेन प्राप्तकालमपिनब्रुवते ते अवादिनोप्यनृत- वादिनः मिथ्याकथकफलभाजः ॥ ३५ ॥ प्रश्नानुत्तरयितुंजानन्नपिकामाद्रव्यलोभात् । क्रोधादेकस्मिन् । भयात् द्वितीयः किंतनुयादितिभीतेः । वारुणान् तत्संबन्धिनःपाशान् । सहस्रं तत्संख्यान् । आत्मनि स्वस्मिन् | स्वयंमुञ्चति स्वयमेवात्मानंपाश- बद्धंकरोति ॥ ३६॥ संवत्सरे एकस्मिन् पूर्णे तेषांसहस्रसंख्या कपाशानांमध्ये एकः पाशःप्रमुच्यते ॥ ३७ ॥ उलूकःशोभते यथार्थ भाषित्वान्न विच्छविरितिभावः ॥ ३८ ॥ निष्कर्षस्य दुष्करत्वा ज्झटितिकथमुक्तमित्यन्ततोगत्वा त्वमेव निर्णायकइत्याहुरित्याह- त्वमिति । सनातनोधर्मोराजा तत्प्रवर्तक इत्यर्थः ॥ ३९ ॥ दुर्गतिं ते नगच्छन्ति । वैवस्वतेनमुक्ताः यमत्यताः ॥ ४० ॥ लक्ष्म्या सहभूः भूदेवी | अर्णवशब्दोरूढः ॥ ४३ ॥ रुद्धस्रोतं निरुद्धमार्ग ॥४५॥ निर्गम्य निस्सृत्य ॥ ४६ ॥ श्रोत्रमलोत्पन्नः मलेनत - कालसृष्टेन ॥ ४८ ॥ प्रजापति विधिं ॥ ४९ ॥ रावोध्वनिः मुक्तःकृतः । भीतिमतेव | सह मिलिला ॥ ५० ॥ मेदसा तद्देह१७६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ भ्रूयो विशोधिता तेन हरिणा लोकधारिणा || शुद्धां वै मेदिनीं तां तु वृक्षैः सर्वामपूरयत् ॥ ओषध्य: सर्वसस्यानि निष्पद्यन्त पृथग्विधाः ॥ ५२ ॥ मेदोगन्धात्तु धरणी मेदिनीत्यभिसंज्ञिता || तस्मान्न गृध्रस्य गृहमुलूकस्येति मे मतिः ॥ ५३ ॥ तस्माद्वृध्रस्तु दण्ड्यो वै पापो हर्ता परालयम् || पीडां करोति पापात्मा दुर्विनीतो महानयम् ॥५४॥ अथाशरीरिणी वाणी अन्तरिक्षात्प्रबोधिनी || मा वधी राम गृधं तं पूर्वदग्धं तपोबलात् ॥ ५५ ॥ काले गौतमदग्धोऽयं प्रजानाथो धनेश्वरः ॥ ब्रह्मदत्तस्तु नाम्प शूरः सत्यवतः शुचिः ॥ ५६ ॥ गृ॒हं त्वस्यागतो विप्रो भोजनं प्रत्यमार्गत || सायं वर्षशतं चैव भोक्तव्यं नृपसत्तम ॥ ५७ ॥ ब्रह्मदत्तः स वै तस्य पाद्यमर्ध्य स्वयं नृपः ॥ हार्द चैवाकरोत्तस्य भोजनार्थ महायुतेः ॥ मांसमस्याभवत्तत्र आहारे तु महात्मनः ॥ ५८ ॥ अथ क्रुद्धेन मुनिना शापो दत्तोस्य दारुणः || गृध्रस्त्वं भव वै राजन्मामैनं ह्यथ सोब्रवीत् ॥ ५९॥ [ प्रेसादं कुरु धर्मज्ञ अज्ञानान्मे महाव्रत || शापस्यान्तं महाभाग क्रियतां वै ममानघ । ६० । तदज्ञानकृतं मत्वा राजानं मुनिरब्रवीत् ॥ ६१ ॥ ] उत्पत्स्यति कुले राज्ञां रामो नाम महायशाः ॥ इक्ष्वाक्कूणां महाभागो राजा राजीवलोचनः || तेन स्पृष्टो विपापस्त्वं भविता नरपुङ्गवः ॥ ६२ ॥ स्पृष्टो रामेण तच्छ्रुत्वा नरेन्द्रः पृथिवीपतिः ॥ गृध्रत्वं त्यक्तवान्राजा दिव्यगन्धानुलेपनः ॥ पुरुषो दिव्यरूपोऽभूदुवाचेदं च राघवम् ॥ ६३ || साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो ॥ विमुक्तो नरकाद्धोराच्छापस्यान्तः कृतस्त्वया ॥ ६४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥ षष्टितमः सर्गः ॥ ६० ॥ कदाचन भद्रासनमलंकुर्वाणेरामभद्रे सुमन्त्रेणतंप्रति च्यवनमुखमुनिगणस्य तरिक्षयाद्वारदेशावस्थाननिवेदनम् ॥ १॥ रामेण स्वचोदनयासुमनप्रवेशितानांमुनीनांसत्कारपूर्वकं तान्प्रति तत्कार्यकरणप्रतिज्ञानपूर्वकं कार्यप्रश्नः ॥ २ ॥ मुनिभिस्त- प्रतिज्ञामात्रान्निज कार्यनिष्पत्ति निर्धारणेन हर्षाद्रामप्रशंसनम् ॥ ३ ॥ तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ॥ वासन्तिकी निशा प्राप्ता न शीता न च घमदा ॥ १ ॥ तयोरित्यादि ॥ वासन्तिकी वसन्ते भवा । एवं | प्रतिदिवसं संवदतोर्धर्मसंवादं कुर्वतोः । तत्पूर्व प्रजा प्रभवेन ॥ ५१ ॥ निष्पद्यन्त निष्पादिताः । पृथग्विधाः नानाभूताः ॥ ५२ ॥ मेदोगन्धात् मेदसोगन्धात् । प्राग्धरणी मेदस्सं- बन्धान्मेदिनीतिनामवती ॥ तस्माद्वृध्रस्यगृहंन । ' मनुष्यैरुत्थितैर्यदा । तदाप्रभृतिमेगृह' मितिगृध्रवचनेन 'पादपैरुपशोभिता । यदेयं पृथिवीरामतदाप्रभृतिमेगृहं ' इत्युलूकवचनेन चगृध्र तोपिपूर्वतत्रोलक निकेतन मिति तस्मात् पौर्वा पर्यान्नगृध्रगृहमिति मे मतिः ॥ ५३ ॥ परालयं उल्लूकालयं ॥ महान्दुर्विनीतः । महत्त्वंयोग्यतया दुर्विनीतावन्वेति ॥ ५४ ॥ प्रबोधिनी रामज्ञानजननीव । तपोबलात् तापसतपोबलात् । पूर्वेदग्धंदग्धपूर्वं । तपोबलात् दुर्योनि निर्गमकत्वदर्शनसाधनतपोबलादितिवा ॥ ५५ ॥ ब्रह्म- दत्तइति नाम्नाविश्रुतः । प्रजानाथोराजा । कालगौतमोविप्रः । तेनकुपितेनदग्धः ॥ ५६ ॥ अमार्गत विचचार | सायं समग्र ॥ ५७ ॥ हार्द अभिप्रेतं । मांसं दैवेच्छ्यापतितं ॥ ५८ ॥ हेराजंस्त्वंगृध्रोभव | अथशापप्रदानानन्तरं । सराजा एनंमुनिं मामेत्यब्रवीत् ॥ ५९ ॥ मे मयाअज्ञानादेतत्कृतं अतःप्रसादंकुर्वित्यब्रवीत् ॥ ६० ॥ अज्ञानकृतं मनःपूर्वमकृतं ॥ ६१ ॥ राज्ञां अंशुमदूँश्यानां । तेन रामेण ॥ ६२ ॥ नरकात् हीनजातेः ॥ ६४॥ इतिप्रक्षिप्तसर्गव्याख्याने सत्यधर्मतीर्थी येतृतीयः सर्गः ॥ ३ ॥ ति० एवंसंवदतोः प्रतिदिवसंघर्मसंवादंकुर्वतोः । तत्पूर्वप्रजारक्षणंकुर्वतोरितियावत् ॥ स० शीतान शीतमस्याअस्तीति [ पा० ] १ क. गृहमस्यागतोविप्रोभोजनंप्रतिगौतमः २ इदमर्धत्रयं ङ. च. छ. झ. न. पाठेषुदृश्यते. 2. 3 सर्गः ६० ] श्रीमगोविन्दराजीयव्याख्यासमलंकृतम् । १७७ ततः प्रभाते विमले कृतपर्वाहिकक्रियः ॥ अभिचक्राम काकुत्स्थो दर्शनं पोरकार्यवित् ॥ २ ॥ ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् || एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ ३ ॥ भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः || दर्शनं ते महाराज्ञश्योदयन्ति कृतत्वराः ॥ प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् || प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ ५ ॥ राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः || प्रवेशयामास तदा तापसान्त्सुदुरासदान् ||६|| शतं समधिकं तत्र दीप्यमानं स्वतेजसा ॥ प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ७ ॥ ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ॥ गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ८ ॥ प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः || तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥९॥ उवाच च महाबाहुः सर्वानेव महामुनीन् || इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ १० ॥ रामस्य भापितं श्रुत्वा सर्व एत्र महर्पयः ॥ वृमीपु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ११ ॥ उपविष्टानृपींस्तत्र दृष्ट्वा परपुरञ्जयः ॥ प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ १२ ॥ किमागमनकार्य वः किं करोमि समाहितः || आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ १३ ॥ इदं राज्यं च सकलं जीवितं च हृदि स्थितम् || सर्वमेतद्विजार्थं मे सत्यमेतद्ब्रवीमि वः ।। १४ ॥ तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् || ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १५ ॥ ऊचुश्च ते महात्मानो हर्पेण महताऽऽवृताः ॥ उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १६ ॥ बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ॥ कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १७ ॥ रक्षणं कुर्वतोरिति शेषः । वासन्तिकी निशा प्राप्तेति । | चोदयन्तीति च पाठः ॥ ४ ॥ भार्गवप्रमुखाः च्यव- कालान्तर इति शेषः । एतेन वसन्ते समानीता देवी नप्रमुखाः ॥ ५ - ६ || समधिकं अधिकसहितं ॥ ७ पुनर्वसन्ते त्यक्तेति सूचयति । इदं च कालवचनमृ षिकार्योचितत्वप्रदर्शनार्थं ॥ १-२॥ द्वारि प्रतिहताः निरुद्धा इत्यर्थः ॥ ३ ॥ भूगोर्गोत्रापत्यं भार्गवः स चासौ च्यवनश्च तं । महाराज्ञः महाराजस्य | दर्शनं प्रति अस्मदादीन् चोदयन्ति प्रेरयन्ति । महाराज्ञ- – १२ ॥ किं करोमि किं कुर्यो । सर्वकामकरः सर्वाभीष्टसाधकः ॥ १३-१४ ॥ साधुकारः साधु साध्विति संभाषणं ॥ १५ ॥ नान्यतः नान्यस्य ॥ १६॥ कार्यस्य गौरवं मत्वा ततः पूर्व करिष्यामीति प्रतिज्ञां नाभ्यरोचयन् न कुर्वन्ति । अशक्यनियोगापत्तिभ सातथा ॥ १ ॥ ति० दर्शनमभिचक्राम प्रजादृश्यन्तेयत्रस्थानेतत्स्थानंदर्शनं । अभिचक्राम जगाम ॥ स० दर्शनं स्वकर्म कंप्र- जाकर्तृकमुद्दिश्य अभिचक्राम सभामितिशेषः ॥ २ ॥ स० लवावस्थानेकोपोदयः स्यादतस्त्वरस्खेत्याह - तापसाइति ॥ शि० अप्रतिहताः अनिवारिताअपि । यमुनातीरवासिनएतेमहर्पयोद्वारितिष्ठन्ति | चोदयन्ति स्वागमनबोधनार्थप्रेरयन्ति ॥३-४॥ स० सर्वतीर्थाबुसत्कृतैः सर्वतीर्थावूनिसत्कृतानियेपुतैः पूर्णकलशैः सहिताः ॥ शि० रामस्य रामाय ॥ स० फलमूलं फलसहितंमूलं ॥ ८ ॥ प्रीतिपुरस्कृतः अनेननदौर्लभ्याजग्राहराम: किंतुतापसस्नेहवशात् ॥ ९ ॥ ति० उपविश्यतां एषुभव- द्भिरितिशेषः ॥ १० ॥ स० समाहितः भवत्कार्यैकमानसः । महर्षीणांयुष्माकमहमाज्ञाप्यः सर्वकामकरइतिसुखमाज्ञाप्यः ॥ १३ ॥ स० हृदिस्थितमेतदितिसत्यंब्रवीमि | जिह्वोपरितनंवचनंन किंतुमनःपूर्वक मितिभावः ॥ १४ ॥ शि० उपपन्नं युक्तं एवंवचन मितिशेषः ॥ १६ ॥ स० कार्यस्यगौरवं गुरुतां | अशक्यत्वमितियावत् । मत्वामहाबलाअप्यतिक्रान्ताः प्रतिज्ञामपि नाभ्यरोचयन् ॥ १७ ॥ [ पा० ] १ क—ध. कृत्वापौर्वाहिकीकियां. २ क. ग. पुरवासिनां. ३ ग. घ. च. ज. अ. निवारिताराजन् ४ घ. च झ. न. ट. मूर्ध्नाकृताञ्जलिः वा. रा. २६३ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ॥ ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्रातुमृपींस्त्वमर्हसि ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥ १७८ एकषष्टितमः सर्गः ॥ ६१ ॥ च्यवनेन रामंप्रति स्वकार्यनिवेदनोपक्रमः ॥ १ ॥ मधुनामकेनासुरवरेण तपस्तो पितान्महादेवाच्छूलदानपूर्वकं यावच्छू- लधारणं सपुत्रस्यस्वस्यावध्यत्ववरसंपादनम् ॥ २ ॥ लवणनाम्नोनिजतनयस्य दौश्शील्यनिर्विण्णेनमधुना लवणेशूलार्पण पूर्वकं वरुणालयप्रवेशः ॥ ३ ॥ झुललाभदप्तेनलवणेन रावणेनेवत्रैलोक्यपीडनारंभः ॥ ४ ॥ एवंच्यवनेन रामंप्रतिलवणासुरदौ- इशील्यनिवेदनपूर्वकं तस्माल्लोकरक्षणप्रार्थना ॥ ५ ॥ एवं ब्रुवद्भिऋषिभिः काकुत्स्थो वाक्यमब्रवीत् || किं कार्य ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥ तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ॥ भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥ पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः || लोलापुत्रोऽभवज्येष्ठो मधुर्नाम महाऽसुरः ॥ ३ ॥ ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः || सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ ४ ॥ स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः || बहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ ५ ॥ रुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः || बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतोवरः ॥ ६ ॥ शूलं शूलाद्विनिष्कृष्य महावीर्य महाप्रभम् || ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७ ॥ त्वयाऽयमतुलो धर्मो मप्रसादकरः कृतः ॥ प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ८ ॥ यावत्सुरैव विमैव न विरुध्येर्महासुर || तावच्छ्रलं तवेदं स्यादन्यथा नाशमेष्यति ॥ ९ ॥ यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ॥ तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ १० ॥ एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ॥ प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ११ ॥ भगवन्मम वंशस्य शूलमेतदनुत्तमम् || भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ १२ ॥ तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ॥ प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ १३ ॥ मा भूत्ते विफला वाणी भैरप्रसादकृता शुभा ॥ भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ १४ ॥ यावत्करस्थः शूलोयं भविष्यति सुतस्य ते ॥ अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १५ ॥ यादिति शेषः ।। १७-१८ ॥ इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ लोलायाः पुत्रो लोलापुत्रः ॥ ३-६॥ शूलाच्छूलं विनिष्कृष्येति । स्वशूलाच्छक्तिमाकृष्य सृत्यर्थ: ।। ७-८ ॥ नाशं अदर्शनं ।। ९-१३ ॥ मत्प्र- सादकता मत्प्रसादजसंतोषजनितेत्यर्थः ॥ १४ – स० कारणं अस्मदागमनकारणं | शक्यमशक्यमित्यनवेक्ष्य अपरीक्ष्य ॥ १८ ॥ इतिषष्टितमः सर्गः ॥ ६० ॥ ति० एवंब्रुवद्भिः भयत्राणमितिशेषः । ऋषिभिः प्रेरितइतिशेषः । किंकार्य किंजन्यभयत्राणंकार्यमित्यर्थः । स० ऋषिभिः बोधितोरामः ॥ १ ॥ देशस्यच चादस्माकंभयानांयन्मूलंतच्छृणु ॥ २ ॥ स० शूलात् स्वायुधात् । शूलं तदंशं | निष्कृष्य उत्कृत्य ॥ ७ ॥ ति० यतस्त्वयामप्रसादकरोधर्मः कृतः अतआयुधंददामि ॥ ८ ॥ शि० शूलस्थितेरवधिमाह-यावदिति ॥ ९ ॥ ति० भविष्यति प्राप्स्यति ॥ १३ ॥ [ पा० ] १ क. ग. च. छ. ज. अ. कुरुष्वकर्ता. २ ज. ब्रुवाणेष्वृषिका. ३ क च ब्रूतभवतांभयं नाशयितास्म्यहं. ४ क. घ. ज. मत्प्रसादात्कृतः शुभः झ ञ ट . मत्प्रसादकरः शुभः च छ मत्प्रसादकृतः शुभः ५ क-घ, ज. मत्प्रसादात्कृता. सर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ॥ भवनं सोसुरश्रेष्ठ कारयामास सुप्रभम् ॥ १६ ॥ तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ॥ विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ||१७|| तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः || बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ||१८|| तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ॥ मधुः स शोकमापेदे न चैनं किंचिदत्रवीत् ॥ १९ ॥ स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ॥ शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ २० ॥ स प्रभावेन शुलस दौरात्म्येनात्मनस्तथा ॥ संतापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ २१ ॥ एवं प्रभावो लवणः शूलं चैव तथाविधम् ॥ श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ||२२|| बहवः पार्थिवा राम भयातऋषिभिः पुरा || अभयं याचिता वीर त्रातारं न च विद्महे ॥ २३ ॥ ते वयं रावणं श्रुत्वा हतं बलवाहनंम् || त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ॥ तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ २४ ॥ इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् || विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ २५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपष्टितमः सर्गः ॥ ६१ ॥ १७९ द्विषष्टितमः सर्गः ॥ ६२ ॥ च्यवनादिभिलवणासुरदुर्वृत्तनिवेदितेनरामेण लवणमारणेनियोज्यविचारणे तंप्रति भरतेन निजनियोजनप्रार्थना ॥ १ ॥ शत्रुघ्न हेतृक्तिपूर्वकं स्वनियोजनयाचने रामेण तदङ्गीकारेणलवणमारण निर्धारणेन शत्रुघ्नंप्रति लवणराज्येऽभिषेकस्वीकार- चोदना ॥ २ ॥ तथोक्ते तानृपीन्रामः प्रत्युवाच कृताञ्जलिः || किमाहार: किमाचारो लवणः क च वर्तते ॥ १ ॥ राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ॥ ततो निवेदयामासुलवणो ववृधे यथा ॥ २ ॥ आहार: सर्वसत्त्वानि विशेषेण च तापसाः ॥ आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥ हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् || मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४॥ ततोन्तराणि सवानि खादते स महाबलः ॥ संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् || घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ६ ॥ १६ || कुम्भीनसी माल्यवत्पुत्र्या: अनलाया: सुता | विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्त- रावणस्वसा पूर्व मधुना हृतेति विभीषणेन रावणं | रकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥ प्रत्युक्ता | हिः प्रसिद्धौ ॥ १७–१९ ॥ वरं न्यवे- दयत् यावच्छ्रलं तव हस्ते तावदवध्यत्वं तवेत्येवंरूपं अथ शत्रुघ्नस्य लवणासुरवधार्थ प्रेषणं - तथेत्यादि वरवृत्तान्तं || २०-२५ ॥ इति श्रीगोविन्दराज- ॥ १ ॥ यथा ववृधे याहगाहारादिना वर्धते स्म तथा ति० वंप्रमाणं यथोचितकरणइतिशेषः । स० श्रुत्वाकर्तु प्रमाणं समर्थः ॥ २२ ॥ स० हेराम भयजं भयाज्जायतइतितत्तथा । ‘ पञ्चम्यामजातौ ' इतिडः । नागोजिभट्टस्तु भयजं भयजनक मितिव्याकुर्वन्कारणपदवैयर्थ्यसोढा प्रवृत्तइति मन्तव्यं ॥ २५ ॥ इत्येव मःसर्गः ॥ ६१ ॥ ति० तथोक्तइति । परित्राणमिच्छामइत्युक्ते ॥ १॥ ति० ततोन्तराणि अन्यान्यपीत्यर्थः ॥ ५ ॥ [ पा० ] १ क-घ. ज. दुःखसमन्वितः २ क. ज. दौरात्म्यादात्मनः, १८० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् || स भ्रातृन्त्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७॥ को हन्ता लवणं वीरः कस्यांशः स विधीयताम् || भरतस्य महावाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥ राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् || अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥ भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ॥ लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥ शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् || कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ११ ॥ आर्येण हि पुरा शून्या त्वयोध्या परिपालिता || संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥ दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव || शयानो दुःखशय्यासु नन्दिग्रामेऽवसत्पुरा ॥ १३ ॥ फलमूलाशनो भूत्वा जटी चीरधरस्तथा ॥ अनुभूयेदृशं दुःखमेष राघवनन्दनः || प्रेष्ये मयि स्थिते राजन्न भूयः लेशमानुयात् ॥ १४ ॥ तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ॥ एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ १५ ॥ राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे || निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥ शूर॒स्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥ [ नगरं यमुनाजुष्टं तथा जनपदाञ्ञ्जुभान् ॥ ] यो हि शत्रुं समुत्पाव्य पार्थिवस्य पुनः क्षये ॥ न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ १८ ॥ स त्वं हत्वा मधुसुतं लवणं पापनिश्रयम् || राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ ॥ उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम || बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥ अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् || वसिष्ठप्रमुखैर्विमैर्विधिमन्त्र पुरस्कृतम् ॥ २१ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ निवेदयामासुः ॥२–७॥ कस्यांश इति पृष्ट्वा स्वयमेव | उत्पाटितवंशनृपराज्य इत्यर्थः॥१८-१९|| उत्तरं च निश्चिनोति भरतस्येति ॥८- ९|| आसनं हित्वा आस- न वक्तव्यमिति ॥ त्वत्समीप एव मया वस्तव्यमि नादुत्थायेत्यर्थः ।। १०–१५ ॥ निवेशय अत्रैव नगर | त्यादिकमित्यर्थः ॥ २० ॥ विधिना मन्त्रेण च पुरस्कृ- इति शेषः । अथवा तत्रैव तिष्ठेति भावः । अवेक्षसे तं ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- अक्लेशनीयत्वेनेति शेषः ॥ १६ ॥ निवेशने नूतनगृह- यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने निर्माण इत्यर्थः ॥ १७ ॥ मधोस्तु नगरे त्वामभिषे द्विषष्टितमः सर्गः ॥ ६२ ।। क्ष्यामीत्यत्र हेतुमाह — यो हीति ॥ नृपं तत्रेति । 1 स० स्वस्यमुख्यत्वात्तन्मात्रवधव्यापारायोगात् लक्ष्मण स्येन्द्रजिदादिमारणोदार कीर्तित्वादायस्तत्वाच्चभ्रातृद्वन्द्वस्याप्रतिद्वन्द्वतांकाम- यानोनामनिर्देशेनपृच्छति - भरतस्येति । भरतस्यवांशः शत्रुघ्नस्यवेतिकस्यांशोभागोविधीयतामित्युवाच ॥ ८ ॥ स० कृतकर्मा कृतसेवः ॥ ११ ॥ स० दुःखशय्यासु दुःखजनक केवलस्थलादिशय्यासु ॥ १३ ॥ ति० प्रेष्ये विशिष्यभरतस्यनियोज्ये ॥ १४ ॥ स० यमुनाजुष्टं तत्तीरवर्ति ॥ १८ ॥ इतिद्विषष्टितमः सर्गः ॥ ६२ ॥ [ पा० ] १ क. च. ज. लयोध्यारक्षितापुरी २ च. झ.ट. नन्दिग्रामे महायशाः क. ग. घ. नन्दिग्रामे महामनाः ३ इद- मर्धेच. झ. न. ट. पाठेषुदृश्यते क-घ. ज. नगरंमधुनाजुष्टं ४ चट. योहिवंशंसमुत्पाद्य ख. घ. योहिवंशंसमुत्पाठ्य. श्रीमद्गोविन्दराजी व्याख्यासमलंकृतम् । त्रिपष्टितमः सर्गः ॥ ६३ ॥ ज्येष्टेसत्यपि स्वाज्ञायाअनुल्लंङ्घयतया कथंचिदभिषेकमङ्गीकृतवतः शत्रुघ्नस्य रामेण लवणराज्येऽभिपेचनम् ॥ १ ॥ तथा शत्रुप्रति निजशरप्रभावप्रशंसनेन तहानपूर्वकं लवणमारणोपायोपदेशः ॥ २ ॥ सर्गः ६३ ] १८१ 1 एवमुक्तस्तु रामेण परां व्रीडामुपागमत् || शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह ॥ १ ॥ अधर्म विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर || कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ २ ॥ अवश्यं करणीयं च शासनं पुरुषर्पभ ॥ तव चैव महाभाग शासनं दुरतिक्रमम् ॥ ३ ॥ त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ॥ नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ ४ ॥ व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ॥ तस्येयं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ ५ ॥ उत्तरं हि न वक्तव्यं ज्येष्ठेनाभिहिते पुनः ॥ अधर्मसहितं चैव परलोकविवर्जितम् ॥ ६ ॥ सोहं द्वितीयं काकुत्स्थ न वैक्ष्यामि तवोत्तरम् || मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ ७ ॥ अथ रामेण स्वसन्निधावेव मधुराज्ये शत्रुघ्नमभि | क्रमेण आत्माभिपेचनं ॥ ५ ॥ उक्तमर्थ व्यावर्तयति- पिच्य लवणवधोपायोपदेशपूर्वकं तद्वधार्थी दिव्यास्त्र - उत्तरं हीत्यादि । ज्येष्ठेन भरतेनाभिहिते सति ततः प्रदानं — एवमित्यादि ॥ १ ॥ विद्म वेझीत्यर्थः । परमुत्तरं न वक्तुमुचितमेव । किंचाधर्मसहितमपि । अस्मिन्नित्युक्तंविवृणोति – कथमित्यादि । तिष्ठत्सु | अतएव परलोकविवर्जितमपि । तव शासनं च ज्येष्टेष्विति गुरुवैषम्यमार्पम् | कथमभिषिच्यते न दुरतिक्रममिति शेषः ॥ ६॥ फलितमाह — सोहमि कथमपि । अधर्म एवेत्यर्थः ॥ २ ॥ तव शासनं त्यादि || भरतोक्ते : प्रथमं कृतोत्तरवचन: सोहं हे चावश्यं करणीयमित्यर्थः ॥ ३ ॥ मध्यमे भ्रातरि | काकुत्स्थ तव ज्येष्ठस्योत्तरं द्वितीयं न वक्ष्यामि । तत्र भरत इत्यर्थ: । घोरं लवणं हन्तास्मीति प्रतिजानति हेतुमाह - मेति | द्वितीयेन ज्येष्ठप्रत्युत्तरेण दण्डो सति | हि यस्मात् । मया उत्तरं ज्येष्ठवच उल्लङ्घय न मयि मा निपतेत् । भरते जिगमिषत्यहं गमिष्यामी- वाच्यं वक्तुं न योग्यं ॥ ४ ॥ तथाप्यहं मृधे युद्धे त्युत्तरेण प्रथमेन राज्याभिषेकापत्तिरूपो दण्डः पतितः। लवणं हन्तास्मीति दुर्वचो व्याहृतं तस्यास्य मे दुरु- त्वया अभिषेकं प्रतीच्छेत्युक्ते तदनङ्गीकारोत्तरेण तस्येयं दुर्गतिः दुष्टकार्यस्य प्राप्तिः । तच्च ज्येष्ठाति- द्वितीयेन मयि दण्डो मा निपतेदिति भावः ॥ ७॥ 1 स० अखण्डभूमण्डलाधिपतिपुरतस्त्वांविना ज्येष्ठयोःसतोश्चपुरान्तरेऽभिषेचनंम मकथमितिव्रीडामुपागमत् । अतएवरामं संलप्यबहुवचनप्रयोगः ॥ १ ॥ ति० तवशासनंचावश्यं करणीयं । यतस्तवशासनंवेदशासनव हुर तिक्रमंअतिक्रमितुमशक्यं । एवं चोभयतःपाशारज्जुरियंमेजातेत्यर्थः ॥ स० शासनं श्रुतिकृतंज्येष्ठेषुसत्सुकनीयसांनाभिषेकोविवेकिभिःकार्यइतिलक्षणं । अवश्यंकरणीयं । तवचशासनं राज्याभिषेक संपादनरूपंदुरतिक्रमं । ज्येष्टाज्ञावज्ञानस्यानौचित्यादित्युभयतःपाशारज्जुर्जातेतिभावः । एवमर्थएवचशब्दः समुच्चेयान्तरसमुच्चायक इतिज्ञेयं उत्तरश्लोकश्चानुकूलितोभवति ॥ ३ ॥ ति० ज्येष्ठेविद्यमानेकनिष्ठाभिषे कोऽधर्मः तथाज्येष्टवाक्याकरणंचा धर्म इतित्वया कथमवगतंतत्राह - त्वत्तइति । सद्गुरोस्त्वत्तःश्रुतिभ्यश्चममैवंश्रवण मितिभावः । एवमधर्म- संकटप्राप्तिरपिमेस्वदोपमूलेल्याह - नोत्तरंहीति | मध्यमेभ्रातरि भरते । घोरंलवणंहन्तास्मीतिप्रतिजान तिसतिहियस्मात्मया- ज्येष्ठवचन मुल्लयोत्तरंनवाच्यं नवक्तुंयोग्यं । तद्वच स्तिरस्काररूपत्वात् । स० इदंकथमवगतंभवतेत्यत आह - त्वत्तइति । त्वत्तः वक्तुः । श्रुतिभिःकरणैः मयाश्रुतं | मध्यमेभरतेप्रतिजानति हन्ताहंलवणमितिप्रतिज्ञांकुर्वतिसति मध्येउत्तरंमयानवाच्यं । अमया अज्ञानेनदुर्वचोव्यावहृतमित्युत्तरेणान्वयः ॥ ४ ॥ ति० तथापिमृधेयुद्धेघोरंलवणंहन्तास्मीत्येतद्दुर्वचोव्याहृतं । तस्यास्यदुरुक्तस्य फलभूतेयंदुर्गतिः ज्येष्ठातिक्रम हेतुना निरयप्रापकाभिपेकप्राप्तिः । तत्प्रापकत्वाद्वाक्यातिक्रमप्राप्तिर्वाजातेतिशेषः ॥ ५ ॥ ति० अतिपीडावशादुक्तमेवपुनर्वदति – उत्तरंहीति । ज्येष्ठेनभरतेन त्वयावाऽभिहिते उत्तरंनवक्तव्यं वक्तुमनर्हमेव | किंचतन्मूलकं लयाधर्मसहितं अतएव परलोक विवर्जितं । अभिषेकशासनंकृतं । तच्चदुरतिक्रममितिशेषः ॥ ६ ॥ ति० यदेवमतःसोहंभरतोक्तेः प्रथमंकृतोत्तरवचनःहेकाकुत्स्थतवज्येष्ठस्योक्तेः अभिषेकंप्रतीच्छेत्यस्याः द्वितीयमुत्तरमिति हेतोर्नवक्ष्यामि । कुतस्तत्राह-माद्विती- [ पा० ] १ च. छ. झ. ज. ट. तस्यैवं. २ ज. नाभिहितेसति ३ क विगर्हितं. ४ च. झ. अ. ट. वक्ष्यामीतिचोत्तरं. । १८२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ कामकारो ह्यहँ राजंस्तवास्मि पुरुषर्षभ || अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ ८ ॥ एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ॥ उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ ९ ॥ संभारानभिषेकस्य आनयध्वं समाहिताः || अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ १० ॥ पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ॥ मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ ११ ॥ राज्ञः शासनमाज्ञाय तथाऽकुर्वन्महारथाः || अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ॥ प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ १२ ॥ तथाऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ॥ संग्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ १३ ॥ अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसंनिभः ॥ अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥१४॥ अभिषिक्ते तु शत्रुघ्ने रामेणालिष्टकर्मणा || पौरा: प्रमुदिताचा सन्ब्राह्मणाश्च बहुश्रुताः १५ ॥ कौसल्या च सुमित्रा च मङ्गलं केकयी तथा || चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ १६ ॥ ऋषयश्च महात्मानो यमुनातीरवासिनः || हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ १७ ॥ ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ॥ उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ १८ ॥ अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः ॥ अनेन लवणं सौम्य हन्तासि रघुनन्दन ॥ १९ ॥ सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे || स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः ॥ अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ २० ॥ सृष्टः क्रोधाभिभूतेन विनाँशार्थं दुरात्मनोः ॥ मधुकैटभयोवर विघाते वर्तमानयोः ॥ सष्टुकामेन लोकांस्त्रींस्तो चानेन हतौ युधि ॥ २१ ॥ तौ हत्वा जनभोगार्थ कैटभं तु मधुं तथा ॥ अनेन शरमुख्येन ततो लोकांचकार सः ॥ २२ ॥ नायं मया शरः पूर्व रावणस्य वधार्थिना || मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ २३ ॥ फलितमाह - कामकार इति । अहं तव कामकारोस्मि बहुवचनं विरुध्येत ॥ ९-१७ || तेजः शत्रुसंहारो - अभीष्टनियोगकर्तास्मि | मत्कृते मदनुष्ठितराज्याभि- | चितवलवीयै ॥ १८ ॥ अयं मया दीयमानः ॥ १९॥ षेकस्वीकारे । अधर्म ज्येष्ठातिक्रमेण राज्यप्राप्तिनिमि- अमोघले हेतुमाह - सृष्ट इत्यादि ॥ २० ॥ विघाते तं । काकुत्स्थेत्यत्रापि प्राधान्याल्लोकस्य अधर्म अधर्म- सृष्टिविघ्ने वर्तमानयोः तत्परयोरित्यर्थः । सृष्टः को- बुद्धिं । जहि परिहर ॥ ८ ॥ संहृष्ट इति । कृताभि- धाभिभूतेन विनाशे सर्वरक्षसाम् | मधुकैटभयोवर षेकनियोगत्वादिति भावः । अभिषेकस्य संभारान् विघाते सर्वरक्षसामिति च पाठः ॥ २१ – २२ ॥ अभिषेकोपकरणानि । लक्ष्मणं भरतं तथेति प्राधा- नायमिति || अनेन शरेण महान् त्रासो भवेदित्यलक्ष्य- न्यात् सुमन्त्रादीनपीत्यर्थः । अन्यथाऽऽनयध्वमिति विषये महास्त्रप्रयोगे तदीयांश्च सर्वान् लक्षीकृत्य येनेति । यथाभरतेजिगमिषति अहंगमिष्यामीत्युत्तरेणप्रथमेन राज्याभिषेकापत्तिरूपोदण्डः पतितः । यस्येदानीं त्वयाऽभिषेकं प्रतीच्छेत्युक्ते तदनङ्गीकारोत्तरेणद्वितीयेनममदण्डो मानिपतेदिति ॥ ७ ॥ ति० एवमुक्ते स्वातन्त्र्यं विहायाभिषेकाशी कारवाक्ये उक्ते ॥ ९ ॥ ति० आनयध्वमितिब हुवचनं सुमन्त्रायभिप्रायेण ॥ १० ॥ ति० अभिषेकसमारंभं अभिषेकोपकरणवन्तं पुरो- घसंपुरस्कृत्य ॥ १२ ॥ ति० अयंशरः दीयतइतिशेषः ॥ १९ ॥ ति० शरस्यामोघलेहेतुमाह - सृष्टइति । स्वयंभूः जन्मरहितः । अजितोविष्णुः यदाप्रलयकाले महार्णवेशेते यंतदा सुराअसुराश्चनापश्यन् । कैमुतिकन्यायेन सर्वभूतादृश्यः | महार्णवेशयनंचवायुरूपेण । 'प्रजापतिर्वायुर्भूत्वाचरेत् ' इतिश्रुतेरितिकतकः । तेनविष्णुनासाक्षादयंशरोत्तमःसृष्टः ॥ २० ॥ स० रावणस्यवधार्थिनामयाऽयंशरः पूर्वनमुक्तः । एतस्यतत्र विनियोगेएतद्वध्यस्थलवणस्यतथैवावस्थानेलोकानांलवणमुखेनमहा- [ पा०] १ क. ग. घ. भवनंपुरन्दरपुरोपमं च छ ज भवनंपुरन्दरगृहोपमं. २ ग – छ. झ. न. ट. सेन्द्रैरिवदिवौकसैः- ३ ख. घ. ज. विनाशेसर्वरक्षसां. ४ झ ञ ट विधातेसर्वरक्षसां. > सर्गः ६४ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । १८३ यच तस्य महच्छ्रलं त्र्यम्बकेण महात्मना || दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ २४ ॥ से तं निक्षिप्य भवने पूज्यमानं पुनःपुनः || दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ २५ ॥ यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समायेत् || तदा शूलं गृहीत्वा तं भसं रक्षः करोति हि ॥ २६ ॥ स त्वं पुरुषशार्दूल तमायुधविनाकृतम् || अप्रविष्टं पुरं पूर्व द्वारि तिष्ठ धृतायुधः ॥ २७ ॥ अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ || आइयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ २८ ॥ अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ॥ यदि त्वेवंकृते वीर विनाशमुपयास्यति ॥ २९ ॥ एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः || श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ ३० ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ चतुष्पष्टितमः सर्गः ॥ ६४ ॥ शत्रुघ्न रामाज्ञयामहर्षि पुरस्कारेण सेनाप्रस्थापनपूर्वकं पश्चान्मासानन्तरं लवणविजयायप्रस्थानम् ॥ १ ॥ एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ॥ पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ १ ॥ इमान्यश्वसहस्राणि चत्वारि पुरुपर्पभ || रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ २ ॥ च नाशयेदिति भावः । अनेन रावणादपि वलीयान् इति । कृत्यमाज्ञापनं । अत्र कश्चिज्जलपति - अत्र रामेण लवण इति सूचितं । महान् हासो भवेदिति च पाठ: दुरतिक्रमत्वं शूलिन उक्तमिति विष्णोरष्यधिको रुद्र || २३ || गृहीतशूलस्य तस्य दुर्जयत्वात्तद्ग्रहणाय इति तन्न | अवतारमर्यादया तादृशोक्तिसंभवाद्यथा पुरप्रवेश निरोधमुपदिशति – यच्च तस्येत्यादि ॥ मधो- ब्रह्मास्त्रवन्धने दुरतिक्रमो ब्रह्मणो महिमेत्यादि । यद्वा र्दत्तमित्यन्वयः ।। २४–२५ ॥ युद्धमाकाङ्क्षन्निति | दुरतिक्रमं कृत्यं भगवतैव तस्य बहुमन्तव्यत्वादिति अनेन सहेति शेपः ॥ २६ ॥ तमायुधविनाकृतं भावः ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते श्रीम- आयुध विवर्जितमुपलक्ष्येति शेषः ॥ २७-२८ ॥ | द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या यदि त्वेवं कृत इति । यदा त्वेवमुक्तरीत्या कृतमनुष्ठितं ख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥ भवति तदा त्वेवं कृते सति सः अवश्यं विनाशमुप- यास्यति ॥ २९ ॥ विपर्ययः परिहार इत्यर्थः । श्रीमत अथ शत्रुघ्नप्रस्थापनं – एवमित्यादि ॥ १-२ ॥ न्हा सोभवेदतोऽयं नमुक्तइतिभावः । यद्वा रावणस्यवधार्थिनामयापूर्वनायंशरोमुक्तः । मोक्तुर्ममबलाधिक्येनरावणमात्रपर्याप्ति- विनाभूतानां महान्हा सोभवेदित्यर्थः । तवन्यूनबलत्वेनलवण मात्र पर्याप्तत्वमुपपन्न मितिभावः | नागोजिभनत हेतुर्लोकानांहासो भवेदिति । अल्पलक्ष्ये महास्त्र प्रयोगेतन्मात्रहननेननशाम्यति । किंतुभूतानिसंहरति । अतोभूतदययानक्षिप्तइतिभावः । अनेन रावणादपिमहाबलत्वेनलवणस्य दिव्यशर पर्याप्तविषयत्वमुक्तमितिव्याख्यातं । तत्रलवणस्यरावणापेक्षयाधिक्येरा मेणैतादृशे कर्मणि भिन्नोदरजस्यानुजस्य स्वानुवर्तिनोधर्माध्यक्षेण प्रेषणं नयुज्यते । स्वयमेवगन्तुमौचित्यात् । पूर्वरावणभी तेर्मधोदूरगमनस्यभार्यामुखतः दत्ताभी तेस्तेन सह दिग्विजयानुगतिकथन स्यैतदर्थ विरोधिवात् ॥ एतदर्थमूलस्यावश्यवक्तव्यस्यानुक्तत्वाच्च ||२३|| ति० अथ निकुं भिलायांसमाप्तयागस्येन्द्रजित इवगृहीत शूलस्य तस्य दुर्जयत्वान्निकुंभिला निरोध मिवपुरप्रवेश निरोधमुपदिशति- यच्चतस्येत्यादि । मधोर्दत्तमित्यन्वयः ॥ २४ ॥ स० पुरं शूलालय मितियावत् ॥ २७ ॥ ति० विपर्ययः परिहारः । ननुकिमनेन निर्बन्धेनवाणे नशूलंछित्वातमपिहनिष्यामितत्राह -श्रीमतइति । कृयं शूलमाहात्म्यं । दुरतिक्रमं अतिक्रमितुमशक्यं । शक्तावप्यनुचितं चेत्यर्थः | ईश्वरकृत मर्यादापालनार्थमेवा स्मदवतारादितिभावः ॥ ३० ॥ इतित्रिषष्टितमः सर्गः ॥ ६३ ॥ स० प्रशस्य प्रशंसनंचगमनबुद्ध्युत्तेजनायें ॥ १ ॥ [ पा० ] १ ज तचनिक्षिप्य २ ज. भस्मकुर्यात्सराक्षसः १८४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अन्तरा पण्यवीथ्यश्च नानापण्योपशोभिताः ॥ अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ३ ॥ हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ || आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ४ ॥ बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् || संभाषासंप्रदानेन रञ्जयस्व नरोत्तम ॥ ५ ॥ न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः || सुप्रीतो भृत्यवर्गव यत्र तिष्ठति राघव ॥६॥ ततो हृष्टजनाकीर्णी प्रस्थाप्य महतीं चमूम् || एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ ॥ यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षणम् ॥ लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ||८|| न तस्य मृत्युरन्योस्ति कश्चिद्धि पुरुषर्षभ || दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥ स हि ग्रीष्मेऽपयाते तु वर्षारात्र उपागते || हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥१०॥ महर्षीस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः || यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥ तत्र स्थाप्य बलं सर्वे नदीतीरे समाहितः ॥ अग्रतो धनुषा सार्धं गच्छ त्वं एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् || सेनामुख्यान्त्समानीय ततो वाक्यमुवाच ह || १३ || एते वो गणिता वासा यत्र तत्र निवत्स्यथ || स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥१४॥ तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्धलम् ॥ कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ १५॥ ॥ अन्तरा मध्ये निवासस्थले नानापण्यैरुपशोभिताः । अज्ञातं गत्वा तं जहीति । अशङ्कितं त्वदागतिशङ्कार- नानावर्णोपशोभिताः । इति पाठे वर्णाः ब्राह्मणादयः । हितं यथा भवति तथा ॥ ८ ॥ मृत्युर्मारकः । अन्यः आपणवीथ्यस्तरप्रवर्तकाः || ३ || पर्याप्तधनवाहन |अशङ्किततया तदुपरोधकव्यतिरिक्तः । नास्ति । एत- इत्यत्र धनं पश्वादयः ॥ ४ ॥ सुभृतं सुसंपूर्ण | संभा- देवोपपादयति - दर्शनमित्यादि ॥ ९ ॥ वसन्ते प्रस्थि षायाः सम्यग्वचनस्य संप्रदानेन उत्तया || ५ || यत्र तस्यापि न स युद्धकाल इत्याह – सहीत्यादि ॥ वर्षा- प्रदेशे तिष्ठसि स्थास्यसि । तत्र वनप्रदेशे अर्था न रात्रे वर्षाकाले | समासान्त आपः । स हि काल सन्ति अतः सर्वे गृहीत्वा गन्तव्यमित्यर्थः ॥ ६ ॥ इति । वर्षासु राजानः केपि युद्धाय न निर्गच्छन्तीति प्रस्थाप्य संस्थाप्य | मासमात्रोपितः अयोध्यायां पथि निर्भयो निःशूल एव चरति । अतः स एवास्य वधा एक एव गच्छ ॥ ७ ॥ एवं हि पूर्वजेन संमत्रितो वसर इति भावः ॥ १० ॥ तदानीं निर्गमने किं लवणवधार्थी सेनया सह शत्रुघ्नो यातीति वार्तापरि- प्रयोजनमित्यत्राह - महर्षीनिति ॥ ११ ॥ तत्र जाह्न - हारार्थ केवलं बलमेवाग्रे मुनिभिः सह गच्छतु । तच्च |वीपरतीरे | अग्रतः परमार्ग इत्यर्थ: । धनुषा साधै ग्रीष्मावशेषेण शनैः शनैर्गङ्गायाः परतीरे विशतु | नान्येन बलेनेत्यर्थः ॥ १२ - १३ ॥ एते प्रसिद्धा ब्राह्मणैः समुद्योजितं बलं श्रुत्वा स विश्वस्य वर्तते । | इत्यर्थः । वः युष्माकं । वासा गणिताः । यत्र यत्र तत्रान्तरे त्वमस्मान्नगरात् केवलं ब्राह्मणान्गृहीत्वा | गणिते वासे निवत्स्यथ तत्र तत्राविरोधेनैव स्थातव्यं ति० अन्तरा नगरमध्यवर्तिन्योयाआपणवीथ्यः वीथिस्थावणिजः | नानाविधैःपण्यैः क्रयविक्रयार्हद्रव्यैः उपशोभितायुक्ताअ- नुगच्छन्तु | नानावर्णोपशोभिताइतिपाठे नानावर्णैः ब्राह्मणादिभिःउपशोभिताइत्यर्थइतिकतकः । पण्येतिपाठएवयुक्तः | नटाः वाक्यार्थाभिनयकर्तारः । नर्तकाः पदार्थाभिनयकर्तारः | स० नटाः वेण्याद्युपरिनटनकर्तारः | नर्तकाः भूम्युपरिनर्तकाः ॥ ३ ॥ ति० सुवर्णस्य उत्कृष्टवर्णस्य | नियुतं लक्षमित्येके | दशलक्षमित्यन्ये । पर्याप्तधनवाहनः जीवनपर्याप्तधनः युद्धपर्याप्तवाहन इत्यर्थः ॥ ४ ॥ ति० किमेवंबलाद रेणताह – नार्थाइति । यत्ररिपुसंकटेभृत्या स्तिष्ठन्ति तत्रार्थादयो नतिष्ठन्तीये तेसर्वेआद- र्तव्याइत्यर्थः ॥ ६ ॥ ति० ननुकिंसेनयातर्हिलवणेनयोत्स्यामि नेत्याह-अतइति । अतः अयोध्यायाः । इदानीमेवमहतींचमूं प्रस्थाप्यएक एवत्वंमधुनोवनं मधोर्वनंगच्छ । अयंभावः सुखेनजाह्नवीतरणायग्रीष्मकाल एवप्रस्थायजाह्नवीमुत्तीर्य किंचित्कालंतत्र स्थित्वातद्वलंतत्रैव संस्थाप्य स्वयमेक एवमधुवनंप्राप्यवर्षाप्रादुर्भावेलवर्णजहीति ॥ ७ ॥ ति० दर्शन मिति | युद्धाकाङ्क्षीसमायाती- तितत्कर्तृकज्ञान विषयोयोभवेदित्यर्थः ॥ ९ ॥ इतिचतुष्षष्टितमः सर्गः ॥ ६४ ॥ [ पा० ] १ ख ग घ. नानावर्णोपशोभिताः २ झ ठ. अतो. सर्गः ६९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् | १८५ रामं प्रदक्षिणीकृत्य शिरसाऽभिप्रणम्य च ॥ रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ १६ ॥ लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ॥ पुरोहितं वसिष्टं च शत्रुघ्नः प्रयतात्मवान् ॥ प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥ प्रस्थाप्य सेनामथ सोग्रतस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम् ॥ उवास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पष्टितमः सर्गः ॥ ६४ ॥ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ मार्गवशावाल्मीफ्याश्रमंगतेनशत्रुघ्नेन तंप्रतिसप्रणामं तन्त्रत्ययाज्ञियचिह्नदर्शनेन तत्कर्तृप्रश्नः ॥ १ ॥ तेन तंप्रति कल्माषपादनाम कसौदासवृत्तकथनपूर्वकं तत्प्रदेशस्य तद्यज्ञभूमित्वोक्तिः ॥ २ ॥ शत्रुघ्नेन वाल्मीक्यनुज्या पर्णशाला- प्रवेशः ॥ ३ ॥ प्रस्थाप्य तु बलं सर्वे मासमात्रोपितः पथि || एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥ द्विरात्रमन्तरे शूर उष्य राघवनन्दनः || वाल्मीकेराश्रमं पुण्यमगच्छदासमुत्तमम् ॥ २ ॥ सोभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ॥ कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥ भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ॥ श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ||४|| शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ॥ प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥ स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि || आसनं पाद्यमर्थ्य च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥ प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ॥ भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥ स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ८ ॥ तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमत्रवीत् || शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥ युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ॥ पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥ स बाल एव सौंदासो मृगयामुपचक्रमे || चञ्चूर्यमाणं दहशे स शूरो राक्षसद्वयम् ॥ ११ ॥ ।। १४–१८ ।। इति श्रीगोविन्दराजविरचिते णाधिष्ठितत्वादितिभावः ॥ ४ ॥ प्रहस्येति । अनिवे- श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्तरकाण्ड |दितमपि शत्रुघ्नागमननिमित्तं ज्ञातव्यमित्यभिप्रायः व्याख्याने चतुष्पष्टितमः सर्गः ॥ ६४ ॥ ॥ ५ ॥ राघवाणां कुलस्य स्वं स्वभूतं ॥ ६–७॥ | इयं यज्ञविभूतिस्ते कस्याश्रमसमीपत इति । तवाश्र- मसमीपतः इयं वर्तमाना यज्ञविभूतिः यदस्य समृद्धिः । कस्य यजमानस्य ॥ ८ ॥ आयतनं यज्ञायतनं ॥ ९–१० ॥ चचूर्यमाणं मुहुर्मुहुश्चरन्तं । चरतेर्य- रामेण यथाज्ञप्तगमनं संग्रहेणोक्त्वा अयोध्यातो द्विरात्रगमनानन्तरवृत्तमाह -- भगवन्निति || वारुणीं वरुणपालितां | दारुणांदिशमिति पाठे दारुणां लव- स० मासमात्रोषितः अयोध्यायामितिशेषः ॥ १ ॥ स० अन्तरे अयोध्यावाल्मीक्याश्रमयोर्मध्ये | द्विरात्रमुध्य | वासं सायंकालेनिवासयोग्यं ॥ २ ॥ स० लवणवधायतद्वञ्चनार्थमय मे काकी गच्छतीतिमुनेः परिज्ञानात्प्रहासः । हेमहायशः तेवयाखागतं, ॥ ५ ॥ स० भोजनं भुज्यतइतिभोजनं फलंचूतादि ॥ ७ ॥ ति० पूर्वायज्ञविभूतीयमित्यार्षःसंधिः । आश्रमसमीपतः पूर्वा पूर्वप्रदेशेदृश्यमाना पुरातनीचेयंयज्ञविभूतिः यूपादियज्ञोपकरणसमृद्धिः कस्य यजमानस्येत्यर्थः ॥ ८ ॥ ति० यस्य यजमानस्य [ पा० ] १ ङ. च. झ ञ ट . निर्याप्य २ च. छ. झ ञ ट उपास्यमानःसनरेन्द्र पार्श्वतःप्रतिप्रयातो. ३ च छ. झ. ट. दारुणांदिशं. ४ झ ञ ट पूर्वायज्ञविभूतीयं. वा. रा. २६४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः || भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥ स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् || क्रोधेन महताsविष्टो जघानैकं महेषुणा ॥ १३ ॥ विनिपात्य तमेकं तु सौदासः पुरुषर्षभः || विज्वरो विगतामर्षो हतं रक्षो युदैक्षत ॥ १४ ॥ निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ॥ सन्तापमकरोद्धोरं सौदासं चेदमब्रवीत् ॥ १५ ॥ यस्मादनपराधं त्वं सहायं मम जनिवान् ॥ तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥ एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत || कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥ राजा तु यजते यज्ञमस्याश्रमसमीपत: || अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ १८ ॥ तत्र यज्ञो महानासीद्वहुवर्षगणायुतः ॥ समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥ अथावसाने यज्ञस्य पूर्ववैरमनुसरन् || वसिष्टरूपी राजानमिति होवाच राक्षसः ॥ २० ॥ अस्य यज्ञस्य जातोन्तो सामिषं भोजनं मम || दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ||२१|| तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा | भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ ॥ हविष्यं सामिपं स्वादु यथा भवति भोजनम् ॥ तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ २३ ॥ शासनात्पार्थिवेन्द्रस्य दः संभ्रान्तमानसः ॥ स राक्षस: पुनस्तत्र सुदद्वेषमथाकरोत् ॥ २४ ॥ समानुपमथो मांसं पार्थिवाय न्यवेदयत् || इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥ स भोजनं वसिष्ठाय पत्या सार्थसुपाहरत् || मदयन्त्या नरव्याघ्र सामिपं रक्षसा हृतम् ॥ २६ ॥ ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् || क्रोधेन महताऽऽविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥ १८६ ङन्ताच्छानच् । “उत्परस्यातः" इत्युत्त्वं ॥११- १२॥ | बहुकालातिवाहजकर्मयोगेन । युक्तोऽभवत् ॥ १७ ॥ निर्मृगं कृतं वनं च दृष्ट्वेत्यनुकर्षः ॥ १३-१४ ॥ | अस्याश्रमसमीपत इति । अस्याश्रमस्येत्यविभक्तिकनि- निरीक्षमाणं स्वसहायभूतं द्वितीयरक्षो निरीक्षमाणं | र्देशः ॥ १८-२१ ॥ भक्ष्यसंस्कारकुशलमुवाचेति । प्रथमरक्षो दृष्ट्वा ॥१५-१६ || कालपर्याययोगेन भोजनार्थमिति शेषः ॥२२ – २५॥ मदयन्त्या राज इदमायतनंबभूव तच्छृणु ॥ ९ ॥ ति० तस्यहृतस्यरक्षसःसहायं सहायभूतमात्मानं । निरीक्षमाणंतंराजानंदृष्ट्वासंतापमकरोत् ॥ १५ ॥ ति० कालपर्याययोगेन बहुकालानन्तरंप्राप्य राज्यप्रापककर्म दशेन मित्रसहोराजाभवत् । वीर्यसहस्यैव मित्र सहइतिना- मान्तरं || शि० कालपर्याययोगेन कालक्रमवशात् राजाऽभवत् । एतेनपुत्रंराज्येसंस्थाप्यसौंदासोऽपरलोकचित्तोऽभवदिति सूचितं ॥ १७ ॥ ति० अस्याश्रमसमीपतः अस्येतिषष्ट्या अळुम्बा आश्रमेतिलुप्तषष्ठीकंपदंवा ॥ १८ ॥ ति० गणायुतइत्यत्राङ्- प्रश्लेषः ॥ १९ ॥ स० पूर्ववैरं द्वयोद्वपिनोरेकमारणजं । वसिष्टरूपी तदाकारः ॥ २० ॥ स० हेयज्ञावसान यज्ञस्यावसानं यस्ययेनवातःसंवुद्धिः । समापितसवन राजन् । अन्तेतवसमीप एव नतुपारोक्ष्येण । ' अन्तःप्रान्तेन्तिके ' इतिविश्वः । सामिपं भोजनं शुद्धमांससहितं ॥ २१ ॥ स० ब्रह्मरूपिणा ब्राह्मणवेषवता । संस्कारकुशलान् सूदान् सूपकारिणः ॥ २२ ॥ स० भोजनंखादुयथाभवतितथासामिषं हविष्यंकुरुत ॥ २३ ॥ शि० संभ्रान्तमानसः गुरुकर्तृकाभक्ष्यभक्षणेच्छाश्रवणेनोद्विग्न चित्तोऽभवदितिशेपः ॥ स० सूदस्तदधिपतिः । तद्रक्षः वसिष्ठाकारविशिष्टमेवरक्षः । तत्रसूद वेषंपाककाराकारमकरोत् ॥ २४ ॥ स० ससूदःसामिपं मांस मिश्रितं । स्वादुहविष्यमन्न माहत मितिन्य वेदयत् ॥ मुख्यसूदेसंभ्रान्ते तत्र तत्र गच्छतिस्वयं तद्वेषं तद्वेषाद्धृत्वैतन्य वेदय दितिभावः ॥ महानसेसूदवेषंगृहीत्वा मुख्यसूदे नपाकसमये मानुषंमांसंप्राक्षिपदितिशेषइतिव्याख्यात वान्नागोजिभः । तत्रापरिचितचरस्य महानसान्तःप्रवेशः कथं कथंतरांमानुषमांसनयनं कथंतमांतत्रप्रक्षेपइतिनसौघट्यं । यदि मायिकत्वात्सर्वेयुज्यतइतितर्हियुज्यतामस्मव्याख्यान रीत्येतिसंतोष्टव्यं ॥ २५ ॥ ति० राजापिसामिषंमानुषमप्यमानुषंतद्धविष्य मित्येव विज्ञायपत्नयासार्धेवसिष्ठायोपाहरत् ॥ २६ ॥ [पा० ] १ ख ग घ. ज. ज. भक्षयानावसंतुष्टौ. सूदान्संस्कारकुशलानुवाच. ४ क० ख० च – ट. कुरुत ७ क. गच. जट. भोजनागतं. २ झ ठ. अद्ययज्ञावसानान्ते. ३ क. ख. च. छ. झ. ज. ट. ५ च. छ. सूदाः संभ्रान्तमानसाः ६ ग. च-ट. तच्चरक्षः पुनः. सर्गः ६५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८७ यस्माच्वं भोजनं राजन्ममैतदातुमिच्छसि || तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ २८ ॥ ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ॥ वसिष्ठं शत्रुमारेभे भार्या चैनमवारयत् ॥ २९ ॥ राजन्प्रभुर्यतोमाकं वसिष्ठो भगवानृषिः || प्रतिशतुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥ ततः क्रोधमयं तोयं तेजोबलसमन्वितम् || व्यसर्जयत धर्मात्मा ततः पादौ सिपेच च ॥ ३१ ॥ तेनास्य राज्ञस्तौ पादौ तदा कल्मापतां गतौ ॥ तदाप्रभृति राजाऽसौ सौदासः सुमहायशाः || कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ३२ ॥ स राजा सह पत्या वै प्रणिपत्य मुहुर्मुहुः ॥ पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥ तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् || पुनः प्रोवाच राजानं वसिष्ठः पुरुपर्पभम् ॥ ३४ ॥ मया रोपपरीतेन यदिदं व्याहृतं वचः ॥ नैतच्छक्यं वृथा कर्तु प्रदास्यामि च ते वरम् ॥ ३५ ॥ कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ॥ मत्प्रसादाच्च राजेन्द्र व्यतीतं न परिष्यसि ॥ ३६ ॥ एवं स राजा तं शापमुपभुज्यारिमृदनः || प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३७॥ तस्य कल्मापपादस्य यज्ञस्यायतनं शुभम् || आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥ तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् || विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपष्टितमः सर्गः ॥ ६५ ॥ पढ़या ।। २६-३२ ॥ ब्रह्मरूपिणा वसिष्ठरूपधरेण | समागत्य सर्वथा गुरुर्न प्रतिशापार्ह इति प्रतिषिद्ध- यदुक्तं तद्वचो वसिष्टं प्रति प्रोवाच ॥ ३३ ॥ तत् पार्थिवेन्द्रस्य प्रणिपातवाक्यं रक्षोविकृतं च श्रुत्वा । रक्षसाधिकृतमिति पाठे अधिकृतं राजद्वेमाश्रित्य कृतं ।। ३४–३५ ।। व्यतीतं न स्मरिष्यसि । मया हठा- च्छतं न मनसि कुर्वित्यर्थः ॥ ३६ – ३७ ॥ कल्मा- पपाद इति तस्य नामान्तरं । शापानन्तरं मित्रसहः विरचिते श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्त- कुपितः सन् वसिष्ठं शप्तुं जलमाददे । स्वयमेव मां रकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ नियुज्य कथं पुनः स्वयमेव कुप्यतीति । तदा तद्भार्या वती । ततो राजा तद्वचः साध्विति मत्वा शापाय गृहीतं जलं स्वपादे प्रक्षिप्तवान् | तदाप्रभृति कल्मा- नीलरूपता ॥ ३८-३९॥ इति श्रीगोविन्दराज- पपादनामाभवत् । कल्मापं कोपगृहीतशापजलकृत- स० एतत्तेभोजनंभविष्यति मानुषमांसाशिराक्षसजन्मेतिभावः ॥ २८ ॥ स० प्रभुः कुलगुरुः ॥ ३० ॥ स० पादौ खपादौ ॥ ३१ ॥ स० कल्मापतां कृष्णवर्णतां । क्रोधमन्त्रणतप्तत्वादां ॥ ३२ ॥ पार्थिवेन्द्रस्य विषयेरक्षसा स्ववेषधारिणा । विकृतं विरुद्धंकृतं ॥ ३४ ॥ स० द्वादशवर्षाणि कालः तदात्मागतश्चेच्छापस्यान्तः पूर्ववदवस्थानंभविष्यति । अतीतंनस्मरिष्यसि राक्षसत्वावस्थायामतीतंराजत्वं पुनाराजत्वप्रात्यनन्तरंरक्षस्त्वं चनस्मरिष्यसि । अत्रैवादिपर्वोक्ता शक्तिशापब्राह्मणशापादिकथा अनुसंधेया । अत्रराजाज्ञांविनासूदरूपिणारक्षसामानुषामिषंवसिष्ठायदत्तमिति । भारतेतु - तस्थौचद्विजसत्तमइति । सद्विजो ब्रह्मजान्यः । तथैव ‘ततोर्धरात्रउत्थायसूदमानाय्यसत्वरम् | उवाचराजासंस्मृत्यब्राह्मणस्यप्रतिश्रुतम् । गच्छायुष्मन्वनोद्देशेव्राह्मणो मांप्रतीक्षते । अन्नार्थीत्वंतमन्नेनसमांसेनोपपादय । एवमुक्तस्ततः सूदः सोनासाद्यामिषंक्कचित् । निवेदयामासतदानेतितस्मैव्यथा न्वितः । राजातुरक्षसाविष्टः सूदमाहगतव्यथः । अप्येनंनरमांसेनभोजयेतिपुनःपुनः । इतिराज्ञआज्ञयैवमानुषमांसदानोक्ते- रतद्दानएतादृशशापदानानौचित्याच्च कल्पभेदेनार्थव्यवस्था कल्पनीया | एकरक्षस्त्वविषयएवबहुशापः ॥ ३६ ॥ स० पौरो- हित्याद्विशापोपिदत्तइत्याहप्रतिभइति ॥ ३७ ॥ स० महर्षि वाल्मीकिं ॥ ३९ ॥ इतिपञ्चषष्टितमः सर्गः ॥ ६५ ॥ १८८ श्रीमद्वाल्मीकि रामायणम् । षट्षष्टितमः सर्गः ॥ ६६ ॥ शत्रुघ्न पर्णशालाप्रवेशरात्रौ सीतया कुमारद्वयप्रसवः ॥ १ ॥ वाल्मीकिनासीतासुतयोजीत कर्मकरणपूर्वकं क्रमेण कुशलवाविति नामकरणंच ॥ २ ॥ शत्रुघ्नेन सीताया अपत्योत्पत्तिश्रवणहर्षेण रात्रियापनपूर्वकं प्रभातेवाल्मीकेरभ्यनुज्ञया निर्गमः ॥ ३ ॥ तथा यमुनातीरमेय तत्रऋषिगणैःसह तेभ्यः कथाश्रवणेन सुखनिवासः ॥ ४ ॥ [ उत्तरकाण्डम् ७ यामेव रात्रि शत्रुघ्नः पर्णशालामुपाविशत् || तामेव रात्रि सीताऽपि प्रभुता दारकद्वयम् ॥ १ ॥ ततोऽर्धरात्र समये बालका मुनिदारकाः || वाल्मीके: प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ २ ॥ भगवन्नामपत्नी सा प्रसूता दारकद्वयम् ॥ ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ३॥ तेषां तद्वचनं श्रुत्वा महर्पि: समुपागमत् || बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ४ ॥ जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ॥ भूतनीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ५ ॥ कुशमुष्टिपादाय लवं चैव तु स द्विजः || वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ||६|| यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ॥ निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७ ॥ यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ॥ निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ८ ॥ एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ॥ मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥९॥ तां रक्षां जगृहुस्ताथ मुनिहस्तात्समाहिताः ॥ अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मपाः ॥ १० ॥ तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ॥ संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥११॥ यामेवेत्यादि || यस्यां राज्यामित्यर्थः । दारकद्वयं | गृहमध्ये ऋषिप्रवेशाभावात् ॥ ८ ॥ ख्यातियुक्तौ पुत्रद्वयं । प्रसूता प्रसूतवती ॥ १-२॥ भूतविना- भविष्यत इति । यमजातकौ यमलौ ॥ ९ ॥ ततः शिनीं बालग्रहविनाशिनीं ॥ ३–५ ॥ लवं चैवेति । अनन्तरं । समाहितास्ता वृद्धाः मुनिहस्तात्तां मुनिना अधःप्रदेशलू नकुशमुष्ट्येकदेशमित्यर्थ: । कुशमुष्टयग्रा- दीयमानां रक्षां च जगृहु: । पुत्रयोः प्रदानार्थमिति धोभागाभ्यां क्रमाज्ज्येष्ठ कनिष्ठयोः प्रमार्जनमिति शेषः । रक्षामकुर्वन्निति । वृद्धा इति शेषः ॥ १० ॥ द्रष्टव्यं ॥ ६ ॥ निर्मार्जनीय: निर्मार्जनार्हो यतो जन्म च नाम चेति । यद्यपि जातकर्म पुत्रजन्म दिवसे जातः ततः कुश इति नामाकरोदिति शेषः ॥ ७ ॥ कर्तव्यं न तु नामकरणं तथाप्येवनामकौ भविष्यत ताभ्यां तयोः कुमारयोर्मध्य इत्यर्थ: । लवेन लूनकु- इति ऋषिवचनात्तच्छ्रवणमात्रमिति मन्तव्यं । संकीर्तनं शमुष्टयधोभागेन । वृद्धाभिर्मार्जनीय इति । सूतिका- च रामस्येति । रामपत्नीप्रसूतेति मुनिदारकवचःश्रव- स० दारकद्वयं यमलरूपं ॥ १ ॥ स० बालकाः ऋषिपुत्राः | मुनिदाराएवमुनिदारकाः मुनिपत्यश्च ॥ २ ॥ भूतविना- शिर्नी चतुष्षष्टिबालग्रहविनाशिनीं || ३ || स० देवपुत्रौ देवस्य रामदेवस्यपुत्रौ । देवयोःवहीन्द्रयोः पुत्रौ अंशसंभूतौ । ति० देवपुत्रौ तत्सदृशौ । द्रष्टुमितिशेषः ॥ ४ ॥ ति० रक्षामकरोदित्युक्तं तत्प्रकारमाह- कुशमुष्टिमिति | कुशमुष्टिलवंचोपादाय रक्षांप्रददौ । लूनकुशानामप्रभागः कुशमुष्टिरित्युच्यते । तेषामधोभागोलवइति । तत्रकतिपय सामकुशान्गृहीत्वामध्येद्विधाछि- त्त्वातदप्राधोभागाभ्यांक्रमाज्येष्ठक निष्ठयोः प्रमार्जनफलकंतद्रूपंरक्षादानंवृद्धानांस्त्रीणांहस्ते इतियोध्यं ॥ ६ ॥ स० तयोर्जातयोर्मध्ये यःपूर्वजः रामदेहादितिशेषः । सः कुशैः स मैदर्भैः निर्मार्जनी योयतोजातः अतस्तस्यकुशइतितन्नाम । अत्रेदंबोध्यं । यदागर्भाधान - समयेयोनि पुष्पं विशद्वीर्येद्विवा विभक्तमा दिपश्चाद्भावेनप्रविशतितदायमौभवतः । तयोश्चपितृतःप्रवेशक्रम विपर्य येणमातृतःप्रसवः । तथा चोक्तं पिण्ड सिद्धिस्मृतौ 'यदा विशेद्विधाभूतंयोनिपुष्पंपरिक्षरत् । द्वौतदाभवतोगभसूतिर्वेशविपर्ययात्' इति । तथाचात्रसी• तायाः प्रथमतोजातोलवएव । अनन्तरंकुशोजातइतिसएवाग्रजइति ॥ ७ ॥ स० अवरः रामाद्गर्भाधान समयेपश्चागप्रविष्ट इत्यर्थः ॥ लवेन लनदर्भमुष्टिना | ति० सलवइतिनामतोभविष्यतीतिशेषः । जातकर्मणएवाय दिवसेकर्तव्यता नतुनामकरणस्या- पा० १ क. घ. ङ. च. ज. पर्णशालांसमाविशत् ख. ग. पर्णशालामुपागमत् २ ख. ङ. झ ञ ट वृद्धाभि- गौत्रनामच. च. छ. रक्षांतांगोत्रनामच. क. ग. घ. ज. रक्षांगोत्रंचनामच.

  • सर्गः ६७ ]

श्रीमद्गोविन्दराजी व्याख्यासमलंकृतम् । १८९ अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्मियम् || पर्णशालां ततो गत्वा मातर्दिष्ट्येति चात्रवीत् ॥ १२ ॥ तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ॥ व्यतीता वार्षिकी रात्रि: श्रावणी लघुविक्रमा ॥ १३ ॥ प्रभाते सुमहावीर्यः कृत्वा पौर्वाहिक क्रियाम् || मुनिं प्राञ्जलिरामय ययौ पश्चान्मुख पुनः॥१४॥ स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ॥ ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ १५ ॥ स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः || कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ १६ ॥ सकाञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ॥ कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रमनुः ॥ १७ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ सप्तपष्टितमः सर्गः ॥ ६७ ॥ शत्रुध्नेन च्यवनप्रति लवणतच्छूलशंक्तिमश्नः ॥ १ ॥ इन्द्रेण निजार्धासनाकामांधातारंप्रति भुविलवणासुरराजेतृतया तदनर्हत्वोक्ता तेनलवणासुरमेय युद्धप्रवर्तनम् ॥ २ ॥ लवण निसृष्टेनशूलेन ससैन्यमांधातृभस्मीकरणपूर्वकं प्रत्यागमनम् ॥ ३ ॥ च्यवनेनैवंशूलशक्तिवर्णनपूर्वकं शत्रुप्रति शूलशुन्यतासमये तेनसह युद्धविधानम् ॥ ४ ॥ पुनलवणकरं अथ राज्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ॥ पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ १ ॥ शूलस्य च बलं ब्रह्मन्के च पूर्व विनाशिताः अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ २ ॥ तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ॥ प्रत्युवाच महातेजाव्यवनो रघुनन्दनम् ॥ ३ ॥ णात् । वाल्मीके: पर्णशालां गत्वा सामान्यतो दिष्टया | || १६-१७ ।। इति श्रीगोविन्दराजविरचिते श्रीम- दृष्टेति सूचयन्मुनिं प्रति हर्षेणाह- अर्धरात्र इत्या- द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डठ्या- दिना || अनेन सीता विसृष्टेति रामादित्रयव्यतिरि-ख्याने षष्टितमः सर्गः ॥ ६६ ॥ तैर्न ज्ञातमिति सूचितं ॥ ११-१२ ॥ वर्षासु भवा वार्षिकी तत्रापि श्रावणी श्रावणमासवर्तिनी प्रवृत्तायां आगतायामित्यर्थ: । पप्रच्छ शूलवृत्ता काचिद्रात्रिरिति । लघुविक्रम इत्यग्रेण संवन्धः | | न्तमिति शेषः ॥ १ ॥ अनेन द्वन्द्वयुद्धमुपागता: के लघुविक्रमेति पाठे शीघ्रगमनेति रात्रि विशेषणं ||१३|| पूर्व शूलेन निपातिता इति पप्रच्छेति योजना | ब्रह्म- मुनिं वाल्मीकिं ।। १४–१५ ॥ मुनिभिः सार्धमि- न्नित्यारभ्य प्रश्नवचनं । अनेनेति लवणः परामृश्यते । त्यनेन सेना गङ्गातीर एव स्थापितेति सूचितम् | अनेन लवणवलं शुलवलं च पृष्टं भवति ॥ २ – ३ ॥ पीतिभविष्यतीतिशेषपूरणं ॥ ८ ॥ ति० ततः तच्छ्रवणानन्तरं । पर्णशालां सीतायाः प्रसवपर्णशालांगत्वा मातर्दिष्ट्या दैवयोगेन. तेपुत्रजन्मेतिशेषः । इत्यब्रवीदित्यर्थ इतिकतकः । • पर्णशालागतोरात्रौदिष्ट्यादिध्ये तिचाब्रवीत्' इतिपाठे स्वपर्णशालास्थः सर्व- मिदंश्रुत्वा स्वात्मन्येवभाग्यंभाग्य मित्यब्रवीदित्यर्थः । आद्यपाठेपि वाल्मीकिदत्तपर्णशालांपूर्वमेवगत्वास्थितः । ततःश्रवणानन्तरं मातर्भाग्येनेदंतवपुत्रजन्मेतिस्वात्मन्येवाब्रवीदित्यर्थो वक्तुं शक्यः । रामानुज्ञांविनारामत्यक्तसंभाषणस्यानौचित्यादितितीर्थः ॥ स० पर्णशालां स्वावासोटजंगलामुनिनिलयात् ॥ १२ ॥ स० पौर्वाहिक जातसूतक कालोचितां ॥ पश्चान्मुखः पश्चिम दिगभिमुखः, ॥ १४ ॥ ति० स तत्र यमुनातीरे । यत्तुगङ्गातीरइति क त कस्तत्पूर्वापर संदर्भ विरुद्धं ॥ १६ ॥ स० काञ्चने तिच्यवननामान्तरं । विरामयामास गमयामास ॥ १७ ॥ इतिषट्षष्टितमः सर्गः ॥ ६६ ॥ शि० लवणस्यबलं च्यवनं यथा यथावत् पप्रच्छ ॥ १ ॥ स० यथाशूलस्थबलंतथालवणस्य बलंचपप्रच्छ ॥ २ ॥ [ पा० ] १ क. ग. च. छ. ज. ट. व्यतीतायां. १९० श्रीमद्वारमीकिरामायणम् । [ उत्तरकाण्डम् ७ असङ्ख्येयानि कर्माणि यान्यस रघुनन्दन || इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ॥ ४ ॥ अयोध्यायां पुरा राजा युवनाश्वसुतो वली | मान्धातेति स विख्यात स्त्रिषु लोकेषु वीर्यवान् ॥ ५॥ स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ॥ सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥ इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ॥ मान्धातरि कृतोद्योगे देवलोकजिगीपया ॥ ७ ॥ अर्धासनेन शक्तस्य राज्यार्धेन च पार्थिवः ॥ वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत || ८ || तस्य पापमभिप्रायं विदित्वा पाकशासनः || सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥ राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ | अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥ यदि वीर समग्रा ते मेदिनी निखिला वशे || देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥ इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ॥ व मे शऋ प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥ तमुवाच सहस्राक्षो लवणो नाम राक्षसः ॥ मधुपुत्रो मधुवनेनं तेऽज्ञां कुरुतेऽनघ ॥ १३ ॥ तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् || त्रीडितोऽवाङ्मुखो राजा व्याहर्ते न शशाकह ॥१४॥ आमव्य तु सहस्राक्षं हिया किंचिदवाङ्मुखः || पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥ स कृत्वा हृदयेऽमर्षे सभृत्यबलवाहनः || आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ १६ ॥ स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः || दूतं संप्रेषयामास सकाशं लवणस्य हि ॥ १७ ॥ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ॥ वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥ चिरायमाणे दूते तु राजा क्रोधसमन्वितः || अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥ ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना || वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० ॥ तच्छ्रलं दीप्यमानं तु सभृत्यबलवाहनम् || भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ २१ ॥ एवं स राजा सुमहान्हतः सबलवाहनः || शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ २२ ॥ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ॥ अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥ लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ॥ २४ ॥ अस्य शूलस्य यानि शत्रुसंहारकर्माणि तान्यसंख्ये- | मानुष एव लोके सर्वात्मना न राजासि स त्वं पृथिवी- यानि । तत्र प्रसिद्धमेकं दर्शयति - इक्ष्वाकुवंशप्रभव मेव वश्यामकृत्वा कथमिह देवराज्यमिच्छसि ॥ १० इति । यद्वृत्तं व्यापारं । तच्छृणुष्व ॥४-७॥ शक्रस्यार्धासनेन अर्धराज्येन च युक्तः पार्थिवो राजा - १२ ॥ तेज्ञामिति संधिरार्षः । ते आज्ञां ॥ १३- भूत्वा सुरगणैर्वन्द्यमानः स्थास्य इति प्रतिज्ञां कृत्वा १८॥ चिरायमाणे विलम्बं कुर्वाणे ॥१९ – २२॥ अथ दिवमध्यारोहत || ८-९ ॥ तावत् प्रथमतः । श्रुतशुलवलं प्रति स्वविजयसन्देह निवृत्तय आह— श्वः स० इक्ष्वाकुवंशप्रभवे मांधातरि ॥ ४ ॥ स० इतः भूलोकात् ॥ ६ ॥ शि० भयं अभवदितिशेषः ॥ ७ ॥ स० पापमभिप्रायं स्वरपहरणाभिप्रायं ॥ ९ ॥ स० निखिला खिलानभवतीतिनिखिलानिरिछद्रा । समग्रावशेयदिभवेत्तदा इहराज्यंकुरुष्व ॥ ११ ॥ शि० आज्ञाशब्दाकारलोपआर्षः । ज्ञाशब्दस्यैवाज्ञेयर्थोवा ॥ १३ ॥ स० व्रीडितः अतएवावाङ्मुखः ॥ १४ ॥ स० मर्षे सहनं ॥ १६ ॥ शि० युद्धायलवर्णकाङ्क्षमाणःसः वायुवेगः सराजालवणस्यसकाशं समीपंदूत संप्रेषयामास | सोवायुः परदेशदूरगमन मित्यादिनासशब्दस्यवायुपरत्वं ॥ १७ ॥ स० मधुनः मधोः ॥ १८ ॥ स० सानुवन्धस्य मांधातुः ॥ २० ॥ शि० शूलस्यबलं अप्रमेयंविद्धीतिशेषः ॥ २२ ॥ स० शूलवलाकलन संजात भी तिर्नभवेरितिशत्रुघ्नंप्रोत्साहयति – भ्वइति । रामो- दीरितप्रकारकमेवाहागृहीतायुधमिति ॥ २३ ॥ [ पा० ] १ ग. घ. च. छ. ज. अ. नचाज्ञां. २ क—ज. अ. ट. लवणस्यसः सर्गः ६८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः || शूलस्य च बलं घोरमप्रमेयं नरर्षभ || विनाशश्चैव मान्धातुर्यत्तेनाभूच पार्थिव ॥ २५ ॥ त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ॥ शूलं विना निर्गतमामिपार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तपष्टितमः सर्गः ॥ ६७ ॥ १९१ अष्टषष्टितमः सर्गः ॥ ६८ ॥ लवणासुरे आहारसंपादनाय नगराढहिर्गतेसति शत्रुघ्नेन धनुष्पाणिनासता नगरद्वार्यवस्थानम् ॥ १ ॥ आहारादानेन पुनरागतंलवणंप्रति युद्धायाह्वानम् ॥ २ ॥ लवणेनायुधानयनावधि विलंबयाचने शत्रुनेन तदनङ्गीकारः ॥ ३ ॥ कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ॥ व्यतीता रजनी शीघ्रं शत्रुघ्रस्य महात्मनः ॥ १ ॥ ततः प्रभाते विमले तस्मिन्काले स राक्षसः || निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः ॥ २ ॥ एतस्मिन्नन्तरे वीरैः शत्रुघ्नो यमुनां नदीम् || तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥ ततोर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः || आगच्छद्रहुसाहस्रं प्राणिनां भारमुद्रहन् ॥ ४ ॥ ततो ददर्श शत्रुघ्नं स्थितं द्वारि वृतायुधम् || तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥ ईदृशानां सहस्राणि सायुधानां नराधम || भक्षितानि मया रोपातकालमाकाङ्क्षसे नु किम् ॥ ६॥ आहारश्चाप्यसंपूर्णो भमायं पुरुषाधम || स्वयं प्रविष्टोऽद्य मुखं कथैमासाद्य दुर्मते ॥ ७ ॥ तस्यैवं भापमाणस्य हसतश्च मुहुर्मुहुः || शत्रुघ्नो वीर्यसंपन्नो रोपादश्रूण्यवसृजत् ॥ ८॥ तस्य रोपाभिभूतस्य शत्रुघ्नस्य महात्मनः ॥ तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥ उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् || योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥ पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः || शत्रुघ्नो नित्यशत्रुनो वधाकाङ्क्षी तवागतः ॥ ११ ॥ प्रभात इत्यादि । २३ - २६ ॥ इति श्रीगोविन्दरा- जविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ।। भक्ष्याहारप्रचोदितः भक्ष्यस्याहारः आहरणं तेन प्रचोदितः ॥ २–४ ॥ अनेन आयुधेन ॥ ५-७॥ रोपादिति । दुःखानन्दाभ्यामिव रोपादप्यनु जायते ॥ ८ ॥ गात्रैः विनिष्पतन्निति | गात्रेभ्योविनिष्पत तद्विनातदागमनंकथमित्यतःकथयति – आमिषार्थइति ॥ २६ ॥ स० मांधातुर्यत्नेन स्वप्रयत्नेनेन्द्रयत्नेनवा ॥ २५ ॥ स० इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ स० अतिष्ठत अतिष्ठत् ॥३॥ स० कालेन मृत्युना ॥ ६ ॥ शि० ममानीतोयमाहारः असंपूर्ण: परिपूर्णतृप्तिकारकोन | अ स्वयमासाद्यप्राप्यमममुखंप्रविष्टस्त्वं कथं निवर्तसइतिशेषः ॥ ७ ॥ स० तेजोमयाः तेजोमय्यः | मरीच्योमरीचयः कराः । 'भानु करोमरीचिःस्त्रीपुंसयोः’ इत्यमरः ॥ स्त्रीपुंसाधिकारेत्रुटिम सिमरीचयइतिलिङ्गानुशासनं ॥ सर्वगात्रैः सर्वाङ्गैः । विनिष्पतन् विन्यप तनम् ॥ ९ ॥ स० द्वन्द्वयुद्धं योद्धुंकर्तुं | अद्वन्द्वयुद्धंनिशाचरमित्यन्वयः । त्वयासहयोद्धुमिच्छामीत्युवाच ॥ १० ॥ स० शत्रुघ्नः योगेनापि ॥ ११ ॥ [ पा० ] १ झ र्यलेना २ क. क्रूरकर्मासराक्षसः घ. कृतकर्मासराक्षसः ३ ङ च छ. झ. ज. ट. वीरउत्तीर्ययमुनां. ४ च. छ. झ ञ ट कालेनानुगतोयसि ५ क. च. छ. कथंयास्यसिदुर्मते. १९२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् || शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥ ॥ १२ ॥ तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव || प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोसि दुर्मते ॥ १३ ॥ मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ॥ हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥ तच सर्वे मया क्षान्तं रावणस्य कुलक्षयम् || अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥ निहताश्च हि में सर्वे परिभूतास्तुणं यथा ॥ भूताश्चैव भविष्याथ यूयं च पुरुषाधमाः ॥ १६ ॥ तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ॥ तिष्ठ त्वं च मुहूर्त तु यावदायुधमानये ॥ ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ १७ ॥ तमुवाचाथ शत्रुघ्नः क मे जीवन्गमिष्यसि || शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ १८ ॥ यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ॥ स हतो मन्दबुद्धित्वाद्यथा का पुरुषस्तथा ॥ १९ ॥ तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि || यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ एकोनसप्ततितमः सर्गः ॥ ६९ ॥ शत्रुघ्न युद्धे लवणासुरवधः ॥ १ ॥ तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः || क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चात्रवीत् ॥ १ ॥ पाणौ पाणि विनिष्पिष्य दन्तान्कटकटाप्य च ॥ लवणो रघुशार्दूलमायामास चासकृत् ॥ २ ॥ तमाहयन्तं सौमित्रिलवणं घोरदर्शनम् || शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥ न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया || तदद्य वाणाभिहतो व्रज त्वं यमसादनम् ॥ ४ ॥ न्नित्यर्थः ॥ ९~११ ॥ मे मत्तो जीवन्न गमिष्यसि | युधमिति । आयुधं गृहीत्वा सज्जयिष्ये तावत्तिष्ठेत्य- ।। १२–१३ ।। मम मातृष्वसुरिति ॥ अयमर्थः पूर्व- र्थः ॥ १७ ॥ तं आयुधं जिघृक्षुमित्यर्थः ॥ १८ ॥ मुक्तः ॥ १४ ॥ मयावज्ञां पुरतः कृत्वा यूयं विशेषतः प्रसरं अवकाशं | शूलग्रहणार्थमित्यर्थः ॥ १९ - २०॥ क्षान्ता इति संबन्धः । मया पूर्व विशेषत इति पाठा- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे न्तरं ।। १५ ।। भूताश्च भविष्याश्च वर्तमानाश्च पुरुषाः मणिमुक्कुटाख्याने उत्तरकाण्डव्याख्याने अष्टषष्टि- सर्वेपि मे मया निहताः । केचित्परे तृणं यथा भवति तमः सर्गः ॥ ६८ ॥ तथा परिभूताश्च । अलक्षीकृताञ्च ॥ १६ ॥ यादृशं तुभ्यमीप्सितं तादृशं युद्धं दास्यामि | सज्जये यावदा- अथ लवणवधः तच्छ्रुत्वेत्यादि ॥ ति० मममातृष्वसुभ्रता कुंभीनसीसंबन्धतः शूर्पणखाऽस्यमातृष्वसा । तद्भ्रातारावणः ॥ १४ ॥ स० कुलक्षयं कुलस्यक्षयो येनतत् । सर्वेकर्मक्षान्तं । सापिक्षमा नाक्षमत्वेनेत्याह-अवज्ञांपुरतइति । कियानयंरामइतिपुरतोऽवज्ञांकृत्वाअलक्षीकृत्य । विशेषतइत्यनेनयुष्मन्मूलपुरुष मांधातृघात कस्ययुष्मद्वधः सुकरएव । ततोऽलक्षीकरणीय मितिसूचयति । क्षान्ताइत्यनुकर्षः ॥ १५ ॥ स० आनये आनयिष्यामि ॥ १७ ॥ इत्यष्टषष्टितमः सर्गः ॥ ६८ ॥ स० आहारयत् स्वीकृतवान् ॥ १ ॥ ति० कटकटाप्य कटकटाशब्दवतः कृत्वा ॥ २ ॥ स० भूताभविष्याश्चमंयानिहता इतितेनोक्तस्योत्तरंवक्ति-नशत्रुघ्नइति । यदात्वयातेनिहताः तदा न जातः शत्रुघ्नः । अनेन तद्विलक्षणलक्षणवत्तांखस्यसूचयति [ पा० ] १ झ ठ. सर्वभूतानां. २ च. छ. झ ञ ट तेसर्वे. ३ क. गट. स्वयमेवागतःशत्रुर्नमोक्तव्यः. ४ ङ, च. छ. झ. न. ट. दिशेत. ५ क. घट. तंब्रुवाणंतथावाक्यंलवणं. 1 सर्गः ६९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९३ ऋषयोप्यद्य पापात्मन्मया त्वां निहतं रणे ॥ पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥ त्वयि मद्वाणनिर्दग्धे पतितेऽद्य निशाचर || पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ ॥ अद्य माहुनिष्क्रान्तः शरो वज्रनिभाननः ॥ प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥ एवमुक्तो महावृक्षं लवणः क्रोधमूच्छितः || शत्रुघ्नोरसि चिक्षेप स च तं शतधाऽच्छिनत् ॥ ८ ॥ तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु || पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्वली ॥ ९ ॥ शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् || त्रिभिचतुर्भिकैकं चिच्छेद नतपर्वभिः ॥ १० ॥ ततो बाणमयं वर्ष व्यसृजद्राक्षसोरसि ॥ शत्रुघ्नो वीर्यसंपन्नो विव्यथे न स राक्षसः ॥ ११ ॥ ततः ग्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् || शिरस्यभ्यहनच्छ्ररं खस्ताङ्गः स मुमोह वै ॥ १२ ॥ तस्मिनिपतिते वीरे हाहाकारो महानभूत् ॥ ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ १३ ॥ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् || रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥ नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ॥ ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ||१५|| मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्यौ धृतायुधः || शत्रुघ्नो वै पुरद्वारि ऋषिभिः संप्रपूजितः ॥ १६ ॥ ततो दिव्यममोघं तं जग्राह शरमुत्तमम् || ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥ वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ॥ नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥ असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् || दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ १९ ॥ तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते || दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥ सदेवासुरगन्धर्वै मुनिभिः साप्सरोगणम् || जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥ उवाच देवदेवेशं वरदं प्रपितामहम् || कच्चिल्लोकक्षयो देव संप्राप्तो वा युगक्षयः ॥ २२ ॥ नेशं दृष्टपूर्वं च न श्रुतं प्रपितामह || देवानां भयसंमोहो लोकानां संक्षयं प्रति ॥ २३ ॥ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥ भयकारणमाचष्ट लोकानामभयङ्करः ॥ उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः || २४ || वधाय लवणस्याजौ शरः शत्रुघ्नधारितः || तेजसा तस्य संमूढाः सर्वे स सुरसत्तमाः ॥ २५ ॥ ऍप पूर्वस्य देवस्य लोककर्तुः सनातनः || शरस्तेजोमयो वत्स येन वै भयमागतम् ॥ २६ ॥ ९ ॥ एकैकमिति । वृक्षमिति शेषः ॥ १० - १३ ॥ | | १४ – १८ ॥ असृक्चन्दनदिग्धाङ्गं असृभूपैञ्च- लब्धान्तरमपि शूलग्रहणं प्रति लब्धावकाशमपीत्यर्थः | न्दनैः लिप्तदेहं । पतत्रिणं बाणं । दानवेन्द्ररूपाः ॥ ४ ॥ स० क्षेमं अस्त्रीत्युक्तेः ॥ ६ ॥ ति० वज्रनिभाननः वज्रायुधसमाप्रभागः | अंशुः किरणः ॥ ७ ॥ स० सच शत्रु- नोपि ॥ ८ ॥ स० विफलं कार्यानाधायकं ॥ ९ ॥ स० राक्षसोनविव्यथे व्यथांनाप ॥ १३ ॥ स० खस्ताङ्गः गलिताङ्ग- सन्धिः ॥ १२ ॥ स० वीरे शत्रुघ्ने ॥ १३ ॥ ति० पूरयन्तंदिशोदश स्वतेजसेतिशेषः ॥ १७ ॥ स० मेरुमन्दरसंनिभं गौरवेण ॥ १८ ॥ स० परित्रासं भीतिं ॥ २० ॥ स० मुनिभिः असहेत्युक्तावपि 'वृद्धोयूने' तिवल्लभ्यतेसहेति । जगत् । पितामहं विधातारं | उपस्थितं ॥ २१ ॥ स० प्रपितामहं ऊचुः देवादयः । लोकानांसंक्षयं नाशं उद्दिश्य देवानामपिभयसंमो- होभीतिहेतुकः संमोहोजातः । शि० प्रपितामहं ब्रह्माणं ऊचुः आगतामुनिप्रभृतयइतिशेषः । तदाकारमाह | लोकानांसंक्षयं प्रति लोकाविनयन्तीतिसंभावनयादेवानांभय संमोहोरतीतिशेषः ॥ २२ ॥ स० अभयङ्करः खशन्तः ॥ २४ ॥ ति० शत्रुघ्न- धारितः तेनवृतइत्यर्थः ॥ २५ ॥ स० तस्यशरस्यतेजसासवेंसुरसत्तमामूढाः । इयमहत्त्वं त्वंवदकुतःशरस्येव्यतआह - एषइति । अपूर्वस्य न विद्यतेपूर्वोयस्यसोपूर्वः अनादिः । तस्यदेवस्यपूर्वस्येतियावत् | सनातनः । एषोपूर्वस्येति पूर्वस्यलोक कर्तुः देवस्य [ पा० ] १ क-घ. ट. वृक्षमुत्पाठ्य. २ कट. ऊचुश्वदेवदेवेशं. ३ क—घ. जट. देवानामभयंकरः. ४ झ. ट. एषपूर्वस्येति. वा. रा. २६५ १९४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ एष वै कैटमस्यार्थे मधुनश्च महाशरः || सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ २७ ॥ एक एव प्रजानाति विष्णुस्तेजोमयं शरम् || एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥ इतो गच्छत पश्यध्वं वध्यमानं महात्मना ॥ रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ २९ ॥ तस्य ते देवदेवस्य निशम्य वचनं सुराः || आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ३० ॥ तं शरं दिव्य संकाशं शत्रुघ्नकरधारितम् || ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ३१ ॥ आकाशमादृतं दृष्ट्वा देवैर्हि रघुनन्दनः || सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ॥ ३२ ॥ आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना || लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ३३ ॥ आ कर्णात्स विकृष्याथ तद्नुर्धन्विनां वरः ॥ तं' मुमोच महावाणं लवणस्य महोरसि ॥ ३४ ॥ उरस्तस्य विदार्याशु प्रिविवेश रसातलम् ॥ ३५ ॥ गत्वा रसातलं दिव्यः शरो विबुधपूजितः ॥ पुनरेवागमत्तणमिक्ष्वाकुकुलनन्दनम्। शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः || पपात सहसा भूमौ वज्राहत इवाचलः || ३७ ॥ तच्च शूलं महत्तेन हते लवणराक्षसे || पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ३८ ॥ एकेषुपातेन भृशं निपात्य लोकत्र्यस्यापि रघुप्रवीरः ॥ विनिर्वभावुत्तमचापवाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३९ ॥ ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्याप्सरसश्च सर्वाः || दिष्ट्या जयो दाशरथेरैवातस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ४० ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥ अचलेन्द्राः तेषां दारणं ॥ १९ – २६ ॥ तेन भगव- तेत्यर्थः ॥ २७ ॥ महात्मनस्तस्य विष्णोरेषा शरमयी तनुरेव पूर्वा प्राचीनमूर्तिः । एषा एवेत्यसंधिरार्ष: ॥ २८ ॥ वध्यमानं लवणमिति संबन्धः ॥ २९- ४० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एको- नसप्ततितमः सर्गः ॥ ६९ ॥ एषशरः । आर्षःसन्धिरितिनागोजिभव्याख्यानंत्खास्मा की नग मनिकायाम निर्वाहाश्रयणीया षत्वं विनाक्लिष्टायांसंभवन्त्यामुपेक्षणीयं ॥ २६ ॥ शि० कैटभस्यमधुनश्चार्ये निवृत्त्यर्थं | एषशरः महात्मना विष्णुनासृष्टः । दैत्ययोः मधुकैटभयोः वधार्थे येनशरःसृष्टः सएष एव विष्णुः तेजोमयंशरंप्रजानाति । मशकार्थेधूमइत्यादाविवार्थशब्दोनिवृत्तिपरः ॥ २७ ॥ ति० तमेवंतेजोमयंशरएको विष्णु- रेवप्रजानाति तदपरमूर्तिवात् ॥ स० यदिरामोऽजाना नस्तर्ह्यहितं शत्रुहत्यैशत्रुघ्नायेतरासुसाधारणंबाणकथंदत्तवानित्यत आह - एषाएवेति । असन्धिराषः । तस्यमहात्मनोविष्णोःपूर्वी या तनुःसैषा रामतनुः । अतोज्ञानंदानंरामीयंसंभवतीतिभावः । एतादृशासदृशशरधारणसामर्थ्य दुर्बलस्यशत्रुघ्नस्यकथमायातमित्यतोवाह - एषेति । पूर्वा विष्णोस्तनु रेषाएतच्छत्रुघ्नान्तर्गता । आज्ञ- यातदावेशेन चैतद्धारण मितिमन्तव्यं । 'संकर्षणाद्यै स्त्रिभिरेवरूपैरा विष्टआसीत्रिषुतेषुविष्णुः' इत्याचार्योक्तेः । पूर्वातनुर्यथातथा एषाबाणमयीतनुः । तत्संनिधानात्तनुत्ववचन मितिवा ॥ २८ ॥ इतः एतत्स्थानात् । मत्कृततन्मूलोपदेशतः स्वस्थ मनस्कत्वादि- तिवा | पश्यध्वं पश्यत ॥ २९ ॥ स० धारितमित्यनेन तद्धारणस्वातन्त्र्यंराम स्यैवेतिसूचयति ॥ ३१ ॥ स० देवैः कौतुका- वलोकन मिलि तैर्विश्व कर्त्राश्वस्तैः ॥ ३२ ॥ शि० सोवायुवेगः | सशत्रुघ्नः ॥ ३४ ॥ स० विबुधपूजितः देवपूजितः | हेतुरयं पुनरागमने ॥ ३६ ॥ स० लवणराक्षसे तन्नामकराक्षसे । तदवधिकत्वस्यैवशिवोक्तेरितिभावः ॥ ३८ ॥ स० एकेषुपातेन भयं भयदं | भयंच ॥ ३९ ॥ स० दाशरथेः तेन । सर्पइवविद्यमानःलवणः । लोकोपद्रवकरत्वात् । प्रशान्तः भृतः ॥ ४० ॥ इत्येकोनसप्ततितमः सर्गः ॥ ६९ ॥ [ पा० ] १ झ ठ. समुमोच. २ झ ठ. भयं. ३ घट. त्रयस्यास्य ४ घ० रवाप्तोलोकाश्च सर्वेप्रवदन्तितुष्टा. क. रघाप्तस्त्यक्त्वाभयंसर्वमिदंप्रशान्तं. $ P सर्गः ७० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्ततितमः सर्गः ॥ ७० ॥ शत्रुघ्नेन लवणासुरेहते देवैः शत्रुघ्नप्रशंसनपूर्वकं तस्मैवरदानेन स्वावासगमनम् ॥ १ ॥ मधुपुर्यांप्रजापालनंकृतवताश- जुन द्वादशेवर्षे श्रीरामदिदृक्षया अयोध्यागमन निर्धारणम् ॥ २ ॥ १९५ हते तु लवणे देवा: सेन्द्र: साग्निपुरोगमाः ॥ ऊचुः सुमधुरां वाणीं शत्रुमं शत्रुतापनम् ॥ १ ॥ दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः || हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ २ ॥ वरदास्तु महावाहो सर्व एव समागताः ॥ विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ३ ॥ देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ॥ प्रत्युवाच महाबाहुः शत्रुनः प्रयतात्मवान् ॥४॥ इयं मधुपुरी रम्या मधुरा देवनिर्मिता || निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः ॥ ५ ॥ तं देवाः प्रीतमनसो बाढमित्येव राघवम् || भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ६ ॥ ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ॥ शत्रुघ्नोपि महातेजास्तां सेनां समुपानयत् ॥ ७ ॥ सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुशासनम् || निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ८ ॥ सा पुरा दिव्यसंकाशा वर्षे द्वादशमे शुभे ॥ निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ९ ॥ क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ॥ अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ १० ॥ अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता || शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ॥ चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥ ११ ॥ यच तेन पुरा शुभ्रं लवणेन कृतं महत् ॥ तच्छोभयति शत्रुघ्नो नानावर्णोपशोभितम् ॥ १२ ॥ आरामैश्च विहारैश्च शोभमानां समन्ततः ॥ शोभितां शोभनीयैश्च तथाऽन्यैर्देवमानुषैः ॥ १३ ॥ तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् || नानादेशागतैश्चापि वणिग्भिरूपशोभिताम् ॥१४॥ तां समृद्धां समृद्धार्थ: शत्रुघ्नो भरतानुजः || निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ १५ ॥ तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् || रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ॥ १६ ॥ ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् || नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ मधुरा मनोहरा । निवेशं राजधानीत्वं ||५|| शूरा | राज्ञां विषयो देशञ्चाकुतोभयो जातः ॥ ९–१० ॥ सेना यस्यां सा शूरसेना ॥ ६-७ ॥ श्रावणेन श्राव- अर्धचन्द्रप्रतीकाशा अर्धचन्द्राकारसंस्थाना ॥ ११ ॥ णमासालम्बनेन । निवेशनं स्थापनं । समारभत् समा- यत्पुरा तेन लवणेन कृतं तदेव शुभ्रं सुधाधवलं कृत्वा रभते स्म ||८|| द्वादशमे द्वादश इत्यर्थः । पुरा पूर्व । शोभयति स्म ॥१२ - १५॥ रामपादाविति । द्वादश- प्रथमे द्वादशे वर्षे सा पुरी निविष्टा । शूरसेनानां वर्षातिक्रमे भ्रातृदर्शनस्य दुष्टत्वादिति भावः ॥१६- स० सेन्द्राः इन्द्रसहिताः | साग्निपुरोगमा: अग्निश्वासौपुरोगमञ्च तेनसहिताः । पुनरभिपुरस्करणंबाणस्थलवणमारकस्यतेजो- मयत्वाद्युक्तमितिमन्तव्यं । तेजोमयंशरमितिपूर्वमुक्तेः ॥ १ ॥ स० वरय अस्मत्तः ॥ २ ॥ ति० तुभ्यं तव ॥ ३ ॥ ति० मधुरा मनोहरा । निवेशं सपौरजानपदमहाबलसेनानि वेशभूत महाराजधानी लंप्राप्नुयात् ॥ ५ ॥ स० तां यमुनातीरेस्थापितां ॥ ७ ॥ स० अर्धचन्द्रप्रतीकाशा किञ्चित्कुञ्चितसंस्थानवती । चत्वरापणवीथिकैः गृहमुख्यैः । चत्वरापणैः सहिताश्चतावीथिकाश्च । ताः सन्त्येष्वित्यर्शआद्यच् । चातुर्वर्ण्यतिस्वार्थेष्यङ् | वणिजएववाणिजाः | तत्समूहोवा ॥११॥ स०पण्यैः व्यवहारावस्तुभिः | अवधपण्य -' इतिस्मरणाद्यत् ॥ १४ ॥ स० निवेश्य स्थितस्यतस्य ॥ १६ ॥ स० रघुकुलाभ्यांरघुतद्धार्याभ्यांजातोयोवंशः [पा० १ ख. ग. सहेन्द्राःसाप्सरोगणाः २ ख. चत्वरैश्चसमन्ततः " श्रीमद्वाल्मीकिरामायणम् । एकसप्ततितमः सर्गः ॥ ७१ ॥ श्रीराम दिक्षयाऽयोध्यांमतिअस्थितवताशत्रुघ्नेन मार्गवशाद्वाल्मीक्याश्रममेत्य तदभिवादनम् ॥ १ ॥ वाल्मीकिना संप्रति लवणमारणप्रशंसन पूर्वकं तन्मूर्धाघ्राणनेन सपरिवारस्यतस्यातिथ्यकरणम् ॥ २ ॥ भुक्त्वा सुखोपविष्टेनस परिवारेण शत्रुघ्नेनाश्रमान्तरे कुशलवकृताद्भुततर श्रीरामायणगानश्रवणम् ॥ ३ ॥ तच्छ्रवण विस्मितपरिजनैस्तत्तत्व जिज्ञासया वाल्मी- किंमति तत्प्रश्चंप्रार्थितेनशत्रुघ्नेन तान्प्रति तस्यानौचित्यकथनेन वाल्मीक्यनुज्ञया स्वावासगमनम् ॥ ४ ॥ १९६ [ उत्तरकाण्डम् ७ ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् || अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥ ततो मन्त्रिपुरोगांच बलमुख्यान्निवर्त्य च ॥ जगाम हयमुख्यैश्च स्थानां च शतेन सः ॥ २ ॥ स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः || वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ३ ॥ सोभिवाद्य ततः पादौ वाल्मीके: पुरुषर्षभः ॥ पाद्यमर्ध्य तथाऽऽतिथ्यं जग्राह मुनिहस्ततः ॥ ४ ॥ बहुरूपा: सुमधुरा: कथास्तत्र सहस्रशः || कथयामास स मुनि: शत्रुघ्नाय महात्मने ॥ ५ ॥ उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् || सुदुष्करं कृतं कर्म लवर्ण निघ्नता त्वया ॥ ६ ॥ बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ॥ लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७ ॥ स त्वया निहतः पापो लीलया पुरुषर्षभ ॥ जगतश्च भयं तत्र प्रशान्तं तव तेजसा |॥ ८ ॥ रावणस्य वधो घोरो यत्नेन महता कृतः ॥ इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ९॥ प्रीतिवासिम्परा जाता देवानां लवणे हते ॥ भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ १० ॥ तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ || सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥ ममापि परमा प्रीतिर्हदि शत्रुघ्न वर्तते || उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ ॥ इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः || आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ १३ ॥ स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् || शुश्राव रामचरितं तस्मिन्काले यथाक्रमम् ॥ १४ ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्त- तितमः सर्गः ॥ ७० ॥ लवणस्य वधाश्रितं वृत्तान्तमितिशेषः ॥६-१०॥ सभायामिति । युद्धं द्रष्टुमागतायामिति शेषः ॥११॥ परा गतिः परमप्रयोजनं ॥ १२ - १३ ॥ गीतमाधु- संततिः तंवर्धयतीतिसतथा ॥ रघोः कुलंगोत्रंतस्ययोवंशस्तद्गोत्रापत्यं । तद्वर्धनः रघुदेहजोवंशोरघुवंशः । 'कुलंगृहेगृहिण्यांच' इतिसंसारावर्तः । 'सजातीयगणेगोत्रेदेहे' इतिविश्वः ॥ १७ ॥ इतिसप्ततितमः सर्गः ॥ ७० ॥ ति० अल्पभृत्याः बलानिचअनुगा अनुयायिनोयस्यसः ॥ स० अल्पभृत्यबलानुगः मध्येमार्गेसस्यादिनाशभयाद्विनाज्ञांसव- सेनानयनस्यानौचित्याद्वाल्पेत्युक्तिः ॥ १ ॥ ति० बलमुख्यान् बलप्रधानान् ॥ स० मन्त्रिपुरोगांच अमात्यादीन् । बलमुख्यान् सेनानायकान् । निवर्त्य ग्रामंप्रतिपरावर्तयित्वा | यमुख्येनस्थानांशतेनेत्यन्वयः । शि० हृयामुख्यायस्मिंस्तेनरथानांशतेन ॥२॥ ति० गणितान्वासान् पूर्वमेवैतावद्भिर्वा सर्वाल्मीक्याश्रमंयास्यामीतिसंख्यातान् । वाल्मीकेरयंवाल्मीकः | सचासावाश्रमस्तं ॥ शि० सः शत्रुघ्नः । गणितान् ज्ञातान् । सप्तवासान् निवासस्थानानिगत्वा वाल्मीकाश्रममागत्य आष्टौ अकारेणएकेनयुक्ता अष्टौ नवदिनानीत्यर्थः । वासंचके । अकारच्छेदस्तु वक्ष्यमाणरामायणश्रवणविध्यनुरोधेन ॥ ३ ॥ ति० लवणस्यवधाश्रितं कथालापमितिशेषः । नकृतंतवपूर्व कैरितिपाठे तवपूर्वकैः मान्धात्रादिभिर्यत्रकृतंतत्त्वया कृतमित्यर्थः । स० सुदुष्करं रामकृपांविना ॥ ६ ॥ ति० तत्र तन्निमित्तं ॥ ८ ॥ ति० : सुमहत्कर्म रावणवधादपिमहतदुष्करं । इदकर्मलवणवधकर्म त्वयाऽयत्नतोलील- यैवकृतं । शि० महता रामेण अयत्नेन ईषयत्नतः । रावणस्यवधःकृतः । त्वयापीदंलवणहननं सुमहत्कर्म अयत्नतःकृतं ॥ ९ ॥ ति० वासवसभायामुपविष्टेनापिमया तयुद्धंयथावदृष्टं | दिव्यचक्षुषेतिशेषः । दृष्टमित्यस्य श्रुतमित्यर्थोवा ॥ शि० वासवसभा- यामुपविष्टेनमया तयुद्धंयथावदृष्टं । एतेन इन्द्रोपियुद्धदर्शनार्थमागतइतिसूचितं ॥ ११ ॥ ति० मूर्याघ्राणं परागतिः परंकार्येने हस्य ॥ १२ ॥ स० तस्यतेषांच १३ ॥ ति० गीतस्यमाधुर्येयत्रतादृशं रामचरितंतस्मिन्काले पूर्वकालेयथारामेणकृतंतादृश- [पा० ] १ घ. गतेद्वादश मे २ क. - घ. ज. युध्यमानादुरात्मना. सर्गः ७२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तन्त्रीलय समायुक्तं त्रिस्थान करणान्वितम् || संस्कृतं लक्षणोपेतं समतालसमन्वितम् ॥ शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ १५ ॥ तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ॥ श्रुत्वा पुरुषशार्दूलो विसंज्ञो बाप्पलोचनः ॥ १६ ॥ स मुहूर्तमिवासंज्ञो विनिश्वस्य मुहुर्मुहुः ॥ तसिन्गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ १७ ॥ पदानुगाच ये राज्ञस्तां श्रुत्वा गीतिसंपदम् || अवाङ्मुखाश्च दीनाश्च आश्चर्यमिति चाब्रुवन् ॥ १८ ॥ परस्परं च ये तत्र सैनिकाः संबभाषिरे || किमिदं क च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ १९ ॥ अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ॥ शृणुमः किमिदं स्वप्नो गीतबन्धं त्रिो भवेत् ॥ २० ॥ विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् || साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ २१ ॥ शत्रुघ्नस्त्वनवीत्सर्वान्कौतूहलसमन्वितान् || सैनिका न क्षमोसाकं परिप्रष्टुमिहेदृशः ॥ २२ ॥ आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ॥ न तु कौतूहलायुक्त मन्वेष्टुं तं महामुनिम् ॥ २३ ॥ एवं तद्वाक्यमुक्त्वा च सैनिकात्रघुनन्दनः ॥ अभिवाद्य महर्षि तं स्वं निवेशं ययौ तदा ॥ २४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥ १९७ द्विसप्ततितमः सर्गः ॥ ७२ ॥ वाल्मीक्यभ्यनुज्ञयाऽयोध्यांगतेनशत्रुघ्नेन श्रीरामंप्रति साभिवादनं लवणमारणादिविषयकतदाज्ञापरिपालन निवेद- नम् ॥ १ ॥ श्रीरामेण स्त्रवियोगासहिष्णुतया पुनर्मधुरागमनमनभिरोचयमानस्यशत्रुस्य ससान्त्वनं पुनर्मधुरानगरप्रे● षणम् ॥ २ ॥ तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा || चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥ र्यमिति । आश्रमान्तरे गायतोः कुशलवयोरिति शेषः || १७ || अवाङ्मुखाश्च दीनाश्चेति । एवं रामचरि- ॥ १४ ॥ तन्त्रीलयसमायुक्तं तत्री वीणा । लयस्ताल- त्रगायकोस्माभिर्न दृष्ट इत्यवाङ्मुखत्वादि ॥१८-१९॥ मानं । त्रिस्थानकरणान्वितं हृदयकण्ठमुखलक्षणवर्णो- पुरा दृष्टः अपरोक्षदृष्टः । तमर्थमाश्रमपदे आश्रमस्थाने त्पत्तिस्थानेन करणे अन्वितं संयुक्तं । संस्कृतं शृणुमः | किंन्विदं आश्रमासंभावितमित्यर्थः ॥ २०- संस्कृतशब्दरूपं । लक्षणं व्याकरणलक्षणं | समतालेन २२ || अन्वेष्टुं अवगन्तुं प्रष्टुं चेत्यर्थः ॥२३–२४॥ गानोचिततालशब्देन च समन्वितं । रामचरितं इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रामचरितविषयं ॥ १५ ॥ पूर्वशः पूर्वस्मिन्काले । मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकसप्तति- यथावृत्तानि यथाप्रवृत्तान्यनुभवसिद्धानि | अक्षराणि तमः सर्गः ॥ ७९ ॥ गीताक्षराणि ॥ १६ ॥ तस्मिन्गीते वर्तमानमिव स्थितं राघवं रघुगोत्रापत्यं । रघुनन्दनं रघुकुलनन्दनं । मेवकाव्यनिबद्धंशुश्राव ॥ १४ ॥ स० समतालसमन्वितं समतालेनकांस्यतालशब्देनसमन्वितं ॥ १५ ॥ स० तान्यक्षराणि सत्यानि सत्यभूतार्थ काक्षरघटितवाक्यानि | यथावृत्तानि रामचरितानुसारीणि | पूर्वशः आनुपूर्व्येण ॥ १६ ॥ ति० तस्मिन्गीते यथावृत्तमतीतमपि वर्तमानमिवाटणोत् । रसावेशादतीताअप्यर्थाः प्रत्यक्षवद्भान्तीतिभावः ॥ १७ ॥ स० वर्तामः वर्तामहे || अङ्गस्मरणाभावात् ॥ १९ ॥ ति० साधुनुच्छेति । किंकर्तृकंगान मितीतिशेषः ॥ २१ ॥ स० ईदृशोर्थः इहएतद्द- शायांपरिप्रष्टुनक्षमःनयोग्यः । एकमाश्चर्यचेत्किमिति पृच्छेच्छा महानुभावप्रभावाद्विविधानिआश्चर्याणिभवन्तिसन्तिकतमंप्रति प्रश्नःकर्तव्यइतिभावः ॥ २२ ॥ स० कौतूहलात् महात्मसंनिधौ अन्वेष्टुं विचारयितुं । नयुक्तं । स्वयमेवदयांकृत्वावदेच्चेद्दैवतो भवतुनवयंक्षमाः प्रश्नइतिभावः ॥ २३ ॥ इत्येकसप्ततितमः सर्गः ॥ ७१ ॥ स० अनेकार्थ रामगीतं रामकथाप्रबन्धं । शि० अनेके अनेकविधत्वेनप्रतिभासमानाः अर्थायस्मिंस्तत् । चिन्तयानं [ पा० ] १ ख. ग. घ. वर्तन्तमिवतत्सर्वेतस्मिन्गीतेप्रशुश्रुवान्. २ च. छ. गीतबन्धमनुत्तमं झ ञ ट गीतबन्धनमुत्तमं. ३ क, ङ. च. छ. झ. ञ ट . चिन्तयानमनेकार्थे, १९८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् || श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥ तस्यां निशायां व्युष्टायां कृत्वा पौर्वाहिकक्रमम् ॥ उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥३॥ भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् || त्वयानुज्ञातुमिच्छामि सहभिः संशितव्रतैः ॥ ४ ॥ इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् || वाल्मीकि संपरिष्वज्य विससर्ज च राघवम् ॥ ५॥ सोभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् || अयोध्या मगमचूर्ण राघवोत्सुकदर्शनः ॥ ६ ॥ स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ॥ प्रविवेश महाबाहुर्यत्र रामो महाधुतिः ॥ ७ ॥ स राम मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् || पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ८ ॥ अभिवाद्य महात्मानं ज्वलन्तमिव तेजसा | उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ९ ॥ यथाज्ञतं महाराज सर्वे तत्कृतवानहम् || हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ॥ द्वादशैते गता वर्षास्त्वां विना रघुनन्दन || नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ११ ॥ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम || मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ १२ ॥ एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ॥ मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ १३ ॥ नावसीदन्ति राजानो विप्रवासेषु राघव || प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ १४ ॥ काले काले तु मां वीर ह्ययोध्यामवलोकितुम् || आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ १५ ॥ ममापि त्वं सुदयितः प्राणैरपि न संशयः ॥ अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १६ ॥ तस्मात्वं वत्स काकुत्स्थ सप्तरात्रमिहावस || ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १७ ॥ रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् || शत्रुघ्नो दीनया वाचा बाढमित्येव चात्रवीत् ॥ १८ ॥ सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया || उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १९ ॥ आमच्य तु महात्मानं रामं सत्यपराक्रमम् || भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० ॥ त्वयानुज्ञातमिति तवानुज्ञामित्यर्थः । एभिरिति । मुनिभिरिति शेषः ॥ ४–१२ || क्षत्रियचेष्टितं क्षत्रि कः सिद्धान्तार्थ इतिचिन्ताविशिष्टं । शयानंतंशत्रुघ्नं निद्रानाभ्यागमत् ॥ १ ॥ ति० तस्य रामगीतस्य || स० श्रुखाचिन्तयतः रात्रिराशुजगाम ॥ २ ॥ ति० पौर्वाहिकक्रमं शौचस्नानार्ध्य सन्ध्यावन्दनब्रह्मयज्ञानुष्ठानरूपंपूर्वाहसंबन्ध्याचारक्रमं || स० पौर्वाहिककर्म क्रमोपेतंपौर्वाहिकंशौचादि ॥ ३ ॥ स० त्वया तव | अनुज्ञातं अनुज्ञां । एभिःसह त्वयाऽनुज्ञातं आज्ञप्तंभां अहमिच्छामीतिवा ॥ ४ ॥ स० राघवोत्सुकदर्शनः राघवस्यदर्शनोत्सुकः शत्रुघ्नस्य रामपदतामरससंदर्शनपारवश्यंयोतयितुमु- त्सुकदर्शन इतिव्यत्यस्याभ्यधान्मुनिः । यद्वा दृश्यतेऽनेनेतिदर्शनंचक्षुः । रामे तद्विषये उत्सुकं दर्शनं यस्यसवा ॥ ६ ॥ स० यत्र महायुतीरामस्तत्सदोविवेश ॥ ७ ॥ स० सहस्रनयनंयथातथापश्यन्सशत्रुघ्नोभिवायोवाच ॥ ८ ॥ ९ ॥ ति० अस्यपुरीनिवे- शिता सर्वप्रजानिवेशनेनप्रतिष्ठापिता ॥ स० अस्यपुरी पूर्व दुरात्मावासतोनसदुपयोगिन्यासीत् । इदानींनिवेशिता प्रतिष्ठापिता नानाजनसहिताकृता ॥ १० ॥ स० त्वांविनास्थितस्य ममद्वादशैतानि वर्षाणिजातानि ॥ ११ ॥ स० सः त्वं ॥ १२ ॥ स० क्षत्रियचेष्टितं क्षत्रियजात्युचितव्यापारः ॥ १३ ॥ स० विप्रवासेषु बहुतिथप्रवासेषु || हि यतःप्रजाः परिपाल्याइति हिप्रसिद्धिः ततोनक्षत्रियाअवसीदन्ति । राघवनावसीदन्ति राघवप्रजाः परिपाल्याइयनुशास्यव्यापारद्वयानुरूप्येणराघवेतिद्विरभिधानं ॥१४॥ स० वृश्चिकभयात्पलायमानस्याशी विषमु खेनिपातनी त्याद्वादशसंवत्सरी विरहंसोढुमनीशानस्य पुनःप्रवासंकुरु कुरुप्रजारक्षणमित्यु- पदेशोनशोभतइत्यतस्तंस्वाभिमततदभिमतानुच्छित्त्यासमाधत्ते-कालेकाले त्विति । तवपुरं मधुरां ॥ १५ ॥ स० सप्तरात्रं संख्यापूर्वकत्वादच् । द्वितीयाचकालाध्वनोरत्यन्तसंयोगइत्यत्यन्तसंयोगे ॥ १७ ॥ ति० यथाज्ञया यथावत्कृतयाज्ञया । स० उष्य वासंकृत्वा ॥१९॥ स० ग्रामेरामेस्वामिनिसतिविनाप्रयोजनमिवाज्ञांचवाहनारोहोऽनुचितः स्नेहविशेषेणगन्तव्यं चेतिपद्भ्यांभ. रतेनलक्ष्मणेनचानुगतः आशु पुरींजगाम ॥ २१ ॥ इतिद्विसप्ततितमः सर्गः ॥ ७२ ॥ [ पा० ] १ क. -ट, वसकाकुत्स्थसप्तरात्रंमयासह. सर्गः ७३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना || भरतेन च शत्रुनो जगामाशु पुरं ततः ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥ १९९ त्रिसप्ततितमः सर्गः ॥ ७३ ॥ कदाचन केनचिज्जनपदवासिनावृद्धद्विजेन मृतपुत्रादानेन राजद्वारमेत्य निजबालपुत्रमृतेः राजदोषमूलकत्वाक्रोशनपूर्वकं दुःखाच्चैरोदनम् ॥ १ ॥ प्रस्थाप्य तु स शत्रुभं भ्रातृभ्यां सह राघवः ॥ प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥ ततः कतिपयाहस्सु वृद्धो जानपदो द्विजः ॥ मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥ रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ॥ असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥ किंनु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ४ ॥ अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् || अकाले कालमापनं मम दुःखाय पुत्रक ॥ ५ ॥ अल्पैरोभिर्निधनं गमिष्यामि न संशयः ॥ अहं च जननी चैव तव शोकेन पुत्रक ॥ ६ ॥ न मराम्यनृतं युक्तं न च हिंसां स्मराम्यहम् ॥ सर्वेषां प्राणिनां पापं कृतं नैव मराम्यहम् ॥ ७॥ केनाद्य दुष्कृतेनायं बाल एव ममात्मजः || अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ८ ॥ नेशं दृष्टपूर्व मे श्रुतं वा घोरदर्शनम् || मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ ९ ॥ रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः ॥ यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ १० ॥ यविचारः ॥ १३–२१ ॥ इति श्रीगोविन्दराजवि- स्नेहसमन्विता बहुविधा वाचः रुदन् विलपन् । रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर - रुदन् बहुविधं विप्र इति च पाठः ॥ ३–४ ॥ काण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥ कालमापनं कालवशं गतं ॥ ५–६ ॥ न स्मरामि । अथ मृतबालकब्राह्मणस्य राजद्वारि विलापः | अकृतत्वादेवेति भावः ॥ ७–८ | विषये देशे। —प्रस्थाप्येत्यादि ॥ १–२ ॥ असकृत् पुत्र पुत्रेति | यथा सर्वानुभवादितः पूर्व नेदृशं दृष्टपूर्व ॥ ९ ॥ अद्य ति० भ्रातृभ्यां लक्ष्मणभरताभ्यां । स० ससुखी प्रशस्तसुखवात्रामः । सुखस्यप्राशस्त्यंचस्वरूपता ॥ १ ॥ ति० कतिपया- हस्सु गतेष्वितिशेषः ॥ २ ॥ ति० स्नेहेन पुत्रस्नेहेनतन्मरणदुःखेनचसमन्वितः ॥ स० स्नेहदुःखसमन्वितः स्नेहः पुत्रेममता- विशेषः । तन्निमित्तंयद्दुःखंतेनसमन्वितः ॥ शि० रुदन् उच्चारयन् ॥ ३ ॥ स० कुमारान्तरदर्शनेनै त हुःख विस्मरणयोग्यतापि ममनास्तीत्याह – एकमिति ॥ ४ ॥ ति० किंचहेपुत्रक अप्राप्तयौवनंममदुःखाय | अकालेकालमापन्नंपश्यामीत्यनुषङ्गः । पञ्चव- र्षसहस्रकं वर्षशब्दोत्रदिनपरः । 'सहस्रसंवत्सरंसत्रमुपासीत' इतिवत् । तेनषोडशवर्षमित्यर्थंइत्येके | तेनकिंचियूनचतुर्दशवर्ष- मित्यर्थंइत्यन्ये ॥ ५ ॥ स० अहंगमिष्यामि | जननीमातागमिष्यति । गमिष्यामीतिदुःखसमयत्वात्पुत्रव्यत्यासात्पुरुषव्यत्यासोवा ॥ ६ ॥ स० तवपातकित्वात्पोतघातोजातइत्यतआह-नेति । सर्वेषांप्राणिनांविषये अनृतं हिंसां च पापं । एतदितरजन्मान्तरे पापमुपार्जितवता मेतर्हिगर्हितकृतौसंस्कारवशान्मतिरुदेयादेव नोदिता | अतोदेहान्तरेपिनाघटिष्ट दुरिष्टमितिज्ञायते । अतइदमनु - चितमितिभावः ॥ ७ ॥ स० पितृकार्याणि ममश्राद्धादीनि ॥ ८ ॥ शि० अप्राप्तकालानामीदृशंमृत्युः दृष्टपून | श्रुतमपिन | सामान्येनपुंसकं ॥ ९॥ ति० तस्माद्राजदोषादेवेदंबालमरणमित्याह — रामस्येति । स ० रामस्यबहुज्ञस्यकथंदुष्कृतमित्यत- आह—चित्किमिति । चित् ज्ञानं | किं किंफला | सत्यप्यप्रयोजिकेतिभावः । दशानामपत्यानांस्थानेस्थितएकोमृतइति दुःखंविपुल- मितियोतयितुंबालाना मितिबहुवचनं ॥ १० ॥ [ पा० ] १ क. ग. च. छ. झ ञ ट दूरंपझ्यामनुगतो. ख. घ. दूरं तास्यामनुगतो. २ झ ठ. समन्वितः, ३ क. - च. ञ. पञ्चवर्षसमन्वितं. ४ ङ. झ. ज. विषयेह्ययं. २०० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ न ह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ॥ त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ११ ॥ राजद्वारि मरिष्यामि पत्या सार्धमनाथवत् || ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ १२ ॥ भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ॥ उषिताः स सुखं राज्ये तवासिन्सुमहाबल ॥ १३ ॥ इदं तु पंतितं ह्यस्मात्तव राम वशे स्थिताः ॥ कालस्य वशमापन्नाः स्वल्पं हि न हि नः सुखम् ॥१४॥ संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ॥ रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ १५ ॥ राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ॥ असत्ते तु नृपतावकाले म्रियते जनः ॥ १६ ॥ यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ॥ कुर्वते न च रक्षाऽस्ति तदा कालकृतं भयम् ॥ १७ ॥ सुव्यक्तं राजदोषो हि भविष्यति न संशयः ॥ पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥ १८ ॥ एवं बहुविधैर्वाक्यैरुरुध्य मुहुर्मुहुः || राजानं दुःखसंतप्तः सुतं तमुपगूहते ॥ १९ ॥ [ नृपवरमिति निन्दयन्द्रिजात्मा सुजनसमूहसमावृतोऽभ्यशान्तः ॥ मृतशिशुसुपगूहयन्स्वमूर्त्या व्यलपदहो सुतशोकमभ्यगच्छत् ॥ २० ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥ चतुःसप्ततितमः सर्गः ॥ ७४ ॥ मृतपुत्रकाह्मणरोदनरव श्राविणारामेणव सिष्ठाद्यानयनपूर्वकं तान्प्रति बालमरणकारणप्रश्नः ॥ १ ॥ तत्रनारदेनरामंप्रतियु- गचतुष्टयसंबन्धिचातुर्वर्ण्यधर्म निरूपणपूर्वकं येनकेनापिस्ववर्णविरुद्धधर्माचरणेतस्य एतादृशाकालमरणादि रूपानर्थहेतुत्वो- त्या प्रकृते तादृशविरुद्धधर्माचरणरतस्य कस्याप्यम्वेषणेनत द्दण्डनेस तिमृतबालकस्यपुनरुज्जीवनोक्तिः ॥ २ ॥ तथा तु करुणं तस्य द्विजस्य परिदेवनम् || शुश्राव राघवः सर्वे दुःखशोकसमन्वितम् ॥ १ ॥ तु रामस्य दुष्कृतमित्यादि ॥ १० ॥ त्वं राजन्नित्या- | इत्यत्राह - राजदोषैरित्यादि ॥ १६ ॥ अयुक्तानि दिना आभिमुख्येन वादः ॥ ११ ॥ सुखी भवेत्यादि- अनुचितकृत्यानि | न च रक्षास्ति अनुचितकृत्यनि- व्ययोक्तिः ॥ १२ ॥ उषिताः स्म । एतावत्काल वारणं यदा नास्ति तदैव कालकृतं भयं नान्यथेत्य मिति शेषः ॥ १३ ॥ तव वशे राज्ये नोस्माकं स्वल्प- ॥ १७ ॥ सुव्यक्तमिति तस्मादेव ह्ययमकालवधः मपि सुखं न ॥ १४ ॥ अन्तं करोतीत्यन्तकरणं । ॥ १८ ॥ राजानमुपरुध्य ॥ १९ ॥ इति श्रीगोविन्द- कर्तरि ल्युट् | बालान्तकरणं राममासाद्य महात्मना- राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने मिक्ष्वाकूणां विषयः संप्रत्यनाथो जातः । रक्षकसुरा उत्तरकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥ जरहितो जात इत्यर्थः ॥ १५ ॥ कथमित्थं कथ्यत स० बालाहत्याप्रयुक्तोपायातां ब्राह्मीचब्रह्माचब्रह्माणौ तद्धननंब्रह्महत्या | तांसमुपेत्यस्थितस्त्वं सुखीभव | दुःखस्यैव सुख मिति संतापोक्तिः ॥ १२ ॥ स० सुखमुषिताः स्म । एतावत्पर्यन्तं ॥ १३ ॥ स० यस्मात् हेराम तववशेस्थितानस्मानुद्दिश्य इदमेकं बालकमरणं पतितं देवादितिवयं कालस्यवशमापन्नाः | सर्वस्वः पुत्रएवास्माकमितिनः सुर्खनहीत्यन्वयः ॥ १४ ॥ ति० असद्वृत्ते धर्मेणप्रजापालनहीने ॥ १६ ॥ स० राजानमुपरुध्य प्रतोद्य । उपगूहति आलिलिङ्गे ॥ शि० राजानमुपरुध्य तत्संनि- धिंप्राप्य ॥ १९ ॥ इति त्रिसप्ततितमः सर्गः ॥ ७३ ॥ स० करुणं करुणयतीतितथा । दुःखशोकसमन्वितं श्रोतुर्वक्तुश्चेत्युभयविवक्षया दुःखशोकेयुक्तिः । 'सदुःखेनचसंतप्तः' [ पा० ] १ च झ. ज. सराजन्. २ गट. पतितंतस्मात्तवरामवशेस्थितान् ३ च. छ. बालानांनिधनंध्रुवं. ४ अयं लोकः घं. ज. पाठयोर्डश्य ते. F सर्गः ७४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २०१ स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् || वसिष्ठं वामदेवं च भ्रातरौ सहनैगमान् ॥ २ ॥ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ॥ राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥ मार्कण्डेयोथ मौद्गल्यो वामदेवश्च काश्यपः ॥ कात्यायनोथ जाबालिगौतमो नारदस्तथा ॥ एते द्विज़र्षभाः सर्वे आसनेषूपवेशिताः ॥ ४ ॥ महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः || मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ ५ ॥ तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ॥ राघवः सर्वमाचष्टे द्विजोऽयमुपैरोधते ॥ ६ ॥ तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ॥ प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७ ।। ऋणु राजन्यथाsकाले प्राप्तो चालस्य संक्षय || श्रुत्वाकर्तव्यतां राजकुरुष्व रघुनन्दन ॥ ८ ॥ पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः || अब्राह्मणस्तदा राजन्न तपस्वी कथंचन ॥ ९ ॥ तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते || अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ १० ॥ ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् || क्षत्रियास्तत्र जायन्ते पूर्वेण तपसाऽन्विताः ॥ ११ ॥ वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ॥ मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ १२ ॥ ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् || युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ १३ ॥ अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ॥ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम् ।। १४ ।। राघवः द्विजोयं उपरोधत इति सर्वमाचष्टे ॥६- | ॥ १० ॥ ततः कृतयुगावसाने । वपुष्मतां दृढशरी- ७ ॥ हे राजन् अकाले अयं बालसंक्षयः यथा येन राणां । मानवानां मनुवंशक्षत्रियाणां संबन्धि त्रेता- प्रकारेण प्राप्तः तच्छृणु । ततस्तस्य प्रतिक्रियायाः युगं नाम भवति । तत्प्रधानत्वात्तत्संबन्धित्वं । तत्र कर्तव्यतां श्रुत्वा तत्कुरुष्व ॥ ८ ॥ प्रतिज्ञांतमर्थमुप- त्रेतायां । क्षत्रियाः पूर्णेन तपसान्विता जायन्ते । ॥ ११ ॥ पादयितुं पीठिकामाह – पुरेत्यादि ॥ त्रेतायुगे अन- त्रेतायुगे तपस्विनो जाता: क्षत्रियाः कृतयुगे तपस्वि स्य शूद्रस्य तपश्चरणमधर्मः । तेनायं बालवध इति मित्रह्मणैः किं तुल्या: नेत्याह – वीर्येणेति ॥ अत्र वक्तुं चतुर्युगधर्माः क्रमेण चोच्यन्ते । कृतयुगे ब्राह्मणा त्रेतायुगे युगे । त्रेतायुगाख्ये युगे । महात्मानो ये एव तपस्विनो भवन्ति । अनशनप्रभृतिकायक्लेशका- मानवाः सन्ति तदपेक्षया पूर्वजन्मनि पूर्वस्मिन् कृत- रिणो भवन्ति । ततस्तस्मादब्राह्मण : ब्राह्मणव्यतिरिक्त युगे ये मानवास्ते तपसा वीर्येण चाधिकाः ॥ १२ । वर्णः कथंचन तपस्वी न भवति । नित्यनैमित्तिकक- त्रेतायुगब्राह्मणास्तुल्यां एवेत्याह- ब्रह्मेति ॥ उभयो- र्युगयोः कृतत्रेतयोः । कृते यद्ब्रह्म पूर्वमुत्कृष्टं यच्च त्रेता- यामपकृष्टं क्षत्रं तदुभयं त्रेतायां समप्रधानमासीत् ॥ १३ ॥ एतदेवाह – अपश्यन्निति ॥ सर्वे जनाः । ततः क्षत्रियात् । ब्राह्मणस्याधिकं विशेषं तु नापश्यन् । अपश्यन्तस्तु ते सर्व इति पाठ: । तत्स्थापनमाचार- ● मात्र पर एव भवति ॥ ९ ॥ प्रज्वलिते तपसा दीप्ते । ब्रह्मभूते ब्राह्मणवर्णप्रधाने । अनावृते अज्ञानावरणर- हिते । तस्मिन्युगे कृतयुगे । सर्व एव तदा अमृत्यवः मरणहेत्वधर्मलेशस्याप्यभावात् मरणरहिताः । अज्ञा- नानावृतत्वाद्दीर्घदर्शिनः अतीतानागतज्ञाश्च भवन्ति इत्यनुवादस्वारस्यात् ॥ ‘ दुःखमात्मनोवार्धकादिनिमित्तं । शोकः पुत्रवियोगजस्ताभ्यांसमन्वितं ' इतिव्याख्यानान्नागोजिभट्टो नतत्स्वारस्यग्राहीतिज्ञातव्यं ॥ १ ॥ ति० नैगमाः पौराः | तत्सहितान् ॥ २ ॥ स० वसिष्ठेनसहाष्टौद्विजाः । वसिष्टोनवमइति यावत् । प्रवेशिताः दौवारिकैः ॥ वर्धस्खेतिवृद्धिव्यक्तिर्विवक्षिता ॥ ३ ॥ अष्टकनामाचष्टे – मार्कण्डेयइति ॥ ४ ॥ ति० अयं द्विजउपरोधति उपरुणद्धि | राजद्वारमितिशेषः । सर्वैराजदोषमूलमेवबालमरणंवदतीत्यादिकंचसर्वमांचष्टे ॥ ६ ॥ ति० अथत्रे- ताकालिकक्षत्रियाणांकृतकालिकब्राह्मणेभ्योन्यूनता । त्रेताकालिक ब्राह्मणैस्तुसमतेत्याह – ब्रह्मक्षत्रमिति । उभयोर्युयोर्मध्ये कृतयुगेब्रह्मपूर्वेतपोवीर्याभ्यामुत्कृष्टंक्षत्रंचावरंचताभ्यां तपोवीर्याभ्यांन्यूनमासीत् तत्सर्वेब्रह्मक्षत्ररूप मुभयंत्रेतायांसमवीर्यसमन्वित- मासीत् । कृतेक्षत्रियाणांतपस्यनधिकारात्तयुगीयेभ्योब्राह्मणेभ्यस्तेषांन्यूनता । त्रेतायांतूभयोरपितपोधिकारादुभाव पितपोवीर्या [ पा० ] १ ग. ङ. –ट, मुपरोधति २ झ ञ ट मवरंचयत्. वा. रा. २६६ २०२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्मिन्युगे प्रज्वलिते धर्मभूते नावृते || अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ १५ ॥ अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ १६ ॥ आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् || अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ १७ ॥ अनृतं पातयित्वा तु पादमेकमधर्मतः ॥ ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ १८ ॥ पतिते त्वनृते तसिन्नधर्मे च महीतले || शुभान्येवाचरल्लोक: सत्यधर्मपरायणः ॥ १९ ॥ त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाथ ये || तपोतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ २० ॥ स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ॥ पूजां च सर्ववर्णानां शूद्राचक्रुर्विशेषतः ॥ २१ ॥ भेदं वेदोदितं चक्रिरे । चातुर्वर्ण्यस्येत्यत्र स्वार्थेष्यन्ञ् | | नमामिषं जीवनोपाय: अनृतं कृषि: नाम प्रसिद्धं कृतयुगे तपस्तद्भावाभ्यामुभयोर्वैलक्षण्यं स्पष्टं । यदस्ति तत्पृथिवीतले पादेन भूतं स्थितं | कृतयुग- त्रेतायुगे उभयोरपि तपस्साम्यात् वैलक्षण्यकरमाचा- पुरुषतुल्यवैभवाभावेनाकृष्टपच्यत्वाद्यभावात् त्रेतायु- रभेदमकल्पयन्नित्यर्थः । एवं वैश्यशूद्रयोरपि वेदपुरा गपुरुषाणामनृतमेव जीवनोपायोभूदित्यर्थः । 'सेवा णोक्ताचारव्यवस्थां महान्तोकल्पयन्नित्यर्थः ॥ १४ ॥ श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतं' इत्यमरः ॥ १७ ॥ धर्मभूते यज्ञादिधर्मप्रधाने । अनावृते अधर्मावरणर- एवमायुषः क्षयोग्यभूदित्याह- अनृतमिति ॥ अध हिते । तस्मिन् त्रेतायुगे प्रवृत्ते अधर्मः पादं चतुर्थाशं र्मतः अधर्मस्तदेकं पादुमनृतलक्षणं जीवनोपायं पातयदपातयत् वर्तयामास । त्रेतायुगपुरुषाः कृतयु- पातयित्वा निक्षिप्य | ततस्तेनैव पातेन पूर्व प्रथम गपुरुषवद्विमलज्ञानरहिततया ब्रह्मज्ञानाधिकारशून्याः मायुषः परिनिष्ठितं विनाशः प्रादुष्कृतं प्रादुर्भूतं । वर्णाश्रमधर्मानेवाचरन् । अतो विमलज्ञानाभावाद- कृतयुगपुरुषापेक्षया त्रेतायुगपुरुषा न्यूनायुषोऽभव धर्मः पाद्मवतीर्ण इत्यर्थः ॥ १५ ॥ एवमीषत्पापसं- न्नित्यर्थः ॥ १८ ॥ एवमनुभावस्यायुषःक्षये प्रवृत्ते बन्धात्तदातनानां जनानां प्रभाव: पूर्वयुगपुरुषेभ्यः सति भीताः सन्तः त्रेतायुगपुरुषाः शुभारणे क्षीणोभूदित्याह – अधर्मेणहीति ॥ भविष्यतीति भूते आसन्नित्याह - पतिते विति ॥ अधर्मे अधर्मजायु:- लट् || १६ || एवं त्रेतायुगजनानां प्रभावस्याल्पत्वेन क्षये । पातिते त्वनृते तस्मिन्नधर्मेणेति च पाठः ॥ १९॥ सत्यसंकल्पत्वाकृष्टपच्यत्वादिसिद्ध्यभावात् कृष्यादिक शुभाचारे भेदमेव दर्शयति - त्रेतेति || शुश्रूषां पूर्व- मेव जीवनोपायोभूदित्याह - आमिषमिति ॥ सर्वेषां वर्णपरिचर्या । अपरे वैश्यशूद्राः । अकुर्वन्निति शेषः कृतयुगब्राह्मणानां राज्ञां च भृशं मलं मलवन्निन्द्यमा- | ||२०|| शुश्रूषावत् पूर्वोक्तकृष्यादिकमपि वैश्यशूद्रयोः भ्यांसमावितिभावः । अर्थात्कृतयुगब्राह्मणेभ्यस्त्रेतायुगब्राह्मणानामपिन्यूनत्वमुक्तं ॥ १३ ॥ | ति० प्रज्वलिते तेनैवधर्मेणप्रदी- तेसति । अधर्म: हिंसानृतासंतोषविग्रहरूपचतुष्पात् ॥ १५ ॥ ति० अधर्मेणेति । यतस्तेन संयुक्तोलोकोवर्णाश्रमाधिकृतोभवति ततस्तस्यतेजोमन्दंभविष्यति ॥ १६ ॥ ति० एवंचतेषांकृष्यादिकमेवजीवनो पायइत्याह - आमिषमिति । पूर्वेषांकृतयुगस्थानां भृशमत्यर्थे मलंमलबत्त्याज्यंयद्वाजसंरजोगुण मूलमामिषंजीवनोपायरूपंकृष्याद्यासीत्तदनृतं नाम | 'सेवाश्ववृत्तिरनृतंकृषिः' इतिको.. शात् । तद्रूपेणपादेनपृथिवीतलेभूतंप्राप्तं । अधर्मेणेतिशेषः । कृतेवकृष्टपच्याहारा इतिभावइतितीर्थः । कतकस्तु – अपिचपूर्वे षांस्वस्ववंश्यानांयच्चा मिषं पुरंदेशगृहक्षेत्रादि तदुद्दिश्यराजसंरजोगुणमूलंद्वेषलक्षणं भवति । त्रेतायामितिशेषः । 'कामएषक्रोधएषरजो- गुणसमुद्भवः' इत्युक्तेः। कोनामाघर्मस्य पादस्तत्राह–अनृतमिति । येनपृथिवीक्षिप्तेनपादेनतत्प्रागुक्तंद्वेषरूपंमलभूतं तदनृतंनाम । देहात्मताधी रूप मिथ्याज्ञानात्मकः सर्वानर्थमूलोऽहङ्कारमयःप्रथमः पादइत्यर्थइत्याह ॥ १७ ॥ स० उक्तरूप मे कंपादं मेदिन्यांपा-: तयित्वाधर्मतोधर्मेण । पूर्वमायुषइतिपदमेकं । पूर्वा मा मितिर्यस्य तन्चतदायुञ्चतस्मात् । ततस्तस्यायुषः परिनिष्ठितं हसनंप्रादुष्कृतं । कालबलाछ्रसदायुरा दिकालोकाइतिभावः ॥ १८ ॥ स० आयुर्व्ययोपायापायव्यापारोपदेशप्रकारमाह - पातितइति । अधर्मेणत स्मिन्ननृते उक्तलक्षणानृतपादे महीतले पातितेसतितत्प्रयुक्तायुर्व्ययपरिहारायाशुभान्येवयज्ञदानत पोरूप कर्माण्येवाचरँल्लो कोधर्माधिकृ- तोभवति । त्रेतायांयज्ञादिभिरन्तःकरणशुद्धिरितिभावः ॥ १९ ॥ स० तेषांमध्ये वैश्यशूदं समाहारद्वन्द्वः । स्वधर्मः शुश्रूषारूपः । आगमत् अगच्छत् । सर्ववर्णानां त्रैवर्णिकानां शूद्राः विशेषतःपूजांचक्रुः । वैश्यानांतु 'कृषिगोरक्षवाणिज्यवैश्यस्यापिस्वभावजम् । [ पा० ] १ झ ठ. स्वधर्मः. सर्गः ७४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ॥ ततः पूर्वे भृशं हासमगमन्नृपसत्तम ॥ २२ ॥ ततः पादमधर्मः स द्वितीयमवतारयत् ॥ ततो द्वापरसंज्ञाऽस्य युगस्य समजायत ॥ २३ ॥ तस्मिन्द्वापरसंज्ञे तु वर्तमाने युगक्षये ॥ अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २४ ॥ तस्मिन्द्वापरसंख्याते तपो वैश्यान्त्समाविशत् ॥ त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ २५॥ त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ॥ न शूद्रो लभते धर्म युगतस्तु नरर्षभ ॥ २६ ॥ हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ २७ ॥ भविष्यच्छ्रद्रयोन्यां वै तपश्चर्या कलौ युगे || अधर्मः परमो राजन्द्वापरे शुद्रजन्मनः ॥ २८ ॥ सवै विषयपर्यन्ते तव राजन्महातपाः ॥ अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ २९ ॥ यो ह्यधर्ममकार्ये वा विषये पार्थिवस्य तु || कैरोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ॥ क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ३० ॥ अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ॥ षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ षड्भागस्य च भोक्ताऽसौ रक्षते न प्रजाः कथम् ॥ ३१ ॥ २०३ परमधर्मोभूदित्याह- इ – स धर्म इति ॥ स्वधर्मः परम | स्याभिवृद्धिस्तु प्रयासबाहुल्येन कृषेःसफलत्वं ॥ २४ ॥ इति च पाठः । पूजां चेति । वैश्यानां हि शुश्रूषा । तपः वैश्यान् समाविशत् । वैश्यास्तपोधिकारिणो- अतोपि कृष्यादिकमेव परमो धर्मोभूत् । शूद्राणां कृष्या- भवन्नित्यर्थः ॥ २५ ॥ एवं युगत्रयधर्माभिधाय दिभ्योपि शुश्रूषैव विशिष्टो धर्मोभूदित्यर्थः ॥ २१ ॥ प्रकृतं वक्तुं तत्रोपयुक्तमर्थं संक्षिप्याह–त्रिभ्य इति । एवं त्रेतायुगे लोकस्थितिमुक्त्वा तदवस्थानकालस्थि- हेतौ पञ्चमी ॥ २६ ॥ प्रकृतं बालवधहेतुमाह - तिमाह — एतस्मिन्निति । एतस्मिन्नन्तरे त्रेतायुगावसा- हीनेति ॥ २७ ॥ भविष्यदिति || इकारलोपश्छान्दु- नकाले । अधर्मे अधर्मकार्ये आयुषः क्षये । अनृते सः । तपश्चर्या तपश्चरणाधिकारः । शूद्राणां तपश्चर्या कृष्यांछुपाये च प्रवृत्ते सति क्षीणायुषो वृत्तिकर्शि- कलियुगएव धर्मो भविष्यति । अस्मिन्युगे त्वधर्म ताञ्च । पूर्वे त्रेतायुगस्थाः ह्रासं विनाशमगमन् ||२२|| इत्याह – अधर्म इति । रामराज्यस्य त्रेतायुगत्वेपि, अधर्मः सः त्रेतायुगप्रसारितैकपादः ॥ २३ ॥ अधर्म- अधर्म: परमो राजन् द्वापरे शूद्रजन्मन इत्युक्तेः, स्याभिवृद्धिर्नाम त्रेतायुगपुरुषेभ्योल्पायुष्यं । अनृत- किमुत त्रेतायामित्यर्थः ॥२८ – ३०॥ कथमन्येषु पापं परिचर्यात्मकं कर्मशूद्रस्यापिस्वभावजम्' इतिमानान्तरावगमितक्रियात्रार्थादुत्तेतिबोध्यम् ॥ २१ ॥ स० अधर्मस्याधर्मः द्वितीयंपादं ममतारूपं मह्यामवतारयत्अवातारयत् । द्वौपरौयत्रसद्वापरः । ' ब्यटनःसंख्यायां' इत्यस्याविवक्षितत्वात्पृषोदरादित्वात्साधुः ॥ कृतंत्रेताद्वापर इत्येतस्यतृतीयत्वेपीदं निर्वचनेनद्वापरताज्ञेया । द्वापरसंख्या द्वापरइत्याख्या | समजायत । लोकाएवमाचक्रिरइति भावः ॥ २३ ॥ स० तपोवैश्यान्त्समाविशत् | त्रिभ्योयुगेभ्यः | पञ्चमी | ऋमात्रीन्वर्णास्तपआवेशनंयुग त्रिक हेतुक मितिभावः । पञ्चमीसप्तम्यर्थेवा | त्रिषुयुगेषु । चतुर्थीसप्तम्यर्थेवा ॥ २५ ॥ ति० तथात्रिषुयुगेषुत्रीन्वर्णानवलंब्यधर्मः तपोरूपः परिनिष्ठि- तोऽभूत् । धर्मे तपोलक्षणं । शूद्रः युगतः युगत्रयेपिनलभते ॥ स० त्रीन्वर्णानुद्दिश्यप्रतिष्ठितः । चतुर्थ इत्ययंशूद्रोयुगतोधर्म तपआदिकंनलभते । तद्योग्योनेत्यर्थः ॥ २६ ॥ ति० किंतुहीनवर्णः शूद्रः कदाचित्सुमहत्तपस्तप्यते ॥ २७ ॥ ति० कदाताह - भविष्यदिति । भविष्यत्कालवर्तिन्यांशूद्र योन्यांशूद्रजातौ कलौयुगेतपश्चर्या भविष्यति । नायंकालस्तयोग्यइतिभावः ॥ स० तपो नापशूद्रं । अतस्तप्यतिसइतिजा तइयाननर्थइति वदति – अधर्मइति ॥ ति० यदेवमतोद्वापरेपिशूद्रजन्मनस्तपोधारणपरमोऽधर्मः किमुताद्यत्रेतायां ॥ २८ ॥ सशूद्रो वै निश्चयेनतव विषयपर्यन्ते देशसमीपेमहातपाभूत्वादुर्बुद्धिरद्यतपति । तेनैवहेतुनाऽयंबाल- वधोजातः ॥ २९ ॥ ति० उक्तमेवदार्ग्यायपुनराह ——योहीति । योहिदुर्मतिः पार्थिवस्यविषयेदेशेपुरेवा अधर्मविहितधर्मलोपं । अकार्ये निषिद्धंकृत्यंवाकरोति । तदेवपुरेराज्येवाअश्रीमूलंअलक्ष्मीमूलंभवति । तदनिवारयन्सराजाक्षिप्रंनरकंयाति । इहामुत्र चपरमकश्मलं प्राप्नोतिनात्र संशयः ॥ ३० ॥ स० अधीतस्य प्रजाकृतस्य । एवमुत्तरत्रापि | राजेतिशेषः ॥ ति० षड्भागस्येति । रक्षार्थंधनधान्य पुण्यादिषद्भागवेतनभोक्ताकथंनरक्षेत् । न्यायेनरक्षायांधर्मादिषड्भागप्राप्तिवदरक्षणे अधर्मभागप्राप्तिरपीतिभावः । [ पा० ] १ क. ङ. च. छ. झ. ट. द्वापरसंख्येतु २ च छ करोतिराजशार्दूलपुरेवा. २०४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ॥ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर || ३२ ॥ एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् || भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥ पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ नारदवचन श्रवणहटेनरामेण लक्ष्मणप्रतिब्राह्मणबालककलेबरस्यतैलगोण्यांनिधापनेनरक्षणचोदनपूर्वकं स्मरणमात्रसंनि- हितपुष्पकविमानारोहणेनक्रमेण प्रतीच्या दिदिक्कतुष्टयेदुष्कृतकारिणोऽन्वेषणं ॥ १ ॥ दक्षिणस्यांदिशि शैवलशैलोत्तरपार्श्वव तिसरस्तीरेअधोमूर्धतयातपस्यतः कस्यचिदवलोकनम् ॥ २ ॥ तथातंप्रतितदीयवर्णस्य तदभिलषिततपः फलस्यचप्रश्नः ॥ ३ ॥ नारदस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा || प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥ गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् || बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ २ ॥ मन्धैश्च परमोदारैस्तैलैचापि सुगन्धिभिः ॥ यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥ यथा शरीरो बालस्य गुप्तः सञ्शिष्टकर्मणः || विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥ एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् || मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥ इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ॥ आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥ सोब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप || वश्यस्तव महाबाहो किंकर : समुपस्थितः ॥ ७ ॥ भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ॥ अभिवाद्य मेहषस्तान्विमानं सोध्यरोहत ॥ ८ ॥ धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम् || निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ९ ॥ प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ॥ उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ १० ॥ अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् || पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥ प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् || पुष्पकस्थो महावाहुस्तदा पश्यन्नराधिपः ॥ १२ ॥ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ॥ शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥ कुर्वाणेषु राज्ञो नरकप्राप्तिस्तत्राह - षड्भागस्येति | यथेत्यादि || बालस्य शरीर इति लिङ्गव्यत्ययः । ॥ ३१ ॥ तत्र यत्नं निराकरणयत्नं ॥ ३२ – ३३ ॥ विपत्तिः स्वरूपनाशः | भेद: सन्धिबन्धादिविनिर्मु इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे तिः ॥ ४-५ ॥ स विति । पुष्पकाधिष्ठातृचेतन मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुःसप्त- तितमः सर्गः ॥ ७४ ।। | इत्यर्थः ॥ ६–९ ॥ हरितं दिशं विचिन्वन्निति । शूद्रतपस्विनमिति शेषः ॥ १० ॥ अपश्यमानः अप- नारदस्थेत्यादि ॥ १-३॥ उक्तार्थस्य विवरण | श्यन् ।। ११–१२ || शैवलाख्यस्य विन्ध्यसमीपव- स० षट्सुभागः षड्भागः । षष्ठोभागइत्यर्थः ॥ ३१ ॥ स० यत्नंतन्मार्गणे अनन्तरंमारणे ॥३२॥ इतिचतुस्सप्ततितमः सर्गः ॥७४॥ स० अमृतमयं मृतजीवनसाधनत्वात् ॥ शि० इदमब्रवीच | रामइतिशेषः ॥ १ ॥ स० बालः तत्कलेबरं ॥ ३ ॥ शि० क्लिष्टकर्मणः विनष्टक्रियस्य । मृतस्येत्यर्थः ॥ ४ ॥ स० आगच्छेतितदभिमानिदेवतामुद्दिश्योक्तिः ॥ ५ ॥ शि० सः धर्मविरो- धिविघातकः | सःरामः ॥ ८ ॥ स० सौमित्रिभरतौ लक्ष्मणभरतौ । भरतमातृनामग्रहणेकविमनःसंचुकोचलज्जित मितिवा 'भरतद्वारातदूर्ध्वगतिरितिवाभरतेत्युतिः ॥ ९ ॥ शि० तत्र पश्चिमोत्तरयोः ॥ ११ ॥ शि० प्रविशुद्धसमाचारां अतएवआदर्श- [ पा० ] १ झ ठ. सन्क्लिष्टकर्मण: २ झ ठ. महर्षीन्सविमानं. घ. शैलस्यचोत्तरे. च. छ. सशैलस्योत्तरे. सर्गः ७६ ] श्रीमद्गोविन्दराजीयव्याख्यांसमलंकृतम् । तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ॥ ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ १४ ॥ राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् || उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ १५ ॥ कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम || कौतूहलाचां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १६ ॥ कोर्थो मनीषितस्तुभ्यं स्वर्गलाभः परोथ वा || वराश्रयो यदर्थ त्वं तपस्यसि सुदुष्करम् ॥ यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ १७ ॥ ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः ॥ वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥१८॥ इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै || उवाच जातिं नृपपुङ्गवाय येत्कारणे चैव तपःप्रयत्नः ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ २०५ षट्सप्ततितमः सर्गः ॥ ७६ ॥ सशरीरतया देवत्व प्राप्तयेतपस्यता शंबुकनाम्नाशूद्रेण रामंप्रति स्त्रीयवर्णविशेषस्य स्वीयतपः फलकामनाया निवेदने रामेण तच्छिरश्छेदनम् ॥ १ ॥ शंबुकवध हटैरिन्द्रादिभिः राममेत्य सप्रशंसनं वरवरणचोदनेरामेण तान्प्रतिमृतब्राह्मणबा- लस्यपुनर्जीवितलाभवरणम् ॥ २ ॥ तैःशमंप्रतिशूद्र शिरश्छेदसमकालमेव विप्रबालस्य पुनर्जीवितलाभ निवेदन पूर्वक मगस्त्या- श्रमगमनम् ॥ ३ ॥ रामेणाप्यगस्त्याश्रममेत्य तत्प्रणामपूर्वकं तदीयातिथ्यस्त्रीकरणम् ॥ ४ ॥ अगस्त्येनरामप्रशंसनपूर्वकं तस्मै दिव्याभरणसमर्पणेरामेणतंत्र तितस्यतदाभरणलाभप्रकारप्रश्नः ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ॥ अवाविछरास्तथा भूत्वा वाक्यमेतदुवाच ह ॥ १ ॥ शूद्रयोन्यांतोमि शम्बुको नाम नामतः ॥ देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥ न मिथ्याऽहं वदे राम देवलोकजिगीषया || शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ३ ॥ भाषतस्तस्य शूद्रस्य खड्नं सुरुचिरप्रभम् || निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥ तस्मिञ्शूद्रे हते देवाः सेन्द्रा: सान्निपुरोगमा: || साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ५ ॥ पुष्पवृष्टिर्महत्यासीहिव्यानां सुसुगन्धिनाम् || पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६॥ र्तिगिरेः ॥ १३–१६ ॥ तुभ्यं तव | वराश्रयः तपः- | काण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ प्रीतदेवतावरलभ्यो मनीषितोभीष्टोर्थः स्वर्भोगो वा अन्यो वा । यमाश्रित्य ॥ १७ ॥ सत्यवाग्भव सत्यं तस्येत्यादि ॥ १ – ३ ॥ तस्य शिर इत्यन्वयः कथयेत्यर्थः ॥ १८–१९ ॥ इति श्रीगोविन्दराजवि ॥ ४५ ॥ पुष्पवृष्टिः पपातेतिशेषः । पुष्पवृष्टिश्च रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- महतीति पाठे तस्यैव प्रपञ्चनं दिव्यानामित्यादि । तलवन्निर्मलां । पूर्वामितिशेषः ॥ स० आदर्शतलनिर्मलां तादृशजनोपेतां ॥ १२ ॥ स० कस्यांयोन्यांजातौ ॥ १६ ॥ इति पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ स० अवाक्छिराः तथाभूतः लंबमानएव ॥ १ ॥ स० सशरीरएव देवत्वं महादेवत्वं । निर्णये ' इच्छन्माहेश्वरंपदं ' इत्युक्तेः ॥ २ ॥ ति० मिथ्यावचनाभावेहेतुःदेवलोकजिगीषया ॥ ३ ॥ शि० विमलं मलसंसर्गराहित्यंयथाभवतितथाचि- च्छेद । नचैतत्तपश्चर्यायाविरुद्धवेनपरमात्मदर्शनं परमपुरुषार्थप्रापकरामशस्त्रकरणकहननंचविरुद्धं । निषिद्धाचरणस्यनिषिद्धफल- कत्वादितिवाच्यं । तस्यपरमपुरुषार्थप्रापकसत्यावलंबिवेन विरोधाभावात् । एतेनशीघ्रंपरमात्मप्राप्त्यर्थमेव विरुद्धाचरणमप्यनेनकृत- मितिबोध्यं । एतेनतस्यातप्रपन्नत्वंव्यक्तं तत्प्रणामाद्यकरणेन प्रणामादिकरणेऽतिदयालूरामोनहनिष्यती तितन्निश्चयोव्यक्तः [ पा० ] १ झ ञ ट तपस्यन्यैःसुदुश्वरम् २ ङ. च. छ. झ. उ. यत्कारणंचैव. ३ झ. – ट. भूतो. ४ ङ.ट, प्रजातो- स्मितपउमंसमास्थितः ५ ङ. -ट, काकुत्स्थशंबुकोनामनामतः. श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ सुप्रीताश्चाब्रुवत्रामं देवाः सत्यपराक्रमम् || सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७॥ गृहाण च वरं सौम्य यत्वमिच्छस्यरिन्दम || स्वर्गभाङ्ग हि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥ देवानां भाषितं श्रुत्वा राघवः सुसमाहितः || उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥ यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु || दिशन्तु वैरमेतं मे ईप्सितं परमं मम ॥ १० ॥ मैमापचाराद्यातोसौ ब्राह्मणस्यैकपुत्रकः ॥ अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥ तं जीवयत भद्रं वो नानृतं कर्तुमर्हथ || द्विजस्य संश्रुतोर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥ राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ॥ प्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥ निर्वृतो भव काकुत्स्थ सोस्सिन्नहनि बालकः ॥ जीवितं प्राप्तवान्भूयः समेतथापि बन्धुभिः ॥ १४ ॥ यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः | तसर्ते वालोसौ जीवेन समयुज्यत ॥ १५ ॥ स्वस्ति प्रामुहि भद्रं ते साधु याम नरर्षभ || अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥ तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहातेः || द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥ काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् || त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥ स तथेति प्रतिज्ञाय देवानां रघुनन्दनः || आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ १९ ॥ ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ॥ रामोप्यनु जगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥ दृष्ट्वा तु देवान्त्संप्राप्तानगस्त्यस्तपसांनिधिः ॥ अर्चयामास धर्मात्मा सर्वास्तानविशेषतः ॥ २१ ॥ प्रतिगृह्य ततः पूजां संपूज्य च महामुनिम् ॥ जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ २२ ॥ गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च || ततोभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ २३ ॥ सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ॥ आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥ तमुवाच महातेजाः कुम्भयोनिर्महातपाः || स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोसि राघव ॥ २५ ॥ त्वं मे बहुमतो राम गुणैर्वहुभिरुत्तमैः ॥ अतिथि: पूजनीयश्च मम नित्यं हृदि स्थितः ॥ २६ ॥ २०६ अपपातेति वृष्टिरिति शेषः ॥ ६-७ ॥ सुरकार्यमे वाह–स्वर्गभागिति । हि यस्माच्छूद्रः तपसा स्वर्गे नाई: सोऽसौ त्वत्कृततपोनिवर्तनेन स्वर्गभाकू न वानित्यर्थः ॥ १४–१५ || यामेति लोडुत्तमबहुव- कृतः । तस्मादेव देवकार्य कृतमित्यर्थः ॥ ८-१०॥ प्रतिज्ञातः ॥ १२-१३ ॥ अस्मिन्नहनि त्वया शूद्र- शिरश्छेददिवसे । वरं विनापि स्वयमेव जीवितं प्राप्त- वैवस्वतक्षयं यमगृहम् ॥ ११ ॥ द्विजस्येति । ते तव चनम् ॥ १६ – २० ॥ अविशेषत: अपक्षपातत सुतं जीवयिष्यामीत्ययमर्थो मे मया द्विजस्य संश्रुतः इत्यर्थः ॥ २१–२५ ॥ हृदि स्थित इति । परब्रह्मभू- 66 ॥ ४ ॥ ति० एतंवरमे दिशन्तु । एतद्वरदानमेवममेप्सित मित्यन्वयान ममेतिपुनरुक्तं | स० मेप्रसन्ना:मद्विषये प्रसाद सुमुखायदि तर्हिवरमेतंदिशन्तुभवन्तः । इदमेवममपरमभीप्सितमित्यन्वयः । ब्राह्मणपुत्र विषय विषादातिशयेनोक्त्याधिक्यंवा । " परिहास - प्रलापादिष्वनर्थावाक् " इत्यादेः ॥ १० ॥ स० ममापचारात् अविचाररूपात् ॥ ११ ॥ स० भद्रंवइत्यनेन स्वतेजसैवतेषां तदुज्जीवनक्षमतांसूचयति ॥ १२ ॥ स० विबुधसत्तमाः ज्ञानिश्रेयांसः । देवाः ॥ १३ ॥ ति० उक्तमेवार्थ महश्शव्दविवक्षि तार्थप्रदर्शनेनप्रकाशयन्ति - यस्मिमुहूर्तइति ॥ १५ ॥ स० देवानांपुरतः प्रतिज्ञाय ॥ १९ ॥ स० अनु देवाननु ॥ २० ॥ स० गतेपुतेषुदेवेषु । अनेनव्योमयानानामनवनिसंबन्धात्किचित्त्वराधिकेतिवा साक्षात्सुरसपर्या पर्यायतोभवत्वहंक्षत्रधर्मरत इति पश्चाद्गच्छामीति मन्दं मन्दं जगामरामइतिवासूच्यते ॥ २३ ॥ ति० उत्तमैर्बहुभिर्गुणैस्त्वंबहुमतःमान्यः | अतिथित्वाञ्चपूज्यः । विशेषतश्चत्वंमेपूज्यइत्याह - ममहदिस्थितइति । अन्तर्यामिस्वरूपत्वादितिभावः । अतएवसदास्मरणविषयतयापिहृदिस्थितः । [ पा० ]१ ङ.ट. रामःसत्यपराक्रमः २ झ ञ ट वरमेतन्मे ३ ग घ. च. छ. झ ञ ट ममापचाराद्वालोसौ, सर्गः ७६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ॥ ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥ उष्यतां चेह रजनी सकाशे मम राघव ॥ प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥ त्वं हि नारायणः श्रीमांस्त्वयि सर्वे प्रतिष्ठितम् || त्वं प्रभुः सर्वभूतानां पुरुषस्त्वं सनातनः ॥२९॥ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा || दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा || प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ३० ॥ दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ॥ भरणे हि भवाञ्शक्त: सेन्द्राणां मरुतामपि ॥ ३१ ॥ त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ॥ तैसात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप || दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ३२ ॥ अथोवाच महात्मानमिक्ष्वाकृणां महारथः ॥ रामो मतिततां श्रेष्ठः क्षत्रधर्ममनुसरन् ॥ ३३ ॥ प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः || [ क्षेत्रियेण कथं विप्र प्रतिग्राह्यं भवेत्ततः ॥ ३४ ॥ प्रतिग्रहोहि विप्रेन्द्र क्षत्रियाणां सुगर्हितः ॥ ] गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव || ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ॥ ३५ ॥ एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ॥ आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे || अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥ ताः प्रजा देवदेवेशं राजार्थ समुपाद्रवन् ॥ ३८ ॥ २०७ सुराणां स्थापितो राजा त्वया देव शतक्रतुः || मैयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ॥ ३९ ॥ तस्मै पूजां प्रयुञ्जाना धूतपापाथरेमहि || न वसामो विना राज्ञा एष नो निश्चियः परः ४० ।। तत्वान्मम हृदये सदा स्थित इत्यर्थः ॥ २६ ॥ जीवा- | स्तुनः स्वयमनुपभुज्यान्यस्मै दानं सुमहाफलमुच्यते । पितः जीवनं प्रापितः । पुगार्ष: । अत्र त्वयेत्यत्र येति भरण इति । मरुतां देवानामपि । भरणे रक्षणे । गायत्र्यक्षरं त्रयोविंशमित्याहुः ॥ २७-३० ॥ दत्त अपिशब्दात् किमुतैतद्भरण इत्यर्थः । भरणेपि भवान् स्येति ॥ पारितोषिकतया येन केनापि दत्तस्योत्तमव शक्तः फलानां महतामपीति च पाठः ॥ ३१- अतोध्येयत्वाच्चत्वंपूज्यः । यद्वाहृदिस्थितः तेनस्वखरूपत्वमप्युक्तं ॥ २६ ॥ ति० नारायणः | नारस्यजीव समूहस्यस्थानं । तदेवाह—त्वयिसर्वमिति | सनातनः पुरुषःब्रह्म ॥२९॥ ति० दिव्येनवपुषासंनिवेशेनदिव्यं । अतएवस्वतेजसादीप्यमानं | आभरणं वलयरूपं ॥ ननुक्षत्रियस्यब्राह्मणाद्वव्यग्रहणमनुचितं । तत्राह —-मत्प्रियंकुर्विति । मत्प्रियार्थमनुचितमपिकार्यमित्याशयः । किंच राजत्वाद्रिक्तहस्ततयात्वद्दर्शनस्यममानुचिततयाएतद्ब्रहणेममप्रियंभवति । तवचदोषोनास्ति । भक्तदत्ताङ्गीकारेइवह विषोङ्गीकार इवचदोषाभावाच्चेत्याशयः । स० यद्यपीदमाभरणंदिव्यं । तथापिदिव्येनस्वतेजसा स्वरूपतेजस्विना । तववपुषादीप्यमानंप्र- तिगृह्णीष्व । ‘ सभूषणंसर्वविभूषणानां ” इतिसंग्रहोक्तेः ॥ ३० ॥ ति० ननुत किंप्रियंतत्राह — दत्तस्येति । येनकेनापिदत्तस्यानु- पभुज्यपुनः स्वेष्टदेवादिभ्योदाने महत्फलमुच्यते । 'लब्धावष्टगुणंपुण्यं ' इतिस्मरणात् । एवंचमहाफलहेतुत्वात्तुभ्यंतदानंममप्रि- यमितिभावः ॥ ३१ ॥ ति० नन्वस्माएवतर्हिदेयंतत्राह - भरणेहीति | आभरण स्यधारणेभवानेवशक्तोयोग्यः । किंचमहताम• पिफलानांब्रह्मलोकादीनांदानेच त्वंशक्तइतिशेषः । ननुमत्तोपिमहद्भ्यइन्द्रादिभ्योदीयतांतत्राह-त्वंहीति । तेत्वत्तोनमहान्तइति भावः ॥ ३२ ॥ स० अविगर्हितः ननिन्दितः । लोकरीति मनु कुर्वन्ना विष्कुर्वंश्चत स्यानन्यधार्थतामाह - क्षत्रियेणेति ॥ ३४ ॥ स० क्षत्रियस्यक्षत्रियात्ग्रहणंनिन्दितं । ततोपिब्राह्मणेभ्योन विहितंग्रहणमित्याह – ब्राह्मणेनेति ॥ ३५ ॥ स० ब्रह्मभूते ब्राह्मणप्रचुरे । अपार्थिवाः राजवर्जिताः । सुराणां तन्मात्रस्य | शतक्रतूराजासीत् ॥ ३७ ॥ स० देवदेवेशंब्रह्माणं ॥ ३८ ॥ अस्मासु भूलोकगतासु ॥ ३९ ॥ यस्मैराज्ञे । ' नाविष्णुः पृथिवीपतिः ' इत्यादेः । चरेमहि चरामः ॥ ४० ॥ [ पा० ] १ च तस्माद्दास्यामि विधिवत्. २ अयंश्लोकः च. छ. झ ञ पाठेषुदृश्यते ३ च. छ. झ, ञ. प्रयच्छास्मा.. सुलोकेश. ४ च. छ. झ ञ यस्मैपूजां. २०८ श्रीमद्वाल्मीकिरामायणम् । उत्तरकाण्डम् ७ प्रजानां वचनं श्रुत्वा निश्चयित्वाऽर्थमुत्तमम् ॥ ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् || समाहूयाब्रवीत्सर्वास्तेजोभागान्प्रयच्छत ॥ ४१ ॥ ततो ददुर्लोकपालाः सर्वे भागान्त्स्वतेजसः ॥ अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ४२ ॥ तं ब्रह्मा लोकपालानां सहांशै ! समयोजयत् ॥ ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ४३ ॥ तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः || वारुणेन तु भागेन वपुः पुष्यति राघव ॥ ४४ ॥ कौबेरेण तु भागेन वित्तमासां ददौ तदा || यस्तु याम्योऽभवद्भागस्तेन शास्ति स स प्रजाः ॥४५॥ तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन || प्रतिगृह्णीष्व भद्रं ते तारणार्थ मम प्रभो ॥ ४६ ॥ तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ॥ तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ४७ ॥ प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् || आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ४८ ॥ अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ॥ कथं भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ४९ ॥ कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ॥ आचर्याणां बहूनां हि निधिः परमको भवान् ॥ ५० ॥ एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ॥ शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे || ५१ ॥ रमणीय प्रदेशसिन्वने यदृष्टवानहम् || आश्चर्य मे महाबाहो दानमाश्रित्य केवलम् ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः ॥ ७६ ॥ सप्तसप्ततितमः सर्गः ॥ ७७ ॥ अगस्त्यै नरामंप्रतिस्वस्यदिव्याभरणलाभप्रकारकथनायश्वेतराजोपाख्यान कथनारंभः ॥ १ ॥ पुरा त्रेतायुगे राम ह्यरण्यं बहुविस्तरम् || समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥ तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् || अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ २ ॥ ४७॥ आगमं प्राप्तिमार्ग ॥४८॥ अत्यद्भुतमिति || कुतो | व्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥ वा केन वा निमित्तेन केन पुरुषेण वा हृतमुपहृतम् । दत्तमिति यावत् ॥ ४९ – ५० ।। त्रेतायुगे त्रेतायुगा पुरेत्यादि ॥ पुरा त्रेतायुगे पूर्वचतुर्युगवर्तित्रेतायुगे । ख्ये ।। ५१–५२ ॥ इति श्रीगोविन्दराजविरचिते बहुविस्तरं बहुविस्तारम् । पक्षिवर्जितमिति । अरण्यं श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड - | अभूदिति शेषः ॥ १ ॥ तस्मिन्नरण्ये तदेकदेशे । तपः सं० तेजोभागान् नृपरूपसंपादने भागान् अंशान् ॥ ४१ ॥ स० अक्षुपत् श्रुतंकृतवान् । ततोजातःक्षुपः ॥ ४२ ॥ तंक्षुपं लोकपालानांसमांशैः तयोग्यांशैः । समयोजयत् मेलयामास । ततः योजनानन्तरं । तासांप्रजानां । ईश्वरंस्वामिनं तत्त्वेनक्षु- पंददौ ॥ ४३ ॥ स० तत्तद्भागकार्यमीरयति-तत्रैन्द्रेणेति । महीमाज्ञापयन्नृपउच्यते । वपुःपुष्यति पोषयति ॥ ४४ ॥ स० आसां प्रजाभ्यः । याम्यः यमीयः ॥ ४५ ॥ ऐन्द्रेणभागेन | देवताधिपतित्वेनाहुत्या दिवदेवैतद्रहणयोग्यत्वमनेनसूचयति ॥ मुख्यंनिमित्तमाह - तारणार्थमिति ॥ ४६ || ति० इदंदिव्यंअद्भुतं अत्याश्चर्यमित्यर्थः । अद्भुतंयथाभवतितथा । वपुषा संनिवेशविशेषेणयुक्तं ॥ स० विज्ञोप्यज्ञवत्पृच्छति -- ऋथमिति । कुतः कस्माद्देशात् । केमसाधनेन ॥ ४९ ॥ इतिषट्सप्ततितमः सर्गः ॥ ७६ ॥ [ पा० ] १ च. छ. झ. ज. समांशैः . त्रेतायुगेगते. ५ च. छ. द्वापरेसमनुप्राप्तेवने. " ७ क. घ. द. तदारण्य. २ ञ. वित्तपाभां. ३ ग. ङः च. छ. ञ. मुनेस्वस्य महात्मनः ४ च. छ. ६ क. घ, ङ. च. ज झ ञ बभूवबहुविस्तरं ख. बभूवभु विविस्तरं, सर्गः ७७ ]. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह || फलमूलैः सुखाखादैर्बहुरूपैश्च पादपैः ॥ ३ ॥ तस्यारण्यस्य मध्ये तु सरो योजनमायतम् || हंसकारण्डवाकीर्ण चक्रवाकोपशोभितम् ॥ ४ ॥ पद्मोत्पलसमाकीर्ण समतिक्रान्तशैवलम् || तदाश्रर्यमिवात्यर्थ सुखास्वादमनुत्तमम् ॥ ५॥ अरजस्कं तथाऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् || समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ६ ॥ पुराणं पुण्यमत्यर्थं तपस्विजेनवर्जितम् || तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७ ॥ प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे || अथापश्यं शवं तत्र सुपुष्टमंजरं कचित् ॥ ८ ॥ पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् || तिष्ठन्तं परया लक्ष्म्या तस्तिोयाशये नृप ॥ ९ ॥ तमर्थं चिन्तयानोहं मुहूर्त तत्र राघव ॥ उषितोमि सरस्तीरे किं न्विदं स्यादिति प्रभो ।। १० अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् || विमानं परमोदार हँसयुक्तं मनोजवम् ॥ ११ ॥ अत्यर्थ स्वर्गिणं तत्र विमाने रघुनन्दन || उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। १२ ।। गायन्ति दिव्यगेयानि वादयन्ति तथाऽपराः ॥ क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथाऽपराः ॥ १३॥ अपराश्चन्द्ररश्म्या मैहमदण्डैश्च चामरैः ॥ दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ १४ ॥ ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् || पश्यतो मे तदा राम विमानादवरुह्य च ॥ तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ १५ ॥ || तथा भुक्त्वा यथाकामं मांस बहुसुपीवरम् || अवतीर्य सर: स्वर्गी संप्रष्टुमुपचक्रमे ॥ १६ ॥ उपस्पृश्य यथान्यायं स खर्गी रघुपुङ्गव || आरोदुमुपचक्राम विमानवरमुत्तमम् ॥ १७ ॥ तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै ॥ अथाहमवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ १८ ॥ को भवान्देवसंकाश आहारथ विगर्हितः || त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ १९ ॥ कस्य स्यादीदृशो भाव आहारो देवसंमतः || आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ २० ॥ कुर्वाणोऽहं तदरण्यमाक्रमितुं आसमन्तात्पर्यटनं कृत्वा | काले साधु काल्यं, प्रातःकालकर्तव्यं स्वानकर्म कार्येनावगन्तुं । उपागमं उपगतवान् ॥ २ ॥ निर्देष्टुं उद्दिश्य उत्थाय उपचक्रमे । अपरोक्षेपि लिडार्ष: परिज्ञातुं । न शशाक नाशक्नुवं । तस्य रूपमिति | ॥ ८ ॥ लक्ष्म्या उपेतमिति शेषः ॥ ९-१५ ॥ सुखावहरूपमित्यर्थः ॥ ३-४ ॥ सुखाखादं । संस्प्रष्टुं शुद्धाचमनं कर्तुमित्यर्थः ॥ १६–१७ ॥ सुखावहताशनपानीयवदित्यर्थः ॥ ५ ॥ अरजस्कं अहमित्यस्यक्रियाभेदाद्भेदः ॥ १८-१९ ।। आहारः निर्मलम् ॥ ६ ॥ नैदाघीं निदाघसंबन्धिनीम् ॥७॥ | ईदृशो भावश्च देवसंमतः । अतः आश्चर्यमेव वर्तते । २०९ www. स० बहुरूपैः अनेकाकारैः सुवर्णमयैर्वा । बहुरूपंचपुरटं' इतिकाठकभाष्याभिहिताभिधानात् । काननैः अवान्तरै ॥ ३ ॥ ति० तम॑र्थचिन्तयानः किमिदंस्यादितिचिन्तयानः । शवःसन्नपिनिर्मलोलक्ष्मीयुक्तश्चेति कि मिद मिति स्वदृष्टार्थ विषयक- चिन्तांकुर्वाणइत्यर्थः ॥ १० ॥ ति० अत्यर्थ अतिरूपवन्तं ॥ १२ ॥ ति० चन्द्ररश्म्याभैः चामरैरितिशेषः ॥ स० चन्द्ररश्म्या भैः तदाभकेशयुतैः । दोधूयुः | यङ्लुगन्तोयं ॥ १४ ॥ ति० पश्यतोमे समक्षमितिशेषः ॥ स० तं मयादृष्टं ॥ १५ ॥ सं०- अर्हदेवसंकाशमितिपदमेकं । अहंदेवोरुद्रः | तत्संकाशं । तेननाहमितिपुनरुक्तं | तमारोहन्तमुदीक्ष्यत मेवाहमंत्रवमित्यन्वयः । अतस्तमितिचनाधिकं ॥१८॥ स० आहारः शवरूपः । इदंशवकलेबरं ॥१९॥ ति० हेदेवसंमत-देवतुल्य | ईदृशआहारः ईदृशोभाव: कस्यस्यात् नकस्यापि । अतोहेतोस्त्वयीदद्वयं दृष्ट्वा आश्चर्य मेवर्तते । तस्मात्सर्वंतत्वतः श्रोतुमिच्छामि ॥ स० अदेवसंमतः [ पा० ] १ क. ड.-ट. बहुरूपैश्चकाननैः २ क. जनसेवितं ३ ङ. - ट. मरजःक्कचित्. ४ ङ. च. छ. झ, ञ. ट. विष्ठितोस्मि ५.घ.–ट. मुहूर्तात्तु. ६ क. घ. - छ. झ ञ. मृदङ्गवीणापणवान्नृत्यन्तिच तथापरां. ७ झं. ठ. हेमंदण्डै- महाधनैः, ८ ङ, च. छ. झ ञ. पुण्डरीक निभेक्षणा: क. ख. घ. टॅ. पुण्डरीकद लेक्षणाः ९ क. - घ. अहंतदाऽब्रवँवाक्यं. ङ. विमान १० ङ. ट. तमेवपुरुषर्षभ. ११ झ ट देवसंमत.

वा. रा. २६७ ● श्रीमद्वाल्मीकि रामायणम् । २१० नाह मौपायकं मन्ये तव भक्ष्यमिदं शवम् ॥ २१ ॥ [ उत्तरकाण्डम् ७ इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ॥ श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वे तथा चाकथयन्ममेति ॥ २२ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥ • अष्टसप्ततितमः सर्गः ॥ ७८ ॥ अगस्त्येनरामंप्रतिश्वेतराजोपाख्यान कथन पूर्वकंस्वस्याभरणलाभप्रकारकथनम् ॥ १ ॥ श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् || प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥ शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ॥ अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ २ ॥ पुरा वैदर्भको राजा पिता मम महायशाः || सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥ तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत || अहं श्वेत इति ख्यातो यवीयान्त्सुरथोऽभवत् ॥ ४ ॥ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ॥ तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ ५ ॥ एवं वर्षसहस्राणि मातीतानि सुव्रत ॥ राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ६ ॥ सोहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ॥ कालधर्म हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥ सोहं वनमिदं दुर्गे मृगपक्षिविवर्जितम् || तपश्चर्तु प्रविष्टोसि समीपे सरसः शुभे ॥ ८ आतरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् || इदं सर: समासाद्य तपस्ततं मया चिरम् ॥ ९ ॥ सोहं वर्षसहस्राणि तपस्त्रीणि महावने || तत्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥ तस्यै मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ॥ बाधेते पैरमोदार ततोहं व्यथितेन्द्रियः ॥ गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ ११ ॥ भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः || कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ १२ ॥

.

अंतस्तत्सर्वं तत्त्वतः श्रोतुमिच्छामि ॥ २० – २२ || | ति शेषः ॥ २-४ ॥ धर्म्यं धर्मादनपेतं यथा भवति इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तसप्तति- तमः सर्गः ॥ ७७ ॥ तथा ॥ ५-६ ॥ निमित्ते कस्मिंश्चिदिति । केनचि न्निमित्तेन लक्षणेन सामुद्रिकादिना | विज्ञातायुः निश्चितायुरवधिः । कालधर्म हृदि न्यस्य | स्वस्य मर णकालं ज्ञात्वेत्यर्थः ॥ ७-१२ ॥ स्वर्गभूतस्य स्वर्ग सुखदुःखयोरिति देवत्वशवभुक्तरूपयोः कारणमि- राक्षसयोग्यः ॥ २० ॥ औपयिकं योग्यं ॥ २१ ॥ स० नरेन्द्रनाकी नाक्यभिन्नोराजा | ममसवाक्यंश्रुत्वासूनृतयागिराम मचकौतूहलादकथयत् । सर्वेमपृष्टं ॥ २२ ॥ इतिसप्तसप्ततितमः सर्गः ॥ ७७ ॥

स० सुखदुःखयोः दिव्यदेहशवाशन निमित्तकयोःकारणमितिशेषः । अनतिक्रमणीयं अत्येतुमशक्यं एतत्कारणंयथाट-

च्छ सितथाआनुपूर्व्येण । पुरावृत्तंवक्ष्यामि ऋण्वित्यन्वयः ॥ २ ॥ स० द्वाभ्यांस्त्रीभ्यां एकस्यामेकएकस्या मेक इतिपुत्रद्वयमजायत । तन्नामनीआह–अहमिति । अहंज्येष्ठः । सुरथइल्यपरःयवीयान् ॥ ४ ॥ स० कारयतः कुर्वतः ॥ ६ ॥ स० कस्मिंश्चिन्निमित्ते मरणसूचकचिह्ने । प्राप्तेसतिं ॥ ७ ॥ ति० त्रिभुवनश्रेष्ठं तृतीयेभुवने भूखःपदापेक्षयातृतीयब्रह्मलोके । श्रेष्ठंहिरण्यगर्भमित्यर्थः । " [ पा० ] १ क–घ. च. छ. ज. दुरतिक्रमणीयंहि. २ क. – ट. समतीतानि. ३ झ ञ ट तस्येमे. ४ ङ च छ. झ. ट. परमेवीर. सर्गः ७८ ] आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥ पितामहस्तु मामाह तवाहारः सुदेवज || स्वादूनि खानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥ स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् || अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥ तृप्तिर्न तेऽस्ति सूक्ष्माऽपि वने सत्त्वनिषेविते || पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ॥ नहि दत्ता त्वयेन्द्राभ यस्मादतिथयेऽपि वै ॥ १६ ॥ दत्तं न तेऽस्ति स्रुक्ष्मोपि तप एव निषेवसे || तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १७ ॥ स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ॥ भक्षयित्वाऽमृतरसं तेन तृप्तिर्भविष्यति ॥ १८ ॥ यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ॥ आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे ॥ १९ ॥ स हि तारयितुं सौम्य शक्तः सुरगणानपि ॥ किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ||२०|| सोहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् || आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २१ ॥ बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया || क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा || २२ ॥ तस्य मे कृच्छ्रभूतस्य कृच्छ्रादसाद्विमोचय || अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २३ ॥ इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ॥ प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ २४ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २११ च इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज || भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ २५ ॥ सर्वान्कामान्प्रयच्छामि भोगांव मुनिपुङ्गव || तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ २६ ॥ तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् || तारणायोपजग्राह तदाभरणमुत्तमम् ॥ २७ ॥ मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ॥ मानुषः पूर्वको देहो राजर्विननाश ह ॥ २८ ॥ प्राप्तस्य । स्वर्गोत्र ब्रह्मलोकः ॥११ – १४॥ स्वशरीरं | वानित्यर्थ: । "मनसश्चेन्द्रियाणां च होकायं परमं त्वया पुष्टमिति || मुख्यं तपो न कृतं स्वशरीरमेव तपः" इत्युक्तम् । दृढसमाधिरूपं तप एव कृतमि - केवलं त्वया पुष्टम् । अनुप्तमकृतावापं बीजं न रोहते त्यर्थः ॥ १७–२० ॥ कुर्मिं करोमि ॥ २१–२२ ॥ हि ॥ १५–१६ ॥ सूक्ष्मोपि । लिङ्गव्यत्ययः आर्षः । सूक्ष्ममपि अत्यल्पमपि । ते दत्तं दानं नास्ति देवपि- कृच्छ्रभूतस्य कृच्छ्रं प्राप्तस्य | विमोचय मामिति शेष: त्रतिथिषु । किन्तु तप एव केवलं निषेवसे निषेवित- ॥ २३ --२७ ।। तस्मिन् तारणनिमित्ते । विननाश यद्वात्रिष्वपिभुवनेषुश्रेष्ठमित्यर्थः ॥ शि० पितामहमुवाच । अहमितिशेषः । हर्षातिशयात्पारोक्ष्यं ॥ ११ ॥ स० खानि स्वसंबन्धीनि ॥ १४ ॥ स० स्वशरीरंपुष्ट॑कुर्वताउत्तमंतपस्तप्तं । नद्विजातिभोजनंकारितं । तेनत्वंतत्वंक्षुत्पिपासानुगः | मया- भवत्वन्नमदत्तं तथापिममतदलाभः कुतइत्यतआह - अनुप्तमिति । अनुप्तंभूमौ | त्वयानदत्तमिति नदत्तंतुभ्यमीश्वरेणेतिभावः ॥१५॥ • स० तेतवदत्तंदानं अन्नादेर्नास्ति । तर्हिमहापदप्राप्तिःकथमित्यत आह - सूक्ष्मइति । सूक्ष्मः स्वर्गमात्रप्रदः अन्नाद्यघटकः कश्चन धर्मोवर्तते । सकिंरूपइत्यत आह - तप एवेति । यद्वासूक्ष्मः एकत्रदृष्टिरितित्वंतप एव निषेवसे | तेननिमित्तेन । क्षुत्पिपासया क्षुधासहिताचसापिपासाचतया ॥ १७ ॥ स० सवंबाध्य सइतिपूर्वेणा न्वेति । स्वशरीरंभक्षयित्वास्थितस्यवृत्तिः क्षुदादिनिवृत्तिः । वृत्तिर्वर्तनंस्थितिरितियावत् । भविष्यति इतिवा ॥ १८ ॥ स० वेतअगस्त्यइत्यत्र सवर्णदीर्घा भावआर्षः । विवक्षाभावाद्वास- न्ध्यभावः ॥ १९ ॥ ति० ननुकथमहमगस्त्यइतित्वयाऽवगतस्तत्राह - अन्येषामिति । कुंभयोनिंद्विजमृतेभयात्अन्येषांअत्र निर्मानुषेगतिर्नास्ति । अतस्त्वमगस्त्य इति निर्णीत मितिभावः ॥ २३ ॥ ति० नन्वेतद्दानस्यानन्नदानत्वात्कथंपुन रेतद्दानेपिदुः- खमोक्षस्तत्राह—इदमिति । अस्यसर्वदत्वादेतद्दानं सर्वदानात्मक मितिभावः ॥ २५ ॥ ति० तस्माद्यदिदंप्रयच्छामितत्सर्वान्का- मान्सर्वभोगांश्चप्रयच्छामीतिजानीहि । तारणे तारणनिमित्तं ॥ २६ ॥ स० आभरणं मालां । 'श्वेतदत्तांतथामालामगस्त्या- दापराघवः' इत्युक्तेः ॥ २७ ॥ ति० मयाप्रतिगृहीते । तत्सुकृतबलादितिशेषः ॥ २८ ॥ [पा०] १ ङ. च. छ. झ. ट. वृत्तिर्भविष्यति. २ क. - ञ, ददाम्याभरणानिच, श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ + प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा || तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ २९ ॥ तेनेदं शऋतुल्येन दिव्यमाभरणं मम || तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥

एकोनाशीतितमः सर्गः ॥ ७९ ॥ अगस्त्येनराम चोदनयातंप्रतिश्वेतराजतपोवनस्य निर्जनत्वकारणकथनारंभः ॥ १ ॥ मनुपुत्रेणेक्ष्वाकुणापित्राज्ञयायागायु- पायैः पुत्रशतकोत्पादनं ॥ २ ॥ तत्रान्तिमपुत्रस्यभाविदण्ड विज्ञानेनदण्डइतिनामकरणपूर्वकंतप्रतिविन्ध्यशैवलमध्ये राज्यक रणनियोजनम् ॥ ३ ॥ दण्डेनराज्ञाशुक्राचार्यस्य पौरोहित्येवरणपूर्वकंराज्यकरणम् ॥ ४॥ तदद्भुततमं वाक्यं श्रुत्वाऽगस्त्यस्य राघवः ॥ गौरवाद्विमयाञ्चैव पुनः प्रष्टुं प्रचक्रमे ॥ १ ॥ भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः || श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ २ ॥ तने स कथं राजा शून्यं मनुजवर्जितम् ॥ तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥ रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् || वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥ पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ॥ तस्य पुत्रो महानासीदिक्ष्वाकु: कुलनन्दनः ॥ ५ ॥ तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम् ॥ पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६॥ तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ॥ ततः परमसंतुष्टो मनुः पुत्रमुवाच ह ॥ ७ ॥ श्रीतोमि परमोदार त्वं कर्तासि न संशयः ॥ दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥ अपराधिषु यो दण्डः पात्यते मानवेषु वै ॥ स दण्डो विधिवन्मुक्त: स्वर्गे नयति पार्थिवम् ॥ ९ ॥ तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक || धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥ इति तं बहु संदिश्य मनुः पुत्रं समाधिना || जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ॥ प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ॥ जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥ कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् || जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥ तेषामवरजस्तात सर्वेषां रघुनन्दन ॥ मूढवाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥

इ पुनर्भक्षणाय नोपस्थितमित्यर्थः ॥ २८-३० ॥ | ॥ ३-४॥ दण्डधरो राजा प्रभुः वर्णाश्रम विभागत- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे द्धर्मप्रवर्तनाधिकृतः ॥ ५–७ ॥ दण्डेन चेति । क्षत्रि मणिमुकुटख्याने उत्तरकाण्डव्याख्याने अष्टसप्त- यसहजधर्मभूतेन । अकारणे दण्डं मा पातयेतिशेष:: तितमः सर्गः ॥ ७८ ॥ ॥ ८ ॥ ननु कथं परपीडावहो दण्डो युक्तः कर्तुमिति : तत्राह -- अपराधिष्वित्यादि || विधिवद्यथाशास्त्रं तदित्यादि || गौरवात् सर्वज्ञः सर्ववक्तेति संभाव- यथापराधं | मुक्त: प्रवर्तित इत्यर्थः ॥ ९-१० ॥ नया ॥ १ ॥ स यत्र तप्यति तद्वनं कथममृगद्विजम् समाधिना योगेन ॥ ११-१२ ॥ वहुरूपैरिति । || २ || कथं तादृशं तद्वनं तपश्चर्तुं चरितुं प्रविष्टः यज्ञदानतपोलक्षणैरित्यर्थः ॥ १३ ॥ पूर्वजाः ज्येष्ठाः सं० तस्मिन्निमित्ते स्वतारणकारणेन ॥ ३० ॥ इत्यष्टसप्ततितमः सर्गः ॥ ७८ ॥ शि० विस्मयात् विस्मयंप्राप्य | अगस्यस्य गौरवात् गुरुत्वात् सर्वज्ञत्वादित्यर्थः । भूयःप्रष्टुंप्रचक्रमे ॥ १ ॥ ति० कुर्षतः दण्डमितिशेषः ॥ शि० कुर्वतः यत्नमितिशेषः ॥ १० ॥ ति० समाधिना प्रणवानुसन्धानस हितचित्तैकाम्येण ॥ ११ ॥ स० शुश्रूषति शुश्रूषते सेवते ॥ १४ ॥ सर्गः ८० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१३ नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ॥ अवश्यं दण्डपतन शरीरेऽस्य भविष्यति ॥ १५ ॥ अपश्यमानस्तं देशं घोरं पुत्रस्य राघव || विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥ स दण्डस्तत्र राजाऽभूद्रम्ये पर्वतरोधसि ॥ पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥ पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ॥ पुरोहितं तूशनसं वरयामास सुव्रतम् ।। १८ ।। एवं स राजा तद्राज्यमकरोत्सपुरोहितः ॥ ग्रहृष्टमनुजाकीर्ण देवराज्यं यथा वृषा ॥ १९ ॥ ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् || चकार राज्यं सुमहन्महात्मा शक्रो दिवीवोशनसा समेतः ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥ अशीतितमः सर्गः ॥ ८० ॥ कदाचनवसन्तेशुक्रासंनिधाने तदाश्रमंगतेनदण्डनाम्नाराज्ञाअरजानामिकायास्तत्कन्याया बलात्कारेणोपभोगः ॥ १ ॥ एतदाख्याय रामाय महर्षि : कुम्भसंभवः ॥ अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥ ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् || अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥ अथ काले तु कसिंश्चिद्राजा भार्गवमाश्रमम् || रमणीयमुपाक्रामञ्चैत्रे मासि मनोहरे ॥ ३ ॥ तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ॥ विचरन्तीं वनोद्देशे दण्डोपश्यदनुत्तमाम् ॥ ४ ॥ सदृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ॥ अभिगम्य सुसंवां कन्यां वचनमब्रवीत् ॥ ५ ॥ कुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे । पीडितोऽहमनङ्गेन गैच्छामि त्वां शुभानने ॥ ६॥ तस्य चैब्रुवाणस्य मोहोन्मत्तस्य कामिनः ॥ भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७ ॥ भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ॥ अरजांनाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥ ॥ १४ ॥ दण्ड इत्याख्याकरणं पितुः सर्वज्ञत्वात् अन्वर्थतावसायपूर्वकमित्याह - अवश्यमित्यादि ॥१५- ॥ १६ ॥ पर्वतरोधसि पर्वतप्रान्ते ॥ १७–२०॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनाशी- तितमः सर्गः ॥ ७९ ॥ एतदित्यादि || अस्यामेवापरं वाक्यमिति । प्रोक्त दानकथायामेव संबद्धं अपरं तत्पृष्टोत्तरभूतं कथान्त- रमित्यर्थः ॥ १--२ ॥ भार्गवः शुक्रः तस्यायमपि भार्गवः तं ॥ ३ ॥ मोहेन काममोहेन । उन्म त्तः उचितानुचितवचनकर्मविवेकरहितः ॥ ७- ति० घोरंदेशमपश्यमानः दण्डराज्ययोग्यंघोरंदेशमपश्यन्नित्यर्थः ॥ १६ ॥ स० अप्रतिमं असदृशं । अनुत्तमं उत्तमरहितं ॥ १७ ॥ ति० शक्रोत्रबलिः ॥ स० समेतः समेनइतः | उशनसाझुक्रेणयः समः तेन दानवदेवगुरुत्वेनसाम्यं तेनबृहस्पतिनाइतः युक्तइत्यर्थः । अन्यथाऽनानुरूप्यापत्तेः । पुनरुक्तिश्चानेवँकरणेदुरुत्तरास्यात् । अशक्रः शक्रभिन्नः तत्सदृशोबलिः | तत्पदस्थत्वात्शको बलिर्वा । शक्रःशक्तिमानूबलिरितिवा । 'शकःशक्तेमहेन्द्रेच' इतिविश्वः ॥ शि० राजाउशनसासार्धराज्यंचकार । तत्रदृष्टान्तः दिविउशनसासमेतः शक्रइव | अभूतोपमैषा ॥ २० ॥ इत्येकोनाशीतितमः सर्गः ॥ ७९ ॥ • ति० दान्तात्मा जितेन्द्रियः ॥ २ ॥ स० भार्गवं भार्गवोस्यास्तिस्वामित्वेन तमाश्रमं ॥ ३ ॥ स० तत्रवनोद्देशेइत्यन्वयः ॥ ४ ॥ स० सुसंविनः केयं किंवदति किंभवेदित्यन्तभतियुतः ॥ ५ ॥ स० कुतःकारणादत्रासि | शिo कुतः त्वमागतेति शेषः ॥ ६ ॥ स० देवस्य त्वयागुरुत्वेनस्वीकारात्स्तुत्यस्य | ज्येष्ठां देवयानीतः ॥ ८ ॥ [पा० १ क. घ. ट. देवराजोयथादिवि २ झ ठ. सुसंविनः ३. क. ग.ट. पृच्छामित्वां. 1 २१४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ॥ गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ व्यसनं सुमहत्क्रुद्धः स ते द्यान्महातपाः ॥ ९ ॥ यदि वाऽन्यन्मया कार्यं धर्मदृष्टेन सत्पथा || वरयख नृपश्रेष्ठ पितरं मे महाद्युतिम् ॥ १० ॥ अन्यथा तु फलं तुभ्यं भवेद्धोराभिसंहितम् || क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥११॥ दास्यते चानवद्याङ्ग तव मां याचितः पिता ॥ १२ ॥ एवंब्रुवाणामरजां दण्डः कामवशं गतः || प्रत्युवाचं मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥ प्रसादं कुरु सुश्रोणि न कालं क्षेतुमर्हसि ॥ त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥ त्वां प्राप्य मे वधो वा स्याच्छापोवा यदि दारुणः ॥ भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥१५॥ एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्वली ॥ विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥१६॥ ऐतमर्थ महाघोरं दण्डः कृत्वा सुदारुणम् || नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥ अरजापि रुदन्ती सा आश्रमस्याविदूरतः || प्रतीक्षन्ती सुसंत्रस्ता पितरं देवसन्निभम् ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमः सर्गः ॥ ८० ॥ एकाशीतितमः सर्गः ॥ ८१ ॥ शिष्यमुखावगतदण्ड राजकृत स्वसुताधर्षणवृत्तान्तेनशुक्रेण तंप्रति तदीय देशेनसह भस्मीभवनशापदानपूर्वकं निजतनयां प्रति तत्रैवाश्रमेतपश्चरणचोदना ॥ १ ॥ एवमगस्त्येन रामंप्रति श्वेतोपाख्यानकथनम् ॥ २ ॥ स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः || स्वमाश्रमं शिष्यवृतः क्षुधातः सभ्यवर्तत ॥ १ ॥ सोपश्यदरजां दीनां रजसा समभिष्टुताम् || ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २॥ तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः || निर्दहन्निव लोकांस्त्रीशिष्यांश्चैतदुवाच ह ॥ ३ ॥ पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ॥ विपत्ति घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥ ९ ॥ यदि वा अन्यत् कामभोगानुकूलम् ॥ १० ॥ | अशीतितमः सर्गः ॥ ८० ॥ घोराभिसंहितं महानर्थसंबद्धम् ॥ ११-१३ ॥ कालं क्षेप्तुं विलम्बं कर्तुमित्यर्थः ॥ १४ ॥ त्वां प्राप्य मे उपश्रुत्येति । शिष्यमुखाद्वृत्तान्तमिति शेषः ॥ १ ॥ यदि वधादिर्भवेत् । भवतु नामेति शेषः ॥ १५ ॥ प्रत्यूषे प्रातःकाले ॥२ – ३ || विपरीतस्य विपरीतानु- विस्फुरन्तीं विलुठन्तीम् ॥ १६ ॥ प्रतीक्षन्ती पित- ष्ठानस्य । विपत्तिं विनाशं मत्क्रोधतो जायमानामिति रमास्त इति शेषः । प्रतीक्षन्ते स्म संत्रस्तेति पाठः शेष: | अग्निशिखामिव स्थितां क्रुद्धामरजां । क्रुद्धा- ॥१८॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- दग्निशिखामिवेति पाठे क्रुद्धान्मत्तो जायमानामग्निशि- णभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने | खासदृशीं विपत्तिं विनाशं पश्यध्वं ॥ ४ ॥ अस्य स० पितामेतेगुरुंः । एवंचमम ज्येष्ठ भ्रातृसमइयसूचि ॥ ९ ॥ स० यदिवाअन्यत्सुरतादिकं कार्येतर्हिधर्मदृष्टेन सत्पथा वेदविहित - विवाहमार्गेण | समासान्त विधेर नित्यत्वान्नाकारप्रत्ययः ॥ १० ॥ स० मदोन्मत्तः सत्कार्यविषये । शिरस्याधायेत्यनेनस्वाभिप्रे- तसाधनेजस्मृतिमा नितिसूच्यते ॥ १३ ॥ स० अनर्थ परत्रनिष्फलं । महाघोरं प्रजानां । सुदारुणं देशनैर्जन्यदत्वेनेति विवेकः ॥ १७ ॥ १० सुसंत्रस्ता ममामनःपूर्वके कर्मणिरोषपराभूतः पिता किंकरिष्यतीतिभीता । ति० अरजापीतिआकारान्तंनाम | पितरं प्रतीक्षतेस्म ॥ १८ ॥ इत्यशीतितमः सर्गः ॥ ८० ॥ [ पा० ] १ ख. - ञ तमनर्थमहा. २ ङ. च. छ. झ ञ प्रतीक्षते. ३ ङ. झ. अ. .ट. मिवग्रहग्रस्तां. सर्गः ८१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१५ क्षयोस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ॥ यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥५॥ यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् || तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥ सप्तरात्रेण राजाऽसौ सभृत्यबलवाहनः ॥ पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७॥ समन्तायोजनशतं विषयं चास्य दुर्मः ॥ धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥ सर्वसत्त्वानि यानीह स्थावराणि चराणि च ॥ महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ ९ ॥ दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् || पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० ॥ इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ॥ जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥ श्रुत्वा तूशनसो वाक्यं सोश्रमावसथो जनः ॥ निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ १२॥ स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् || इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥ इदं योजनपर्यन्तं सर: सुरुचिरप्रभम् || अरजे विज्वरा भुङ्क्ष्व कालचात्र प्रतीक्ष्यताम् ॥ १४ ॥ त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् || अवध्या: पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥१५॥ श्रुत्वा नियोगं ब्रह्मर्षेः सारजा भार्गवी तदा ॥ तथेति पितरं प्राह भार्गवं भृशदुःखिता ॥ इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ १६ ॥ तच राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् || सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १७ ॥ तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप || शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ १८ ॥ ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते || तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥ १९ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव || सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ २० ॥ प्राप्तः क्षय इति योजना ॥ ५ ॥ शिखां वै स्प्रष्टुमि- | निवृत्तं ॥ १२ ॥ निर्जनं वनं कथं तपसे प्रविष्ट इत्य- च्छतीत्युक्तान्यापदेशार्थं विशदयति – यस्मादित्यादि || स्योत्तरमाह- इ – स तथेत्यादि ॥ तव समलत्वात् इहैव ईदृश मिति । मत्पुत्रीधर्षणरूपमित्यर्थः ॥६-७॥ धक्ष्यत वसेति । वासप्रयोजनमाह - - सुसमाहितेति । शोभ- इति । नाशयिष्यतीत्यर्थः ॥ ८ ॥ विलयमगमन् नसमाधिमतीत्यर्थः । समाध्यनुष्ठानस्यापि निमित्त- गमिष्यन्तीति यावत् ॥ ९ ॥ सर्वसमुच्छ्रयं चराचर- प्राणिमात्रमित्यर्थः । उच्छ्रयत्यस्मादित्युच्छ्रयं । पांसु- |माह - दुर्मेध इति । यस्माद्धर्पणसहिष्णुर्दुर्बुद्धिरसि, वर्षमिवालक्ष्यमिति । पांसुवर्षं प्रसिद्धप्रलयपांसुमहा- ततः तादृशमलमोचनार्थं समाधिमती सती वसेत्यर्थः वर्षमिव प्राप्य सप्तरात्रं सप्तरात्र पर्यन्तमलक्ष्यं भवि- ॥ १३ ॥ कथं वस्तुं शक्यं पांसुवर्ष इत्यत्राह - इदं व्यतीति । विनष्टपुरपौरजानपदकं । भविष्यतीत्यर्थः योजनपर्यन्तमित्यादि ॥ १४ ॥ सत्त्वाः पक्ष्यादयः । ॥ १० ॥ तदाश्रमवासिनमिति । स्वाश्रमनिवासिन- एवं चोशनसोनुग्रहेण सर: प्रदेशस्य सुखावहत्वात्सुख- मित्यर्थः । जनपदान्तेषु दण्डजनपदसीमान्तदेशे- वित्यर्थः ॥ ११ ॥ सोश्रमावसथ इति छान्दसः संन्धिः । एतावता कथं तदमृगद्विजमित्यस्योत्तरं वासत्वाञ्चात्र तपसे प्रविष्ट इति भावः ॥ १५-१७ ।। तस्यासौ । व्यत्ययात् षष्ठी । सोसावित्यर्थः । सहिते पूर्णधर्मपूर्णसौख्यसहित इत्यर्थः । कृते कृतयुगे ॥१८ स० यः मन्त्रमण्यादिरहितः ॥ ५ ॥ स० महतापांसुवर्षेणधक्ष्यते तत्कोपानलसहकृतत्वात्पांसूनांधक्षणशकताज्ञेया ॥ ८ ॥ शि० सप्तरात्रंपांसुवर्षं प्राप्येतिशेषः । अलक्ष्यभविष्यति ॥१०॥ स० हेदुर्मेधे दुर्मेधः । दुर्मेधे नि (दु ) र्यज्ञादिमत्याश्रमे इतिवा । असिच्बुद्धिपर्यायमेधाशब्दस्येतिज्ञायते | स्त्रीलिङ्गप्रजाशब्दसाहचर्यात् । यज्ञवाच्ययंपुल्लिङ्गः । 'मेधःऋतौस्त्रियांमेधामतौ'इतिवि- श्वः । एतत्पापपरिहारार्थेसमाहिता इहाश्रमेवस || १३ || ति० विन्ध्यशैवलयोःमध्ये इतिशेषः । सहिते पूर्णधर्मपूर्णसौख्यस- ह्निते । कृते कृतयुगे । तेनराज्ञा वैधर्म्ये धर्मवैपरीत्येकृतेसति । योब्रह्मर्षिणाशप्तः सोसावित्यन्वयः ॥ १८ ॥ २१६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ॥ कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ २१ ॥ स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ॥ रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥ द्वाशीतितमः सर्गः ॥ ८२ ॥ शंबुकशुद्रवधानंन्तररात्रावगस्त्याश्रमे स्थितवतारामेण प्रभातेतदभिवादनपूर्वकं पुष्पकारोहणेनपुनरयोध्यांप्रत्यागम नम् ॥ १ ॥ B ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ॥ उपाक्रमत्सरः पुण्यमप्सरोगण सेवितम् ॥ १ ॥ तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् || आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥ तस्यागस्त्यो बहुगुणं कन्दमूलं तेथौषधिम् || शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥ स भुक्तवान्नर श्रेष्ठस्तदन्नममृतोपमम् || प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥ प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ॥ ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ॥ अभिवाद्याब्रवीद्रामो महर्षि कुम्भसंभवम् || आपृच्छे खां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ६ ॥ धन्योस्म्यनुगृहीतोसि दर्शनेन महात्मनः ॥ द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ ॥ तथा वदति काकुत्स्ये वाक्यमद्भुतदर्शनम् || उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८ ॥ अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् || पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ९॥ मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ॥ पाविताः स्वर्गभूताथ पूज्यास्ते सर्वदैवतैः ॥ १० ॥ – २० ॥ कृतोदकाः कृतस्नानादिकर्माण इत्यर्थः ॥ २१ ॥ स रविः ब्रह्मवित्तमैः तीर्थसमीपे सहितैः संगतैस्तैऋषिभिरभ्यस्तं ब्राह्मणं ब्रह्ममंत्रतत्रयोगाभ्या संलक्षणपूजां प्राप्येति शेषः ॥ २२ ॥ इति श्रीगोवि- दुराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥ 3 2 णप्रयोजनार्थ ददौ । भोजनार्थं तु शालिपवित्राणि पवित्रशाल्यन्नानीत्यर्थः ॥ ३-४ ॥ काल्यं प्रातः कालिकमाहिकं कृत्वा । गमनायेति । गमनानुज्ञार्थ - मित्यर्थः ॥५-६ ॥ आगमिष्यामीति । अतःपरमपि यदाऽऽकाङ्क्षा तदा आमन: पावनार्थमागमिष्या मीत्युक्तवानित्यर्थः ॥ ७ ॥ परमप्रीत इति । एवं विन • कन्दमूलं कन्दरूपं मूलं कन्दमूलं । तथा ओषधिं यवचनादिति शेषः । धर्मनेत्र इति । धर्मो नेत्रं ज्ञान- दिव्यौषधिरूपं । जरापलितघ्नमित्यर्थः । एवं बहुगु- साधनं यस्य स तथा ॥८-९ ॥ स्वर्गभूताः स्वर्ग स० पूर्णकुंभाः पूर्णार्णःकुंभा: ॥ २१ ॥ इत्येकाशीतितमः सर्गः ॥ ८१ ॥ 'स० कन्दमूलं कन्दरूपंमूलमितिनागोजिभः | कन्दःसूरणादिः 'कन्दस्तुसूरणेसस्यमूलेजलधरेपिच । इति विश्वः । मूलं शिफा 'मूलमायेशिफायांस्यात्' इतिविश्वः । औषधं आरोग्यदममृतवलयादि । शाल्यादीनि दिव्यतण्डुलादीनि ॥ ३ ॥ स० आपृच्छे, 'आडिनुप्रच्छयोः' इत्यात्मनेपदता । स्वाश्रमं स्वनगरीं । सीतांलोकरीत्यात्यक्तवतोरामस्य विरक्तिवशात्खाश्रम मित्युक्तिरिति मन्त- व्यं ॥ ६ ॥ स० पावनार्थं लोकदृष्ट्यामम आन्तरङ्गिकतयातव पावनार्थमित्यर्थः ॥ ७ ॥ स० यद्वा धर्मनेत्रः धर्मकरणेनियाम.. कः । प्रज्ञानेत्रशब्दवदयंशब्दः । ति० तथावदति आत्मनः पावनार्थेग मिण्या मी तिवदति ॥ ८ ॥ ति० अथागस्त्योरामस्यब्रह्म- संहदिकृत्वाह पावनः सर्वभूतानामिति । सर्वजीवानां 'क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिःपरमामता' इतिशास्त्रादित्याशयः । त्वमेवेत्यने.. नसर्वपावनस्यभगवद्रूपत्वमेवोक्तं । स० पावनार्थमित्युक्तस्यबाह्यार्थमसहमानोऽगस्त्यआह— पावनइति । 'पवित्राणांप वित्रयः- इतिमानादितिभावः ॥ ९॥ ति० ये त्वां पश्यन्ति चित्तेस्वतत्त्वब्रह्मतयापश्यन्तीत्यर्थः । तवलीलावतारमूर्ति विष्णुत्वेन चक्षुषाच [ पा० ] १ ङ. स. न. दं. अपाकामतू. २ झ . तथौषधं. ३ झ. ठ. स्वाश्रमं.. सर्ग: ८३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१७ ये च त्वां घोरंचक्षुर्भिः पश्यन्ति प्राणिनो भुवि || हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥११ ॥ ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् || भुवि त्वां कथयन्तोपि सिद्धिमेष्यन्ति राघव ।। १२ ॥ गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् || प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १३ ॥ एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ॥ अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ १४ ॥ अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वोस्तपोधनान् || अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १५ ॥ तं प्रयान्तं मुनिगणा ह्याशीर्वादेः समन्ततः ॥ अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ १६ ॥ खस्थः स दहशे रामः पुष्पके हेमभूषिते ॥ शशी मेघसमीपस्थो यथा जलधरागमे ॥ १७ ॥ ततोर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ॥ अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ १८ ॥ ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ॥ विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥१९॥ कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ॥ लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ॥ ममागमनमाख्याय शब्दापयत मा चिरम् ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे व्यशीतितमः सर्गः ॥ ८२ ॥ त्र्यशीतितमः सर्गः ॥ ८३ ॥ कृतमिति ॥ द्विजकार्य यथा प्रतिज्ञातं तत्तथा रामेण भरलक्ष्मणप्रति राजसूयचिकीर्षांनिवेदनम् ॥ १ ॥ भरतेन तंप्रति तस्य सर्वराजपराजयपूर्वकत्वोक्त्यापृथ्वीवि नाश हेतुत्वकथनेन तत्करणस्यानौचित्यकथनम् ॥ २ ॥ रामेण तंप्रति तद्वचनप्रशंसनपूर्वकं राजसूयनिवर्तनोक्तिः ॥ ३ ॥ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ॥ द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥ प्राप्ताः ॥ १०–११ ।। सिद्धिं परमं तत्त्वं ब्रह्मभावं | मार्षं ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- ॥ १२ ॥ अरिष्टं सुखं ॥ १३ ॥ प्रग्रहः उद्यतबाहुः मायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने ।। १४-१७ ।। मध्यकक्ष्यां प्राप्येति शेषः ।।१८-१९॥ व्यशीतितमः सर्गः ॥ ८२ ॥ विनिक्षिप्तं योजितमिति यावत् । शब्दापयतेति पुगार्षः । आत्मानं शब्दवन्तं कुर्वित्यर्थः | बहुवचन- येपश्यन्तीत्यर्थः । तेपाविताः वद्ध्यानदर्शनाभ्यामितिशेषः । अतएव देहान्तेस्वर्गभूताः परमपरंवा स्वर्गप्राप्ताः । अतएव तेसर्वदै- वतैः पूज्या: । एवमनुकूलदृष्टेः फलमुक्तं । स० स्वर्गभूताः सुखरूपिणः 'तत्सुखंस्खःपदास्पदं' इत्युक्तेः स्वर्ग स्ये वसुख स्यापिस्वर्गशब्द- वाच्यत्वसंभवात् ॥ १० ॥ ति० अथप्रतिकूलदृष्टेस्तदाह — येचेति । प्राणिनइतिसामान्योक्त्यातपःप्रभावेसत्यपित्व द्वेषमात्रेणनि- रयगामितोक्ता । परंतु तेसद्यःतत्क्षणमेव निरयगामिनइत्युक्त्याकालान्तरे तादृशरीत्यापित्वद्दर्शनमाहात्म्यात्तेस्वर्ग मोक्षभाजइति सूचितं ॥ ११ ॥ ति० ईदृशसकलकल्याणगुणः परमानन्दरूपः सर्वदेहिनांपावनोसि । अतःकालान्तरेत्वां कथयन्तः त्वचरितंकी- र्तयन्तोपिसिद्धिं ब्रह्मतारूपां चित्तशुद्धिद्वाराएष्यन्ति प्राप्स्यन्ति । किंचई दृशस्त्वंपावनः इतर विलक्षणपावनत्वस्वभावः । ते त्वांराग- द्वेषकामभयान्यतमैरपिकथयन्तस्तेसिद्धिं मोक्षं गमिष्यन्ति । स० हेरघुश्रेष्ठत्वमीदृशः सर्वदेहिनांपावनः । वेदानींविमुच्यन्ते । पारोक्ष्येत्वां कथयन्तःत्वचरितमुदाहरन्तोजनाः सिद्धिं मुक्ति एष्यन्ति ॥ १२ ॥ ति० गतिः स्वर्गातिगदिसाधनं ॥ १३ ॥ ति० विसृज्य स्वरहितंकृत्वा । विसर्जयित्वा कुबेरंवहेत्यनुज्ञाय | स० अविसृज्य | कुबेर मितिशेषः । अत्यक्त्वातिष्ठ । तेस्खस्त्यस्तु । गच्छेतिविसर्जयित्वेत्यन्वयः । अतोनान्यतरवैयर्थ्य नक्लिष्टकल्पनाच | पुष्पकशब्दः पुंस्यपि | तेनकामगामिनमितियुज्यते ॥ १९ ॥ ति० शब्दापयत दौवारिकेणाहयखेत्यर्थः । बहुवचनमार्षं । आह्वानंकारयेत्यर्थः । स० शब्दापयत प्रातिस्विकोक्तिरियमिति बहुवचनोपपत्तिः ॥ २० ॥ इतिशीतितमः सर्गः ॥ ४२ ॥ स० कुमारौ लक्ष्मणभरतौ । द्वास्स्थः । तन्मध्येमुख्य इत्ये कवचन मितिवाऽवसेयम् ॥ १ ॥ [ पा०] १ ख. ग. घ. चक्षुर्भिरीक्षन्तेप्राणिनो २ ङ च झ ञ ट सत्यशीलिनं. ३ ङ. झ ञ ट मध्यकक्ष्यामवातरत्. च. छ. विमानादवरोहत ४ झ. ठ. कामगामिनं. वा० रा. २६८ 1 1 २१८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ॥ परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ २ ॥ कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ॥ धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ ॥ ३ ॥ अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम || धर्मप्रसाधकं ह्येतत्सर्वपापप्रणाशनम् || ४ || युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् || सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ५ ॥ इट्वा तु राजसूयेन मित्र: शत्रुनिबर्हणः ॥ सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ६॥ सोमञ्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ॥ प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७ ॥ अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ॥ हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ८ ॥ श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ॥ भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥ त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा ॥ प्रतिष्ठिता महाबाहो यशश्वामितविक्रम ॥ १० ॥ महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ॥ निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ॥ प्रजाथ पितृवद्राजन्पश्यन्ति त्वां महाबल || पृथिव्या गतिभूतोसि प्राणिनामपि राघव ॥ १२ ॥ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप | पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ ॥ पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ॥ सर्वेषां भविता तत्र संक्षयः सर्वकोपजः ॥ १४ ॥ स त्वं पुरुषशार्दूल गुणैरंतुलविक्रम | पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १५ ॥ भरतस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा || प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ १६ ॥ उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् || प्रीतोसि परितुष्टोस्मि तवाद्य वचनेऽनघ ॥ १७ ॥ इदं वचनमक्कीचं त्वया धर्मसमाहितम् || व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ ॥ एष्यदसदभिप्रायाद्राजसूयात्क्रतूत्तमात् || निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ १९ ॥ तथ्यं कृतं । बालो जीवित इत्यर्थः । धर्मसेतुं राजध- र्ममर्यादाभूतं राजसूयमित्यर्थः ॥ ३ ॥ धर्मप्रसाधकं धर्मवर्धक मित्यर्थः । धर्मप्रवचनमिति च पाठः ॥ ४ ॥ तत्र धर्मो हि शाश्वत इति । तत्र राजसूये । क्षत्रिय- स्यासाधारण: अक्षयकीर्तिहेतुर्धर्म इत्यर्थः ॥५- ७॥ हितं । इह लोके सुखं आयतियुक्तं । उत्तरः काल आ यतिः । उत्तरकाले च हितमित्यर्थः ॥८–९॥ सर्वा वसुंधरा प्रतिष्ठितेति | सार्वभौमत्वादिति भावः ॥ १०- ११ ॥ पितृवत्पितरमिव ॥ १२ – १४ ॥ तव वशे वर्तते तव स्वाधीने वर्तत इत्यर्थः ॥१५- १८॥ एष्यद- स० धर्मसेतुं राजाराजसूयेनयजेतेत्यादिबोधितराजमर्यादारूपंकर्म । 'यदिह्यहंनवर्तेयंजातुकर्मण्यतन्द्रितः | ममवर्त्मानुवर्तन्तेमनु- व्याः पार्थसर्वशः' इत्युत्केरीश्वरस्यापीतरप्रवृत्तये कर्मानुष्ठानं विहित मितिकर्तुमिच्छामीत्युक्तिः । नत्वप्राप्तफललाभार्थमितिभावः । हेराघवौ ॥ ३ ॥ ति० अक्षयः बहुकालानुभवयोग्यफलत्वात् । अव्ययः सजातीय धर्मान्तरहेतुत्वात् । राजसूयानुष्ठानमेवंभूत- मितिकिंवक्तव्यं यत्कीर्तनमपि विशिष्टफल मित्याह – एवं धर्मप्रपचनं चेति । मममर्यादाभूतराजसूयधर्म संकीर्तनं चेत्यर्थः । 'यउचैनमेवं वेद' इतिश्रुतेः ॥ ४ ॥ स० आत्मभूताभ्यां प्राणसमाभ्यां | यष्टुं कर्तु । तत्र तस्मिन्कृते । शाश्वतोधर्मः शाश्वतिकं पुण्यं भवति ॥ ५ ॥ स० मित्रः तत्पदयोग्यः | वरुणत्वमुपागमत् ॥ ६॥ शि० पुत्राः पितृवत् त्वांपश्यन्ति | महीपालादयइतिशेषः ॥१२॥ ति० राजसूयस्य सर्वराजविजयपूर्वेसाघनीयत्वात्तत्रचास्मासुप्रवृत्तेषुपृथिव्यांयेक्षत्रियाः । पौरुषमागताः शौर्येप्राप्ताः तेषांसर्वेषांतत्र राजसूयार्थेविजये सर्वप्रकोपजः संक्षयोऽवश्यंभविता । एवं विधंक्षत्रिय नाशकं यज्ञंसर्वराजभिः पितृवदुपास्यमानः कथमाहर्तुमर्हसि । सर्वथैवानुचितंतवेत्यर्थः ॥ १४ ॥ ति० वचने वचनरूपेनिमित्त । अनघेतिसंबुद्धिः ॥ १७ ॥ ति० निवर्तयामिअभिप्रायमिति शेषः । तत्रहेतुस्तवसुव्याहृतं ॥ १९ ॥ [ पा० ] १ झ ठ. धर्मप्रवचनचैव सर्वपाप २ क. ग. ङ.. -ट, वक्तुमर्हथः ३ झ. ठ. पुत्राच. ४ च. छ. क्षयः सर्वान्तकोपमः ५ ग रमितविक्रम. 3 सर्गः ८४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ॥ बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज || तस्माच्छृणोमि ते वाक्यं साधुयुक्तं महामते ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥ २१९ चतुरशीतितमः सर्गः ॥ ८४ ॥ लक्ष्मणेन रामंप्रत्यश्वमेधस्य सर्वार्थसाधकत्वोत्या तत्ररुच्युत्पादनाय वृत्रवधाख्यानप्रस्तावः ॥ १ ॥ चिरंधर्मेणराज्यंकृतव तात्रेण राज्येपुत्राभिषेचनपूर्वकंवनेतपश्चरणम् ॥ २ ॥ तत्तपश्चरणसंत्रस्नेन्द्रेण श्रीविष्णुमेत्य वृत्रवधप्रार्थना ॥ ३ ॥ तथोक्तवति रामे तु भरते च महात्मनि ॥ लक्ष्मणोथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् || पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥ श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ॥ ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥ पुरा किल महाबाहो देवासुरसमागमे || वृत्रो नाम महानासीदैतेयो लोकसंमतः ॥ ४ ॥ विस्तीर्णो योजनशतमुच्छ्रितत्रगुणं ततः ॥ अनुरागेण लोकांस्त्री स्नेहात्पश्यति सर्वतः ॥ ५ ॥ धर्मज्ञश्च कृतज्ञच बुद्ध्या च परिनिष्ठितः ॥ शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ ॥ तस्मिन्प्रशासति तदा सर्वकामदुधा मही ॥ रसवन्ति प्रसूनानि मूलानि च फलानि च ॥ ७ ॥ अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः || स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥ तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ॥ तपो हि परमं श्रेयः संमोहमितरत्सुखम् ॥ ९ ॥ स निक्षिप्य मुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ॥ तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ १० ॥ तपस्तप्यति वृत्रे तु वासवः परमार्तवत् || विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ ११ तपस्यता महाबाहो लोका वृत्रेण निर्जिताः || बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ||१२|| यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वरः ॥ यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥ स्मदभिप्रायात् अस्मदभिप्रायमेष्यत: मामकचिकीर्षा - | पशोधकत्वे पुरावृत्तकथनं – श्रूयते हीत्यादि ॥३-४॥ मागमिष्यत इत्यर्थः ।।१९ - २०|| इति श्रीगोविन्द- ततस्त्रिगुणमिति । योजनशतत्रयमित्यर्थः । अनुरा राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने गेण स्वीयत्वाभिमानेन हेतुना, स्नेहात् ॥ ५-८ ॥ उत्तरकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥ इतरत्सुखमिति | वैषयिक सुखमित्यर्थः ॥ ९ ॥ मधुरः सौम्यश्वासावीश्वरश्च मधुरेश्वरः तं | मधुराया नगर्या रोचतामित्यादि । अनुष्ठातुमिति शेष: । “सर्वे पाप्मानं तरति तरति ब्रह्महत्यां योश्वमेधेन यजते” ईश्वरं वा ॥ १० ॥ परमार्तवत् परमार्तः सन् इति श्रुतेः ॥ २ ॥ एवमश्वमेधस्य ब्रह्महत्यान्तसर्वपा- ॥११-- १२॥ भूय एव अतः परमपीत्यर्थः । भूतजा- ति० तुरप्यर्थे । बालानामपियद्वाक्यंयुक्तं उचितंसाधु शुभावहंचतद्ब्राह्यमेव | हि यस्मात् तस्मात् तेवाक्यं ईदृशं शृणोमि । स० साधुयुक्तं अत्यन्तयोग्यं । साधूनांमद्विधानांयुक्तमितिवा ॥ २० ॥ इतित्र्यशीतितमः सर्गः ॥ ८३ ॥ ति० वासवे वासवविषये ॥ ३ ॥ देवासुरसमागमे देवासुरस्नेहकाले ॥ ४ ॥ स० दुहःकपूघश्चेतिकामदुधा ॥ ७ ॥ शि० महात्मनः पृथिवी अकृष्टेवयमेवपच्यतेसा अतएव सुसंपन्ना आसीदितिशेषः ॥ ८ ॥ ति० संमोहं संमोहकरं ॥ ९ ॥ शि० वशानुगाः भविष्यन्तीतिशेषः ॥ १३ ॥ [ पा० ] १ च. छ. वासवस्य महात्मनः २ च. छ. झ. न. लोकाः सर्वेविनिर्जिताः २२० श्रीमद्वाल्मीकि रामायणम् [ उत्तरकाण्डम् ७ तं चैनं परमोदारमुपेक्षसि महाबलम् || क्षणं हि नभवेत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ॥ तदांप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥१५॥ स त्वं प्रसादं देवानां कुरुष्व सुसमाहितः ॥ त्वत्कृतेन हि सर्वे प्रशान्तमरुजं जगत् ॥ १६ ॥ इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः || वृत्रघातेन महता त्वेषां साह्यं कुरुष्व ह ॥ १७ ॥ त्वया हि नित्यशः सायं कृतमेषां महात्मनाम् || असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥ पञ्चाशीतितमः सर्गः ॥ ८५ ॥ विष्णुनादेवान्प्रति इन्द्रेतद्वज्रे चैकैकांशेनस्त्र प्रवेशन प्रतिज्ञानपूर्वक मिन्द्रंप्रति वृत्रवधविधानम् ॥ १ ॥ वृत्रतपोवनंगतेषु देवेषु तदीयदुस्सहतेजोसहिष्णुतयाचिन्तांगतेषु इन्द्रेण वज्रेणवृत्रशिरश्छेदनम् ॥ २ ॥ ततोब्रह्महत्यानुद्रुतेनेन्द्रेण पलाय- नम् ॥ ३ ॥ ब्रह्महत्याग्रस्तेन्द्र मोक्षणाय देवैर्विष्णुप्रार्थने तेनदेवान्प्रति तन्मोचनायेन्द्रेणाश्वमेवयाजनचोदना ॥ ४ ॥ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ॥ वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः || भूय एव कथां दिव्यां कथंयामास सुव्रतः ॥ २॥ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् || विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥ पूर्व सौहृदबद्धोसि वृत्रस्य तु महात्मनः ॥ तेन युष्मत्प्रियार्थी हि नाहं हन्मि महासुरम् ॥ ४ ॥ अवश्यं करणीयं च भवतां सुखमुत्तमम् || तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ५ ॥ त्रिंधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः || तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥ एकांशो वासवं यातु द्वितीयो वज्रमेव तु || तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७ ॥ तमपीति शेषः ॥ १३ ॥ क्षणमपि नभवेत् न जीवे- | श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड - दित्यर्थः ॥ १४ ॥ उपलब्धवान् वृत्र इति शेषः ||१५|| व्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥ स त्वमिति । रक्षणेनेति शेषः ॥ १६ ॥ वृत्रघातेन हेतुना साह्य उपकारं कुरु । हशब्दः पादपूरकः ॥ १७॥ सौहृदबद्धः भक्तिबद्धः । पूर्वमिति । युष्माभिस्त अन्येषामिदमसह्यं । अन्येषामसुराणां यद्यपि त्वत्सा- द्वधप्रार्थनात्पूर्वमित्यर्थः ॥ ४-५ ॥ त्रिधाभूतं त्रेधा मसामथापि तत्कुरु | हि यस्माद्भवानेवागतीनां विभक्तमित्यर्थः ॥ ६ ॥ तृतीयो भूतलं यात्विति । गतिः तस्मात् ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते वृत्रदेहधारणशक्तिसिद्ध्यर्थ इन्द्रस्य वृत्रहननजब्रह्मह ति० त्वत्सन्तोषेणैवतस्य सौख्यमित्याह – यदाहीति । तदारभ्यैवेदं तस्यमाहात्म्यमितिशेषः ॥ १५ ॥ स० त्यजेदेक मितिनीत्या लोकारक्षणीयाइति विज्ञापयति — सत्वमिति । त्वत्कृतेनरक्षणेन सर्वेप्रशान्तं प्रकर्षेणत्वन्निष्टबुद्धि | अरुजं अरोगं | तस्यैवरोगरूपत्वात् । रुजाशब्दोऽयं ॥ १६ ॥ स० हा शोके | 'क्शेत्यागेगतौहास्यात्' इतिविश्वः ॥ १७ ॥ शि० इदंदैत्यरूपंवस्तु अन्येषामसह्यं । अतः अगतीनामस्माकं गतिर्भवानेव ॥ १८ ॥ इतिचतुरशीतितमः सर्गः ॥ ८४ ॥ • स० सर्वज्ञाय मया शैशवेन किंचिदुदञ्चितंनोदञ्चनीय मितिलज़्ज़योपरतंलक्ष्मणं विदित वेद्यो पिप्रेमविशेषेणश्रोतुकामोरामआह-वृत्र घातमिति ॥ १ ॥ स० प्रकृतोपयोगितयादिव्यां ॥ २ ॥ स० सुहृदांभावः सौहादें । "हृद्भगसिन्ध्वन्तेपूर्वपदस्यच " इत्यु भगपदवृद्धिः । क्वचित्सौहृदबद्धइतिदृश्यते । तत्राप्यच्छन्दः पीडायाएवमेव पठं ॥ ४ ॥ ति० आत्मानं स्वतेजोमूर्ति ॥ ६ ॥ स० तृतीयांश: भूतलंयातु ब्रह्महत्यानिर्हरणानन्तर मिन्द्रागमनपर्यन्तं स्थिरास्थित्यै ॥ ७ ॥ [ पा० ] १ क. ग. घ. ज. ट. कथयामासलक्ष्मणः २ ठ. सौहार्दबद्धोस्मि ३ ग. - ञ. माख्यास्येसहस्राक्षोवधिष्यति- क. ख. घ. माख्यास्येयेन वृत्रंवधिष्यथ ४ ङ. चं. छ. झ. न. त्रेधाभूतं. सर्गः ८५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् || एवमेतन्न सन्देहो यथा वदसि दैत्यन् ॥ ८ ॥ भद्रं तेस्तु गमिष्यामो वृत्रासुरवधैषिणः ॥ भजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥ ततः सर्वे महात्मानः सहस्राक्ष पुरोगमा: ॥ तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ १० ॥ तेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् || पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् || कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥ तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ॥ वज्रं प्रगृह्य पाणिभ्यां ग्राहिणोत्रमूर्धनि ॥ १३ ॥ कालाग्निनेव घोरेण तप्तेनैव महार्चिषा | पतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥ असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः || चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ||१५|| तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ॥ अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥ हतारयः प्रणष्टेन्द्रा देवाः साग्निपुरोगमा: || विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥ त्वं गतिः परमेशान पूर्वजो जगतः पिता || रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् || बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ १९ ॥ तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् || मामेव यजतां शऋः पावयिष्यामि वज्रिणम् ॥ २० ॥ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ॥ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ २१ ॥ एवं संदिश्य तां वाणीं देवानाममृतोपमाम् || जगाम विष्णुर्देवेशस्तूयमान त्रिविष्टपम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥ २२१ याबाधानिवृत्तिर्यावद्धरारक्षणार्थं चेत्यर्थः ॥७-१० ॥ जगाम । ब्रह्महत्याभिया पलायितोभूत् ॥ १५ ॥ तं भूतं व्याप्तं । पिबन्तमित्यादिकं तेजोदुर्धर्षत्वपरं पलायमानमिन्द्रं । ब्रह्महत्या, त्वष्ट्रा मुनिना वृ॒त्रस्यो - ११ – १३ ।। तप्तेन दीप्यमानेन । “तप संतापदी- त्पादितत्वात् । अस्य गात्रेष्वपतञ्च | ब्रह्महत्येति शेषः । योः” इति धातुः । दीप्तेनेति च पाठः । वज्रेण तमिन्द्रं ब्रह्महत्याग्रस्तमिन्द्रमित्यर्थः ॥ १६ --२२ ।। छेदनहेतुना पतता वृत्रशिरसा जगत्रासमुपागमत् इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ १४ ॥ असंभाव्यमनपराधिनस्तप्यतो वृत्रस्य वध - मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पश्चाशीति- मसंभाव्यमनुचितं कृतमिति चिन्तयानो विबुधाधिपः तमः सर्गः ॥ ८५ ॥ लोकस्यान्तमन्तप्रदेश लोकालोकात्परं तमः प्रदेशं स० तेसकाशात् नोस्मभ्यंभद्रमस्तु । वासवमिन्द्रं तत्संबन्धिनं वज्रं भूमिं चेति त्रितयंभजस्व । तादृशंसामर्थ्य त्वयिवर्तत इति वक्तुं त थासंबोधयन्ति - परमोदारेति ॥ ९ ॥ ति० पिबन्तमित्यादितपआधिक्यपरं ॥ ११ ॥ स० पराजयः पराभवः । कथंनस्यात् । एनंकथंवधिष्यामइतिचिन्तयतामित्युत्तरेणान्वयः | पाणिभ्यां अन्तर्निविष्टविष्ण्वंश पाणिरेकः एकः स्वपाणिरितिदक्षिणाभ्यांपाणिभ्या- मित्यर्थः । महतोवज्रस्यसभगवदंशस्यवामास्पृश्यत्वात् । भवेद्भगवदंशाभावेबाहुबहुरप्य किंचित्करः । तदनुग्रहे चैक एवाल मितिव्या- ख्यानमिदंसमञ्जसमितिभावः । अयंमेहस्तोभगवान्' इतिश्रुतेः ॥ १२ – १३ ॥ स० जगत्प्रतिपतता शिरस: निमित्ते- नेन्द्रस्त्रासमुपागमत् । उत्तरग्रन्थस्वारस्यात् इन्द्रइत्यध्याहारमात्रंक्षाम्यन्तुमहान्तः ॥ १४ ॥ स० लोकस्यान्तं मानससरो- वरस्थनालीकनालं । भागवतोक्तेः ॥ १५ ॥ ति० पूर्वजः जगतःपिता । ' अहमस्मिप्रथमजाऋतस्य " इतिश्रुतेः । एवं कारण मूर्तिर्हिरण्यगर्भएव । सर्वभूतरक्षोद्देशेन विष्ण्वाकारत्वंपालनशक्तिप्राधान्येनप्राप्तः ॥ १८ ॥ स० तस्य वासवस्य | मोक्षं मोचन प्रकारं ॥ १९ ॥ ति० मां औपासनाग्निहोत्राद्यश्वमेधान्ताशेषयज्ञयजनीयं विशिष्याश्वमेधस्यसाक्षाद्दैवतंमामेवशक्रोयजतां । • इन्द्रायखा हा' इत्यादिमन्त्रैश्चतत्तद्देवतान्तर्याम्यहमेवतत्तत्पदैर्बोध्य इतिभावः ॥ स० यजतां अश्वमेधादिभिः पूजयतु ॥ २० ॥ इतिपञ्चाशीतितमः सर्गः ॥ ८५ ॥ [ पा० ] १ झ ठ तस्यविनिर्दिश 13 श्रीमद्वाल्मीकि रामायणम् । षडशीतितमः सर्गः ॥ ८६ ॥ ब्रह्महत्यापीडितेइन्द्वेदिगन्तंगते संक्षुभितेचसकललोके देवैरिन्द्रान्वेषणपूर्वकं तेनाश्वमेधयाजनम् ॥ १ ॥ तेनेन्द्रत्यक्त वत्याब्रह्महत्यया देवान्प्रति स्वयस्थान कल्पनप्रार्थने देवैस्तस्थानद्यादिस्थानचतुष्टयकल्पनम् ॥ २ ॥ एवं लक्ष्मणेन रामंप्रत्य- श्वमेधमहिमोक्तिः ॥ ३ ॥ २२२ [ उत्तरकाण्डम् ७ तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ॥ कथयित्वा नरश्रेष्ठ: कथाशेषं प्रचक्रमे ॥ १ ॥ ततो हते महावीर्ये वृत्रे देवभयंकरे ॥ ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥ सोन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ॥ कालं तत्रावसत्कंचिद्वेष्टमान इवोरगः ॥ ३ ॥ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ॥ भूमिश्च ध्वस्तसंकाशा निस्नेहा शुष्ककानना ॥ ४ ॥ निःस्रोतसश्च ते सर्वे ह्रदाश्च सरितस्तथा ॥ संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥ क्षीयमाणे तु लोकेऽस्मिन्त्संभ्रान्तमनसः सुराः ॥ यदुक्तं विष्णुना पूर्व तं यज्ञं समुपानयन् ॥ ६ ॥ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ॥ तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥ ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया || तं पुरस्कृत्य देवेश मंश्वमेधमुपाक्रमन् ॥ ८ ॥ ततोश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ॥ ववृधे ब्रह्महत्यायाः पावनार्थ नरेश्वर ॥ ९ ॥ ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः || अभिगम्याब्रवीद्वाक्यं क मे स्थानं विधास्यथ ॥ १० ॥ ते तामृचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ॥ चतुर्था विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् || सैन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ॥ चतुरो वार्षिकान्मासान्दर्पघ्नी कौमवारिणी ॥ १३ ॥ भूम्यामहं सर्वकालमेकेन शेन दुर्वसा || वसिष्यामि न सन्देहः सत्येतद्रवीमि वः ॥ १४ ॥ योयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु || त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥ हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् || तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥ कथाशेषं वक्तुमिति शेषः ॥ १ ॥ न संज्ञां लेभ | देवानां सन्निधौ | संद्धाविति पाठे चतुर्धा विभाग इति । ग्रहग्रस्तवदप्रकाशोभूदित्यर्थः ॥ २ ॥ कंचि- संपादितवतीत्यर्थः । अन्यत्र महेन्द्रादन्यत्र | दुर्वसा त्कालमित्यन्वयः ॥ ३ ॥ नष्टे अदृष्टे | उद्विग्नमिति । महेन्द्रे दुर्वसा ॥ १२ ॥ चतुर इति । " सिंहकर्कट - अराजकत्वादिति शेषः | निस्नेहा अनार्द्रा ॥ ४ ॥ योर्मध्ये सर्वा नद्यो रजस्वला:" इति स्मरणात् । अनावृष्टिकृत इति । इन्द्राभावमूलानावृष्टिकृत इत्यर्थः " पक्षा वै मासा : ” इति पक्षानुसारेण चतुवात् । ॥ ५ ॥ समुपानयन् संपादयन्ति स्म ॥ ६-७ | दर्पघ्नी । अपुण्यकृतामिति शेष: । कामवारिणी । तं देवेशमिति । विष्णुमित्यर्थः ॥ ८-१० ॥ हे स्नातुमिच्छतामिति शेषः । कामचारिणीति च पाठ: दुरासदे ब्रह्महत्ये इति शेषः ॥ ११ ॥ सन्निधौ | ||१३ – १४|| दर्पघातिनी | पुरुषसंभोगसुखहारिणी- स० वेष्टमानः संकुचत्स्वाङ्गः || ३ || ति० समुपानयन् आवेदयन् स्मृतवन्तइतियावत् ॥ ६ ॥ ति० तंदेवेशं विष्णु मिन्द्रवा ॥ ८ ॥ शि० दुर्वसा दुष्टवस्त्रयुक्ताब्रह्महत्या ॥ १२ ॥ ति० तत्रैववासेहेतुः - कामचारिणीति । तेनगङ्गादिषुनवास इत्युक्तं ॥ १३ ॥ ति० भूम्यामूषररूपेणवासः ॥ १४ ॥ शि० यौवनशालिषु यौवनशालिनीषु ॥ स० यौवनशालिषु पुरुषेषु | ताधारतया विद्यमानासुस्त्रीषु । तदपेक्षयातारुण्योपेताखितियावत् । एतेन यौवनशालिनीष्वितिभाव्य मितिशङ्कानिरासः ॥ १५ ॥ ति० अदूषकान् ब्रह्मब्रह्मविद्याब्राह्मणब्रह्मलोकानांमार्गान्तरावलंबे नदूषणकरणरहितान् । उक्त पदार्थेषुदृढविश्वासान् । मृषापूर्व मृषावादपूर्व | राजस्थानादौघातं कुर्वन्ति धिक्कारादि कुर्वन्ति लोहितादि सावं कुर्वन्ति कैमुतिकन्यायेनैवयेप्राणवियोगं कुर्वन्ति [ पा० ] १ घट. मश्वमेधंप्रचक्रिरे २ झ ठ. संदधौ स्थानमन्यत्र ३ झ. ठ. कामचारिणी. सर्गः ८७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२३ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ॥ तथा भवतु तत्सर्व साधयस्त्र यदीप्सितम् ॥ १७ ॥ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे || विज्वरः स च पूतात्मा वासवः समपद्यत ॥ १८ ॥ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते || यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥ ईहशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ॥ यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥ इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ॥ परितोषमवाप हृष्टचेता निशमय्येन्द्र समानविक्रमौजाः ॥ २१ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥ सप्ताशीतितमः सर्गः ॥ ८७ ॥ रामेणलक्ष्मणप्रति स्वस्थाप्यश्वमेधमहिमाऽवगत्यवगमनाय इलोपाख्यानकथनारंभः ॥ १ ॥ मृगयार्थं वनं गतेनइलनाम्ना राज्ञा पार्वतीपरितोषणाय सर्वानुचरैः सहनारीभूय विहरतोहरस्य विहारवनगमनम् ॥ २ ॥ तत्प्रभावात्परिजनैस्स ह स्त्री भूतेन तेनराज्ञा तपस्तोषितपार्वतीप्रसादात्पर्यायेणैकै कस्मिन्मा से स्त्रीत्वस्य पुनरेकै कस्मिन्मासे पुंस्त्वस्यचाधिगमः ॥ ३ ॥ तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ॥ प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥ एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण || वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥ श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ॥ पुत्रो बाहीश्वरः श्रीमानिलो नाम महायशाः ॥ ३ ॥ से राजा पृथिवीं सर्वा वशे कृत्वा सुधार्मिकः ॥ राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥ सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ॥ नागराक्षसगन्धर्वैर्य क्षैश्च सुमहात्मभिः ॥ पूज्यते नित्यशः सौम्य भयार्ते रघुनन्दन ॥ ५ ॥ अबिभ्यंच त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥ स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ॥ बुद्ध्या च परमोदारो बाहिकेशो महायशाः ||७|| स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने || चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ८ ॥ ॥ ति भावः ॥ १५ -२१ ॥ इति श्रीगोविन्दराजविर- | ॥ १-२ ॥ अथ वृषध्वजप्रियं विष्ण्वाराधनरूप चिते श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने षड- हयमेधं श्लाघयितुं राम उपक्रमते –– श्रूयत इत्यादि । शीतितमः सर्गः ॥ ८६ ।। - | बाहिर्देशविशेषः ॥ ३–४ ॥ भयातैरिति विशेषणं अश्वमेधवैभवं स्वयमपि जानामीति महासः दैतेयादीनां ॥ ५ ॥ भयहेतुश्च तद्रोष इत्याह - अबि तांश्चतुर्थेनभागेनसंश्रयिष्ये ‘योलोहितंकरद्यावतः प्रस्कन्नंपांसून्संगृह्णात् । तावत्संवत्सरंपितृलोकंनप्रजानात् । तस्माद्ब्राह्मणायना- पगुरेन्ननिहन्यान्नलोहितंकुर्यात्' इतिश्रुतेः ॥ १६ ॥ ति० यज्ञं विष्णुं ॥ १९ ॥ स० प्रसादोमाहात्म्यं ॥ २० ॥ स० हृष्टचेताः भरतभारतीतः । परितोषं यज्ञान्तरकरणविषयकसौमित्रिवचनतउदितहर्षोत्कर्ष ॥ २१ ॥ इतिषडशीतितमस्सर्गः ॥ ८६ ॥ ति० अथरामोपीलोपाख्याने नाश्वमेधस्य राज्ञामशेषानर्थ निवृत्तिपूर्वकपरमेष्टसाधनवंदर्शयति-तदिति । अश्वमेधमाहात्म्य मजानानं प्रतीवलक्ष्मणस्तद्वैभवमुक्तवानितिभावेनहासः ॥ स० प्रत्युवाच उत्तरत्वेन ॥ १ || ति० वृत्रघातंवाजिमेध- फलंचयद्यथावदसितदेवमेवेयन्वयः || स० अशेषेणेत्युभयान्वयि ॥ २ ॥ स० परमोदारः परमोत्कृष्टः ॥ ७ ॥ स० मनोरमे [ पा० ] १ झ ठ. प्रसादो. २ क. ख. घ – ट. नामसुधार्मिक, ३ क. ज. शशासपृथिवीं २२४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ प्रजघ्ने च नृपोऽरण्ये मृगाशतसहस्रशः || हत्वैव तृप्तिर्नाभूच राज्ञस्तस्य महात्मनः ॥ ९॥ नानामृगाणामयुतं वध्यमानं महात्मना ॥ यत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥ तस्मिन्प्रदेशे देवेशः शैलराजसुतां हरः || रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ११ ॥ कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः || देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वत निर्झरे ॥ १२ ॥ 'ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः || वृक्षाः पुरुषनामानस्तेभवन्त्रीजनास्तदा ॥ १३ ॥ यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह || एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ॥ निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥ सदृष्ट्वा स्त्रीकृतं सर्वे सव्यालमृगपक्षिकम् ॥ आत्मानं स्त्री कृतं चैव सानुगं रघुनन्दन ।। १५ ।। तस्य दुःखं महच्चासीदृष्ट्वाऽऽत्मानं तथागतम् || उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ १६ ॥ ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ॥ जगाम शरणं राजा सभृत्यबलवाहनः ॥ १७ ॥ ततः ग्रहस्य वरदः सह देव्या महेश्वरः || प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ १८ ॥ उत्तिष्ठत्तिष्ठ राजर्षे कामेय महावल || पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥ ततः स राजा दुःखातः प्रत्याख्यातो महात्मना ॥ नै च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २०॥ ततः शोकेन महता शैलराजसुतां नृपः ॥ प्रणिपत्य हुमां देवीं सर्वेणैवान्तरात्मना ॥ २१ ॥ ईशे वराणां वरदे लोकानामसि भामिनी ॥ अमोघदर्शने देवि भज सौम्येन चक्षुषा ॥ २२ ॥ हृद्भुतं तस्य राजर्षेविंज्ञाय हरसन्निधौ ॥ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥ अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ॥ तस्मादर्धे गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥ तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् || संग्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥ यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ॥ मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥ ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना || प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ २७ ॥ भ्यन्निति । बिभियुरित्यर्थः ॥ ६९ ॥ अयुतं अयु | त्प्राप्तं ज्ञात्वा त्रासमुपागमत् ||१६ - १८॥ कार्दमेयेति तसंख्याकं । वध्यमानमभूदिति शेषः । यत्र जात शुभ्रादित्वाडकू । पुरुषत्वं ऋते पुरुषत्वं विना ॥ १९॥ इत्यादि । महासेनः स्कन्दः ॥ १०-१२ ॥ पुरुष न च जग्राह स्त्रीभूत इति । गुरुवैषम्यमार्षे । अन्यद्वरं इति वादो व्यपदेशो येषामिति पुरुषवादिनः । पुल्लि पुंस्त्ववरणव्यतिरिक्तं वरं न जग्राह ॥ २० – २१ ॥ जशब्दवाच्या ये पदार्थाः सन्ति ॥ १३ ॥ अन्यच्च सौम्येन चक्षुषा अनुग्रहचक्षुषा । मां भज अनुगृहाण यच किंचन नपुंसकलिङ्गवाच्यमस्ति तत्सवै नारीसंज्ञं ||२२ – २३|| स्त्रीपुंसोरर्धस्य | समासाजन्तनिपाता- स्त्रीलिङ्गशब्दवाच्यतार्ह स्त्रीवेषं बभूव ॥१४॥ आत्मानं भाव आर्ष: । पुरुषत्वप्राप्तिरूपे वरे अर्धस्य देवो वरदो च स्त्रीकृतं ॥ १५ ॥ तथागतं तथावस्थां प्राप्तमा- दाता । अर्धस्यैवाहं दात्री | अस्मात्त्वं मत्तो गृहाण । स्मानं दृष्ट्वा तच्चात्मनस्तथाप्राप्तिरूपं कर्म तदिच्छावशा- यावदिच्छसि यदिच्छसि ॥ २४-२५ ॥ उपासित्वा ऋतुमाहात्म्येन ॥ ८ ॥ ति० हत्वैव हत्वापीत्यर्थः ॥ ९ ॥ स० प्रजापतिसुतं कर्दमसुतं ॥ १८ ॥ स० कार्दमेय कर्दमस्यस्त्री कर्दमी । तस्याअपत्यं । स्त्रीभ्योढगितिढकिएयादेशः ॥ १९ ॥ स० प्रत्याख्यातः पुरुषत्वमृतइतिनिराकृतः ॥ २० ॥ ति० सर्वेणैवान्तरात्मनामनोबुद्ध्यभिमानलक्षणेन सर्वेणान्तःकरणेनप्रणिपत्य | साष्टाङ्गं प्रणिपत्येत्यर्थः ॥ २१ ॥ वराणामीशे । अतएव लोकानांवरदेवंभामिनीअसि ॥ २२ ॥ स० अर्धस्यवरदइति । अर्धस्येत्यभेदेषष्ठीराहोः शिरइतिवत् | अर्धाभिन्नवरदः सदेवइत्यर्थः ॥ २४ ॥ स० विदिततदुदितभावइतिसंप्रहृष्टमनाः ॥ २५ ॥ स० एकदैवार्धाङ्गस्य स्त्रीत्वमस्त्रीत्व मर्धाङ्गस्येत्य संभावित मितिमला [ पा० ] १ ङ. च. छ. झ ञ ट यत्रयन्त्रवनोद्दे - २ झ ठ. स्त्रीभूतोसौनजमाद्द. सर्ग: ८८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२५ राजपुरुषभूतस्त्वं स्त्रीभावं न मरिष्यसि | स्त्रीभूतश्च परं मासं न मरिष्यसि पौरुषम् ॥ २८ ॥ एवं स राजा पुरुषो मासं भूत्वाऽथ कार्दमिः ॥ त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥ अष्टाशीतितमः सर्गः ॥ ८८ ॥ स्त्रीभूतैर्निजपरिजनैससहवनान्तरेविहरमाणायाइलायाअवलोकनेन क्षुभितमनसातत्र सरसितपस्यताविधुसुतेनबुधेन तप- रणांकिंपुरुषनरीकरणपूर्वकं शैलतटप्रेषणम् ॥ १ ॥ तां कथामिलसंबन्ध रामेण समुदीरिताम् ॥ लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १॥ तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ॥ विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ॥ पुरुषः स यदा भूतः कां वृत्ति वर्तयत्यसौ ॥ ३ ॥ तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ॥ कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥ तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी || ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ५ ॥ तत्काननं विगाद्याशु विज लोकसुन्दरी || द्रुमगुल्मलताकीर्ण पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥ वाहनानि च सर्वाणि सो त्यक्त्वा वै समन्ततः ॥ पर्वताभोगविवरे तमित्रेमे इला तदा ॥ ७ ॥ अथ तस्मिन्वनोद्देशे पर्वतस्थाविदूरतः || सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ८ ॥ ददर्श सा त्विला तस्मिन्बुधं सोमसुतं ततः || ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ९ ॥ तपन्तं च तपस्तीत्र मम्भोमध्ये दुरासदम् || यशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥ प्राञ्जली इति द्विवचनं । तस्य भावस्येति । स्त्रीपुं- सभावस्येत्यर्थः ॥ २ ॥ स्त्रीभूतः अतएव दुर्गतिः कथं वर्तयामास । तत्कालमिति शेषः ॥ ३–६॥ पर्वतानां आभोगो विस्तारः ॥ ७ ॥ अविदूरतः यत्र | स्त्रीत्वप्राप्तिस्तस्याविदूरत इत्यर्थः । अन्यदेशत्वात् बुधस्य स्त्रीत्वाप्राप्तिरिति भावः ॥ ८-१० ।। व्यवस्थांस्वयमेवाह—मासमिति ॥२६॥ स० प्रसन्ना संनतायाधिकमपिकिंचित्प्रयच्छति देवी तिवदति – स्त्रीभावमित्यादिना ॥२८॥ कार्दमिः बाह्लादिः ॥ स० अत्रपितुः कर्दमेत्युक्तिः स्वयंहरस्येच्छयाभामिनीभावोक्तिरिलस्यप्रयत्नेनैवपार्वत्यावरोक्तिर्व्यवस्थयेत्येव- मायुक्तिश्च ‘ ततोमनुःश्राद्धदेवः' इत्यारभ्यनवमेभागवते मातृबोधित होतृव्यतिक्रमेणस्त्रियाजननं । अनन्तरंवसिष्ठतपस्संतुष्ट- विष्णुप्रसादतोयोषितः पुरुषत्वाप्तिः । तदनन्तरंसतीसहितस्यहरस्यसमीपमुपयातवतांमुनीनांप्रेषणानन्तरमुमासंतुष्ट्यैवनं प्रविष्टपुं- मात्रस्य स्त्रीत्वप्राप्तिशापः । तदुपरिसुद्युम्नगमनंस्त्रीत्वाप्तिः । पुनर्गुरुतपसाहरेणैवव्यवस्थयापुंस्त्वा वाप्तिश्चेत्याद्युक्तिर्भारतेहरिवंशे ‘ मनोवैवस्वतस्यासन्' इत्यारभ्य मित्रावरुणांशेनस्यपत्योत्पत्तिःपुनर्मित्रावरुणसंनिधिगमनंतत्प्रेषितायाइलायाःपुनर्वैवस्वतंप्रत्या- गमनंमित्रावरुणयोः ' आवयोस्त्वं महाभागेख्यातिंकन्येतियास्यसि | मनोवैशकरः पुत्रस्त्वमेव च भविष्यसि | सुयुम्नइतिविख्यातः इत्यादिवाक्यादेवपुंस्त्वावाप्त्युक्तिः अन्यत्रागस्त्यकृतबालभारते ' बुधस्ततोऽभून्नवसुग्रहेषुरत्नेषुमुक्ताफलवन्मनोज्ञः । यःकर्दमापत्य- मिलाभिधानंपर्यग्रहीत्पञ्चशरायुधातः ' इत्यत्रोक्तिश्चकल्पभेदेनेयल्पमतिभिरभिधातुंयोग्यंनापरथागति रितिसंतोष्टव्यं ॥ २९ ॥ इत्युत्तरेसप्ताशीतितमः सर्गः ॥ ८७ ॥ प्राप्य ।। २६-२७ ॥ अनुग्रहान्तरमाह - राज- न्नित्यादि ॥ २८ ॥ कार्दमिः । “अत इञ्” ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ताशीति- तमः सर्गः ॥ ८७ ॥ ● स० ऐलसंबन्धामिति । ऐलेतिस्वार्थेऽण् । इलासंबन्धिनकथां ॥ १ ॥ स० दुर्गतिः बहिर्गमनागमनानुपयुक्तस्त्रीभावात् [ पा० ] १ झ ठ. कथामैलसंबन्धां. २ म. ङ. च. छ. झ. न. ट. संत्यक्त्वा. वा. रा. २६९ २२६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ सा तं जलाशयं सर्वे क्षोभयामास विस्मिता || सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥ बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ॥ नोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ॥१२॥ इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ॥ चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका १३ न देवीषु न नागीषु नासुरीष्वप्सरस्सु च ॥ दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥ सहशीयं मम भवेद्यदि नान्यपरिग्रहः ॥ इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥ आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः || शब्दापयत धर्मात्मा तानं च ववन्दिरे ॥ १६ ॥ स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी || किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥१७॥ शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् || श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ॥ अपतिः काननान्तेषु सहासाभिश्चरत्यसौ ॥ १९ ॥ तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ॥ विद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥ सोर्थ विदित्वा सकलं तस्य राज्ञो यथागतम् || सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥ अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ || आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥ मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा || स्त्रियः किंपुरुषान्नाम भर्तुत्समुपलप्स्यथ ॥ २३ ॥ तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः || उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥ क्षोभयामासेति । क्रीडयेति शेषः ॥ ११ ॥ आत्मानं | यूयं सर्वाः किंपुरुषीभूत्वा किंपुरुषाख्यदेवयोनिस्त्रियो नोपलेभे । आत्मध्यानं न प्राप्तवानित्यर्थः । कामपरवश- भूत्वा । अत्रास्मिन् शैलस्य रोधसि वत्स्यथ । अतो- चित्तोभूदिति भावः ॥१२॥ चिन्तां समभ्यतिक्रामत् । स्मिन् गिरौ शीघ्रमेव आवास: उटजादिः विधीयतां इलायामिति शेषः । इलाविषयकचिन्तां प्राप्त इत्यर्थः | | || २२ || स्त्रियः किंपुरुषस्त्रियो यूयं । किंपुरुषान्नाम तदेवाह—कान्वित्यादि ॥१३–१४॥ नान्यपरिग्रहः प्रसिद्धान् भर्तृन् समुपलप्स्यथ । अन्विष्य प्राप्स्यथेत्यर्थः अन्यपरिग्रहत्वरहिता ॥ १५ ॥ शब्दापयत | पुगार्ष: ||२३|| किंपुरुषीकृताः बुधस्य योगबलात्कंपुरुषस्त्री- ।। १६–१८ ।। अपतिः पतिरहिता ॥ १९ ॥ अव्य- क्तपदं अस्पष्टाक्षरमित्यर्थः । आवर्तिनीं आवर्तिन्या- कृता इत्यर्थः । शैलमुप शैलस्य समीप इत्यर्थः ॥२४॥ ख्यां विद्यामावर्तयत आवर्तयति स्म । प्रकृतप्रयो- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे जनाथै । द्विजः क्षत्रियो बुधः ॥ २० ॥ स बुधः तस्य मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीति- राज्ञः कार्दमे: सकलमर्थ वृत्तान्तं विदित्वा । योगमा तमः सर्गः ॥ ८८ ॥ हात्म्यादिति शेषः । ताः स्त्रियः इलासहचरीः ॥ २१॥ ॥ ३ ॥ ति० मधुरं सन्ध्यादिकृतश्रुतिकटुत्वरहितं | मधुराक्षरं टवर्गादिरहितं || १८ || इत्यष्टाशीतितमः सर्गः ॥ ८८ ॥ [ पा० ] १ क–घ. कामबाणनिपीडितः २ ख. ग. ञ, सत्यमाख्यात ३ ज. चक्रिरेतस्मिन्वध्वस्ताबहुधातदा. सर्गः ८९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एकोननवतितमः सर्गः ॥ ८९ ॥ बुधेन परिजनापगमानन्तर मेकाकिन्याइलायाः कलत्रीकरणेन तयासहविहरणम् ॥ १ ॥ मासान्तरेपुनः पुरुषभूतेनवि स्मृतस्त्रीभावेनचइलेन बुधंप्रति निजनगरगमनायाभ्यनुज्ञानयाचनम् ॥ २ ॥ बुधेनतंगति ससान्त्वनमावत्सरान्तंतत्रैववा- सविधानम् ॥ ३ ॥ बुधागतवत्याइलया पर्याय प्राप्तेन व मे मासि पुरूरवोनामक पुत्रप्रसवेन तस्यबुधहस्तएव प्रत्यर्पणम् ॥ ४ ॥ श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा || आश्रर्यमिति चातौ रामं जनेश्वरम् ॥ १ ॥ अथ रामः कथामेतां भूय एव महायशाः ॥ कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ २ ॥ सर्वास्ता विद्रुतां दृष्ट्वा किन्नरीऋषिसत्तमः ॥ उवाच रूपसंपन्नां तां स्त्रियं ग्रहसन्निव ॥ ३ ॥ सोमस्याहं सुदयितः सुतः सुरुचिरानने ॥ भजस्व मां वरारोहे भक्त्या स्त्रिग्धेन चक्षुषा ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता || इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ५ ॥ अहं कामचरी सौम्य तवास्मि वशवर्तिनी ॥ प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ ॥ तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ॥ स वै कामी सह तथा रेमे चन्द्रमसः सुतः ॥ ७ ॥ बुधस्य माधवो मासस्तामिलां रुचिराननाम् || गतो रमयतोत्यर्थ क्षणवत्तस्य कामिनः ॥ ८ ॥ अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः || प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत ॥ ९॥ सोपश्यत्सोमजं तत्र तपन्तं सलिलाशये || ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ १० ॥ भगवन्पर्वतं दुर्गं प्रविष्टोस्मि सहानुगः ॥ न तु पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ११ ॥ तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ॥ प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ १२ ॥ अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ॥ त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ १३ ॥ समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः || फलमूलाशनो वीर निवसेह यथासुखम् ॥ १४ ॥ स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ॥ प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षाद्भृशम् ॥१५॥ त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ॥ वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ १६ ॥ सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः || शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥१७ ॥ २२७ किंपुरुषोत्पत्तिं किंपुरुषत्वेन तासां स्त्रीणामुत्पत्ति- | गौरीशापवशादिति शेषः ॥ १२ ॥ अश्मवर्षेणेत्यादि मित्यर्थः । अब्रूतां ||१ –२|| सर्वासां इलाव्यतिरि- छद्मवचनं गिरीशशापानुरोधार्थ ॥ १३ – १४ ॥ क्तानां विद्रुतत्वात् हासः कामविकारमूल एव ॥ ३ ॥ तेन वाक्येनेति | इह यथासुखं निवसेति वाक्येने- भक्त्या अनुरागेण । स्निग्धं स्नेहयुक्तं ||४|| महाग्रहो यर्थः ॥ १५ ॥ भृत्यैर्विनाकृतोप्यहं स्वकं राज्यं न ग्रहदे॒वः ॥ ५ ॥ कामचरी स्वतत्रा || ६–७ ॥ यक्ष्यामि त्यक्तुं न शक्नोमि । इह वसान इति शेषः । मासो गत इत्यन्वयः ॥ ८ ॥ प्रजापतिसुतः इल: एतदेवाह — हे ब्रह्मन, क्षणमपि न वर्तयेयं । नञ ॥ ९–१० ॥ इलो विस्मृतस्वस्त्रीत्वादिवृत्तान्तः इहानुकर्षः | तस्मान्मां गमनाय समनुज्ञातुमर्हसि पृच्छति—भगवन्नित्यादि ।। ११ ॥ नष्टसंज्ञस्येति । ॥ १६ ॥ उक्तवृत्तान्तमेव पुनरौत्कण्ठ्य प्रदर्शनायाह ति० विहृताः गतादृष्ट्वा । विद्रुताइतिपाठान्तरं । प्रहसन्नेवसर्वासांस्खबुद्ध्यानिराकरणात्प्रहासः ॥ ३ ॥ स० सुरुचिरप्रख्यं बहुशोभं ॥ ५ ॥ स० प्रत्यबुध्यत पुंस्त्वमागतं ॥ ९ ॥ स० क्षणं त्वदाज्ञावाप्तिकालपर्यन्तं । वर्तयेयं यथाकथंचिद्वर्तयेयं । अनन्तरंसमनुज्ञातुमर्हसि । विनानअनुकर्षमन्वयोऽयमितिलाघवंज्ञेयम् ॥ १६ ॥ स० पारंपर्यागतांस्वमर्यादांकथयति — सुतइति । सः मेभुक्तवतःप्रवयस्कस्यसकाशादेवराज्यंप्रपत्स्यते । नस्वस्वातन्त्र्येणकरिष्यति । मद्वार्तावित्तिपर्यन्तमराजकप्रायंभवेदितिभावः । [पा० ] १ झ ठ. विहृतादृष्ट्वा २ क–घ च छ ज ञ. शुभंवाक्यं. २२८ श्रीमद्वाल्मीकि रामायणम् । उत्तरकाण्डम् ७ न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् || प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः ॥१८॥ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् || सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ १९ ॥ न सन्तापस्त्वया कार्यः कार्दमेय महाबल || संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ २० ॥ तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः || वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ २१ ॥ मासं स स्त्री तथा भूत्वा रमयत्यनिशं शुभा || मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ २२ ॥ ततः सा नवमे मासि इला सोमसुतात्सुतम् || जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ २३ ॥ जातमात्रं तु सुश्रोणी पितृहस्ते न्यवेशयत् || बुधस्य समवर्णाभमिला पुत्रं महाबलम् ॥ २४ ॥ बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् || कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ २५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥ नवतितमः सर्गः ॥ १० ॥ इलेराजनि पुनः पर्यायेणपुरुषत्वंगते बुधेन संवर्तादिपरमर्पिसमाह्वानपूर्वकं तैःसहमन्त्रणे तन्त्रकर्दमेनाश्वमेधेनपशुपतितो- घणनिर्धारणम् ॥ १ ॥ अश्वमेधतुष्टेनपशुपतिना इलायसार्वकालिक पुंस्त्वप्राप्तिवरदानम् ॥ २ ॥ एवंरामेण भरतलक्ष्मणौ- प्रत्यश्वमेधमहिमानुवर्णनम् ॥ ३ ॥ तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ॥ उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥ इला सा सोमपुत्रस्य संवत्सरमथोषिता || अकरोत्कि नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥ तयोस्तद्वाक्यमाधुर्य निशम्य परिपृच्छतोः ॥ रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥ पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् || संवर्त परमोदारमाजुहाव महायशाः ॥ ४ ॥ — सुत इति ॥ प्रपत्स्यत इति ॥ मया गत्वा कृता- | पितृहस्ते उपनयनादिकृत्यार्थं न्यवेशयत् ||२४-२५|| द॒भिषेकादिति भावः ॥ १७ ॥ सुखान्वितानिति | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे देशस्थानिति शेषः । हित्वा न शक्ष्यामीति । इह मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोननव- स्थातुमिति शेषः । अशुभं वचः इह निवासलक्षणा- | तितमः सर्गः ॥ ८९ ॥ निष्टवचनं वक्तुं नार्हसीति शेषः ॥ १८-२२ ॥ इला सोमसुतात्सुतं जनयामासेति । योजनगन्ध्या- दिः पराशरादेर्व्यासादिमिव निषेकानन्तरमेवेति ज्ञेयं ॥ २३ ॥ जातमात्रं तत्क्षण एव । पितृसमाकारं तस्येति । पुरूरघस इत्यर्थः ॥ १ ॥ किमिति । संवत्सरात्परमिति शेषः । इलस्य पुरूरवसोपि पुत्रस्य सत्त्वाच्छशबिन्दोः पूर्वपुत्रस्य च सत्त्वात्पुरूर पुत्रस्य स्ववशवर्तितोपपादकं धर्मपरः महायशाइति विशेषणद्वयं । नागोजिभट्टस्तु उक्तमेवराज्योत्कण्ठा प्रदर्शनायाह – सुतइति । ममराज्यं प्रतिगमनाभावेइतिशेषइतिव्याचष्टे । तत्रैतद्विशेषणद्वयंन स्वरससंलग्न मितिविन्दवोविदांकुर्वन्तु ॥ १७ ॥ ति० नवमे मासीति । नचैवंमध्ये पुरुषत्वावस्थायांगर्भदर्शनेनपूर्वावस्था स्मरणाभावरूपपार्वतीवरान्यथाभावापत्तिः । तद्वरबलादेव विद्यमानस्यापि गर्भस्यानेना ज्ञान मिति कल्पनेनादोषात् । एतदनुपपत्त्यैववुधस्यसमागममारभ्यनवमेमासिसद्य एवगर्भग्रहणप्रसवावितितीर्थः ॥ स० नवमेमासि एकस्मिंस्त्रीत्वमासेवृद्धिः । अपरस्मिन्नन्तर्धानं । अष्टादशमासेतदर्धनवमासीसंपत्तिरितिभार तोकप्रकारेण न क्रमत इतिमन्तव्यं । अथवापार्वतीवरेण विद्यमानस्याप्यप्रतिभानंगर्भस्यान्तर्वृद्धिश्चसंभवतइति यथावस्थितन व मेमासिसुतंजनयामास ॥२३॥ ति० संवत्सरान्तरं संवत्सरान्तरप्राप्त्यपेक्षितावशिष्टमासत्रयपर्यन्तं ॥ २५ ॥ इत्येकोननवतितमः सर्गः ॥ ८९ ॥ ति० प्रजापतिसुते तद्विषयां ॥ ३ ॥ [ पा० १ च. छ. ञ. परमबुद्धिमान्. २ क. घ. च. छ. ञ. पुरुषीभूतंसमाश्वास्यनराधिपं. सर्गः ९० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् || प्रमोदनं मोदूकरं तथा दुर्वाससं मुनिम् ॥ ५ ॥ एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः ॥ उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥ अयं राजा महाबाहुः कर्दमस्य इलः सुतः || जानीतैनं यथाभूतं श्रेयो ह्यस्य विधीयताम् ॥ ७ ॥ तेषां संवदतामेव तमाश्रममुपागमत् ॥ कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ ८ ॥ पुलस्त्य ऋतुचैव वषारस्तथैव च ॥ ओङ्कारथ महातेजास्तमाश्रममुपागमत् ॥ ९॥ ते सर्वे हृष्टमनसः परस्परसमागमे || हितैषिणो बाहिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥ कर्दमस्त्वनवीद्वाक्यं सुतार्थं परमं हितम् ॥ द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥ नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् || नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ॥ तस्माद्यजामहे सर्वे पार्थिवार्थ दुरासदम् ॥ १२ ॥ कमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ॥ रोचयन्ति स तं यज्ञं रुद्रस्याराधनं प्रति ॥ १३ ॥ संवर्तस्य तु राजर्षेः शिष्यः परपुरंजयः ॥ मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ १४ ॥ ततो यज्ञो महानासीहुधाश्रमसमीपतः ॥ रुद्रश्च परमं तोषं जगाम सुमहायशाः ॥ १५ ॥ अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ॥ उमापतिर्द्विजान्त्सर्वानुवाच इलसन्निधौ ॥ १६ ॥ प्रीतोरिस हयमेधेन भक्त्या च द्विजसत्तमाः ॥ अस्य बाढीपतेश्चैव किं करोमि प्रियं शुभम् ॥ १७ ॥ तथा वदति देवेशे द्विजास्ते सुसमाहिताः ॥ प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ १८ ॥ ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ इलायै स महातेजा दत्त्वा चान्तरधीयत ॥ १९ ॥ निवृत्ते ह्रयमेधे तु गंतश्चादर्शनं हरः || यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ २० ॥ राजा तु बाहिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् || निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ २१ ॥ २२९ वसो राज्य प्राप्तिरभून्न वेति प्राशयः || २-५ || | लक्ष्मणोक्त्या विष्ण्वाराधनमेवाश्वमेधः । तदाराधन- सुहृदः स्वसखीभूतान् ॥ ६ ॥ यथाभूतमिलस्य वृत्ता- त्वेनैव हरस्यापि प्रियत्वं । प्रकृतब्रह्महत्यावारकत्वेन न्तं ।। ७–११ ।। वृषध्वज एव स्वकृतशापनिव तस्य प्रशंसाथै पुनरपि रामेण तद्विषयार्थवाद उक्तः। र्तकः । तत्प्रीतिश्चाश्वमेधेन सर्वदेवताप्रीतिकरेणैवेति एतेन यत्केनचिदुक्तं लक्ष्मणेन विष्ण्वाराधनयज्ञे भावः । नाश्वमेधात्पर इति । राज्ञां ब्रह्महत्यान्तसर्व- पापनिबारक इति शेषः । प्रियश्चैव महामन इति । प्रस्तुते पुनः रामेण रुद्राराधनत्वप्रदर्शनं विष्ण्वपेक्षया यद्यपि प्रजापतिदेवताकः प्रजापतिप्रीतिकरोश्वमेधः रुद्राधिक्यस्य प्रतिपादनार्थमिति, तद्दूरोत्सारितं । तथापि सर्वदेवताप्रीतिकरत्वादस्य रुद्रप्रीतिकरत्वमपि ब्रह्महत्यावारकप्रदर्शनार्थत्वाद्रामोक्तस्य ।। १२-१३ ॥ सिद्धं । वस्तुतस्तु " यज्ञो वै विष्णुः" इति श्रुतिवचना- समुपाहरत् संभारजातमुपहृतवान् ॥ १४ – २० ॥ द्यज्ञपुरुषाराधनमश्वमेधः | विष्ण्वाराधनमित्युपक्रमे | बाह्निमुत्सृज्येति । ज्येष्ठपुत्रशशबिन्द्वधिष्ठितमिति ति० यथाभूतं ईश्वराज्ञयानुभवसिद्धंत्रीपुंसरूपप्रकारद्वयंप्राप्तं एनं जानीत ॥ ७ ॥ ति० नन्वश्वमेधेनकथंवृषभध्वजसंतोषो- तआह - प्रियएवमहात्मनः । यद्यपिप्रजापतिदैवत्यत्वात्प्रजापतिप्रीतिकरःसः । तथापि हिरण्यगर्भावस्थाविशेषस्यैव रुद्रत्वान्नदो- षः ॥ स० महात्मनोब्रह्मणोविष्णोर्वाऽयं यज्ञः प्रियश्च । रुद्रस्यशापदातृत्वात्तद्वारा श्रीहरिप्रसादआसादनीयइतिवृषभध्वजमित्यु- तिर्नतुपर ममुख्यतयेति मन्तव्यं ॥ १२॥ स० रुद्रश्चेतिशब्दात्परम मुख्य मुख्येशब्दवाच्य हरिहिरण्यगर्भहराणांप्रीतिंतरतमतोऽभिप्रैति ॥ १५ ॥ ति० देवेशंप्रसादयन्तिस्म । पुरुषत्वं विनान्यंवरंवृणीष्वेतिपूर्ववद्यथानवदेत्तथाविशिष्यप्रसन्न मकुर्वन्नित्यर्थः । तदेवो- तं यथास्यादिति ॥ १८ ॥ [ पा० ] १ झ ठ प्रियएव. २ ग. ज. समुपागमत् ३ क—ङ झ ञ गतेचादर्शनंहरे. २३० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ शशविन्दुस्तु राजर्षिर्वाह्नि परपुरञ्जयः ॥ प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ २२ ॥ स काले प्राप्तवाँल्लो कमिलो ब्राह्ममनुत्तमम् ॥ ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ २३ ॥ ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ || स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः ॥ ९० ॥ एकनवतितमः सर्गः ॥ ९१ ॥ रामेण लक्ष्मणमुखाद्वसिष्ठाद्याह्वानेन तैःसहाश्वमेधकरणनिर्धारणपूर्वकं लक्ष्मणप्रति यज्ञशाला निर्मापणसुग्रीवविभीषणा- द्यानयनयागीयसामग्रीसंपादनादिचोदना ॥ १ ॥ एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ॥ लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥ वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् || द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ २ ॥ एतान्त्सर्वान्त्समानीय मन्त्रयित्वा च लक्ष्मण || हयं लक्षणसंपन्नं विमोक्ष्यामि समाधिना ॥ ३ ॥ तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरित विक्रमः || द्विजान्त्सर्वान्त्समाहूय दर्शयामास राघवम् ॥ ४ ॥ ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् || राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ५ ॥ प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् || आँचचक्षेऽश्वमेधस्य ह्यभिप्रायं महायशाः || ६ || ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् || अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७ ॥ स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् || अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ ८॥ शेषः ॥ २१ ॥ बाह्रिमिति | अध्युवासेति शेषः ||२२|| | पाठः || ६ || वृषध्वजं नमस्कृत्वेति । सोल्लुण्ठनं वचः काले शरीरावसानकाले । ब्राह्मं ब्रह्मसंबन्धि ||२३|| |इलवद्रुद्राराधनं विहायेत्यर्थः । कमकृतयागस्येवास्य यच्चान्यदिति । उक्तब्रह्मलोकादित्यर्थः ॥ २४ ॥ इति रुद्रात्प्रयोजनगन्धाभावात् परदेवतामुद्दिश्याश्वमेधं श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु- कर्तुमुसुक्ता इति भावः । रुद्रस्तु सर्वयज्ञानह: शूद्रा- कुटख्याने उत्तरकाण्डव्याख्याने नवतितमः राध्यः । यज्ञमध्ये च तत्प्रसङ्गे अबुपस्पर्शनादिप्राय- सर्गः ॥ ९० ॥ श्चित्तस्य प्रसिद्धत्वात् । “इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने" इत्यादिश्रुतिस्तु अग्नेरेव यज्ञान्वयप्रतिपा- भ्रातृभ्यामिति चतुर्थी ॥ १ ॥ द्विजांश्च सर्वप्रवरा- दिका | कर्दमकृतयज्ञस्य नाराध्यो रुद्रः । किंतु निति गुरुवैषम्यमा । अश्वमेधपुरस्कृतानिति । अश्व- स्वाभिमतदेवतारूपविष्ण्वाराधनत्वेन प्रीतो रुद्र इत्यु - मेधप्रयोगकुशलानित्यर्थः ॥ २ ॥ मन्त्रयित्वा विचार्य च्यते | उपक्रमे तत्पूर्वसर्गेषु " यज्ञो वै विष्णुः" इत्यु- ॥ ३-५ ॥ अश्वमेधस्येति । अनुष्ठानविषयकमिति क्तरीत्या विष्णोराराध्यत्वसमर्थनात् । यद्वा विष्णुद- शेषः । उवाच धर्मसंयुक्तमश्वमेधातिं वच इति च त्तवरत्वाद्रुद्रस्य । विष्णुमपूजयन् । रामस्त्वश्वमेधं स० स्त्रीपूर्वः पूर्वेस्त्रीत्वेनजातः । पौरुषं पुरुषत्वं । लेभे । नकेवलमेतावत् किंतु यच्चान्य दुर्लभंतदपिप्राप्तवानित्यर्थः ॥ २४ ॥ इतिनवतितमः सर्गः ॥ ९० ॥ ति० समाधिना सावधानचित्ततयार्यविमोक्ष्यामीतिलक्ष्मणमाहेतिपूर्वेणसंबन्धः ॥ ३ ॥ ति० वृषध्वजं रुद्रं । त्रेताग्निरूप- [ पा० ] १. उ. स्त्रीपूर्वः २ क. ख. घ. च. छ. कृतेपादाभिवन्दने ३ क. च. घ - उ. उवाचधर्मसंयुक्तमश्वमे- धाश्रितंवचः. सर्ग: ९९ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् || प्रेषयस्व द्रुतं दूतासुग्रीवाय महात्मने ॥ ९ ॥ यथां महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ॥ सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ १० ॥ विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ॥ अश्वमेधं महायज्ञमायात्वंतुलविक्रमः ॥ ११ ॥ राजानच महाभागा ये मे प्रियचिकीर्षवः || सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ १२ ॥ देशान्तरगता ये च द्विजा धर्मसमाहिताः || आमन्त्रयस्व तान्त्सर्वानश्वमेधाय लक्ष्मण ॥ १३ ॥ ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ॥ देशान्तरगताः सर्वे सदाराच द्विजातयः ॥ तथैव तालावचरास्तथैव नटनर्तकाः ॥ १४ ॥ यज्ञवाटच सुमहान्गोमत्या नैमिशे वने ॥ आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ १५ ॥ शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ १६ ॥ २३१ ॥ शतशश्चापि धर्मज्ञाः ऋतुमुख्यमनुत्तमम् || अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ १७ ॥ तुष्टः पुष्टश्च सर्वोसौ मानितश्च यथाविधि | प्रीतिं यास्यति धर्मज्ञ शीघ्रमामव्यतां जनः ॥ १८ ॥ शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् || अयुतं तिलमुगानां प्रयात्वग्रे महावल ॥ १९ ॥ चणकानां कुलत्थानां माषाणां लवणस्य च ॥ अतोनुरूपं स्नेहं च गन्धं संक्षिप्तमेव च ॥ २० ॥ सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ॥ अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ २१ ॥ अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः || सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ ॥ भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ॥ नैगमा बलवृद्धाश्च द्विजाच सुसमाहिताः ॥ २३ ॥ कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ॥ मम मातृस्तथा सर्वा: कुमारान्तः पुराणि च ॥ २४॥ काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांच कर्मणि ॥ अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ||२५|| यथापूर्वमकरोत् ॥ ७–९ ॥ महद्भिर्हरिभिः हनुम- | अतोनुरूपं उक्तब्राह्मणभोजनसंविधानानुरूपं । स्नेहं दङ्गदादिभिः । बहुभिश्चेति । भ्रात्रभिप्रायेण अनुभोक्तुं घृततैलपयोद्ध्यादिकमित्यर्थः । संक्षिप्तमेव गन्धमि- द्रष्टुमित्यर्थः ॥ १० – १३ ॥ तालं गृहीत्वावचरन्तीति ति | अघृष्टमेवेत्यर्थः || २० || हिरण्यस्य रजतस्ये- तालावचराः सूत्रधाराः ॥ १४ ॥ गोमत्या नद्यास्तीर त्यर्थः । शतोत्तरा इति । कोट्य इत्यर्थः । समाधिना इति शेषः ।। १५-१६ ॥ धर्मज्ञाः शतश: अनेके सावधानतया ॥ २१ ॥ अन्तरा मार्गमध्ये । तत्र नैमिशे महायज्ञमश्वमेधमनुभूयानुष्ठाय कृतार्था इति चापेक्षिताः आपणवीथ्य: । तत्प्रवर्तका वणिजश्चेत्य- शेषः । यद्वा धर्मज्ञ इति पाठे अनुभूय दृष्ट्वा प्रीतिं र्थः || २२ – २३ || कर्मान्तिकाः किङ्कराः | कुमा यास्यतीत्युत्तरेणान्वयः ॥ १७ ॥ प्रतियास्यतीति च रान्तःपुराणीति । भरतलक्ष्मणशत्रुघ्नपत्य इत्यर्थः पाठः ॥ १८ ॥ वपुष्मतामिति । अखण्डानामित्यर्थः । ॥ २४ ॥ काञ्चनीं मम पत्नीमिति । स्वर्णमयीं सीता- शतं वाहसहस्राणीति | लक्षं बलीवर्दा इत्यर्थः ||१९|| | प्रतिमामित्यर्थः । पत्याश्च प्रतिनिधिसद्भावादिकं सर्वे वाद्रस्य यज्ञनिर्विघ्नार्थतन्नमस्कारः ॥ ७ ॥ ति० तत्कर्म विज्ञाय तत्कर्मकरणाङ्गीकारं विज्ञाय ॥ ९ ॥ स० शान्तयः ग्रहादिसौमु ख्यापादिकाः ॥ १६ ॥ ति० सर्वइति । 'दुन्दुभीन्समाम्नन्ति ' वीणागाधिनौगायतः ' इत्यादिकल्पसूत्रोक्तप्रयोगापेक्षिताः 4 यौवनशा लिनइति । 'पुमान्स्त्रिया ' इत्येकशेषः ॥ २२ ॥ स० कर्मान्तिकान् कर्मकरान् । वर्धकिन: तक्ष्णः | नैगमान् मूलनगरेतरपुरगान् । कुमारान्तः पुराणिच भरतादिपुत्रान्तःपुराणि ॥ २४ ॥ ति० काश्चनीं काञ्चनमयीं । दीक्षायां दीक्षा- निमित्तं । कर्मणि ज्ञान् कर्मविषयज्ञानवतऋषीन् । 'झोविद्वान्सोमजोपिच' इत्यमरः । नचपत्न्याअपियजमानत्वा यज्ञस्वामि- वाञ्चखामिनोयजमानस्य प्रतिनिधिप्रतिषेधात्कथंपत्याः प्रतिनिधिः । • स्वामिनोनेर्देवतायाश्च शब्दात्कर्मणश्चप्रतिनिधिर्निवृत्तः । ६ [ पा० ] १ ख. शीघ्रंमहद्भिर्हरिभिर्बलिभिश्चवनाश्रयैः २ ख. ग. घ. वनुचरैः सह ३ ङ- ट. यज्ञभूमिनिरीक्षकाः ४ क. च. छ. ट प्रतियास्यति. २३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ उपकार्या महार्हाच पार्थिवानां महौजसाम् || सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥ निवतितमः सर्गः ॥ ९२ ॥ रामेणाश्वस्यक्षोणीप्रदक्षिणीकरणायलक्ष्मणप्रेरणपूर्वंकमश्वमेधकरणारंभः ॥ १ ॥ तत्सर्वमखिलेनाशु संस्थाप्य भरताग्रजः || हयं लक्षणसंपनं कृष्णसारं सुमोच ह ॥ १ ॥ ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ॥ ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ||२|| यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् || प्रहर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥ ३ ॥ नैमिशे वसतस्तस्य सर्व एव नराधिपाः || आनिन्युरूपहारांश्च तात्रामः प्रत्यपूजयत् ॥ ४ ॥ उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् || सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ५ ॥ अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ॥ भरत: संददावाशु शत्रुघ्नसहितस्तदा ॥ ६ ॥ वानराव महात्मानः सुग्रीवसहितास्तदा ॥ विभाणां प्रणताः सर्वे चक्रिरे परिवेषणम् || ७ ॥ विभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ॥ ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ८ ॥ युद्धकाण्डे सप्रकारं निरूपितं तत्रैव द्रष्टव्यं ॥ २५- | "चतुश्शता रक्षन्ति यज्ञस्याघाताय तथा शतेन ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यङ् तिष्ठन् प्रोक्षति " यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने इति श्रुतेः । अश्वरक्षादिसंवन्धयज्ञप्रयोगनिर्वर्तनार्थ- एकनवतितमः सर्गः ॥ ९१ ॥ मित्यर्थः ॥२-३ ॥ उपहारा: उपदाः ॥ ४५ ॥ राजपूजामाह-अन्नेत्यादि । राजसत्कारे भरतश त्रुघ्ननियोगः सुश्रीवादीनां विप्रपरिवेषणे विभीषणस्य ब्रह्मर्षिसत्कारे नियोग इत्याह - भरत इत्यादि । ६- कृष्णसारं कृष्णप्रधानं । प्रायशः कृष्णवर्णमित्य- र्थः । कृष्णशारमिति च पाठः ॥ १ ॥ अश्वतन्त्र इति । इत्यापस्तंबसूत्रात्स्वामिनोयजमानस्यपत्यावाइतिचेन्न । “ यस्यभार्यान्य देशस्थानेष्यते पतिनाऽथवा । अशक्ताप्रतिकूलावातस्याः प्रतिनिधिक्रिया ” इत्येवंविधेविषयेप्रतिनिधेरनुमतत्वात् । 'अन्येकुशमयींपत्नींकृत्वातुगृहमेधिनः | अग्निहोत्रमुपासन्तेयावज्जी. वमनुव्रताः । सौवर्णीवाषोडशपलैर्माषकैः षोडशैरपि । ' इतिस्मृतेश्च । 'मृतायामपिभार्यायवैदिकींनत्यजेद्विजः । उपाधिनापि तत्कर्मयावज्जीवंसमापयेत् ' इति विष्णुस्मृतेश्च । वस्तुतस्त्वेषांसौवर्णीनप्रतिनिधिः । देवताप्रतिमास्विवतत्त्वबुद्धिरेव । नतुसादृ- श्यबुद्धिरत्रेतिप्रतिनिधित्वाभावात् । किंतुभगवतऋषीणांचावाहनादिसामर्थ्येन घटनाकौशलेन च तत्त्वबुद्धेरेवोत्पादात् । पत्नीकर्म- निर्वाहकत्वंचततएव । अतएव ' काञ्चनीं ममपत्नीं ' इतिसंगच्छते । एतेनकाम्येष्वश्वमेधादिषुकथं प्रतिनिधिरितिपरास्त मित्याहुः ॥ स० काञ्चनीमिति । सीतातु ' रामस्यदृश्यासर्वेषामदृश्याजनकात्मजा ' इत्युक्तेः अमरविवक्षयारामेणसासंनिकृष्यते । पामर- विवक्षयाविप्रकृष्यतइतितद्विवक्षयासमीपेप्रतिनिधिनिधापन मितिमन्तव्यं ॥ २५ ॥ ति० उपकार्याः वासस्थानानि ॥ २६ ॥ स० अन्नपानानिवस्त्राणिव्यादिदेशेत्यन्वयः ॥ २७ ॥ स० प्रवरावानराः वानरप्रवराः । विप्राणांपरिवेषणंचक्रुः ॥ २८ ॥ स० तपसांपूजांचक्रइत्यनेन तत्सभाजनचातुरीमान्विभीषणइतिद्योत्यते ॥ २९ ॥ इत्येकनवतितमः सर्गः ॥ ९१ ॥ ति० तत्सर्वमिति । यागोपकरणंसर्वमित्यर्थः | अखिलेन अन्यूनतयाजनेनवा | कृष्णसारं कृष्णसारमृगसमानवर्ण । यद्वा कृष्णवर्णे सर्वयज्ञपशुभ्यःसारभूतंचेत्यर्थः ॥ स० अखिलेन खिलभिनेनदृढेनवाहनादिना | कृष्णसारं तथा तीव्रव्रजमेनतत्त्वो- तिर्वा । कृष्णवर्णवंतंसारंश्रेष्ठंवा | कृष्णवर्णसरतिगच्छति कर्णे एकस्मिन्नितिसतथावा ॥ १ ॥ [ पा० ] १ क. ख. ग. ङ. झ ञ. प्रस्थाप्य २ क— घ. च. छ. ज. आजग्मुस्सर्वराष्ट्रेभ्यस्तात्रामः ३.झ. अन्नपाना- दिवस्त्राणिसर्वोपकरणानि च । भरतः सहशत्रुघ्नो नियुक्तोराजपूजने ४ क. ग. ङ. झ ञ ट परिवेषणंचविप्राणांप्रयताः संप्रचक्रिरे. ५ ङ. झ. ल. ट. मुप्रतपसां किंकरः समपद्यत. सर्गः ९२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत || लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तत ॥ ९ ॥ ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् || नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ॥ १० ॥ छन्दतो देहि देहीति यावत्तुष्यन्ति याचकाः ॥ तावत्सर्वाणि दत्तानि ऋतुमध्ये महात्मनः ॥ विविधानि च गौडानि खाण्डवानि तथैव च ॥ ११ ॥ २३३ न निस्सृतं भवत्योष्ठाद्वचनं यावदर्थिनाम् || तावद्वानररक्षोभिर्दत्त मेवाभ्यदृश्यत ॥ १२ ॥ न कश्चिन्मलिनस्तत्र दीनो वाऽप्यथ कर्शितः ॥ तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ १३ ॥ ये च तत्र महात्मानो मुनयश्चिरजीविनः ॥ नामरस्तादृशं यज्ञं नाप्यासीत्स कदाचन ॥ १४ ॥ यः कृत्यवान्सुवर्णेन सुवर्ण लभते स सः ॥ वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ १५ ॥ रँजतानां सुवर्णानामश्मनामथ वाससाम् || अनिशं दीयमानानां राशिः समुपदृश्यते ॥ १६ ॥ न शऋस्य धनेशस्य यमस्य वरुणस्य वा || ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ १७ ॥ सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः || वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ १८ ॥ ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः || संवत्सरमथो सायं वर्तते न च हीयते ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥ ॥ ८ ॥ ह्यचर्या अश्वमेधयागानुष्ठानं ॥ ९ ॥ याचकाः | रिति शेषः ॥ १४–१६ ॥ उक्त एवार्थ आदराद- यावत्तुष्यन्ति तावदेहि देहीति शब्दादन्यः शब्दो भ्यस्यते - न शकस्येत्यादि । १७-१८ || संवत्सरं नाभवत् ॥ १० ॥ सर्वाणि दत्तानी त्यस्यैव प्रपञ्चनं - वर्तते न च हीयते । संवत्सरात्परमपीति शेषः । विविधानीत्यादि । गौडानि गुडविकाररूपाणि ॥११॥ पुनः पुनरश्वमेधः प्रावर्ततेत्यर्थः ॥ १९ ॥ इति श्रीगो- अर्थिनां मुखादेहीति वचनं यावन्न निस्सृतं, तावद्द- विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- त्तमेवाभ्यदृश्यत ॥ १२-१३ ॥ चिरजीविनो ख्याने उत्तरकाण्डव्याख्याने द्विनवतितमः सर्ग: ९२ मुनयः तादृशं यज्ञं । इतः पूर्व तादृशो नासीदित्याहु- स० राजसिंहस्य राजश्रेष्ठस्सईदृशं उत्तमं यज्ञप्रवरमुद्दिश्यैव शब्दः महानयंयज्ञइतिस्तुतिरूपोऽभवत् । हृयमेधेप्रवृत्तेसति । अन्यः तदस्तुतिरूपः न नाभवत् । 'यज्ञप्रवरमुत्तममभव' दितिव्याख्यन्नागोजिभट्टः किमभिप्रायेणैवमू चिवा नितिविभावनीयं ॥ १० ॥ स० यावत् यावता याचकास्तुष्यन्ति तावद्रव्यंविस्रव्धः अतिदानेस्वामीरामः कुत एवंत्वयाकारीतिभर्त्सयेदितिशङ्का विकलः । देहीतिबोधितेन तावत् तावन्ति सर्वाणिदत्तानि ॥ ११ ॥ स० दानौघसमल तादृशंयनास्मरन् एतत्समसवनानुभवाभावा- देवस्मरणाभावइतिभावः । प्राक्कृतंअन्यानुष्ठितं सवनं दानौघसमलं दानानामोघेनसंघेनसमलं सदोषं | अपात्रेभ्योवाऽसमये वाअदेय दित्सावेतिसामल्यंदानेष्वितिमन्तव्यं | अस्मरन्तथानुभवादितिभावः ॥ १४ ॥ स० सुवर्णानां शोभनवर्णोपेतानां । हिरण्यानां रजतानां ॥ १६ ॥ इतिद्विनवतितमः सर्गः ॥ ९२ ॥ २ क. ख. घ- छ. झ ञ ट यज्ञंदानौघसमलंकृतं. ३ झठ हिरण्यानां. [ पा० ] १ झ - ठ. देहिविस्रब्धो. ४ च. छ. ववृधेचमहीयते. क. घ. ववृधेनाभ्यहीयत. वा. रा. २७० श्रीमद्वाल्मीकिरामायणम् । त्रिनवतितमः सर्गः ॥ ९३ ॥ रामाश्वमेघदर्शनाय कुशलवादिशिष्यगणेन सह समागतवतावाल्मीकिना ऋपिवाटनिकटेपर्णशाला निर्मापणेनतन्त्रवासः ॥ १ ॥ तथा कुशलवौप्रति परेयुः प्रभातेयज्ञवाढनि कटादिषुश्री रामायणगानचोदनपूर्वकं रामेणप्रश्ने आत्मनोर्वाल्मीकिशि- ध्यत्वकीर्तननियोजनम् ॥ २ ॥ २३४ [ उत्तरकाण्डम् ७ वर्तमाने तथाभूते यज्ञे च परमाद्भुते || सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ १ ॥ स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् || एकान्ते ऋषिवाटानां चकार उटजान्छुमान् ॥ २ ॥ शकटांच बहून्पूर्णान्फलमूलैश्च शोभनान् || वाल्मीकिवाटे रुँचिरे स्थापयन्नविदूरतः ॥ ३ ॥ आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ॥ वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ||४|| स शिष्यावत्रवीद्धृष्टौ युवां गत्वा समाहितौ ॥ कृत्स्नं रामायणं काव्यं गयेथां परया मुदा ॥ ५ ॥ ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च || रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ६ ॥ रामस्य भवनद्वारि यत्र कर्म प्रवर्तते || ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७ ॥ इमानि च फलान्यत्र स्वादूनि विविधानि च ॥ जातानि पर्वताग्रेषु चाखाद्याखाद्य गायताम् ॥ ८॥ न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ॥ मूलानि च सुमृष्टानि नगराइहिरास्यथः ॥ ९ ॥ यदि शब्दापयेद्रामः श्रवणाय महीपतिः ॥ ऋषीणामुपविष्टानां तैंतो गेयं प्रवर्तताम् ॥ १० ॥ दिवसे विंशतिः सर्गा गेया मधुरया गिरा || प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ११ ॥ लोभचापि न कर्तव्यः स्वल्पोपि धनकाङ्क्षया || किं धनेनाश्रमस्थानां फलमूलोपजीविनाम् ||१२|| यदि पृच्छेत्स काकुत्स्थो युवां कस्येति द्वारकौ ॥ आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् १३ इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शनम् || मूर्च्छयित्वा सुमधुरं गायेथां विगतज्वरौ ॥ १४ ॥ तथाभूते प्रागुक्तप्रकारं प्रवृत्ते ॥ १ ॥ ऋषिवाटा- | यावत् | आसेञ्छान्दस: श्यन् परस्मैपदं च ॥ ९॥ नामिति । समीप इति शेष: । उटजानिति बहुवचनं शब्दापयेत् आह्वयेत् ॥ १० ॥ तत्र रामायणे । बहुशिष्यत्वात् ॥ २ ॥ रुचिर इति । अभूदिति शेषः बहुभिः सर्गप्रमाणैर्यथा मया पुरा सर्गा उद्दिष्टाः तेषु ॥ ३–६ ॥ यत्र कर्म चेति । अश्वमेधयाग इत्यर्थः सर्गेषु दिवसे दिवसे विंशतिसर्गा गेयाः ॥११- १२॥ ॥ ७ ॥ अनास्माकं वाटे । विद्यमानान्यास्वाद्य । आवां वाल्मीकिशिष्यौ स्व इत्येवं ब्रूतं नामुकदारका• गायतामिति लोटूप्रथमपुरुषद्विवचनं । यदा यदा श्रम: विति || १३ || इमास्तत्रीरिति । वीणाशिरा इत्यर्थः । तदा तदैवं कुरुतं । भवन्ताविति शेषः ॥ ८ ॥ नग- अपूर्वदर्शनं अपूर्वस्वराणां दर्शनं यत्र तत्तथा तादृशं राहूहिरास्यथः । क्षत्रियकुलेष्विति शेषः | नगरा• स्थानं षड्जादिस्वरभेदसिद्धये वीणादण्डोपरि हि: उटज इत्यर्थ: । आस्यथ: अधितिष्ठतमिति कल्पितं शिराणां स्पर्शविशेषसिद्धिप्रयोजनस्थान पङ्किः स० सशिष्यः कुशलवादिशिष्यसहितः ॥ १ ॥ स० दिव्यात् दिविभवादपिसंकाशतइतिसतथातं । एकान्ते जनसंकुलतावि- कलेस्थले । ऋषिसंघातःतेनसहागतःऋषिसंघः ॥ २ ॥ ति० शकटान् अन्नादिपूर्णान् । फलमूलांश्चशोभनान् सर्वतोरुचिरे वा ल्मीकिवाटेऽस्थापयन्नित्यर्थः । 'रुचिरोभूदितिशेषइतिकत कव्याख्यानुसारीपाठोमृग्यःक्वचित् । 'शकटैर्बहुभिः पूर्णैः फलमूलैश्चशोभ- नैः । वाल्मीकिवाटोरुचिरः शोभयन्निवसर्वतः' इतिपाठः इत्यन्ये । स० शकटान् अग्निहोत्रपात्रादिसंयुतान् । फलमूलान् फलमू- लान्येषांतइत्यर्श आद्यजन्तः शव्दइतिपुंलिङ्गतोपपत्तिः । वाल्मीकिवाटे तदाश्रमर्मार्गे ॥ ३ ॥ ति० शिष्यौ कुशलवौ | स० दृष्टो धैर्यशालिनौ ॥ ५ ॥ ति० रथ्यासु उपमार्गेषु ॥ ६ ॥ ति० फलानिभुक्त्वानश्रमंयास्यथः । नापि रागात् कण्ठमाधुर्यात् परि- हास्यथः | नगराद्वहिरास्यथःइतिपाठे रात्रिकाले इतिशेष: । उटजेण्वित्यर्थः ॥ ९ ॥ ति० ऋषीणां अग्रेइतिशेषः ॥ १० ॥ [ पा० ] १ झ ठ. ऋषिसंघातश्चकार. २ झ ठ. फलमूलांब. ३ क-घ. रुचिरेगोमत्याअविदरतः ४ ङ. झ. गायेतां. ५ झ. ज. ठ. नरागात्परिहास्यथः ६ ङ. च. छ. झ. यथायोगंप्रवर्ततां. सर्ग: ९४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २३५ आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् || पिता हि सर्वभूतानां राजा भवति धर्मतः ॥ १५ ॥ तब्रुवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ॥ गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ १६ ॥ इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा || वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ १७ ॥ सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ॥ तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ १८ ॥ तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ॥ समुत्सुकौ तौ सममूषतुर्निशां यथाऽश्विनौ भांर्गवनीतिसंहिताम् ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥ चतुर्णवतितमः सर्गः ॥ ९४ ॥ प्रभातेनिर्वर्तिताह्निकाभ्यांकुशलवाभ्यां यज्ञवाटमेत्यमधुरतरस्वरेण श्रीरामायणगानोपक्रमः ॥ १ ॥ तदाकर्णनहृष्टेनरा- मेण यागावसानेसभायांसकलकलाकुशल निखिलजनमेलनपूर्वकं कुशलवगीयमानरामायणश्रवणम् ॥ २ ॥ गानावसानेकु शलवाभ्यां रामचोदनयातंप्रति आत्मनोर्वाल्मीकि शिष्यत्वनिवेदनपूर्वकं रामायणस्यतत्प्रणीतत्वनिवेदनेनसह तस्य मुनेर्यंज्ञ- वाट निकटसंनिधानस्य च निवेदनम् ॥ ३ ॥ तौ रजन्यां प्रभातायां सातौ हुतहुताशनौ ॥ यथोक्तमृषिणा पूर्व सर्वं तत्रोपगायताम् ॥ १॥ तांस शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् || अपूर्वी पाठ्यजातिं च गेयेन समलंकृताम् ॥ २ ॥ प्रमाणैर्बहुभिर्युक्तां तन्त्रीलयसमन्विताम् || बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ अथ कर्मान्तरे राजा समाहूय महामुनीन् || पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ४ ॥ पौराणिकाञ्शब्दविदो ये च वृद्धा द्विजातयः || स्वराणां लक्षणज्ञांच उत्सुकान्द्विजसत्तमान् ॥ ५ ॥ लक्षणज्ञांच गान्धर्वान्नैगमांश्च विशेषतः || पादाक्षरसमासज्ञांश्छन्दस्सु परिनिष्ठितान् ॥ ६ ॥ स्थानमित्युच्यते । तद्वा मूर्च्छयित्वा तत्र वा नादव्याप्तिं | मायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने कृत्वा ॥ १४ ॥ आदिप्रभृतीति संक्षेपमारभ्येत्यर्थः । त्रिनवतितमः सर्गः ॥ ९३ ॥ पार्थिवं न चावज्ञायेति । तत्समीपे स्थलान्तर इव लीलापरिहासादिकं न कर्तव्यमित्यर्थः । तत्र हेतु:- हुत हुताशनौ कृतसमिदाधानौ ॥ १ ॥ पूर्वेति । पिता हि सर्वभूतानामिति ॥ १५ - १८ ॥ भार्गव - गायकाभ्यां पूर्वमाचार्येण निर्मितां अपूर्वी प्रातां नीतिसंहितां अश्विनाविव तौ तां वाणीं हृदये निवेश्य | पाठ्यस्य गेयस्य जाति: षड्जादिः । गेयेन गानध- श्वो गातव्यां स्मृत्वेत्यर्थः । निशां निशायां | सममिति | र्मेण ॥ २ ॥ प्रमाणैः ध्वनिपरिच्छेदसाधनैः । कौतू- ऋषिभिरित्यर्थः । सममूषतुरिति च पाठः । भार्गव - हलपर: विस्मयवान् ॥ ३ ॥ कर्मान्तरे अश्वमेधस्य नीतिसंस्कृतौ इति पाठान्तरे तु वाल्मीकिशिक्षितावि- प्रयोगावसाने ॥ ४ ॥ स्वराणां षड्जादिस्वराणां । त्यर्थः ॥१९॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | उत्सुकान् रामायणश्रवणोत्सुकानित्यर्थः ॥५॥ गान्ध- स० नावज्ञाय अवज्ञामकृत्वागेयं । कुतइत्यतोव्याजेनयुष्मत्पितेतिबोधयति - पिताहीति । अतस्तत्समीपे पाददन्तप्रदर्शना दिलीला- Sवज्ञारूपिणीनकार्येतिभावः ॥ १५ ॥ इतित्रिनवतितमः सर्गः ॥ ९३ ॥ स० पूर्वाचार्योभरतः गीतिसमनुशास्तिकर्ता । तद्विनिर्मितां । पूर्वाचार्याःखमूलपुरुषादयः । तद्विषये विनिर्मितामितिवा ॥ २ ॥ स० प्रमाणैः स्वरारोहावरोहमर्यादासाधनैः ॥ ३ ॥ स० लक्षणज्ञान् सामुद्रिकलक्षणज्ञानिनः ॥ ६ ॥ [पा० ] १ क. घ. भार्गवनीतिसंस्तुतौ च छ भार्गवनीतिसंस्कृतौ २ ख. ग. ज. पठ्यजातिंच. ३ च. छ. गान्ध- वन्भाषाज्ञांच. २३६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ कलामात्र विभागज्ञाञ्ज्यौतिषे च परं गतान् || क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ॥ ७ ॥ भाषाज्ञानिङ्गितज्ञांश्च नैगमांचाप्यशेषतः || हेतूपचारकुंशलान्वचने चापि हैतुकान् ॥ ८ ॥ छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् || चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ९ ॥ शास्त्रज्ञानीतिनिपुणान्वेदान्तार्थप्रबोधकान् || एतान्सर्वान्त्समानीय गातारौ समवेशयत् ॥ १० ॥ दृष्ट्वा मुनिगणाः सर्वे पार्थिवाञ्च महौजसः ॥ पिबन्त इव चक्षुर्भ्या राजानं गायकौ च तौ ॥ ११ ॥ ऊचुः परस्परं चेदं सर्व एव समन्ततः ॥ उभौ रामस्य सदृशौ बिम्बाद्विम्बमिवोत्थितौ ॥ १२ ॥ जटिलौ यदि न स्यातां न वल्कलधरौ यदि || विशेषं नाधिगच्छामो गायतो राघवस्य च ||१३|| तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् || गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ १४ ॥ ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥ न च तृप्तिं ययुः सर्वे श्रोतारो गानसंपदा ॥ १५ ॥ प्रवृत्तमादितः पूर्वसर्गे नारददर्शितम् ॥ ततः प्रभृति सर्गाश्च यावद्विशत्यगायताम् ॥ १६ ॥ ततोपराह्नसमये राघवः समभाषत || श्रुत्वा विंशतिसगस्तान्तरं भ्रातृवत्सलः ॥ १७ ॥ अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ॥ प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ॥ ददौ शीघ्रं स काकुत्स्थो बालयो पृथक्पृथक् ॥ १८ ॥ दीयमानं सुवर्ण तु नागृह्णीतां कुशीलवौ || ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १९ ॥ वन्येन फलमूलेन निरतौ वनवासिनौ || सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ २० ॥ तथा तयोः प्रब्रुवतोः कुतूहलसमन्विताः ॥ श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ २१ ॥ तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ॥ प्रपच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ २२ ॥ किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ॥ कर्ता काव्यस्य महतः क चासौ मुनिपुङ्गवः ॥ २३॥ पृच्छन्तं राघवं वाक्यसूचतुर्मुनिदारकौ ॥ २४ ॥ वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंविधम् || येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् || २५ ॥ र्वान् गान्धर्वशास्त्रज्ञान् । पादाक्षरसमासज्ञान् पादा- | चक्रबन्धादिसहितचित्रकाव्यरचनानिपुणान् ॥ ९॥ क्षराणां गुरुलघुसामान्यज्ञान् । छन्दस्सु वेदेषु ||६|| शास्त्रज्ञान् व्याकरणादिशास्त्रज्ञान् । समवेशयत् । कलामात्र विभागज्ञान कलाः स्वराः तेषां मात्रा: एक- सभामध्ये इति शेषः ॥ १० - १५ ॥ प्रवृत्तमिति द्वित्रिलक्षणाः तेषां विभागज्ञान् । परं पारङ्गतान् । तत्र गेयेन नारददर्शितंपूर्वसर्गमादितः प्रवृत्तम् ॥ १६ क्रियाकल्पविदः क्रियाकल्पः क्रियाप्रयोगप्रतिपादकं -१८ ॥ कुशीलवौ विस्मितौ सकृदेव बहुप्रदानतः कल्पसूत्रं तद्विदुस्तज्ज्ञान् । काव्यविदः काव्यलक्षण- विस्मयवन्तौ किमनेनेत्येवोचतुश्च ॥ १९ ॥ तदेव लक्ष्यविद इत्यर्थः । काव्यविदो जनानिति च पाठः स्पष्टीकरोति - वन्येनेत्यादि || निरतौ निरताहारौ ॥ ७ ॥ भाषाज्ञान् अष्टादशभाषास्वरूपज्ञान् । इङ्गि- ॥२०-२१॥ आगमं प्राप्तिं ॥ २२॥ किंप्रमाण मिदमि- तज्ञान् अभिप्रायविदः । नैगमान्वणिज: । पूर्वत्र त्यादि || का प्रतिष्ठा कियत्पर्यन्तमित्याशयः । काव्य- पौरानित्यर्थः । वचने चापि केवलव्यवहारेपि हेतूप- स्य कः कर्तेत्यनुकर्षः । मुनिपुङ्गव इति । आस्त इति चारकुशलान् युक्तिप्रयोगसमर्थान् | हैतुकान् तार्कि- शेषः ॥ २३-२४ ॥ येन कृतमिदमशेषं चरितं कान् ॥ ८ ॥ वृत्तज्ञान् वृत्तशास्त्रज्ञान् चित्रज्ञान् काव्यं तुभ्यं संप्रदर्शितं सोस्य काव्यस्य कर्ता भगवान् ति० आगमं कुशलवयोस्तत्प्राप्तिकारणं । तौतावितिवीप्सा ॥ २२ ॥ [ पा० ] १ ङ. च. छ. झ. ट. कुशलान्हैतुकांश्चबहुश्रुतान्. २ ख गायन्तौतौनिवेशितौ क. घ. गायन्तौसमचोदयत्. सर्ग: ९५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २३७ सन्निबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् || उपाख्यानशतं चैव भार्गवेण तपखिना ॥ २६ ॥ आदिप्रभृति वै राजन्पश्च सर्गशतानि च ॥ काण्डानि षट् कृतानीह सोत्तराणि महात्मना || कृतानि गुरुणाऽस्माकमृषिणा चरितं तव ॥ २७ ॥ प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ २८ ॥ यदि बुद्धिः कृता राजञ्श्रवणाय महारथ ॥ कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ २९ ॥ वाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् || प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ३० ॥ रामोपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ॥ श्रुत्वा तद्गीतिमाधुर्ये कर्मशालामुपागमत् ॥ ३१ ॥ शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ॥ तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥ पञ्चनवतितमः सर्गः ॥ ९५ ॥ बहुकालं सभामध्ये कुशलवगीतरामायणं श्रुतवतारामेण रामायणवचनादेव कुशलवयोः सीतासुतत्वविज्ञानम् ॥ १ ॥ तथा प्रत्ययोत्पादनेन लोकापवादापनोदनपूर्वकं निजशुद्धिप्रख्यापनाय शपथकरणे सीताभावावगमाय वाल्मीकिंमति दूतप्रेषणम् ॥ २ ॥ दूतमुखाच्छपथकरणे सीताङ्गीकरणश्रवणहष्टेनरामेण सकलसभास्तारान्प्रति परेधुः प्रभाते प्रवर्तिष्यमा- •णसीताशपथदर्शन प्रार्थनापूर्वकं तेषां विसर्जनम् ॥ ३ ॥ रामो बहून्यहान्येवं तद्गीतं परमं शुभम् || शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥ तसिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ॥ तस्याः परिषदो मध्ये रामो वचनमब्रवीत् || दूताञ्शुद्ध समाचारानाहूयात्ममनीषया ॥ २ ॥ वाल्मीकिः । यज्ञसंविधं | बिन्दुश्छन्दसः । यज्ञवा- | मिति पदं । यावत् काव्यनायकस्य जीवितं तावत्तस्य टसविदेशं प्राप्तः ॥ २५ ॥ चतुर्विंशतिसाहस्रमि- यत् शुभाशुभं तस्य सर्वस्यात्र प्रतिष्ठानिबन्धनमस्ति त्यादिकम स्पष्टीकरिष्यामः । चतुर्विंशतिसाहस्रं ॥ २८ ॥ हे राजन्यदि तस्य सर्वस्य श्रवणाय बुद्धिः श्लोकानां सन्निबन्धनमिति च पाठ: । उपाख्यान - कृता तदा कर्मान्तरे क्षणीभूतः सुखीभूतः शृणु शतं इलोपाख्यानान्तं | भार्गवेण भृगुवंश्येन | वाल्मी ॥ २९ – ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- केरेव भार्गवत्वं प्राचेतसत्वं चाविरुद्धमिति दर्शितं द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या- “तपस्स्वाध्यायनिरतं” इति श्लोकव्याख्याने ||२६|| ख्याने चतुर्णवतितमः सर्गः ॥ ९४ ॥ पञ्च सर्गशतानीति षट्काण्डाभिप्रायेण | चकारादु- त्तरकाण्डसर्गसंख्यासमुच्चयः ॥ २७ ॥ आजीवित- गीते तु गीत एव । नतु ततः पूर्वं कस्यचिन्मुखा- ति० यानिसोत्तराणिषट्काण्डानीहकृतानि | तत्सर्गसंख्यापञ्चशतानीत्युपलभ्यमानसर्गसंख्याधिक्यंतुकेषांचिदेकैकस्य द्विसर्गत्वकर- णेनलेखकप्रमादात्पञ्चसर्गशतानी तिषकाण्डसंख्या । चकारादुत्तरकाण्ड सर्गसंख्यासमुच्चयइतिकश्चित् ॥ २७ ॥ स० कर्मशालां यज्ञवाटं ॥ ३१ ॥ स० ताललयः घृतकांस्यताललयः | तन्त्रीलयः तन्त्रिकालयः | कुशीलवाभ्यांपरिगीयमानंशुश्राव ॥ ३२ ॥ इतिचतुर्नवतितमः सर्गः ॥ ९४ ॥ स० तद्गीतं समस्तंव्यस्तं च ॥ १ ॥ स० तस्मिन्गीते तन्मुखगीतेरामायणरूपे | सीताऽसूतै तौ सुता वितिविज्ञाय लोकलोचन- [ पा० ] १ क. ख. ग. परमाद्भुतं. श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ २३८ मद्रचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ ३ ॥ यदि शुद्धसमाचारा यदि वा वीतकल्मषा || करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥ छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ॥ प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ॥ करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥ श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् || दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः ॥ ७॥ ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् || ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥ तेषां तव्याहृतं श्रुत्वा रामस्य च मनोगतम् || विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥ एवं भवतु भद्रं वो यथा वदति राघवः ॥ तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥ तथोक्ता मुनिना सर्वे रामदूता महौजसम् || प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ११ ॥ ततः ग्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ॥ ऋषींस्तत्र समेतांच राज्ञश्चैवाभ्यभाषत ॥ १२ ॥ भगवन्तः सशिष्या वै सानुगाच नराधिपाः ॥ पश्यन्तु सीताशपथं यश्चैवान्योपिकाङ्क्षते ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥ राजानथ महात्मानं प्रशंसन्ति स राघवम् || उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥ एवं विनिश्चयं कृत्वा श्रोभूत इति राघवः ॥ विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥ इति संप्रविचार्य राजसिंह: श्रीभूते शपथस्य निश्रयं वै विससर्ज मुनीनृपांच सर्वान्स महात्मा महतो महानुभावः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥ दित्यर्थः ॥ २-३ ॥ महामुनिमनुमान्य महामुनेर | जल्पः प्राकृत: सोपीत्यर्थः ॥ १३ – १७ ॥ इति नुमतिं कृत्वेत्यर्थः ||४|| छन्दं अभिप्रायं ॥ ५-१० ॥ श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- तभोक्ताइति सीता तथैव करिष्यतीत्युक्ता इत्यर्थः सर्गः ॥ १५ ॥ मुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चनवतितमः ।। ११ -१२ ।। यश्चैवान्योपीति | यश्च पापी पाप- मपेक्ष्यज्ञात्वा । इयमेवोपज्ञाराम स्येतिभावः । शुद्धसमाचारान्दूतान् । एतेन महातपस्विसमीपसमापतनयोग्यतांसूचयति । आत्म- मनीषया खधिया । अपरप्रेरणयेतिभावः । भगवतोवाल्मीके: । अन्तिकंगत्वामद्वचोब्रूत | अन्तिकइतिपाठे गच्छध्वंभगवतोन्ति- केमद्रचोब्रूतेत्यन्वयः ॥ २ ॥ ३ ॥ स० यदिशुद्धसमाचारासीताप्रागेव । अथवा वीतकल्मषातपसा | परसदन निवासागतगतपा- तकावा | महामुनिं वाल्मीकिं । अनुमान्य संमतंकृत्वा । आत्मनः शुद्धिं निष्कल्मषत्वप्रथां । करोतु । आत्मनोमममनसः शुद्धिं अडोलायमानतां करोत्वितिवा ॥ ४ ॥ स० यद्यप्यवद्यगन्धविधुरेतिचतुराननादिपुरतोऽशरीर गिरोदीरितत्वान्नसंशयः । तथाप्य न्यथाकथकदुर्जनाननबन्धार्थखस्यतत्सौन्दर्यलुब्धताकलङ्कापकर्षणार्थेचपुनः शपथः कर्तव्यइत्याह - श्वः प्रभातइति । मममनश्शो- धनार्थंपरिषन्मध्येशपथंकरोतु ॥६॥ ति० मृदूनि अपरुषाणि । मधुराणिमधुराक्षराणि ॥ ८ ॥ स० हियतोऽयंपतिःस्त्रियादैवतं ततः सीतातथा करिष्यते करिष्यति ॥ १० ॥ ति० यश्चान्योपिसीतायांदोषारोपकर्ता योपिशपथमाकाङ्क्षते सोपिपश्यत्वित्यर्थः ॥१३॥ स० साध्वितिवादः साधुवादः ॥ १४ ॥ स० नान्यतः नान्यस्मिन् ॥ १५ ॥ इतिपञ्चनवतितमः सर्गः ॥ ९५ ॥ [पा० ] १ क. ख. ग. यथातुष्यति. २ क ख ग ङ- ट. महात्मानः. श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । षण्णवतितमः सर्गः ॥ ९६ ॥ परेधुः प्रभाते रामाह्वापनेन सभांप्रविष्टेचातुर्वर्ण्य सीतयासह समागतेन वाल्मीकिना रामंप्रति शपथकरणेन सीताया निर्दोषत्वोडोषपूर्वक कुशलवयोः सीतारामसुतत्वोत्कीर्तनेनसह सीतायाः शपथकरणेऽभ्यनुज्ञानप्रार्थनम् ॥ १ ॥ सर्गः ९६ ] २३९ तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ॥ ऋषीन्त्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥ विश्वामित्रो दीर्घतपा दुर्वासाच महातपाः ॥ २ ॥ पुँल॒स्त्योपि तथा शक्तिर्भार्गवश्चैव वामनः ॥ मार्कण्डेयश्च दीर्घायुमौद्गल्यश्च महायशाः ॥ ३ ॥ गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ॥ भरद्वाजश्व तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ४ ॥ नारदः पर्वतश्चैव गौतमश्च महायशाः ॥ कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसांनिधिः ॥ ५ ॥ एते चान्ये च बहवो मुनयः संशितव्रताः ॥ कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ६ ॥ राक्षसाच महावीर्या वानराव महाबलाः ॥ सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७ ॥ क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ॥ नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ८ ॥ ज्ञाननिष्ठाः कर्मनिष्ठा योगनिष्ठास्तथाऽपरे || सीताशपथवीक्षार्थ सर्व एव समागताः ॥ ९ ॥ तदा समागतं सर्वमश्मभूतमिवाचलम् || श्रुत्वा मुनिवरस्तूर्ण ससीत : समुपागमत् ॥ १० ॥ तमृषिं पृष्ठतः सीता त्वन्वगच्छदवासुखी || कृताञ्जलिर्वाप्पगला कृत्वा रामं मनोगतम् ॥ ११ ॥ दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ॥ वाल्मीके: पृष्ठतः सीतां साधुवादो महानभूत् ||१२|| ततो हलहलाशब्दः सर्वेषामेवभावभौ || दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ १३ ॥ साधु रामेति केचित्तु साधु सीतेति चापरे ॥ उभावेव च तत्रान्ये प्रेक्षकाः संप्रचुक्रुशुः ॥ १४ ॥ ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ॥ सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १५ ॥ इयं दाशरथे सीता सुव्रता धर्मचारिणी ॥ अपवादः परित्यक्ता ममाश्रमसमीपतः ॥ १६ ॥ लोकापवादभीतस्य तव राम महाव्रत || प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ १७ ॥ इमौ तु जानकी पुत्रावुभौ च यमजातकौ ॥ सुतौ तवैव दुर्धर्षो सत्यमेतद्रवीमि ते ॥ १८ ॥ प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन || न मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ १९ ॥ बहुवर्षसहस्राणि तपश्चर्या मया कृता || नोपानीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ २० ॥ मनसा कर्मणा वाचा भूतपूर्व न किल्विषम् || तस्याः फलमुपाश्नीयामपापा यदि मैथिली ॥२१॥ शब्दात स्म । यङभाव आर्षः | पुत्रः तथैव तवेमौ पुत्रौ । अनृतं वाक्यं अहं मनसा न ॥ १–१२ ॥ दुःखजन्मविशालेन दुःखोत्पत्त्या स्मरामि | कथनं तु दूरत एवेति भावः ॥१९–२०॥ विस्तीर्णेन ॥ १३–१७ ॥ यमजातकौ यमलतयो- तस्याः फलमिति । यथेयमपापा एवं तपश्चर्यायाः त्पन्नौ ॥ १८ ॥ यथाहं प्रचेतसो दशम: औरस : फलं उपाश्नीयां | यथा तपसः फलभोगः निश्चितस्त- ति० अश्मभूतमिवाचलं पर्वतवन्निश्चलं | कौतुकदर्शनार्थमितिश्रुत्वा ॥ ९ ॥ स० आकुलितात्मनां चलचित्तानां । 'आकु- लात्मनां क्षुब्धचित्तानामितिनागोजिभट्टः । तन्न मन्थनदण्डएनवाच्येइडभावोन्यत्रक्षुभितइत्युक्तेः । नचक्षुब्धोराजेत्यादिव- दिदं आगमशास्त्रस्यानित्यत्वाद्वा क्षुब्धइवक्षुब्धःपत्नीवपत्नीवृषलस्येत्यादिवदुपचारादुपपद्यतइतिवाच्यं । तेचप्राञ्चोमाननीयाइति तेषामस्यच महान्व्यत्यासइतिनैवंप्रयोज्यं ॥ १३ ॥ ति० मनआदिनाममकिल्विषं नभूतपूर्व मयाकिंचिदपिनकृतमित्यर्थः । [ पा० ] १ क. ख. अगस्त्यश्चतथा २ कं-घ. ज. राजानश्चनरव्याघ्राःसर्वएवं. ३ ग. ङ. च. छ. झ ञ. अपवादा- परित्यक्ता. । २४० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव || विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ २२ ॥ इयं शुद्धसमाचारा अपापा पतिदेवता || लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ २३ ॥ तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा || लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ २४ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥ सप्तनवतितमः सर्गः ॥ ९७ ॥ | वाल्मीकिना सीतायाः शुद्धत्वंबोधितेनरामेण तंप्रति पूर्वमेवशपथकरणेन तच्छुत्वज्ञातवतापिस्वेन लोकापवादभया- तत्परित्याग निवेदनेन क्षमापणं ॥ १ ॥ तथा तंप्रति कुशलवयोः स्वपुत्रत्वाङ्गीकरणपूर्वकं लोकसमक्षंशुद्धिप्रसिद्धौ स्वस्थ सीतायां प्रीतिजनननिवेदनम् ॥ २ ॥ श्रीरामभावविज्ञानेन सीताशपथदर्शनार्थं चतुर्मुखपुरस्करणेन समागतेष्विन्द्वादिषु तान्प्रति रामेण जनापवादपरिहारेसत्येव वैदेह्यांस्वस्यमी तिसमुदयनिवेदनम् ॥ ३ ॥ ततः प्रादुर्भूतेन दिव्यगन्धवतावायु- नाऽऽह्लादितानांसवर्जनानांपुरत: सीतया त्रिवारं रामादन्यस्यमनसाप्यचिन्तने भूमि देव्यास्वस्य विवरवितरणरूपशपथकर- णम् ॥ ४ ॥ ततो भूतलात्प्रादुर्भूते दिव्यासंहासने सीताया उपवेशनपूर्वकं रसातलंप्रविष्टायां भूमिदेव्यां सीतायाउपरिपुष्प- वृष्टिप्रादुर्भावः ॥ ५ ॥ ततोदेवर्ष्यादिषु सीतासौशल्यंप्रतिसाधुवाद पूर्वकं संतुष्टेषु सर्वैरपिमुहूर्त मोहाधिगमः ॥ ६॥ वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत || प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ १ ॥ एवमेतन्महाभाग यथा वदसि धर्मवित् || प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ २ ॥ प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ || शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ॥ लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ ३ ॥ सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता || परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥ ४ ॥ जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ॥ शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥५॥ अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः || सीतायाः शपथे तसिन्महेन्द्राद्या महौजसः || ६ || पितामहं पुरस्कृत्य सर्व एव समागताः ॥ ७ ॥ आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः || गन्धर्वाप्सरसश्चैव सर्व एव समागताः ॥ ८ ॥ थेयमपापेत्यर्थः । तस्याः फलमुपाश्नीयामपापा यदि मैथिलीति च पाठः । तस्य किल्बिषानाचरणस्ये- त्यर्थः ॥ २१ ॥ पञ्चसु भूतेष्विति । श्रोत्रादि- पञ्चेन्द्रियेष्वित्यर्थः ॥ २२–२४ ॥ इति श्रीगोविन्द राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥ यथा वदसीति । प्रत्ययं दास्यतीत्येवमात्मनेत्यर्थः । एतदेवमेव कर्तव्यमित्यर्थः । एवंकरणं च न मम विश्वासार्थमित्याह - प्रत्यय हीति ॥ जात एवेति शेषः । तव वाक्यैरिति । बहुवर्षेत्यादिना प्रागुक्तशप- थवाक्यैरित्यर्थः ॥ २५ ॥ सीतायाः शपथ इति । यद्यप्यपापामैथिली । तदातस्य किल्बिषानाचरणस्यफलमश्नामि अश्नीयां । अनेनसंकल्पपूर्वनिषिद्धत्यागोपिधर्माये तिसूचितम् ॥ २१ ॥ ति० दिव्येनदृष्टिविषयेण दिव्यज्ञानेन | तवशुद्धा विदितापित्वयालोकापवादमी तेन त्यक्तेत्यन्वयः ॥ २४ ॥ इतिषण्ण- वतितमः सर्गः ॥ ९६ ॥ स० जगतः समक्षंकृतशपथेनशुद्धायां मैथिल्यांममप्रीतिरस्तु । अनेन तत्कृतैनो नप्रतिलक्ष्य लावण्यतारुण्यव्यामोहितोरामो सर्गः ९७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । साध्या विश्वेदेवाश्च सर्वे च परमर्षयः ॥ नागाः सुपर्णा: सिद्धाच ते सर्वे हृष्टमानसाः || सीताशपथसंभ्रान्ताः सर्व एव समागताः ॥ ९ ॥ दृष्ट्वा देवानृषींश्चैव राघवः पुनरत्रवीत् || प्रत्ययो मे सुरश्रेष्ठा ऋषिवाक्यैरकल्मषैः || शुद्धायां जगतो मध्ये वैदेयां प्रीतिरस्तु मे ॥ ११ ॥ ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ॥ तज्जनौवं सुरश्रेष्ठो ह्रादयामास सर्वतः ॥ १२ ॥ तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः || मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥ १३ ॥ सर्वान्त्समागतान्दृष्ट्वा सीता कापायवासिनी || अब्रवीत्प्राञ्जलिर्वाक्यमधो दृष्टिरवाङ्मुखी ॥ १४ ॥ यथाऽहं राघवादन्यं मनसाऽपि न चिन्तये ॥ तथा मे माधवी देवी विवरं दातुमर्हति ॥ १५ ॥ मनसा कर्मणा वाचा यथा रामं समर्चये ॥ तथा मे माधवी देवी विवरं दातुमर्हति ॥ १६ ॥ यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ॥ तथा मे माधवी देवी विवरं दातुमर्हति ॥ १७ ॥ तथा शपन्त्यां वैदेयां प्रादुरासीत्तदद्भुतम् ॥ भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ १८ ॥ श्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः || दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ १९ ॥ तसंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ॥ स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥ २० ॥ तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् || पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ २१ ॥ साधुकारथ सुमहान्देवानां सहसोत्थितः ॥ साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ||२२|| एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः || व्याजहुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ २३ ॥ २४१ शपथप्रसङ्ग इत्यर्थः ॥ ६-१२ ॥ अचिन्त्यं अचि - | चेत् | माधवी माधवपत्नी भूमिः ॥१७॥ तथा शपन्त्यां न्त्यहेतुकं वायुस्वरूपं यथा पूर्व कृतयुगे पश्यन्ति स्म त्रिः शपन्त्यां । तत्सिंहासनं ॥ १८ ॥ नागैः शिरोभिः तथा तदानीं सर्वे मानवाः निरीक्षन्ते स्म ॥१३ - १६॥ | प्रियमाणमदृश्यतेति शेषः ।।१९-२३।। विस्मयात् आ रामात्परमन्यं पुरुषं न वेझीति यथोक्तमेतत्सत्यं श्चर्याभिज्ञावेदन व्यवहारान्नोपरेमिरे नोपरता बभूवुः नचिन्तयामीतिसयं रामांजग्राहेत्याग्रहग्रहगृहीतदुरात्मजनवचनभाजनतानममस्यादितिसूच्यते ॥ ५॥ ति० सीताशपथेतद्दर्शनेसंभ्रान्ताः आदृताइत्यर्थः । स० संभ्रान्ताः सादराः पुनः किमयमारंभइतिभ्रान्तस्वान्तावा ॥ ९ ॥ ति० शुभपुण्यशव्दौशैत्यमान्योपलक्षणौ । दिव्यगन्धः संनिहितसर्वदेवशरीरवर्तिदिव्यचन्दनमाल्यगन्धः । सुरश्रेष्ठः सर्वपुण्यपापसाक्षी ॥ १२ ॥ ति० ततःसीताचतुर्दशभुवनस्थजना- नेकत्र मिलितान्दृष्ट्वाऽपवादपरिहारायशपथव्याजेनस्व पदं प्रवेष्टुकामाह- सर्वानिति । काषायवासिनी तपस्युचितवासोधारिणी पाति- व्रत्योचिताधोदृष्टिविवरयाचनायमहीनिरीक्षणार्थच । अतएवावाङ्मुखी ॥ १४ ॥ ति० यथाहंराघवादन्यंमनसापिनचिन्तये तथासत्येनचिरकालवियोगेपिपातिव्रत्य परिपालनक्लेशखिन्नायास्तज्जनितपर मदुःखसमाप्तयेपुनरपिभुवंप्रवे- माधवीदेवी माधवपत्नीभूदेवी विवरंरन्धंदातुमर्हति । एवमत्रेपिव्याख्येयं ॥ १५ (1 ति० अयंखपदप्रवेशोद्योगः सीतायाभृगुप्रार्थनयोपेन्द्रावतारेमानुषेलोकेऽङ्गीकृतपत्नीवियोगस्यप्रागुक्तास्मद्रीत्याङ्गीकृततदर्थवाल्मीकिशापस्यचरामस्याभिप्रायज्ञा- नादेववाल्मीक्याश्रमग मनवदितिन रामप्रतिकूलाचरणप्रसक्तिः सीतायाइतिबोध्यम् । अनन्तरंरामस्यभूमिनाशपर्यन्तंकोपोदय- स्तुमनुष्यावतारनटनमात्रमित्यदोषः ॥ १७ ॥ ति० शपन्त्यां एवंत्रिःशपन्त्यां । तत् अनिर्वाच्यं । अद्भुतंप्रादुरासीत् । किंतदद्भुतंतत्राह — भूतलादुत्थितंनागैः तक्षकादिभिः शिरोभिर्ध्नियमाणंसिंहासनमदृश्यतेतिशेषः । दिव्येनवपुषामानुषरचनावि- शेषेणोपलक्षितं । दिव्यरत्नविभूषितैःअनेकैरिस्यर्थः । पाझेतु - नानारत्नमयंपीठंपृष्ठेकृत्वाखगेश्वरः । रसातलादाविरभूद्विस्मयं जनयन्नृणाम् । तस्मिन्पीठेमहादेवीहस्ताभ्यांगृह्यमैथिलीम् । स्वागतेनाभिनन्द्येमांसंनिवेश्य तिरोदधे | साचदिव्याप्सरोभिस्तुपूज्य- मानासनातनी | वैनतेयंसमारुह्यअर्चिरादिपथाद्रमा । दासीगणैः पूर्वभवैः संवृताजगदीश्वरी | संप्राप्तापरमंधामयोगिगम्यंसनात- नम् । रसातलप्रविष्टांतांदृष्ट्वा सर्वेप्रचुक्रुशुः ।" इत्युक्तं । नागैर्धियमाणंप्रादुर्भूतं दृष्ट्वादिव्येन वपुषागरुडोजग्राहेतिशेषोबोध्यः । रसातलंप्रविशन्तीमित्यस्यादृश्यायांजायमानायामित्यर्थः ॥ १८ ॥ ति० दिव्या स्वर्गभवा । अतःपरंभगवतोप्यागमनंशीघ्र मिति [ पा० ] १ क. ख. ग. ङ-ठ. तंजनौघं. वा. रा. २७१ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ यज्ञवाटगताश्चापि मुनयः सर्व एव ते || राजानश्च नरव्याघ्रा विसयान्नोपरेमिरे |॥ २४ ॥ अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः || दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ २५ ॥ केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः | केचिद्रामं निरीक्षन्ते केचित्सीतामंचेतनाः ॥ २६ ॥ सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः || तन्मुहूर्तमिवात्यर्थं समं संमोहितं जगत् ॥ २७ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥ २४२ अष्टनवतितमः सर्गः ९८ ॥ सीतायारसातलप्रवेशानन्तरंदूयमानमानसे नरामेण चिरंरोदन पूर्वकंभूदेवींप्रतिसक्रोधंसीतायाः पुनरानयनाभावेतस्याभ स्मीकरणप्रतिज्ञानम्॥ १॥ चतुर्मुखेनरामंपतितस्य विष्णुत्व स्मारणपूर्वकंसीतायाः सुखेननागलोकगमन निवेदनपूर्वकं पुनः स्वर्गेत- संगमस्यभविष्यश्वकथनम् ॥ २ ॥ चतुर्मुखेनसभामध्ये रामंप्रति एतत्काव्यस्यकाव्योत्तमत्वस्य वाल्मीकिकृतत्वस्य च निवेदनेन लक्ष्मणादिवर्जतेनैवोत्तरकथा श्रवणचोदन पूर्वकंदेवैः सहन्त्रिदिवगमनम् ॥ ३ ॥ ततोरा मेणवाल्मीकिंमतिपरेधुरुत्तरकथाप्रव र्तनचोदन पूर्वकंजनविसर्जने नकुशलवाभ्यांसहपर्णशालाप्रवेशः ॥ ४ ॥ रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ॥ चुक्रुशुः साधुसाध्वीति मुनयो रामसन्निधौ ॥ १ ॥ दण्डकाष्ठमवष्टभ्य वाष्पव्याकुलितेक्षणः ॥ अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ २ ॥ स रुदित्वा चिरं कालं बहुशो वाष्पमुत्सृजन || क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ३ ॥ अभूतपूर्व शोकं मे मनः स्प्रष्टुमिवेच्छति || पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ४ ॥ साउदर्शनं पुरा सीता लङ्कापारे महोदधेः ॥ ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ५ ॥ वसुधे देवि भवति सीता निर्यात्यतां मम || दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ६ ॥ ॥ २४ ॥ संहृष्टा इति । सीतायाः अयशो गतमिति | उत्तरकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥ संहृष्टाः । अचेतनाः विसंज्ञाः ॥ २५-२६ ॥ तेषां मुन्यादीनां | समागमः हर्षसंबन्धः । यदेवमतः संमो- दण्डरूपं काष्ठं दण्डकाष्ठं ॥२-३ ॥ मनः- हितमिव संमोहितमवाभूत् ||२७|| इति श्रीगोविन्द- शोकमिव मनःशोकमेव स्प्रष्टुमिति । पश्यतो मेद्य राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | सा नष्टेति | मामप्यनादृत्य ॥ ४ ॥ नीता प्रापितव- संतोषेणपुष्पवृष्टिः ॥ २१ ॥ स० स्थावराणामभिमानिद्वाराप्रहर्षः ॥ २५ ॥ स० ध्यानपरायणाः अहोविडंबनमिति ॥ ति० अचेतसः विसंज्ञाः ॥ २६ ॥ स० सीताप्रवेशदृष्ट्वास्थितानांतेषांमुनिप्रमुखानां । समागमः । हर्षादेरितिशेषः । आसीत् यस्मिन्मुहूर्तेतंप्राप्यसमंजगत्सर्वैविश्वंसंमोहितमत्यर्थमभवत् मैथिलीमेलनाभावेपुनरियानायासःकुतःसंपादनीयोऽयोध्याध्यक्षे- णेतिचेन्न । जानकीविषयजनापवादापनुत्त्यैइत्यवेहि । पुनरेव हिचपूर्वेस्खतोपिलोकगमनं कामिन्या विहित मितितांप्राक्प्रेषयितुमियं लीलेति ॥ २७ ॥ इतिसप्तनवतितमस्सर्गः ॥ ९७ ॥ ति० अथरामस्यसीतान्तर्धान जंक्रोधंभगवांस्तत्वबोधनेनशमयति - रसातलमिति | साधुसाध्वीतिदीर्घआर्षः ॥ स० हेसाध्वि साधु इतिमनसातांसंबोध्यचुक्रुशुः ॥ १ ॥ ति० दण्डकाष्ठं दीक्षितेनसोमक्रयपर्यन्तंधारणीयमौदुंबरंदण्डमवष्टभ्येत्यर्थः । एत दवष्टंभः शोकग्लानिवशात् ॥ २ ॥ स० बहुशः पूर्णसुखोपिबाष्पमुत्सृजन् । अनेन लोकानुकरणार्थमिदमितिसूच्यते ॥ ३ ॥ ति० पूर्वरावणेनअसंनिधौसीतानष्टा नाशमदर्शनप्रापिता | संप्रतितुपश्यतोमे पश्यन्तंमामनादृत्यरूपिणीश्रीरिवसीता नष्टा अदर्शन॑प्रापिता । यथा यतः । अतोमेमनः अभूतपूर्वंशोकंस्प्रष्टुमिच्छति ॥ ४ ॥ यथामामवगच्छति मद्लंवराहावतारादौ [ पा० ] १ ङ. च. छ. झ ञ ट मचेतसः २ ख. ग. सर्वे. ३ ख. ग. घ. च. छ. ट. अभूतपूर्वः शोकोमे. सर्गः ९८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ॥ कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली || कर्पता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७॥ तसान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ॥ पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ८ ॥ आनय त्वं हि तां सीतां मत्तोऽहं मैथिलीकृते ॥ न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥९॥ सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितिम् ॥ नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ १० ॥ एवंब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते || ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ११ ॥ राम राम न सन्तापं कर्तुमर्हसि सुव्रत || सर त्वं पूर्वकं भावं मत्रं चामित्रकर्शन ॥ १२ ॥ न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् || इमं मुहूर्त दुर्धर्ष स्पर त्वं जन्म वैष्णवम् ॥ १३ ॥ सीता हि विमला साध्वी तव पूर्वपरायणा | नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ १४ ॥ स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ॥ अस्यास्तु परिषन्मध्ये यद्रवीमि निबोध तत् ॥१५॥ एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ॥ सर्वे विस्तरतो राम व्याख्यास्यति न संशयः ॥१६॥ जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् || भविष्यत्युत्तरं चेह सर्वे वाल्मीकिना कृतम् ॥ १७ ॥ तीत्यर्थ: । सा अदर्शमिति पदच्छेदः ॥ ५-८ || | तव प्रकृतिप्राप्तिसमुत्सुकेत्यर्थः ॥ १४–१५ ॥ एत मत्तः प्राप्तमोह इत्यर्थः । महीतल इति । प्रविष्टामिति त्काव्यमेवोत्तमं श्रुतं तत्सर्वं ज्ञापनीयं । विस्तरतो शेषः ।। ९–११ ।। स्मर त्वं पूर्वकं भावं पूर्वकं | व्याख्यास्यति ज्ञापयिष्यति ॥ १६ ॥ तदेवाह – ज स्वभाषं विष्णुत्वमित्यर्थः । मत्रं देवैः सहावताराय न्मप्रभृतीत्यादि || भविष्यत्युत्तरं चेति । सीतोपसं- कृतं विचारं ॥ १२ ॥ त्वामहं न स्मारयेयं । सर्वज्ञ- हारादुत्तरं च यत्ते चरितं भविष्यति तत्सर्वमपि मद- त्वादितिभावः । पूर्वकं भावमित्युक्तं विशिनष्टि-इम- नुग्रहात् त्रिकालज्ञेन वाल्मीकिना कृतं कृतनिबन्धनं मिति ॥ १३ ॥ तव पूर्वपरायणा तव पूर्वभावप्रवणा | | इह काव्ये | भविष्यत्युत्तरं चेति च पाठः ॥ १७ ॥ २४३ त्वमेवजानासीत्यर्थः ॥ ६ ॥ सं० प्राकूलोकप्रवादःमम पत्नीमाता खमिति | सइदानींदानाजानक्याममसाक्षिगोचरश्चरितव्य इत्याह — काममिति । फालहस्तेन भूशोधकफालहस्तेन ॥ ७ ॥ स० यन्निमित्त महंमत्तोविभ्रान्तः तांसीतामानय | महीतलेप्रवि- टांयथारूपां मेमह्यंनदास्यसिचेत् मद्दासीनासीत्यावृत्त्यान्वयः ॥ ९ ॥ स० तवदासीनचेतिंककरोषीतितत्राह - सपर्वतवनामिति । आपोभवन्तु जललीनांकरिष्यामीतिभावः ॥ १० ॥ ति० ननुकथमिदानींसंतापापगम इतिचेत्तस्यस्वतत्त्वाज्ञाननटनादिमूलकत्वात् । स्वतत्वस्मरणनटन मेवकुर्वित्याह- स्मरेति । भावं वैष्णवमित्यर्थः । 'आत्मानं चेद्विजानीयादयमस्मीतिपूरुषः । किमिच्छन्कस्य कामायशरीरमनुसंज्वरेत्' इतिश्रुतेः । मन्त्रं देवैःसहावतारसमयेकृतं । मानुषभावमूलरावणवधाश्वमेधयागान्तसर्वकृत्यानांनि- वृत्तत्वेनेदानींतत्त्वावरणनाटनेनफलाभावइतिभावः ॥ १२ ॥ ननुकिंमां स्मारयसीत्यत्राह – नेति । विस्मृततत्त्वमिवस्मरणं कुर्वितिनप्रार्थयामि किंत्विममुहूर्त अस्मिन्काले हेदुर्धर्ष वैष्णवमात्मानंइहजन्मप्राप्तवन्तंस्मर ध्यानेनपश्येत्यर्थः । एतावत्पर्यन्तं कार्य निर्वाहाय मनुष्योऽहमितिध्यानेन तथाभावनाटितवानपि इदानींतत्त्यजेत्यर्थः । तखलुवां इतिपाठे अनुत्तमं समाभ्यधिकर- हितं । ब्रह्मस्वरूपंतंउपनिषत्प्रसिद्धं स्मारयेयं स्मरणायप्रार्थये । किंस्मर्तव्यत्वेन प्रार्थय सीत्यत्राह — इममिति । पूर्ववदेवार्थः । भृङ्ग- कीटन्यायेनतद्ध्यानतद्भावनाटन मितिभावः । भगवतोरामस्यतथानाटनाद्ब्रह्मापिस्मारयेय मित्यादिप्रयुक्तवानितिध्येयम् ॥ नत्वेता- वताभगवतोवस्तुतस्तद्भावप्राप्तिरितिध्येयं ॥१३॥ ति० मामाश्रितासीता एवंगते त्यपिनशोकः कार्यइत्याह – सीतेति । विमला स्वत एवसर्वावद्यशून्या । वस्तुतस्तस्यास्त्वदभिन्नत्वादितिभावः | तवपूर्वपरायणा तवप्रकृतिप्राप्तिसमुत्सुका । त्वदाश्रयः वदाश्रयणं । तद्रूपतपोबलात् । नागलोकगमनव्याजेन नागलोकं विष्णुलोकं । सुखप्रायात् । तपः पूर्वपरायणेतिपाठे पूर्ववेदवतीदेहेऽनुष्ठितत- पश्शेषानुष्ठानपरायणेल्यर्थ इतिकतकः । तदनुष्ठानंरावणवधादिरूपमेवेतिभाति ॥ १४ ॥ ति० अस्याः संगमश्च तेभूयः स्वर्गे परस्वर्गे ब्रह्मलोके । भविष्यतिनान्यत्र | परिषदितिषठ्यन्तं ॥ स० अस्याः सीतायाः स्वर्गे नित्यसुखरूपेवैकुण्ठे संगमो भवि- ध्यति । परिषन्मध्ये सदोमध्ये । अनेन नैकदेशान्वयभयतो लुप्तषष्ट्यन्ततोररीकार कारणकआयासोनागोजिभट्टपक्षइवेतिज्ञेयम् ॥ १५ ॥ स० मुखस्य स्वाभाविकस्य | दुःखस्य जनमोहनार्थप्रदर्शितस्य । भविष्यदुत्तरं भविष्यतःसीतादर्शनातू उत्तरं करिष्यमाणं कियाजात मितिसर्वेवाल्मीकिनाअतीतानागतांवगतिमता कृतं निवद्धं ॥ १७ ॥ [पा०] १ ङ. च. छ. झ ञ ट फालहस्तेन. २ क. घ - छ. झ. दुर्धर्ष. ३ क. असंस्तु. ४ क. च. छ. व्याख्यास्यामि श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ आदिकाव्यमिदं राम त्वयि सर्वे प्रतिष्ठितम् ॥ न ह्यन्योऽर्हति काव्यानां यशोभाग्राघवाहते ||१८|| श्रुतं ते पूर्वमेतद्धि मया सर्वे सुरैः सह || दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ १९ ॥ . स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः || शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ २० ॥ उत्तरं नाम काव्यस्य शेषमत्र महायशः ॥ तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ २१ ॥ न खल्वन्थेन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ॥ परमं ऋषिणा वीर त्वयैव रघुनन्दन ॥ २२ ॥ एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ॥ जगाम त्रिदिवं देवो देवैः सह सवान्धवैः ॥ २३ ॥ ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ॥ ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ॥ उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ २४ ॥ ततो रामः शुभां वाणीं देवैदेवेन भाषिताम् ॥ श्रुत्वा परमतेजस्वी वाल्मीकिमिदमत्रवीत् ॥ २५ ॥ . भगवश्रोतुमनस ऋषयो ब्राह्मलौकिकाः ॥ भविष्यदुत्तरं यन्मे वो भूते संप्रवर्तताम् ॥ २६ ॥ एवं विनिश्रयं कृत्वा संप्रगृह्य कुशीलवौ || तं जनौघं विसृज्याथ पर्णशालामुपागमत् || • तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥ २४४ एकोनशततमः सर्गः ॥ ९९ ॥ प्रभाते रामचोदनयाकुशलवाभ्यांसभायांब्रह्मर्यादिपुरतउत्तरकथागानम् ॥ १ ॥ सीताऽदर्शनविषण्णेनरामेण सर्वपा- •र्थिव विसर्जनेन विप्रेभ्योवित्तवितरणेनच यज्ञसमापनपूर्वकं पुत्रद्वयेनसहायोध्याप्रवेशः ॥ २ ॥ श्रीरामे काञ्चनमय्याजानकी- प्रतिकृत्याऽश्वमेधादिभिर्यजनपूर्वकं धर्मेणराज्यंप्रशासतिसतिदुर्भिक्षादीनांदूरतोपसरणम् ॥ ३ ॥ चिरकालात्परंराममान्नादिषु- • कालधर्मंगतेषु तेन तदुद्देशेनब्राह्मणेभ्योगव्यादि वितरणम् ॥ ४ ॥ .रजन्यां तु प्रभातायां समानीय महामुनीन् ॥ गीयतामविशङ्काभ्यां रामः पुत्राबुवाच ह ॥ १ ॥ त्वयि त्वच्चरितविषये । राघवाहतेन्यः काव्यप्रकाशि- | ॥ २६ ॥ पर्णशालामुपागमदिति । यज्ञावसान एव तयशोभाक् कश्चिदपि काव्यनायकतां नार्हति । अत- सीतान्तर्धानात् ततः परं दीक्षाराहित्येन स्थलान्तरस्य एवाद्यापि सर्वे कवयो रामचरितमेव प्रायेणाश्रयन्ते सुगमत्वात् पुत्राभ्यां सह वाल्मीकिपर्णशालामेव रामः ॥ १८ ॥ अनावृतं अज्ञानावरणरहितं ॥ १९ ॥ प्राप्तवानित्यर्थः ॥ २७ ॥ इति श्रीगोविन्दराजविरचि- भविष्यं भविष्यद्विषयं ॥ २० ॥ उत्तरं नामेति उत्त- ते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- रकाण्डाख्य काव्यं शेषभूतं ॥ २१ ॥ परमर्पिणा व्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ॥ परमराजर्षिणा ॥ २२ – २३ || ये च तत्रेति । यज्ञ- सदसीत्यर्थः । ब्राह्मलौकिका : ब्रह्मलोकाः ॥ २४- गीयतामित्युवाच । अविशङ्काभ्यां मत्पुत्रत्वविषय- स० काव्यानां वर्णनीयगुणानामगणेयत्व वित्यैबहुवचनं ॥ १८ ॥ अस्यकाव्यस्य महत्त्व सर्व महतामयैव परिग्रहादित्याह - श्रुत- मिति । ते एतत् त्वत्संबन्धीदंकाव्यं । स्वस्यश्रोतव्यत्वेहेतुः - सत्यवाक्य मिति । तत्रापिहेतुरनावृतमिति । अविद्यामूलप्रलापरहितं अतएवदिव्यं । पूर्वश्रुतंकाव्यरूपिण्यादेव्या मुखादेवेतिशेषः ॥ १९ ॥ ति० ऋषिभिर्ब्रह्मलोकस्यैः ऋषिभिः ॥ २१ ॥ ति० अतिरहस्यत्वाचनाय मंशः सर्वैः श्रोतव्यइत्याह - नेति ।परमऋषिणा परमराजर्षिणात्वयैवश्रोतव्योनान्येनलक्ष्मणादिनेत्यर्थः । एवंभगवतः परमादरः काव्यस्य खावतारविषयत्वादितिबोध्यम् ॥ २४ ॥ इत्यष्टनवतितमः सर्गः ॥ ९८ ॥ स० अविशङ्काभ्यां विदिततत्पुत्रकत्वाभ्यां । कथंगातव्यमितिशङ्काशून्याभ्यां । भविष्यन्त्यांकथायां इष्टदुरिष्टचरितस्यसत्त्वा- [ पा० ] १ क-घ. सवासवैः २ क. गट, देवदेवस्य. सर्ग: ९९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु || भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ २ ॥ प्रविष्टायां तु सीतायां भूतलं सत्यसंपदा || तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ३ ॥ अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् || शोकेन परमायस्तो न शान्ति मनसागमत् ॥ ४ ॥ विसृज्य पार्थिवान्त्सर्वानृक्षवानरराक्षसान् ॥ जनौघं विप्रमुख्यानां वित्तपूर्व विसृज्य च ॥ ५ ॥ एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ॥ ततो विसृज्य तान्त्सर्वात्रामो राजीवलोचनः ॥ ६ ॥ हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह || इष्टयज्ञो नरपति: पुत्रद्वयसमन्वितः ॥ ७ ॥ न सीतायाः परां भार्थी वत्रे स रघुनन्दनः ॥ यज्ञे यज्ञे च पत्यर्थ जानकी काञ्चनी भवत् ॥ ८ ॥ दश वर्षसहस्राणि वाजिमेधानथाकरोत् ॥ वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ९ ॥ अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ॥ ईजे ऋतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ १० ॥ एवं स काल : सुमहान्राज्यस्थस्य महात्मनः ॥ धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ११ ॥ अनुरञ्जन्ति राजानमहन्यहनि राघवम् || ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ १२ ॥ काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ॥ हृष्टपुष्टजनाकीर्ण पुरं जनपदास्तथा ॥ १३ ॥ नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ॥ नाऽनर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥१४॥ अथ दीर्घस्य कालस्य राममाता यशस्विनी ॥ पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ १५ ॥ अन्वियाय सुमित्रा च कैकेयी च यशस्विनी || धर्म कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ १६ ॥ सर्वा: प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ॥ समागता महाभागाः सर्वधर्म च लेभिरे ॥ १७ ॥ तासां रामो महादानं काले काले प्रयच्छति ॥ मातृणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ १८ ॥ पित्र्याणि ब्रह्मरतानि यज्ञान्परमदुस्तरान् || चकार रामो धर्मात्मा पितृन्देवान्विवर्धयन् ॥ १९ ॥ २४६ शङ्कारहिताभ्यां । मातृवियोगदुःखरहिताभ्यां वा ॥ १- कथागान् ॥ ९ ॥ गोसवैः गोसवाख्ययागैः । २॥ सत्यसंपदा सत्यवैभवेन । तस्यावसाने यज्ञस्येति । अश्वमेधसंक्षेपैरिति संक्षेपवचन मेतत्परं वेदितव्यं (?) सीतांनिर्याणासन्नपूर्वकालइत्यर्थः || ३ - ४ || वित्तपूर्वं शतशब्दस्य बहुसंख्यावचनत्वात् । गोशतैश्चेति पाठः वित्तदानपूर्वमित्यर्थः।। ५–७ ॥ न सीताया इत्यनेन । १० - १२ ॥ सुभिक्षमिति । अभवदिति शेष: रामस्य एकदारव्रतं सीताप्रतिनिधिनैव यज्ञनिर्वर्तनं ॥ १३ – १६ ॥ सर्वधर्म चेति । सर्वधर्मसाध्यभोग- च दर्शितं ॥ ८ ॥ दश वर्षसहस्राणीत्यनेन प्रथमयज्ञ मित्यर्थः ॥ १७-१८ ॥ पित्र्याणि पितृकर्मापेक्षि एव सीताया भूप्रवेश इत्युक्तं । बहुसुवर्णकान् बहुसुवर्ण- तानि | ब्रह्मरत्नानि ब्राह्मणदेयवस्तूनि । प्रयच्छति त्कथं स्वामिसमीपे तत्कथन मितिशङ्कारहिताभ्यामितिवा ॥ १ ॥ स० अपश्यमानः अपश्यन् ॥ ४ ॥ यज्ञेयज्ञे प्रतियज्ञं | भवत् अभवत् ॥ स० इयतायासेन किं किमपरामायताक्षींपाणिगृहीतींनातनोद्राघवइत्यत आह – नेति । सीतायाः सकाशात् । अवता- रावसर एवालोच्य कमलैतद्रूपिणीजाता नजातान्यातद्रूपिणीतिस्वस्वीकारायोग्यत्वेनवा 'अशोकमूलमासाद्यदर्शयामासजानकीम् । नित्या वियोगिनीं देवीं रामोमन्ददृशामपि-तत्याजेवसजानकीम् —रामान्तिकेस्थितादेवीन मन्दैः समदृश्यत । रूपान्तरेणकैलासंग- तानित्यावियोगिनी | नित्यं पश्यन्निजांदेवींपूर्णसंतोषसंभृतः । रामोनदृश्यतेदेवीत्यभूत्सङ्कटवानिव ' इत्युक्तेः प्रदर्शितसीताविरहो- रहो विदेहजासहित एवेतिवाऽन्य का मिन्यासक्तिर्नेतिमन्तव्यम् । तर्हिऋतुकृतिः कथमित्युक्तेव्यवहितत्वादुक्तमेवैकाश्वमेधपर्यवसायि- तेतिभ्रमभ्रंश नाययज्ञेयज्ञइतिवीप्सोत्त्या विवृणोति – यज्ञेयज्ञइति ॥ ८ ॥ ति० दशवर्षसहस्राणीतियागकालमर्यादेयं । नतुसीता- वियोगानन्तरंतावान्यागकालइतिकतकः । तत्रसीतावियोगानन्तरंतावतोयाग कालवे किं बाधक मिति चिन्त्यं । नतुभूमौसीतागमनो- त्तरमितिवक्तुंयुक्तम् ॥ ९ ॥ ति० स्थिता स्थितानि ॥ स० हिरिवार्थः । यथाऋक्षवानररक्षांसिराममन्वरञ्जयंस्तथा रामस्यशास- नेस्थिताराजानः अहन्यहनि प्रतिदिनं । अनुरजंति अनुरजयन्ति ॥ १२ ॥ ति० पौत्राः कुशलवायाः ॥ १५ ॥ ति० अन्वि ठ. राजानोयहन्यहनि ३ क—घ. च. छ. ज. बहुरत्नानि, [ पो० ] १ ख. ग. तेषुतत्रमहात्मसु. २ झ २४६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ॥ यंज्ञे बहुविधं धर्म वध्र्यानस्य सर्वदा ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥ शततमः सर्गः ॥ १०० ॥ कदाचनयुधाजिच्चोदनयागार्ग्यमहर्षिणा राममेत्य सिंधुनद्याउभयकूलस्थितगन्धर्वदेशस्य स्ववशीकरणचोदनरूपतत्संदे- शनिवेदनं ॥ १ ॥ रामाज्ञया स्वपुत्रसहितेनभरतेन सेनयासह युधाजित्समीपगमनम् ॥ २ ॥ कस्यचिवथ कालस्य युधाजित्केकयो नृपः ॥ स्वगुरुं प्रेषयामास राघवाय महात्मने ॥ गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ १ ॥ दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥ कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् || रामाय प्रददौ राजा शुभान रणानि च ॥ ३ ॥ श्रुत्वा तु राघवो धीमान्ब्रह्मर्षिं गार्ग्यमागतम् || मातुलस्याश्वपतिनः ग्रहितं तन्महद्धनम् ॥ ४ ॥ प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः || गार्ग्य संपूजयामास यथा शक्रो बृहस्पतिम् ॥५॥ तथा संपूज्य तमृषिं तद्धनं प्रतिगृह्य च ॥ पृष्ट्वा प्रतिपदं सर्व कुशलं मातुलस्य च ॥ उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ६ ॥ किमाह मातुलो वाक्यं यदर्थ भगवन्निह ॥ प्रातो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७ ॥ रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ॥ वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ८ ॥ मातुलस्ते महाबाहो वाक्यमाह नरर्षभ || युधाजितप्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ९ ॥ अयं गन्धर्वविषयः फलमूलोपशोभितः ॥ सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ १० ॥ तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ॥ शैलूपस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ११ ॥ तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् || निवेशय महाबाहो स्वपुरे सुसमाहिते ॥ १२ ॥ स्मेत्यनुकर्षः । पितॄन् देवान् विवर्धयन् यज्ञांश्चकारे- ति । पिण्डपितृयज्ञानित्यर्थः॥ १९ ॥ वर्धयानस्य वर्धमानस्येत्यर्थः ||२०|| इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा ख्याने उत्तरकाण्ड- व्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥ अश्वपतिनः अश्वपतेः ॥ ४ -५ ॥ प्रतिपदमिति । प्रत्येकं कुशलं पृष्ट्वेत्यर्थः ॥ ६–९ ॥ सिन्धोः सिन्धु- नद्याः । अयं देशः अस्मद्देशसमीप इत्यर्थः ॥ १० ॥ शैलूष: गन्धर्वराजः ॥ ११ ॥ स्वपुरे चेति । तद्देश याय तस्याः अनु पश्चात् इयाय । कालधर्ममितिशेषः । बहुविधं नानाप्रकारें ॥ १६ ॥ ति० यत्तु ' एवं प्रशासतस्तस्यराघवस्य महेश्वरि । अत्ययाद्दशसाहस्रंरममाणस्यसीतया । ' इतिपाद्मेउक्तं तत्रसीतयाभूमौस्थितयास्थितस्य रममाणस्य | राज्यं कुर्वतइत्यर्थः । साहस्रमितिस्वार्थेऽण् । अत्ययाद्वर्षसाहस्रंइतिपाठेसहस्राणांसमूहःसाहस्रं । सहस्र समूहइत्यर्थक तयादशसहस्रेत्यर्थकमेव । आयु: तस्यैकादशसहस्रवर्षाणि ॥ स० वर्षसहस्राणि ' एवंत्रयोदशसहस्रसमाः' इत्यायुक्तप्रकारेणज्ञेयानि । ननुपाद्मे - एवं प्रशासत- स्वस्थ राघवस्यमहेश्वरि । अत्ययाद्दशसाहस्रंरममाणस्य सीतया' इत्युक्तेः कथंत्रयोदशेत्युक्तिरितिचेत् मुख्यासंख्यादशपर्यन्तमिति तथोक्तिः । मानान्तरोक्तसंख्याग्रहेणाविरोधोपपत्तेः । अत्ययाद्वर्षसाहस्रमितिपाठंधत्वासहस्राणांसमूहइत्यर्थंकतयादशसहस्रेत्यर्थ- कमेवेतिनागोजिभट्टः । तत्रअचित्तेत्यत्रसूत्रे अचित्तः सइतितञ्चित्तैर्मन्तव्यं ॥ २० ॥ इत्येकोनशततमः सर्गः ॥ ९९ ॥ स० युधाजित् भरतमातुलः ॥ १ ॥ स० पतमुत्पतनं । अश्वैःपतमस्यास्तीतितत्पती । तस्याश्वपतिनः ॥ ४ ॥ स० प्रतिपदं प्रतिपृच्छास्पदंजनं ॥ ६ ॥ स० सिन्धोर्नदस्य ॥ १० ॥ [पा०] १ ग. यज्ञैर्बहुविधैश्चापिवर्तयामास नित्यशः. २ क. ख. घ. वर्धयामासनित्यदा ३ च. छ. दृष्ट्वाचप्रीतिमतुलांकुशलं. सर्गः १०१] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २४७ अन्यस्य न गतिस्तत्र देशः परमशोभनः ॥ रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ १३ ॥ तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ॥ उवाच वाढमित्येव भरतं चान्ववैत ॥ १४ ॥ सोब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ॥ इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ १५ ॥ भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ॥ मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ १६ ॥ भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ || निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ १७ ॥ निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च || आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ १८ ॥ ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् || आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ १९ ॥ नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् || भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ २० ॥ सा सेना शक्रयुक्तेव नगरान्निर्ययावथ || राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ २१ ॥ मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ॥ अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ २२ ॥ भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः || गन्धर्व पुत्र मांसानि भोक्तकामाः सहस्रशः ॥ २३ ॥ सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ॥ बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ २४ अध्यर्धमासमुषिता पथि सेना निरामया || हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः ॥ १०० ॥ एकोत्तरशततमः सर्गः ॥ १०१ ॥ भरतेन युधाजितासह गन्धर्वदेशगमनेनतद्धननपूर्वकं तक्षशिलापुष्कलावताख्यनगरयोः क्रमेणतक्षपुष्कलयोरभिषेकक- रणेनरामसमीपमेय गन्धर्ववधनिवेदनम् ॥ १ ॥ श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ॥ युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ १ ॥ स निर्ययौ जनौधेन महता केकयाधिपः ॥ त्वरमाणोभिचक्राम गन्धर्वान्कामरूपिणः ॥ २ ॥ इति शेषः ॥ १२ ॥ अन्यस्य त्वद्व्यतिरिक्तस्य । तत्र | यानं सुशकुनं । अभिमुखतः आगमनमेवापशकुनं देशे गतिः प्राप्तिप्रसङ्ग एव नास्तीत्यर्थः । तत्साधने ॥ २४ ॥ केकयं युधाजितमित्यर्थः ॥२५॥ इति श्रीगो- फलमुक्तं – देशः परमशोभन इति ॥ १३ ॥ भरतं विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- चान्ववैक्षतेति । पर्यालोचनार्थमित्यर्थः || १४ - २०॥ शक्रयुक्तेव इन्द्रयुक्ता देवसेनेव । नगरान्निर्ययौ |ख्याने उत्तरकाण्डव्याख्याने शततमः सर्गः ॥१००॥ दूरमिति । एकद्विवासरपर्यन्तमित्यर्थः ॥ २१-२३ ॥ सेनाया अप्रतो ययुरिति । पिशिताशनादीनामग्रतो सेनापति प्राप्तं युद्धसन्नाहं श्रुत्वा ॥ १-२॥ स० वदे वदामि ॥ १३ ॥ स० साञ्जलिप्रग्रहः अञ्जलिसहितबाहुकः ॥ १५ ॥ ति० तक्षइत्यकारान्तः | मातुलेन भरतमातुलेन युधाजिता ॥ १६ ॥ ति० पुरवरे निवेश्यनिर्मायआत्मजौसंनिवेश्य । तयोःपुरयोरितिशेषः । अतिधार्मिकोभरतः ॥ स० अतिधार्मिकः अनेनतद्देशमानोरम्यात्किरामेणकिमयोध्ययेतिदुर्धियंनतनुयादनुजइतिसूचयति ॥ १८ ॥ ति० अङ्गिरस्सुतं गार्ग्य ॥ २० ॥ स० राघवानुगता रामेणदूरप्रेषणप्रेमनैर्भर्येणदूरमनुगता ॥ २१ ॥ स० रुधिरय गान्धर्वस्य ॥ २२ ॥ इति- शततमः सर्गः ॥ १०० ॥ स० निर्ययौ प्रामाहिः | अभिचक्राम गतवान् ॥ २ ॥ [ पा० ] १ क. सुताञ्शत्रून्वैविभजिष्यतः ग. सुतान्पुराणिविभजिष्यतः २ क. सुरासुरैः ३ ख. घट. गन्धर्वा न्केकयाधिपः क. गन्धर्वान्देवरूपिणः. २४८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ॥ गन्धर्वनगरं प्राप्तौ सवलौ सपदानुगौ ॥ ३॥ श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः || योद्धुकामा महावीर्या व्यनद्न्वै समन्ततः ॥ ४ ॥ ततः समभवद्युद्धं तुमुलं रोमहर्षणम् || सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ५॥ खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ॥ नृकलेबरवाहिन्यः प्रवृत्ताः सर्वतो दिशम् ॥ ६॥ ततो रामानुजः क्रुद्धः कालस्यास्त्र सुदारुणम् || संवर्त नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७ ॥ ते बद्धाः कालपाशेन संवर्तेन विदारिताः || क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ८ ॥ तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः || निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ९ ॥ हतेषु तेषु सर्वेषु भरतः केकयीसुतः || निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ १० ॥ तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते || गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ११ ॥ धनरत्तौघसंपूर्ण काननैरुपशोभिते || अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः ॥ १२ ॥ उभे सुरुचिरप्रख्ये व्यवहारैर किल्बिषैः ॥ उद्यानयान संपूर्ण सुविभक्तान्तरापणे ॥ १३ ॥ उभे पुरवरे रम्ये विस्तरैरुपशोभिते || गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ १४ ॥ शोभिते शोभनीयैश्च देवायतनविस्तरैः ॥ तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते ॥ १५ ॥ निवेश्य पञ्चभिर्वषैर्भरतो राघवानुजः || पुनरायान्महावाहुरयोध्यां केकयीसुतः ॥ १६ ॥ सोभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् || राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ १७ ॥ शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् || निवेशनं च देशस्य श्रुत्वा प्रीतोस्य राघवः ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ सबलौ चतुरङ्गबलसहितौ । सपदानुगौ शूद्रवैश्याद्य- | अकिल्बिषैः धर्मन्यायोपेतैर्व्यवहारैः क्रयविक्रयादि- नुचरसहितौ || ३ || व्यनदन् गर्जन्ति स्म ॥ ४ - ५॥ व्यापारैः ॥ १३ ॥ विमानसमवर्णिभिः देवायतनव खङ्गेति । खङ्गादिरूपा ग्राहा यासु ताः । संस्रव: प्रवाहः। द्विस्तारैः | गृहमुख्यैरभित उपशोभिते । विमानैर्ब- नुकलेवराणि नद्याः काष्ठानि वहन्तीति तथा ॥ ६ ॥ हुभिर्वृत इति च पाठः ॥ १४-१८ ॥ इति श्रीगो- संवर्तनामेति । प्रलयकालाग्याख्यमित्यर्थः ॥ ७-८ ॥ | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- तं घातं दिवौकसः न स्मरन्तीति । त्रिकोटिगन्धर्व- ख्याने उत्तरकाण्डव्याख्याने एकोत्तरशततमः घातोऽसंभाव्य इत्येव स्मृत्वा स्थितवन्त इत्यर्थः ॥९॥ सर्गः ॥ १०१ ॥ द्वे पुरेति । तक्षशिलापुष्कलावताख्ये ॥ १० - १२॥ स० सबलौ सचतुरङ्गौ सबाहुबलौवा ॥ ३ ॥ स० अन्यतरयोः राघवगान्धर्वयोर्मध्ये एकस्येत्यन्यतरयोः ॥ ५ ॥ स० द्वेपुरोत्तमे रामाज्ञाप्रकारेणद्वयोः पुत्रयोः ॥ १० ॥ स० तयोरभिधेयेनैवतयोरभिधेयमभिधत्ते — तक्षमिति ॥ ११ ॥ स० गुणविस्तरैःकारणैःअन्योन्यंसंघर्षकृते अहंमहीयोऽहंमहीय इतिस्पर्धाकृते । गुणविस्तरैः स्पर्धयाउभेब्रह्मसभेइववा । तत्रत्यलोकस्पर्धा- विवक्षया पुरस्पर्धाभिधानमितिज्ञेयं ॥ १२ ॥ स० विस्तरैः वीनां पक्षिणांपारावतादीनांस्तरआस्तरणंयत्रता निविस्तराणितैः । सनी- डैःगृहमुख्यैः । विस्तरैःअनुक्तपदार्थविस्तरैरितिनागोजिभः । विमानैः सप्तभूमप्रासादैः ॥ १५ ॥ स० पञ्चभिर्वषैः । ताव न्तिदिनानिपुर निर्माणलग्नानि ॥ १६ ॥ स० ब्रह्माणवासवइवाभिवाद्यशशंसेत्यन्वयः ॥ १७ ॥ स० अस्यभरतस्योपरि ॥ ति० स्वस्माद्यथावृत्तंगन्धर्ववधंदेशस्य निवेशनंचशशंस । अस्यभरतस्यवाक्यंश्रुत्वा राघवोरामः प्रीतोबभूव ॥ १८ ॥ इत्येको- त्तरशततमः सर्गः ॥ १०१ ॥ [ पा० ] १ क. ग. च. छ. ज. ञ. लघुविक्रमौ. २ ङ. च. छ. झ ञ ट . विमानैर्बहुभिर्वृते. ३ ख. ग. सोऽभिगम्य, पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७२