वाल्मीकिरामायणम्-उत्तरकाण्डम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वाल्मीकिरामायणम्-उत्तरकाण्डम्
वाल्मीकिः
१९१२

With the c0111111e1tary 0f Sri 0 ८ UTTARAKANDA 7. 3 vi1darāja T. R. Krish11acharya, Printed by .ि १. Shedge for the propriet07, 67be “Wi770]/(-86(g07 P789, 99, 72010/06 672e, [4ll rights reserved by the publisher.]] ॥ श्रीः ॥ श्रीमद्वाल्मीकिरामायणम् । श्रीमद्वेोविन्दराजीयव्याख्यानसमलंकृतम् । तथा तिलकप्रभृत्यनेकापूर्वव्याख्यानोदृतै गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम्

  • = = =ीडुिः= =

उत्तरकाण्डम् ७. एतच कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्. कृष्णाचार्येण अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य मुबापुया तुकाराम जावजी इत्येतेषां िनर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाक १८३५ प्रमादिनामसंवत्सरे । इदं पुस्तकै १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकत्र खाधीना रक्षिताः । श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नमः ।। -8 प्रथमः सर्गः ॥ १ ॥ 83 रावणवधानन्तरमयोध्यायां सीतयासहराज्याभिपित्तेश्रीरामे कदाचनसिंहासनमलङ्कुर्वाणे अगस्त्येनदिक्चतुष्टयनिवासि मुनिगणैःसह श्रीरामसमीपंप्रत्यागमनम् ॥ १ ॥ रामेण यथार्हमर्चितेपुमुनिगणेष्वासनोपविष्टेषु अगस्त्येनमुनिजनैःसह श्रीरामंप्रति रावणादिविजयप्रशंसनपूर्वकं विशेषतइन्द्रजिद्विजयप्रशंसने रामेण तंप्रतीन्द्रजित्प्रतापादिप्रश्नः ॥ २ ॥ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्कषयः सर्वे राघवं प्रतिनन्दितुम् ।। १ ।। कौशिकोऽथ यवक्रीतो गैाग्र्यो गालव एव च ।। कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥२॥ खैस्त्यात्रेयोथ भगवान्नमुचिः प्रमुचिस्तथा ॥ अगस्त्योत्रिश्च भगवान्सुमुखो विमुखस्तथा ।। आजग्मुस्ते सहागस्त्या ये स्थिता दक्षिणां दिशम् ।। ३ ।। नृषदुः कवषो धौम्यो रौद्रेयैश्च महानृषिः ॥ तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥४॥ वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ।। उदीच्यां दिशि सैते नित्यमेव निवासिनः ॥ ५ ॥ श्रीरामचन्द्रायनमः । श्रीमद्वत्सकुलप्रदीपशठजि- | दरे षष्ठी । प्राप्तराज्यं राममनादृत्य राघवं लक्ष्मणं त्पादारविन्दद्वयीसेवालव्धसमस्तशास्त्रविततिगोविन्द-|प्रतिनन्दितुं सर्वे ऋषय आजग्मुः । प्राधान्येनेन्द्रजि राजाह्वयः ।श्रीरामायणभूषणेऽत्रमुकुटीभूतां परामुत्तरे | द्वधं प्रशंसिष्यन्ति रामस्य समीप इति शेष इत्येके । प्रन्थे व्याकृतिमातनोति विदुषां प्रीतिः पुनर्वर्धताम् ॥ | अत्र प्रेति गायत्र्या एकविंशाक्षरम् ।। १-२ ।। राक्षसानां वधे कृते सति प्राप्तराज्यस्य रामस्य । अना - । स्वस्तिकरः आत्रेयः ।। ३-४ । वसिष्ठ इति । उक्ता श्रीरामायनमः ॥ ती० अथरावणस्यब्रह्मानुग्रहृजबलवैभवप्रतिपादनद्वारातज्जेतृत्वेनभगवतिपराक्रमातिशयंप्रतिपादयितुंखद्दत्तवै भवंत्वयैवोपसंहृतमितिभगवन्महिमानंचस्तोतुमृषय आगताइत्याह-प्राप्सति । राक्षसानांवधेकृते अनन्तरं प्राप्तराज्यस्य प्राप्त राज्याभिषेकस्य । रामस्यसमीपंमुनयआजग्मुः । किमर्थ राघवंप्रतिनंन्दितुं तद्वैभवमभिष्टोतुमित्यर्थः । स० रावणादिवधान्नि रुपद्रवाऋषयोराममाहात्म्यस्यरावणेन्द्रजिदादिमाहात्म्यज्ञानाधीनज्ञानत्वेनतद्वर्तुरामसमीपं प्राप्ताइतिप्रथमतोनिरूपयति-प्रातेति ॥ १ ॥ ति० पूर्वस्यांदिशियेश्रिताः पूर्वदिशिप्रधानतयायेस्थिताइत्यर्थः ॥ २ ॥ स० खस्यात्रेयः तन्नामकः ॥ ३ ॥ [ पा०] १ झ. आजग्मुर्मुनयः. २ क. ख. घ. ज. रैभ्यश्चयवनएवच. ३ क. ख. दत्तात्रेयोथ. ४ ख. घ. ड. झ. ज. येश्रिताः. ५ क. ख. घ. ज. पृषदुः, झ, नृषंगुःकवषी. ड, मृकण्डुः, ६ ड. छ. झ. अ. ट. कौषेयश्च. ख. ज. राधेयश्च ७ घ. येविप्रानित्यमेव श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् संप्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्ठिताः प्रतिहारार्थे हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ।। ६ ।। द्वाःस्थं प्रोवाच धर्मात्मा ह्यगस्त्यो मुनिसत्तमः । निवेद्यतां दैशरथेत्रैषीनस्मान्समागतान् ॥ ७ ॥ प्रतीहारस्ततस्तूर्णमगस्त्यवचनादृतम् । समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ८ ॥ नयेङ्गितज्ञः सद्वत्तो दक्षो धैर्यसमन्वितः ।। स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् । अगस्त्यं कथयामास संप्तमृषिभिः सह ।। ९ ।। श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वाःस्थं प्रवेशय यथासुखम् ॥ १० ॥ तान्संप्राप्तान्मुनीन्दृष्टा प्रत्युत्थाय कृताञ्जलिः ॥ पाद्याध्र्यादिभिरानच्यै गां निवेद्य च सादरम् । रामोभिवाद्य प्रयत आासनान्यादेदंश ह ॥ ११ ॥ तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥ कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ १२ ॥ रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमबुवन् ।। १३ ।। कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्टया कुशलिनं पश्यामो हतशात्रवम् ॥ १४ ॥ दिष्टया त्वया हतो राजन्नावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥१५॥ सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः । दिष्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ १६ ॥ दिष्या विजयिनं त्वाऽद्य पश्यामः सह सीतया ।। लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वंद्वितकारिणा ॥१७॥ मातृभिभ्रातृसहितं पश्यामोऽद्य वयं नृप ॥ १८ ॥ दिष्टया प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर्धर्षों निहतास्ते निशाचराः ॥ १९ ॥ वसिष्ठाद्यः सप्तत्यर्थः । ननु वसिष्ठः अयोध्यायां | कौशिकः कुशिकवंश्यो विश्वामित्राद्न्यः ॥ ५ ॥ पुरोहेिततया नित्यं वर्तमानः कथमिदानीमुदीच्या | प्रतिहारो द्वाःस्थः । “द्वारि द्वाःस्थे प्रतीहारः’ इत्य दिशः समागत इत्युच्यते । सत्यं । यथाऽगस्त्यो ज्यो- |मरः ।। ६-१० । अभिवाद्येति । समुदायं प्रतीति तिर्मण्डलस्थोपि भुवि तपःसमार्जनाय शरीरान्तरे | शेषः ।। ११-१३ । सर्वत्र पुरकोशादिषु । दिष्टया स्थित आगतस्तथा वसिष्ठोपि ज्योतिर्मण्डलस्थः सप्त- | दैवात् । हतशात्रवं हतशत्रं ॥ १४ ॥ रावणस्ते न हि। र्षिभिः समागत इति बोध्यम् । तदागमनदशायां | भारः । तद्वधस्ते ईषत्कर्मेत्यर्थः ।। १५ । तदेव दर्श नगरस्थो वसिष्ठो नायातः अतएव न परिगणित: । । यति-सधनुरित्यादि । विजयेथा इति “विपराभ्यां ति० प्रतिहारोद्वास्थः । तदर्थं तन्मुखेनरामायखागमननिवेदनार्थ । विष्ठिताः द्वारिस्थिताइत्यर्थः ॥ ६ ॥ ति० तूर्णमितिमानसी खरा। द्रुतमितिकायिक्युक्ता । स० एतेमुनयोत्रावस्थानानर्हःबहुकालविलंबेकिंभवतिवेत्येकंभयं । तन्निबोधनेराम:किंकरोतिवेत्य परं । एतेमहात्मानोस्मत्खामिदर्शनार्थमागताइतिसंभ्रमश्रेतिखराहेतूनांत्रयाणांसत्त्वात्तूर्णदुतमाश्चितिबहुवारंपर्यायोक्तिः । तूर्णदुत मित्यस्यपूर्वश्लोकेवाऽन्वयः । वयंतूर्णमागताइतिदुतंनिवेद्यतामिति ॥ ति० आश्चित्यनेनराजावसरपरीक्षाभावोविवक्षितः ॥ ८ ॥ ति० निवेद्य प्रत्येकमितिशेषः ॥ ११ ॥ ति० वरेषु बहुमूल्येषु । कुशान्तर्धानदतेषु कुशैरन्तर्धानंदत्तंकृतंयेषु । कुशास्तृते ष्वित्यर्थः ॥ १२ ॥ ति० सपुरोगमाः पुरोगमैःप्रधानैःसहिताः ॥ १३ ॥ ति० हतशात्रवं हतशत्रुसमूहं ॥ ॥ ति० १४ लक्ष्मणेनचेति । अस्यार्धस्यदिध्याराक्षसाहताइतिशेषः । मातृभिरित्यस्यदिध्येत्यादिः । युक्तमितिशेषः ॥ १८ ॥ [पा०] १ झ. संप्राप्यैते. २ क. भगवानगस्यो. ३ क. दाशरथेर्मुनीनस्मानुपागतान्. ख. दाशरथेर्मुनीनसमानुपस्थितान् घ. दाशरथेर्मुनीनस्मानिहागतान्. ड.-ट. दाशरथेत्रैषयोवयमागताः. ४ ख. घ. वचनोदितः. ५ घ.-ट चन्द्रसमद्युतिं. क. चन्द्रनिभाननं. ६ ङ. झ. ल. ट, संप्राप्तमृषिसत्तमं. ७ ख. चित्रेषुखास्तीर्णेषुसुखेषुच. क. चित्रेषुखास्तीर्णेषुशुभेषुच सर्गः १] यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते देष्या ते समरे राम कुम्भकणां निपातितः ॥ २० ॥ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥ दिष्टया ते निहता राम महावीर्या निशाचराः ॥ २१ ॥ कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ॥ दिष्टया तौ निहतैौ राम कुम्भकर्णसुतौ मृधे ॥ २२ युद्धोन्मत्तश्च मत्तश्च कालान्तकयमो पमौ ॥ यज्ञकोपश्च बलवान् धूम्राक्षो नाम राक्षसः ॥ २३ ॥ कुर्वन्तः कदनं घोरमेते शस्त्रास्रपारगाः । अन्तकप्रतिमैर्वाणैर्दिष्टया विनिहतास्त्वया ।। २४ दिष्टया त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः देवतानामवध्येन विजयं प्राप्तवानसि ॥ २५ ॥ [ सह्यमेतन्महाबाहो रावणस्य निबर्हणम् । असह्यमेतत्संप्राप्त रावणेर्यन्निबर्हणम् ।। २६ दृश्यस्तस्य महाबाहो कालो येन हि धिकृतः ।। ] संख्ये तस्य न किंचित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्टया ते रावणिर्हतः ॥ २७ ॥ दिष्टया तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ २८ ॥ अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ २९ ॥ विस्मयस्त्वेष चास्माकं तच्छुत्वेन्द्रजितं हतम् ॥ ३ एते चान्ये च बहवो राक्षसाः कामरूपिणः ॥ दिष्टया त्वया हता वीरा रघूणां कुलवर्धन ॥ ३१ ॥ दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् । दिष्टया वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥३२॥ श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ॥ विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥३३॥ भगवन्तः कुम्भकर्ण रावणं च निशाचरम् ॥ अतिक्रम्य महावीयौं किं प्रशंसथ रावणिम् ॥ ३४ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षौं देवान्तकनरान्तकौ अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम् ।। ३५ । अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ॥ अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम् ॥३६॥ । १६-१९ ॥ प्रमाणात् शरीरपरि- | तस्य रावणेः शरबन्धादिति शेषः ।। २८-३१ ।। माणात् ॥ २०-२४ द्वन्द्वयुद्धमुपागतः सन् | अभयदक्षिणां अभयदानं । देवर्षिभ्य इत्यर्थः विजयं प्राप्तवानसीत्यन्वयः ।। २५-२७ ॥ मुक्त वर्धसि वर्धसे ।। ३२ । विस्मयं गत्वा । रावणिवध स० संख्येयुद्धे । तस्य रावणस्य पराभवः परमत्यन्तं अभवः असत्ता । मरणमितियावत् । तत् तन्मारणं । तवनकिंचित् महत्त्वसंपादकं । महीयसस्तवपुरतःकियानर्ययातुधानइतिनचित्रमितिभाव तर्हिकिंचित्रमित्यतस्तदुक्तीकुर्वन्ति । द्वन्द्वयुद्धमिति ते दिष्टया आदिष्टया आज्ञयाद्वन्द्वयुद्ध मनुप्राप्तः रावणिरिन्द्रजित् । हृतः लक्ष्मणेनेतिशेषः । ते खया । हृतः घातितइतिवा ॥ ति० दृश्यरावणवधे नतवभारः । तिरोहितरावणिवधएवतुदुष्करइत्याहुः-संख्यइति । संख्येतस्यरावणस्यखत्कर्तृकःपराभवः आक्रमण मितियत् तन्नकिंचित् । अपितु दिष्टट्या तिरोधानसाधनयानभङ्गनद्वन्द्वयुद्धमनुप्राप्त अतएवहतोरावणिरितियत् इदमेवबहिति शेषः ॥ २७ स० अभिधावतःकालस्यमृत्योरिवतस्यसुररिपोः सामान्यतःसुमानसद्विषोरावणे तद्रिपोः इन्द्रजितःसकाशान्मुक्तःलक्ष्मणइतिखयाविजयः:प्राप्तइति दिष्टया मंगलमित्यर्थ अभिधावत:कालस्यमृत्योरिवतस्यल क्ष्मणस्यसकाशात् सुररिपोर्मुक्तः त्याजितः । प्राणइतिशेषः । इतिलखयाविजयःप्राप्तइतिवा सुररिपोःरावणस्यप्राप्तः अत्यन्ताप्त इन्द्रजिन्मुक्तः । प्राणैरितिशेष मुक्तः सर्वेरप्यसुसाधवधइति त्यक्तः । वीरप्राप्तः विगतईरः:प्राणोयेभ्यस्तेवीरा:निष्प्राणाःता न्प्रास मृतखजनसंघनिविष्टइतिखयाविजयः । अस्मदादीनामितिशेषइतिवा। खन्मुखेनपरपरिभावनेननएवायंविजयइतिभाव दंपद्यपद्यामभिपद्याद्यपद्यस्थराघवमित्येतलक्ष्मणमित्यपिविचक्षणाःकेविद्याचक्षते ॥ २८ ॥ ति० विस्मयहेतुरवध्यइति । यतःसो वध्यत्वादिगुणः अतएवचएषएवेन्द्रजिद्वधोस्माकंविस्मयः विस्मयकरइत्यन्वय तत्तस्मात् इन्द्रजितंहृतंश्रुखावयंतुष्टाइतिशेष ॥ २९- ३ स० हेभगवन्तः पूज्याः । अतिक्रम्य तत्तुतिमकृत्वा । किं किमर्थे [पा०] १ इदमर्धत्रयं च. छ. पाठेषुदृश्यते श्रीमद्वाल्मीकिरामायणम् । कीदृशो वै प्रभावोस्य किं बलं कः पराक्रमः ।। केन वा कारणेनैष रावणादतिरिच्यते ॥ ३७ ॥ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः । यदि गुह्य नचेद्वतुं श्रोतुमिच्छामि कथ्यताम्।॥३८॥ शक्रोपि विजितस्तेन कथं लब्धवरश्च सः ॥ कथं च बलवान्पुत्रो न पिता तस्य रावणः ।। ३९ ॥ कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।। वराश्च लब्धाः कथयस्व मेऽद्य तैत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥ द्वितीयः सर्गः ॥ २ ॥ [ उत्तरकाण्डम् ७ रामेणेन्द्रजित्प्रतापातिशयंष्टनागस्येन तदुपोद्धाततया रावणकुलमूलानुकीर्तनारंभः ॥ १ ॥ पुलस्त्यविश्रवसोरुत्प त्तिः ॥ २ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।। कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १ ॥ शृणु राम कैथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥ तींवते रावणखेदं कुलं जन्म च राघव । वरप्रदानं च तथा तसै दत्तं ब्रवीमि ते ।। ३ ।। पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ४ ।। नानुकीय गुणास्तस्य धर्मतः शीलतस्तथा ॥ प्रजापतेः पुत्र इति वतुं शक्यं हि नामतः ।। ५ ।। प्रजापतिसुतत्वेन देवानां वलुभो हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभैर्महामतिः ।। ६ ।। स तु धर्मप्रसङ्गेन मेरोः पार्श्व महागिरेः ॥ तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७ ।। तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ॥ गत्वाऽऽश्रमपदं तस्य विश्झं कुर्वन्ति कन्यकाः ।। ८ ॥ । विषयवाक्येनेति शेषः ।। ३३-३७ । यदि गुह्य न | श्रृण्विति संबन्धः ।॥ २ ॥ तावत् प्रथमं । रावण भवति । यदि युष्माभि: वतुं शक्यं । यदि मया च | यैव कुलादिकं यमहं ते ब्रवीमि । पश्चाद्रावणेश्चेति श्रोतुं । तदा कथ्यतां । अह्न तु श्रोतुमिच्छामि | शेषः ।। ३ । तत्र प्रथमं कुलमाह-पुरेत्यादि । केवलं नतु वतुमित्याज्ञापयामि ।। ३८ । पिता पुलस्त्यः दशप्रजापतिष्वेकः । पितामह इव पितृतुल्य रावणो न बलवान् पुत्रापेक्षयेति कथं ।। ३९- ४० ॥ | इत्यर्थः ।। ४ । तदेवाह-नानुकीत्य इति । धर्मतः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | शीलतश्चोत्पन्न इति शेषः । ते गुणा नानुकीत्र्याः मणिमुकुटाख्याने उत्तरकाण्डव्याख्यानं प्रथमः | विविच्याशक्यवर्णनाः । किंतु प्रजापतिपुत्रनामत एव तत्संकीर्तनमात्रं तत एतस्यैव वैभवं वतुं शक्यं । प्रजापतिपुत्रत्वोत्तयैव तस्य वैभवं वर्णितं भवतीत्यर्थः असौ रावणिः न च शत्रुभिर्वध्यः । तत्कारणं । । ५-६ ॥ धर्मप्रसङ्गेन तप:संपादनेच्छयेत्यर्थः । ति० कीदृशोस्यप्रभावादिः । यतोयुष्माभिःप्रशस्यतइतिशेष । प्रभावस्तपःप्रभावः । बलं शारीरं । शि० अतिरिच्यते अधिक:प्रतीयते ॥ ३७ ॥ इतिप्रथमःसर्गः ॥ १ ॥ स० येनासैौशत्रून्जघान सखयंशत्रुभिर्नवध्यः तत्तेजोबलं तेजसा अवष्टभशक्तयासहितंबलंशारीरमस्रादिसंभूतंच । यथा वृत्तं तदीयंकर्म तथावक्ष्यामीतिशेषः । श्रृणु । “कर्मणिवृत्तं ” इतिविश्वः ॥ २ ॥ स० वरप्रदानं प्रदीयतइतिप्रदानं । वररूपंयद्देयं यथातमैदत्तंतथातेब्रवीमि ॥ ३ ॥ ति० वित्रंकुर्वन्ति तृणान्निन्यायेन नतुबुद्धिपूर्व ॥ [पा०]१ ड. च. छ. झपाप्रच्छतश्चास्य. -ट. वाक्यमेतदुवाचह्. ३ झ. यथावृत्तं. ४ क. ख. घ. ज २ क. ख. घ जयंतेरावणस्याहं. ५ ख. घ. ज . तृणामेराश्रमं सर्गः २ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।। क्रीडन्त्योप्सरसश्चैव तं देशमुपपेदिरे ।। ९ ।। सर्वर्तुघूपभोग्यत्वाद्रम्यत्वात्काननस्य च । नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥१०॥ देशस्य रमणीयत्वात्पुलस्त्योयत्र स द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च । मुनेस्तपखिनस्तस्य विश् चत्रुकुरनिन्दिताः ।। ११ ।। अथ कुद्धो महातेजा व्याजहार महामुनिः ॥ या मे दर्शनमागच्छेत्सा गर्भ धारयिष्यति ॥ १२ ॥ तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ॥ ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ १३ ॥ तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥ गत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया । न साऽपश्यत्स्थिता तत्र कांचिदभ्यागतां सखीम् ॥१५॥ तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः खयम् ॥१६॥ सा तु वेदश्रुतिं श्रुत्वा दृष्टा वै तपसो निधिम् ॥ अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥ बभूव च समुद्विग्रा दृष्टा तद्दोषमात्मनः । इदं मे किंत्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥१८ ॥ तां तु दृष्टा तथाभूतां तृणबिन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥ सा तु कृत्वाऽञ्जलिं दीना कन्योवाच तपोधनम् ॥ न जाने कारणं तात येन मे रूपमीदृशम् ॥२०॥ किं तु पूर्व गतास्म्येका महर्षेर्भावितात्मनः ॥ पुलस्त्यस्याश्रमं दिव्यमन्वेष्टं खसखीजनम् ॥ २१ ॥ न च पश्याम्यहं तत्र कांचिद्भ्यागतां सखीम् ।। रूपस्य तु विपर्यासं दृष्टा त्रासादिहागता ।। २२॥ तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ॥ ध्यानं विवेश तचापि ह्यपश्यदृषिकर्मजम् ।। २३ ।। स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। २४ ।। भगवंस्तनयां मे त्वं गुणैः खैरेव भूषिताम् । भिक्षां प्रतिगृहाणेमां महर्षे खयमुद्यताम् ॥ २५ ॥ तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते । शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥ तं बुवाणं तु तद्वाक्यं राजर्षेि धार्मिकं तदा ॥ जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ २७ ॥ दैत्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।। साऽपि तत्रावसत्कन्या तोपयन्ती पतिं गुणैः ॥२८॥ तृणबिन्दुर्नाम ऋषिः ।। ७-९ ॥ तं देशं आश्रम- | २३ । तनयां गृहीत्वा पुलस्त्यं गत्वत्यन्वय ।। २४ ।। पदं ।। १० ॥ लासयन्त्यः नृत्यन्त्यः । ११-१५ ॥ | इमां भिक्षां गृहाणेति भिक्षात्वेन स्वीकुरुष्वेति अब्रवी स्वाध्यायमकरोत् । वेदमपठदित्यर्थः ।।१६। वेदश्रुतिं |दिति पूर्वेणान्वयः । ननूध्र्वरेतसा मया कथं ग्राह्या वेद्ध्वनिं श्रुत्वा कोऽधीत इति गत्वा दृष्टा चेत्यर्थः । | किं वा मेऽनया प्रयोजनमित्यत्राह-उद्यतामिति । पाण्डुदेहा गर्भिणीत्वात् । सुव्यञ्जितः शरीरजो |“उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां यस्याः सा तथा ।। १७ । इदं मे किं एतत्किमिति | मेने प्रजानाथो ह्यपि दुष्कृतकर्मणः’ इत्युक्तः खय ज्ञात्वा गर्भकारणमिदं किंत्विति ज्ञात्वेत्यर्थः ।। १८ - | मुद्यतेयं ग्रायैवेत्यर्थः ।। २५-२७ ॥ यथान्यायं ति० वादयन्त्यः वीणादिकमितिशेषः ॥ १० ॥ स० ब्रह्मशापभयात् तदूपभयसाधनात् ॥ १३ ॥ ति० तदिति । शाप वाक्यमित्यर्थः । नश्शृणोति नशुश्राव ॥ १४ ॥ स० सासुव्यञ्जितशरीरजा सा लक्ष्मीःशोभेतियावत् । तयासुव्यञ्जित:सम्यग्व्यक्तः शरीरजोगभयस्यास्सा । यद्वासुसमृद्धः नतथेल्यसुः असमृद्धःतादृशः । व्यञ्जितःकेवलंव्यक्तःशरीरजोगर्भस्तेनसहवर्ततइतिथा । सुपूजार्थेभृशार्थानुमतिकृत्स्रसमृद्धिषु' इतिविश्वः । असुरपूज्यःनिन्द्यइतियावत् । तादृशः व्यञ्जितोयश्शरीरजस्तेनसहितेतिवा । अतोनसेल्यधिकं ॥ १७ ॥ ति० तद्दोषं गर्भसंभवरूपदोषं ॥ १८ ॥ ति० असदृशं कन्याखस्यायुक्तं ॥ १९ ॥ पूर्वगता प्रथमं गता ॥ २१ ॥ ति० तचापिगर्भकारणमित्यर्थः ॥ २३ ॥ ति० तत्प्रतिग्रहफलमाह-शुश्रूषणपरेति ॥ २६ ॥ [ पा० | १ ग. ड. च. छ. इ. अ. ट. ऋषिपन्नग. २ ड. च. छ. झ. अ. ट. दखातुतनयांराजा श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥ परितुष्टोस्मि सुश्रोणि गुणानां संपदा भृशम् ॥ तस्माद्देवि ददाम्यद्य पुत्रमात्मसमै तव ॥ उभयोर्वशकर्तारं पौलस्त्य इति विश्रुतम् ।। ३० ।। यस्मातु विश्रुतो वेदस्त्वयैषोऽध्यतो मम ॥ तस्मात्स विश्रवा नाम भविष्यति न संशयः ॥ ३१ ॥ एवमुक्ता तु सा देवी प्रहृष्टनान्तरात्मना । अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ३२ ॥ श्रुतिमान्समदर्श च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ॥ ३ ॥ विश्रवसोमुनिवरात्कुबेरोत्पत्तिः ॥ १ ॥ कुबेरतपस्तुटेनपरमेष्ठिना तसै दिक्पतित्वधनपतित्ववरदानम् ॥ २ कुबेरेण ॥ स्वपितृनियोगेन राक्षसाधिष्ठितपूर्वलङ्कायां स्वजनैःसहनिवासः ॥ ३ ॥ अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥ सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ॥ सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥ ज्ञात्वा तस्यं तु तद्वत्तं भरद्वाजो महामुनिः ।। ददौ विश्रवसे भायं स्वसुतां देववर्णिनीम् ॥ ३ ॥ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । जान्वेषिकया बुद्धया श्रेयो ह्यस्य विचिन्तयन् ।। ४ ।। मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसंपन्नमपत्यं परमादुतम् । जनयामास धर्मज्ञः सर्वैर्बह्मगुणैर्युतम् ।। ५ ।। तस्मिञ्जाते तु संहृष्टः संबभूव पितामहः ।। ६ ।। पाणिग्रहणपूर्वकमित्यर्थः ।। २८-२९ । उभयोरपि | त्यर्थः । पितामहः वैश्रवणपितामहः । पुलस्त्य इत्यर्थः । मातुः िपतुश्चेत्यर्थः ॥ ३० ॥ “’ अध्ययत: अधीयानस्ये- |प्रजामन्विच्छतीति प्रजान्वेषिका प्रत्ययस्थात् त्यर्थः । वेदो विश्रुतः गर्भहेतुरिति शेषः॥३१-३३॥ |। इतीत्वं । अस्य विश्रवसस्तस्मिन्पुत्रे जाते तुष्टो बभूव इतिश्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे मणि मुकुटाख्याने उत्तरकाण्डव्याख्याने द्वितीय:सर्ग:॥२॥ श्रेयस्करीं धनेशत्वरूपश्रेय:प्राप्तिहेतुभूतां । जन्मलम पर्यालोचनया कालान्तरे धनाध्यक्षनामको भविष्य तस्य तद्वत्तं विश्रवसस्तादृशं चरितमित्यर्थः । |तीति निश्चित्य तत्काले विश्रवसोपत्यत्वाद्वैश्रवण देववर्णिनीं देवसमानरूपां ॥ ३ ॥ प्रतिगृहोत्यादिश्लो- | इति विश्रुतो भविष्यतीति नाम च चकार । कपञ्चकमेकं वाक्यं । सर्वैर्बह्मगुणैः। शमदमादिभिरि- | “विश्रवसो विश्रवणं वा ' इति विश्रवणादेशः स० श्रुतिमान् सर्वशास्रश्रवणवान् ॥ ३३ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ स० सर्वभोगेषुसत्खपि असंसक्तः निस्पृहः । अनेनभाववैराग्यंसूच्यते । सर्वभोगेष्वसंसक्तइत्येकंवापदं । सर्वभोगेषु तत्सा धनेषु एः मन्मथस्यइषवोबाणास्तैरसंसक्तः असंबद्धइतिवा । अस्यापत्यंइ । भगवत्पुत्रत्वेनइःकामः । इयल्यांसल्यांसंपदि अकृतविवाहोमहामुनिरितिभावः ॥ २ ॥ ति० देववर्णिनीं देवसमानरूपांतन्नान्नींच ॥ ३ ॥ ति० प्रजान्वीक्षिकया प्रजानां शुभाशुभवीक्षणरूपयाबुद्याज्योतिश्शास्रसिद्धया । अस्यामुत्पादयिष्यमाणपुत्रस्यश्रेयोगुणंचिन्तयन् ॥ ४ ॥ ति० सर्वेह्मगुणैः शमतपश्शौचादिगुणैःयुक्तमपत्यंजनयामास । पितामहः वैश्रवणपितामहःपुलस्त्यइत्यर्थः । अत्रस्थानेप्रजान्वेषिकयेत्यर्धमितिक तकखरसः । प्रजामन्विच्छतिप्रजान्वेषिका । तदुणागुणपर्यालोचिकाज्योतिश्शास्त्रविषयाबुद्धिः । तयास्यवैश्रवणस्यश्रेयोवि [पा०] १ ख. घ. व्छीलवान्वाग्मी. २ ड,-ट, प्रजान्वीक्षिकया

    • श्रीमद्वाल्मीकिरामायणम्।

राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वे रसातलतलं गतैः ॥ २९ ॥ शशून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥३०॥ निर्दोषस्तत्र ते वासो न बाधा तत्र कस्यचित् ।। ३१ ।। ऐतूच्छुत्वा स धर्मात्मा धर्मिष्ठ वचनं पितुः। निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैतानां सहस्रस्तु हृटैः प्रमुदितैः सह ॥ ३२ ॥ अचिरेणैव कालेन संपूर्णा तस्य शासनात् ॥ ३३ ॥ स तु तत्रावसत्प्रीतो धर्मात्मा नैत्रंतर्षभः ॥ समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ३४ ॥ काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ॥ ऑभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥३५ ॥ स देवगन्धर्वगणैरंभिष्टुतस्तथाऽप्सरोनृत्यविभूषितालयः ।। गभस्तिभिः सूर्य ईंवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥ [ उत्तरकाण्डम् चतुर्थः सर्गः ॥ ४ ॥ अगस्त्यमुखालङ्कायां कुबेरनिवासात्पूर्वमपिराक्षसस्थितिश्रवणविस्मितेनरामेण तंप्रति राक्षसमूलकथनप्रार्थना ॥ १ ॥ अगस्त्येनतंप्रति यक्षराक्षसशब्दप्रवृत्तिनिमित्तकथनपूर्वकं रक्षःकुलमूलभूतहेतिवंशकथनारंभः ॥ २ ॥ हेतिसुताद्विद्युत्केशा त्सुकेशोत्पत्तिः ॥ ३ ॥ पार्वतीपरमेश्वराभ्यां तसैवरदानम् ॥ ४ ॥ श्रुत्वाऽगस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीतु लङ्कायां संभवो रक्षसां पुरा ॥ १ ॥ ततः शिरः कम्पयित्वा त्रेतान्निसमविग्रहम् ॥ तमगस्त्यं मुहुईष्टा स्मयमानोऽभ्यभाषत ॥ २ ॥ भगवन्पूर्वमप्येषा लङ्काऽऽसीत्पिशिताशिनाम् ॥ श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ३ ॥ पुलस्त्यवंशादुद्धता राक्षसा इति नः श्रुतम् ॥ इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥ ॥ २८-३१ ॥ प्रमुदितैः सह निवासयामासेति यो-| अपःस्थानादिसंभवः इति यदुक्तं तच्छुत्वा विस्मयमा जना ॥ ३२ । संपूर्णाधनधान्यादिसर्वेश्वर्यपूर्णेत्यर्थः |गत इत्यन्वयः ॥१॥ ततो मुहुः शिरः कम्पयित्वावि ॥ ३३-३६ ॥ इति श्रीगोविन्दराजविरचिते | स्मयमागतः सन् अगस्त्यं दृष्टाऽभ्यभाषत ॥२॥ पूर्वरा श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | वणकुबेरयोः पूर्वमपि लङ्कापिशिताशिनामासीदावास उत्तरकाण्ड व्याख्याने तृतीयः सर्गः ॥ ३ ॥ आसीद्वितीदानीमुक्तं श्रुत्वा मम विस्मयो जनित:॥३॥ कुतो विस्मय इत्याशङ्कय विरुद्धश्रवणादित्याह-पुल लङ्कायां धनदाधिष्ठानात्पूर्वमपि रक्षसां संभवः | स्येति । नः अस्माभिः । पूजायां बहुवचनं। श्रुतं कर्णा ति० निवासयामास निवासमकरोदित्यर्थः ॥ ३२ ॥ ति० शासनात् पालनात् ॥ ३३ ॥ ति० अवभासयन् शोभमानः । अप्सरोनृतै:विभूषितमालयंपुष्पकंयस्यसः ॥ ३६ ॥ इतितृतीयःसर्गः ॥ ३ ॥ ति० लङ्कायां पूर्वमपिरक्षःस्थितिंध्रुखाविस्मितेनरामेणतेषामुत्पत्यादिप्रश्रेअगस्त्येनतत्प्रतिपादनंश्रुत्वेतिविस्मयमागतइत्युक्तं । तत्रकिंविषयकश्रवणाद्विस्मयप्राप्तिस्तत्राह-कथमिति ॥ १ ॥ स० शिरःकंपनंविस्मयसूचकं ॥ २ ॥ ति० अन्यतश्चापिसंभवः [पा० ] १ घ. ज. निवासायरोचयखमहाबल. क. ख. निवासायरोचयखमहायशः. २ क. ख. घं. ज. एवमुक्तस्तुधर्मा त्मापित्राधम्र्यमिदंवचः. ३ क. ध. निवेशयामास. ४ क. ख. घ. ज. अभ्यागच्छत्सुसंहृष्टःपितरं. ५ क. ख. घ. ज. रभिक्षुत स्तथैवसिद्धेःसहचारणैरपि. ६ क, ख. ध. ज. इवौजसावृतः. ७ क. ख. ज. प्रययौश्रियावृतः. ८ क. ख. ज, लङ्कायांरक्ष सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रावणात्कुम्भकर्णाच प्रहस्ताद्विकटादपि ।। रावणस्य च पुत्रेभ्यः किं नु ते वलवत्तराः ।। ५ ।। क एषां पूर्वेको ब्रह्मन्किनामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥६॥ एतद्विस्तरतः सर्व कथयस्व ममानघ ।। कौतूहलमिदं मह्य नुद भानुर्यथा तमः ॥ ७ ॥ राघवस्य वचः श्रुत्वा संस्कारालंकृतं शुभम् ।। ईपद्विसायमानस्तमगस्त्यः प्राह राघवम् ॥ ८ ॥ प्रजापतिः पुरा ऋष्ट्रा ह्यपः सलिलसंभवः । तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ॥ ९ ॥ ते सत्वाः सत्वकर्तरं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥१०॥ प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव । आभाष्य वाचा यलेन रक्षध्वमिति मानदः ।। ११ ।। [ईत्युक्तास्ते क्षुधाविष्टा अंभांस्यादातुमुद्यताः ॥ अंभांस्येतानि रक्षाम उक्तवन्तस्तथाऽपरे ॥ १२ ॥ ज्ञात्वा प्रजापतिस्तेषामाह धात्वर्थसंयुतम् । यक्षेति जक्षणे धातुस्तथा रक्षस्तु पालने ।। यक्षणाद्यक्ष इत्युक्तस्तथा रक्षस्तु पालनात् ।। १३ ।।] रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ १४ ॥ कर्णिकयेति शेषः ॥४-७॥ संस्कारेति पदवाक्यार्थज- | प्रहसन्निव भयार्दित स्वप्रजाविषयद्यावशात्प्रहसन्नि संस्कारेति यावत् । ईषद्विस्मयमान इति । सर्वज्ञोप्य- | त्यर्थः । मानद:बहुमानदः । भयनिवृत्तिमनुगृह्वन्नित्य जानन्निव पृच्छतीति विस्मितं ।। ८ । सलिलसंभवः |र्थः । हे सत्त्वानीति वाचा आभाष्य संबोध्यं । रक्षध्वं पद्मसंभवः । सलिले पद्मसंभव इत्यर्थः । प्रजापतिः | यत्रेन रक्षध्वमिमा अप इति ॥११-१३॥ तानि स ब्रह्मा । अहरन्ते अपः सृष्टा भूमेरधः स्थिता: समुद्र- | त्वान्याह--रक्षामेति । तत्र तेषु सत्त्वेषु मध्ये । अन्यैः रूपिणीः सृष्टा रात्र्यवसाने तत्रैव सलिले विष्णुना- | कैश्चित्सत्वैः । रक्षामेत्युक्त । तथापरैर्जक्षामेत्युक्त भिकमले बर्तमानः प्रजापतिः तासामपां गोपायने | प्रजापतिः । उभयमपि लोडुत्तमबहुवचनं । “जक्ष रक्षणनिमित्तं । सत्त्वान् जन्तूनस्सृजत् । पुंलिङ्गत्व- | भक्ष-हसनयोः? । कैश्चिन्न वयं रक्षाम किन्तु जक्षा मार्ष ।। ९ । तइति तानि सत्त्वानि किं कुर्मः किं | मेत्युक्त । कैः रक्षामेत्युक्तं कैर्वा जक्षामेत्युक्त करवामेति भाषन्तः क्षुत्पिपासाभयार्दिताः सन्तः | तत्राह-भुक्षिताभुक्षितैरिति अभ्यासलोपश्च्छान्दसः । सत्त्वकर्तारं स्वस्रष्टारं विनीतवदुपस्थिताः ।। १० ॥ ! अबुभुक्षितैः रक्षामेत्युक्तं बुभुक्षितैस्तुजक्षामेत्युक्तमिति कीर्तितः । लङ्का राक्षसानांनिवासार्थनिर्मितेति िवश्रवोवाक्यानुवादेनेत्यर्थः ।॥ ४ ॥ ति० बलवत्तरा:किंनु । यतोविष्णुनातद्वि द्रावणेयतितमितिभावः ॥ ५ ॥ ति० सलिलसंभवःप्रजापतिरभूदित्यन्वय । “ अपएवससर्जादैौतासुवीर्यमवासृजत् । तदण्ड मभवद्वैमंसहस्रांशुसमप्रभम् । तस्मिञ्जज्ञेखयंब्रह्मासर्वलोकपितामहः ।' इतिमनूत्तेः । शि० अपो जलानिसृष्टा आकाशादिक्र मेणोत्पाद्य । सलिलसंभवः सलिलात् सलिलपद्मात् प्रादुर्भूतोबभूवेतिशेषः । रजोगुणग्रहणेनब्रह्माऽभवदितिशेषः । पद्मसंभवो ब्रह्मातुतासांपद्मद्वाराखोत्पादनहेतूनामपां गोपायनेरक्षणार्थसत्त्वान् प्राणिविशेषानसृजत् ॥ ९ ॥ ति० विनीतवत् पितरिविनी ताः सन्त स० प्रहसन्निव । क्षुत्पिपासाऽसहनंदुश्शकमहोइतिप्रहास मानवाइतिसृष्टसत्वसंबोधनेनतेषामनुमर्तमा नुषखंखस्येतिसूचयति । मानदइतिपाठेतु ब्रह्मविशेषणं । वाचामानवाइल्याभाष्ययत्नेनापोरक्षध्वमित्याह । शि० प्रजापतिर्बह्मा हेमानवाः मन्त्रशक्तयासंभूताःइत्याभाष्य संवोध्य इत्युक्तास्तेक्षुधाविष्टा अंभांस्यादातुमुद्यता इत्यारभ्य सार्धश्लोकद्वयंकचित्पुस्तकसंपुट्यांवर्तते नवर्ततेचबहुषुपुस्तकेषु । तेनप्रक्षिप्तमितिभाति । तथापिव्याख्यायते । एतानि खत्सृष्टा न्यंभांसिरक्षामइत्युक्तवन्तः । धात्वर्थसंयुतं । रक्षधाखर्थसंयुतं । तथेतरत्र यक्षधाखर्थसंयुतमित्यर्थः । खयमेवधाखर्थसंयुतमि त्युक्तविवृणोति । यक्षेतीति । जक्षणे भक्षणे । तथारक्षेोरक्षधातुःपालनेइक्शितपोरन्यतरस्याप्यभावाच्छान्दसोनिर्देशः । रक्षःउ क्तमितिविपरिणतमन्वेति । यजयोरभेदस्यतान्त्रिकलाद्यक्षेतिजक्षणइत्युक्ति । यथोत्तंतृतीयस्कन्धएकोनविंशाध्याये । ' क्षुत्तृडू भ्यामुपसृष्टास्तेतंजग्धुमभिदुद्रुवुः । मारक्षतैनंजक्षध्वमित्युचैःक्षुत्तृडर्दिता । देवस्तानाहसंविग्रोमामाजक्षतरक्षत । अहोमेयक्षः रक्षांसिप्रजायूयंभविष्यथ' इति ॥ १२ -१३ ॥ स० तदुक्तास्तदुत्तेःप्रतिपन्नार्थद्वया अमुमूचुरित्याह-रक्षामइति । भुह्निता भुक्षितैः भुक्षिताभुक्षितैरितिपाठद्वये अभ्यासलोपानुखारकेवलाभ्यासलोपा आर्षाः । रक्षणं तथैवसतीनामपामितरानपायोपायं । [ पा०] १ झ. मानवाः. २ इत्युक्तास्तेक्षुधाविष्टाइत्यादयः रक्षस्तुपालनादित्यन्ताःश्लोकाः चव. छ. पाठयोरधिकादृश्यन्ते वा. रा. २४२ ४८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ॥ जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ १५ ॥ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ॥ मधुकैटभसंकाशौ बभूवतुररिन्दमौ ।। १६ ।। प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ॥ हेतिदौरक्रियार्थे तु परं यलमथाकरोत् ॥ १७ ॥ स कालभगिनीं कन्यां भयां नाम भयावहाम् ॥ उदावहदमेयात्मा खयमेव महामतिः ॥ १८ ॥ स तस्यां जनयामास हेती राक्षसपुङ्गवः ॥ पुत्रं पूत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ १९ ॥ विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ॥ व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ २० ।। स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तु व्यवसितः पिता ।॥ २१ ॥ सैन्ध्यायास्तनयां सोथ सन्ध्यातुल्यां प्रभावतः ॥ वरयामास पुत्रार्थ हेती राक्षसपुङ्गवः ॥ २२ ॥ अवश्यमेव दातव्या परमै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ २३॥ संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।। रमते स्म तया सार्ध पौलोम्या मघवानिव॥२४ ॥ केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्भर्भमाप घनराजिरिवार्णवात् ॥ २५ ॥ ततः सा राक्षसी गर्भ घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्जिम् ॥ २६ ॥ तमुत्सृज्य तु सा गर्भ विद्युत्केशरतार्थिनी ।। रेमे तु सार्ध पतिना विस्मृत्य सुतमात्मजम् ॥ २७॥ उत्सृष्टस्तु तदा गर्भ घनशब्दसमस्खनः ॥ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः । । निधायास्ये खयं मुष्टि रुरोद शनकैस्तदा ॥ २८ ॥ ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितखनम् ॥ २९ ॥ अपश्यदुमया सार्ध रुदन्तं राक्षसात्मजम् ॥ कारुण्यभावात्पार्वत्या भवत्रिपुरसूदनः ॥ ३० ॥ तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवोक्षरोव्ययः ॥ ३१ ॥ पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया। उमयाऽपि वरो दत्तो राक्षसानां नृपात्मज ।। ३२ ॥ क्रमः ॥१४॥ वः युष्माकं मध्ये । यैः रक्षामेत्युक्तं ते | मध्यः ॥२०॥ पिता हेतिः ॥२१-२५॥ प्रसूता प्रसू राक्षसा भवन्तु । यैर्जक्षामेत्युक्तंते यक्षा भवन्तु । वर्ण-|तवती । अन्निजं गर्भमिति । अग्निा विस्मृष्टं माहेश्वरं व्यत्यय आर्षः॥१५-१६॥ तत्र राक्षसेषु। तपोवनगत |गर्भमित्यर्थ । घनगभेऽशनिः ॥ २६-२९ ॥ इति । विरक्तो भूत्वेति शेषः ।॥१७॥ कालो यमः । स्वय- | कारुण्येन सहितः भावश्चित्तं कारुण्यभावः । तस्मात् मेवेति । प्रार्थनां गत्वत्यर्थः । अस्यैव विवरणं दारक्रि|॥ ३० ॥ अक्षरोव्यय इति षड्भावराहित्योपलक्षणं । यार्थ इत्यादि ॥१८-१९॥ तोयं मध्ये यस्य स तोय- | पार्वत्या प्रेरित इति शेषः । इदमेव दर्शयति-वक्ष्य जक्षणंवैवक्षिकंपूजनादिरूपंकुर्मइत्युत्तरितवन्तइतिभावः । अनुप्रासेनरक्षामोयक्षामइतिद्वयेऽवदन्नितिध्वनिः । ति० तत्रतेषुभग वन्नियुक्तभूतेषुमध्येभगवत्प्रयुक्तरक्षध्वमितिपदस्याविनाशेनावस्थापनमर्थइतिकेचनप्रपन्ना । उत्तरोत्तराभिवर्धनरूपपूजनमर्थइति परेप्रपन्नाः । तत्राद्यारक्षामेतिप्रतिवचनंदत्तवन्तः । परेयक्षामेति । ‘यक्ष पूजायां' । उभयमपिलोडुत्तमबहुवचनं । बुभुक्षितावु भुक्षितैरित्यस्यस्थानेभुतिाभुहितैरित्यार्ष । अबुभुक्षिताः पिपासिताः ॥ १४ ॥ ति० प्रभावतःसन्ध्यातुल्यामितिसंबन्धः । सन्ध्यादुहिता सालकटंकटाख्या ॥ २२ ॥ स० राक्षसी । यद्यपिसन्ध्यायादेवताखं । तथापिरक्षणप्राधान्येनब्रह्मसूसृष्टत्वेन क्षसीखात्तत्पुत्र्याअपिराक्षसीलंबोध्यं । अमिजं अन्निविसृष्टषण्मुखरूपंगर्भगङ्गेवप्रसूता। प्रकृष्टसूतंसवनंयस्या:सा । प्रसूतवतीत्यर्थः ति० घनगर्भसमप्रभं जलगर्भमेघसमकान्ति ॥ २६ ॥ ति० विद्युत्केशरतार्थिनी विद्युत्केशेनसहरतंक्रीडामर्थयतितादृशी । बभूवेतिशेषः ॥ २७ ॥ स० मातुर्वयसासमं । माताप्रसवकालेकियद्वर्षोंपेता कीदृशाकारवतीतादृशाकारकमित्यर्थः ॥ ३१ ॥ स० बालेषु तत्रापिरक्षकरहितेषुप्रायेणस्त्रीणामनुक्रोशात्पार्वत्याःप्रियकाम्ययेत्युक्तं ॥ ३२ ॥ [पा०]१ झ. . ट. इवांबुजं. २ ड, च. छ. झ. . ट सर्गः ९ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयःसमम् ॥ ३३ ॥ ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ॥ चचार सवेत्र महान्महामतिः खगं पुरं प्राप्य पुरंदरो यथा ।। ३४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः ॥ ५ ॥ सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवरदृौसैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥ सुकेशं धार्मिकं दृष्टा वरलब्धं च राक्षसम् ॥ ग्रामणीनम गन्धर्वो विश्वावसुसमप्रभः ।। १ ।। तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।। तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ २ ॥ वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ॥ आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥ स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥ देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥ त्रीन्पुत्राञ्जनयामास त्रेतान्निसमविग्रहान् ॥ माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ त्रींत्रिनेत्रसमान्पुत्रात्राक्षसान्राक्षसाधिपः ।। ६ ।। त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्रयः ॥ त्रयो मत्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७ ॥ त्रयः सुकेशस्य सुताखेताग्रेिसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ८ ।। वरप्राप्ति पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ॥ तपस्तपुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ९ ॥ माणप्रियकाम्ययेति ।। ३१-३२ । सद्योपलब्धिरिः | गन्धर्व आसीत् स तं सुकेशं दृष्टा तस्मै सुकेशाय त्यार्षः संधिः । मातुरेव वयःसमं वयःप्राप्तिरिति | ददावित्यन्वयः । रक्ष:श्रियं राक्षसश्रियं ॥ १-३ ।। योजना ।। ३३ । सुकेश इत्यनुवादादेव तन्नामकरणं | अञ्जनाद्ञ्जनाख्यगजात् अभिनिष्क्रान्त: उत्पन्न सिद्धं । खगं आकाशगं ॥ ३४ ॥ इति श्रीगोविन्द- | महागजः करेण्वेव रराज ॥ ४-६ ॥ त्रयो लोका राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने इत्यादिश्लोकद्वयं। त्रयो मन्नाः उत्साहप्रभुमन्नशक्तयः। उत्तरकाण्डव्याख्याने चतुर्थः सगे ।। ४ ।। त्रयो वेदा वा । त्रय आमयाः वातपित्तश्लेष्मरूपाः । त्रेतान्निसमवर्चस इति तेजोतिशय उक्तः । पूर्वसाहत्य सुकेशमित्यादि सार्धद्वयं । वरलब्धं लब्धवरं । ! प्रधानात् (१)। व्याधयोपेक्षिता इति संधिरार्षः ॥७- स० सद्योपलब्धिरिति । अत्रसंधिरार्षः । अथवा 'एधोदकमुपस्कुरुते ' इत्यत्रैधश्शब्दसमानार्थकैधशब्दोप्यस्तीतिसमा धिवदत्रापिसद्यशब्दसमानार्थकःसद्यश्शब्दोप्यस्ति । तेनसन्ध्युपपत्तिः । अनेनरत्यर्थराक्षसीभिर्गर्भस्त्यज्यते । तस्यचनपो षण तासांसद्यएवगर्भप्राप्तिःप्रसवश्वसद्यएव तस्यचविशिष्टयौवनमित्येवंदययादेव्यावरादत्ताइत्युक्तंभवति । मातुर्वयस समंयद्वयःतत्प्रातितुल्यरूपप्राप्तिप्रतिवरोदत्तइत्यन्वयः ॥ ३३ ॥ इतिचतुर्थःसर्गः ॥ ४ ॥ शि० ग्रामणीनमगन्धर्वः प्रससादेतिशेषः ॥ १ ॥ शि० प्रसादफलमाह--तस्येति । तस्य प्रामण्यः । देववतीनामया आत्मजा तांसुकेशायददौ ॥२॥ स० वरदानकृतैश्वर्यं वरदानरूपंकृतं कर्म । तेनैश्वर्ययस्यसतथातं ॥ ३ ॥ ति० अत्रोपमाव तुष्टयेस्थिरखतेजखिलखापरिमितसामथ्यैहिंसकखानिसाधारणधर्माः ॥ ७ ॥ स० व्याधयोपेक्षिताइत्यत्रगुणआर्षः । व्याधयः अपे क्षिताइतिवाछेदः । तत्रेक्षितमितिभावेक्तः । अपगतमीक्षितमीक्षणं । तत्परिहारप्रयन्नइतियावत् । येभ्यस्तेऽपेक्षिताः । उपेक्षिताइ [पा० ] १ घ. दुर्गतः. २ घ. मालिंचैवबलान्वितं. ३ क. ध. समर्वचसः. ४ क. ध.-झ. झालैश्वर्यंतपोबलातू. श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ॥ विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ १० ॥ सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।। सन्तापयन्तस्त्रींछेोकान्सदेवासुरमानुषान् ।। ११ ।। ततो विभुश्चतुर्वक्रो विमानवरमास्थितः ॥ सुकेशपुत्रानामन्त्र्य वरदोस्मीत्यभाषत ॥ १२ ॥ ब्रह्माणं वरदं ज्ञात्वा सेन्द्वैर्देवगणैर्तृतम् ।। ऊचुः प्राञ्जलयः सर्वे वेपमाना इव दुमाः ॥ १३ ॥ तपसाऽऽराधितो देव यदि नो दिशसे वरम् ॥ अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः । प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १४ ॥ एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १५ ॥ वरै लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ १६ ॥ तैर्वध्यमानास्त्रिदशाः सर्षिसङ्गाः सचारणाः ॥ त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥१७॥ अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।। ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १८ ॥ ओजस्तेजोबलवतां महतामात्मतेजसा ॥ गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। १९ ।। अस्माकमपि तावत्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुं मन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। २० ।। विश्वकर्मा ततस्तेषां राक्षसानां महाभूजः ॥ निवासं कथयामास शक्रस्येवामरावतीम् ॥ २१ ॥ दक्षिणस्योदधेस्तीरे त्रिकूटी नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ २२ ॥ शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ॥ शकुनैरपि दुष्प्राप टङ्कच्छिन्नचतुर्दिशि ॥ २३ ॥ त्रिंशद्योजनविस्तीर्णा शतयोजनमायता ।। खणेग्राकारसंवीता हेमतोरणसंवृता । मया लङ्केति नगरी शक्राज्ञसेन निर्मिता ।। २४ ।। तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ ॥ २५ अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।। लङ्कादुर्ग समासाद्य राक्षसैर्बहुभिताः ।। भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २६ ॥ विश्वकर्मवचः श्रुत्वा तूतस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ २७ ॥ दृढप्राकारपरिखां हैमैगृहशतैताम् ॥ लङ्कामवाप्य ते हृष्टा न्यवसत्रजनीचराः ॥ २८ ॥ एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ २९ ॥ १३ ॥ प्रभविष्ण्वः यणार्षः । अनुव्रताः । अनुरक्ताश्च । मध्यमे शिखरे । शाकुनैरपि दुष्प्राप इत्यत्र हेतुः भवामेत्यनुकर्षः ॥१४॥ ब्रह्मलोकाय ब्रह्मलोकं गन्तुं । | टङ्कच्छिन्नचतुर्दिशीति ॥ २२-२५ । अमरा तुमर्थे-'इत्यादिना चतुर्थी ॥१५-२१॥ दक्षिण- | वतीं समासाद्येति पदवशादक्षराधिक्यं ॥ २६ ॥ स्येत्यादि सार्धत्रयं । अम्बुदसन्निभे मेघसमानरूपे ! सहस्रमनेके अनुचरा येषां ते सहस्रानुचराः ॥२७ तितात्पर्यम् ॥ ८ ॥ स० हेप्रभविष्णो जगदुत्पादक धातः । इतिवरचतुष्टयंदिशेतियाचिरइतिशेषः । नागोजिभट्टस्तुप्रभ विष्णवइतिपठित्वा 'यणार्षः । प्रभवइतियावत्' इतिव्याचख्यौ ॥ पाठोपिनमूलकोशेषु । तथाचतुर्विशेषणीलभ्यार्थस्यतेनक थनादार्थिकीपुनरुक्तिश्चार्षयणादेशश्चतत्रेत्युपेक्ष्यंतत् ॥ ॥ स० ब्रह्मलोकाय खलोकं । तप आदिप्राप्यलोकमितिवा ॥ खर १४ योपगम्यवरदानहेतुब्रह्मणवत्सलइति । एतद्वात्सल्यमपिमुखोद्वतखाज्येष्ठत्खाश्चेतिमन्तव्यं ॥ १५ ॥ ति० ओजस्तेजोबलवतां अतएवमहतांदेवानांभवानेवात्मतेजसा आत्मसामध्येंनगृहकर्ता । सखमस्माकमपिहृदयेप्सितंगृहंकुर्वितिसंबन्धः ॥ १९-२० ॥ इतिपञ्चमःसर्गः ॥ ५ ॥ [पा०] १ च. ज्ञाखादृष्टासंमन्त्र्यराक्षसाः. २ च. झ. तैर्वाध्यमाना . ३ ड. च. छ. झ. अ. ट. द्वितीयोराक्षसेश्वराः ४ क, ख. घ. ज. विहरन्तिनिशाचराः, ५ क, घ. ज, गन्धर्वांनानाधर्मसमेधिता सर्गः ६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तस्याः कन्यात्रयं ह्यांसीद्धीश्रीकीर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३० ॥ कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥ त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥३१॥ दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कृतदारास्तु ते राम सुकेशतनयास्तदा । चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।। ३२ ।। तैतो माल्यवतो भार्या सुन्दरी नाम सुन्दरी । स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३३॥ वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः । सुप्तो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । । अनला चाभवत्कन्या सुन्दयं राम सुन्दरी ।। ३४ ।। सुमालिनोपि भार्याऽऽसीत्पूर्णचन्द्रनिभानना ॥ नाम्रा केतुमती नाम प्राणेभ्योपि गरीयसी ॥३५॥ सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३६ ॥ प्रहस्तोऽकम्पनचैव विकटः कॉलकार्मुकः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ३७ ॥ संहादिः प्रघसचैव भासकर्णश्च राक्षसः ।। राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता । कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। ३८ ।। मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्याऽऽसीत्पद्मपत्राक्षी खक्षी थैक्षीवरोपमा ॥३९॥ सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।। अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४० ॥ अनिलश्चानलचैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचराः ॥ ४१ ॥ ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्ववाधिरे तान्वैहुवीर्यदर्पिताः ।। ४२ ।। जगन्नमन्तोऽनिलवडुरासदा रणेषु मृत्युतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा ।। ४३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः ।। ५ ॥ षष्ठः सर्गः ॥ ६ ॥ माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषाँस्वावध्यत्वकथ नपूर्वकं श्रीनारायणशरणीकरणचोदना ॥ १ ॥ सुरादिभिःसप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेपणम् ॥ २ ॥ विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृ भ्यांरक्षोगणैश्वसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमे त्य रक्षोभिःसहयुद्धारंभः ॥ ४ ॥ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ॥ भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ १ ॥ २९ । अराक्षसी राक्षसजातिव्यतिरिक्ता ।। ३०–| प्रशमंकराइत्यार्षः खचू ।। ४३ ॥ इति श्रीगोविन्दः ३१ । भगदैवतनक्षत्रमुत्तरफल्गुनी । । ३२-४० ॥ | राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने मालेया इति । “इतश्च' इति ढक् ॥ ४१-४२ ।॥ | उत्तरकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ।। [ पा० 1 १ क. ख. घ.-ट ह्यासीद्रीश्री. २ क. ख. ज. तस्य. ३ च. छ. झ. अ. ट. राम. ४ ड. च. छ. झ. अ. ट, कालिकामुखः, ५ क. सुमध्यमा. ६ च. छ, ज. यक्षसुतोपमा. ७ क. ख. घ. ज. बलवीर्य. ८ क. ख. घ. ज. प्रतिमाः समाहित १४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ जगत्सृष्यन्तकर्तारमजमव्यक्तरूपिणम् ॥ आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ २ ॥ ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ॥ ऊचुः प्राजूलयो देवा भयगद्भभाषिणः ॥ ३ ॥ सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ॥ प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुंबाधनैः ॥ ४ ॥ शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।। खगाच देवान्प्रच्याव्य खर्गे क्रीडन्ति देववत् ॥५॥ अहं विष्णुरहं रुद्रो ब्रह्माऽहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ६ ॥ इति माली सुमाली च माल्यवांश्चैव राक्षसाः ॥ [ ईंति ते राक्षसा देवान्वरदानेन दर्पिताः ] । बाधन्ते समरोद्धर्षा ये च तेषां पुरस्सराः ॥ ७ ॥ तन्नो देव भयार्तानामभयं दातुमर्हसि । अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। ८ ।। इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। ९ ।। अहं तान्न हनिष्यामि मयाऽवध्या हि तेऽसुराः ॥ किंतु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥१०॥ एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णु हनिष्यति स तान्प्रभुः ॥ ११ ॥ ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ॥ विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। १२ ।। शैङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।। ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ १३ ॥ सुकेशतनयैर्देव त्रिभित्रेतान्निसन्निभैः ॥ आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १४ ॥ लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ॥ तत्र िस्थताः प्रबाधन्ते सूर्वान्नः क्षणदाचराः ॥ १५ ॥ /स त्वमसद्धितार्थाय जहि तान्मधुसूदन ॥ शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ १६ ॥ /चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदोस्माकं नान्योस्ति भवता विना ।। १७ ।। //राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ॥ नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १८ ॥ /इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ।। १९ ।। सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ २० ॥ तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः ॥ २१ ॥ इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्दष्टाः प्रशंसन्तो जनार्दनम् ॥ २२ ॥ विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २३ ॥ शरण्यानि शरणाह्वणि देवपित्रतिथिपशुपक्ष्यादि - । प्रथमं रुद्रसमीपगमनं कृतोयमनर्थ इतेि द्योतयितु रक्षणाहाणि ।। ५-६ । समरे उद्धर्षों येषां ते |माह-अहमिति ॥ मन्त्रमुपायं ।। १० । एतमेव समरोद्धर्षाः ।। ७ । अशिवं असौम्यं क्रूरमित्यर्थः । समुद्योगमिति । नतु कालान्तरीयमित्यर्थः । प्रभुर्म ॥ ८ ॥ सुकेशं प्रति सापेक्ष इति । सुकेशस्य स्वाश्रि-|मापि प्रभुः ।। ११-१२ । संभ्रान्तवत् संभ्रान्ता तत्वात्तत्पुत्रवधानौचित्य इत्याशङ्कयेत्यर्थः ।। ९ । * । सन्तः॥१३-१७॥ सानुबन्धाः सानुचराः ॥१८ स० तस्यापिप्रजापतित्वात्सृष्टिकर्तृखं । कालान्निरुद्रतयासंहारकर्तृत्वंच । अजः आत्भगवतः जायतइति । * यस्यप्रसादजो ब्रह्मारुद्रश्चक्रोधसंभवः' इत्यादेः । अव्यक्तरूपिणं खानुग्रहमन्तरेणकस्याप्यप्रत्यक्षं । सर्वलोकानां इन्द्रादीनां । आधारं । आराध्यंपूज्यं । परमंगुरुंच हितोपदेष्टारं च ॥ २ ॥ ति० समरे संग्रामे उद्धर्षः उत्साहोयेषांते ॥ ७ ॥ ति० मयाऽवध्याः उत्क्तहेतोर्वधानर्हः । मन्त्रं उपायं ।। १० । स० महर्षयः हेज्ञानिनः । उपक्रमेदेवप्राधान्यकथनात् ॥ ११ ॥ [पा० ] १ घ. रिपुमर्दन. २ इदमर्ध क. ख. घ. च. छ. ज. पाठेषुदृश्यते. ३ क. शङ्खचक्रधरंदेवंपीतवाससमच्युतं । प्रणम्यजगतांनार्थवाक्यमूचुर्दिवौकस श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तैसादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ॥ देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। ४४ ॥ [इंति माली सुमाली च माल्यवानग्रजः प्रभुः ॥ ] एवं संमध्य बलिनः सर्वे सैन्यसमावृताः ॥४५॥ उद्योगं घोषयित्वा तु सर्वे नैतपुङ्गवाः ॥ युद्धाय निर्ययुः कुद्धा जुम्भवृत्रबला इव ॥ ४६ ॥ इति ते रामु संमन्यु सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ॥ ४७ स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।। खरैगभी रथोष्ट्रश्च शिंशुमारैर्भुजङ्गमैः ।॥ ४८ मकरैः कच्छपैमनैर्विहङ्गेर्गरुडोपमैः ॥ सिंहैव्यधैर्वराहैश्च सृमरैश्वमरैरपि ॥ ४९ ॥ त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योढुं दैवतशत्रवः ॥ ॥ ५० लङ्काविपर्ययं दृष्टा यानि लङ्कालयान्यथ । भूतानि भयदशनि विमनस्कानि सर्वशः ॥ ५१ ॥ रथोत्तमैरूह्यमानाः शतशोथ सहस्रशः । प्रयाता राक्षसास्तूर्ण देवलोकं प्रयततः ।। रक्षसामेव मार्गेण देवतान्यपचक्रमुः ॥ ५२ ॥ भूतानि भयदशनि विषमस्थानि सर्वशः । भौमाथैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।। उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ५३ ॥ अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ॥ वेलां समुद्राश्चोत्क्रान्तावेलुश्चाप्यथ भूधराः ।। ५४ ॥ अट्टहासान्विमुञ्चन्तो घननादसमखनाः । वाइयन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ५५ ॥ संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ॥ [ भूम्यां परिपतन्ति स नृत्यमानाः सहस्रशः ।।] गृध्रचक्र महचात्र ज्वलनोदारिभिर्मुखैः ।। ५६ ।। रौक्षसानामुपरि खे भ्रमतेऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विदुता ययुः । काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।। ६७ ॥ उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्यव न निवर्तन्तं मृत्युपाशावपाशताः ।। ५८ ।। माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरस्सरास्तेषां क्रतूनामिव पावकाः ।। ५९ ।। माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताँः ।। ६० ।। तद्धलं राक्षसेन्द्राणां महाभ्रघननादितम् ॥ जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ६१ ।। राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।। देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ६२ ।। स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ॥ आसज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ६३ ॥ दृपकाराकरणादिति भावः ।। । जिघांसाम । न्यासन्निति शेषः ॥५१ । रक्षसां मार्गेण तद्यात्रया ४३ इति स्वार्थे सन्नार्षे ४४-४७ ॥ वाहनान्याह सहवापचक्रमु कालाज्ञप्ताः कालप्रेरिता स्यन्दनैरित्यादिना ।। ४८ ॥ सृमरैः गवयैः ॥४९- | ५० ॥ लङ्काविपर्ययं लङ्काविनाशं । दृष्टा यानि लङ्का-|॥ ५३-५७ । मृत्युपाशावपाशिताः संजातबन्ध निलयानि भूतानि तत्रत्यानि दैवतानि विमनस्का - | नाः ।। ५८-५९ । माल्यवन्तं पर्वतं ।। ६० -- ति० सृमरोगवयः । सृमरचमरयोनलश्वेतपुच्छयोगाद्रेदइतितीर्थ ॥ ४९ ॥ ति० विमुञ्चन्तइत्यस्यजाताइतिशेषः । एवं वाशन्त्यइत्यस्यापि ॥ ५५ ॥ ति० माल्यवन्तमचलं माल्यवदाख्यकुलपर्वतं ॥ ६० ॥ ति० महाभ्रघननादितं महामेघसमूहव न्नादितंसंजातनादं ॥ ६१ ॥ [पा०] १ च. छ. झ. अ. ट. तस्मादचैवसहिताःसर्वेऽन्योन्यसमावृताः. २ इदमधे ख. घ. ज, पाठेषुदृश्यते. ३ ग. ड च. छ. झ. अ. ट. जंभवृत्रादयोयथा. ४ ख. ग. ड. च. झ. अ. ट. करिसंनिभैः. ५ इदमर्ध क. ख. घ. ज. पाठेषुदृश्यते ६ इ.-ट. रक्षोगणस्योपरिष्टात्परिभ्रमतिकालवत्. ७ क. ग. घ. च. छ. ज. देहिनः.८ ग. वैनतेयमथास्थित सर्गः ७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । आबध्य शरसंपूर्णे इषुधी विमले तदा ॥ श्रोणिसूत्रं च खङ्गं च विमलं कमलेक्षणः । शङ्खचक्रगदाशाङ्गेखङ्गाख्यप्रवरायुधान् ॥ ६४ ॥ सुपर्ण गिरिसंकाशं वैनतेयमथास्थितः ।। राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ६५ ॥ सुपर्णपृष्ठ स बभौ श्यामः पीताम्बरो हरिः ॥ काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ६६ ॥ स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षेरुपगीयमानः । समाससादासुरसैन्यशश्चक्रासिशाङ्गयुधशङ्कपाणिः ॥ ६७ ॥ सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नीलं इवाचलेन्द्रः ।। ६८ ।। ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सैपरिवार्य माधवं वरायुधैर भदुः सहस्रशः ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः ।। ६ ।। सत्समः सर्गः ॥ ७ ॥ १७ श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालियधः ॥ १ ॥ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववैषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ १ ॥ श्यामावदाततैर्विष्णुनलैर्नक्तंचरोत्तमैः । वृतोञ्जनगिरीवैासीद्वर्षमाणैः पयोधरैः ॥ २ ॥ शलभा इव केदारं मशका इव पर्वतम् । यथाऽमृतघटं दंशा मकरा इव चार्णवम् ।। ३ ।। तथा रक्षेोधनुर्मुक्ता वज्रानिलमनोजवाः ॥ हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ४ ॥ स्यन्दनैः स्यन्दनणता गजैश्च गंजपृष्ठगाः । अश्वारोहास्तथाऽचैश्च पादाताश्चाम्बरे स्थिताः ॥ ५ ॥ राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्युष्टितोमरैः । निरुच्छासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥६॥ ६७ । नुन्नपक्षं क्षेोभितबलं । चलोपलमिति बहुव्रीहि | श्यामः सन्नवदातः शुभ्रः श्यामावदात: निर्मल ॥ ६८ ॥ विग्रहः आकारः ॥६९॥ इति श्रीगोविन्द्- इत्यर्थः । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥ अनृतघटं मधुघटं । दंशाः वनमक्षिकाः राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने ।। ३ । वज्रा: वज्रधारा इव स्थिताः अनिलमनो उत्तरकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥ जवाश्च । विपर्यये संहारकाले । हरिं लोकाः प्रजा इव ।। ४-५ ॥ हरिं निरुच्छासं चक्रुः उच्छासा ति० श्रोणिसूत्रं खङ्गबन्धनभूतं ॥ ॥ स० पुनश्चक्रासिशाङ्गयुधशङ्गपाणिरितिवचनंखरूपाखरूपैतद्वखंभगवतइतिसप्रमे ६४ यसूचनार्थ । प्रेरणमात्रेणसुत्रामादिःप्रभविष्यत्येतन्निधनेइतिखयमागमनमेवादुतं । तत्रापिचक्राद्यानयनमद्रुततरमित्येवंरूपाधि क्यद्योतनेवाधिक्येधिकमित्युक्तदिशैतदितिमन्तव्यं ॥ ६७ ॥ स० सुपर्णपक्षानिलनुन्नवत्रं नुनंपर्यस्तं । नुन्नपक्षमितिपाठोनपाङ्गः नखरसार्थोऽनुप्रासरहितथेत्युपेक्ष्य ॥ ६८ ॥ इतिषष्ठःसर्ग स० नारायणगिरिं नारायणाख्यपर्वतविशेषं अस्ररूपवर्षेणार्दयन्तोराक्षसलक्षणाम्बुदाः अभिपेतुरितिशेषः । वर्षेणेवाद्रिम म्बुदाइतिसामान्यतोनिदर्शनं ॥ १ ॥ स० अम्बरे खचरत्वात् ॥ ५ ॥ स० द्विजं प्राणायामकर्तारं ॥ ६ ॥ [ पा० ] १ क. ड.-ट. खङ्गांश्चैववरायुधान्, घ. विमलासिवरायुधः. २ ग. घ. गन्धर्वमुख्याप्सरसोपगीतः. ३ घ. ज श्चक्रासिसीरप्रवरास्रधारी. ४ ड. च. छ. झ. अ. ट. नीलमिवाचलाग्रं. ५ ड. छ -ट. शितैः. ६ ड. झ. अर्दयन्तोस्रवर्षेण ट. गिरीवायंवर्षमाणै ८ ड. च. छ. झ. अ. ट. पावक. ९ ड. च. छ. झ. अ. ट. गज मूर्धगा का. रा. २४३ सर्गः ८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । युद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर । अहं स्थितोस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥ माल्यवन्तं स्थितं दृष्टा माल्यवन्तमिवाचलम् ॥ उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ६ ।। युष्मत्तो भयभीतानां देवानां वै मयाऽभयम् ।। राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥ प्राणैरपि प्रियं कार्य देवानां हि सदा मया ।। सोहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥ देवदेवं बुवाणं तं रक्ताम्बुरुहलोचनम् ।। ३शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ९ ।। माल्यवदुजनिर्मुक्ता शक्तिर्षण्टाकृतखना । हरेरुरसि बभ्राज मेघस्येव शतहदा ॥ १० ॥ ततस्तामेव चोत्कृष्य शक्ति शक्तिधरप्रियः ॥ माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ११ ॥ स्कन्दोत्सृष्टेव सा शक्तिगविन्दकरनिःसृता । काङ्गन्ती राक्षसं प्रायान्महेन्द्रीवाञ्जनाचलम् ॥१२॥ सा तस्योरसि विस्तीर्णे हारभासावभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। १३ ॥ तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ॥ माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥ ततः काष्णर्णायसं शूलं कण्टकैर्बहुभिर्तृतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥ तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥ ततोऽम्बरे महान्शब्दः साधु साध्विति चोदितः । आहत्य राक्षसो विष्णु गरुडं चाप्यताडयत् ॥१७॥ वैनतेयस्ततः कुद्धः पक्षवातेन राक्षसम् । व्यपोहद्धलवान्वायुः शुष्कपर्णचयं यथा ॥ १८ ॥ द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली खबलैः सार्ध लङ्कामभिमुखो ययौ ।। १९ ।। पक्षवातबलोदूतो माल्यवानपि राक्षसः ।। खबलेन समागम्य ययौ लङ्कां हिया वृतः ।। २० ।। एवं ते राक्षसास्तेन हरिणा कमलेक्षण । वहुशः संयुगे भग्रा हतप्रवरनायकाः ॥ २१ ॥ अशक्नुवन्तस्ते विष्णु प्रतियोढुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपतयः ॥२२॥ सुमालिनं समासाद्य राक्षसं रघुसत्तम ॥ स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥ ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ॥ सुमाली माल्यवान्माली ये च तेषां पुरस्सराः ।। संवें तेभ्यो महाभाग रावणाद्वलवत्तराः ।। २४ ।। न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ॥ ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥ क्षुद्रजन इव ॥३-५ ॥ पराङ्झुखवधोक्तदोषः स्वप्र- | तथा पक्षपातेन राक्षसं व्यपोहत् ।। १८ । दृश्य तिज्ञापालनपरस्य नास्तीत्याह-माल्यवन्तमिति ॥ ६ | दृष्टा ।। १९-२१ ॥ सहपन्नयः सस्रीका इत्यर्थः १० । तामेव स्ववक्षोलझामेव । शक्तिधरप्रियः | ।। २२ । सालकटङ्कटे सालकटङ्कटा माल्यवदादीनां सुब्रह्मण्यप्रियः । माहेश्वरार्चनं चिन्त्यं ॥ ११-१२॥ | पितामही विद्युत्केशपत्री तस्याः संबन्धी सालकट हारभासा मुक्ताहारकान्त्या । कूटं श्रृङ्गं ॥ १३ ॥ |ङ्कट: तस्मिन्वंशे प्रख्यातवीर्याः । वृद्धाच्छाभाव आर्षे तमः मोहः ।। १४-१५ । रणेरक्त: रणप्रियः । |॥ २३ ॥ ये पौलस्त्या रावणाद्यो निहतास्तेभ्य मुष्टिना च ताडयित्वा अपक्रान्त : । पृष्ठत इति शेषः | रावणाच माल्यवदाद्यो बलवत्तराः ॥ २४ ॥ ताह ॥ १६-१७ । वायुः शुष्कपर्ण यथा व्यपोहति | किं मे प्राशस्यं भवद्भिरुच्यत इति शङ्कायां तत्प्राश इतोदेहाद्भतः सन् खर्गनलभते । सहृन्तानहतइतिपाठे हतः दैवहतइत्यर्थः ॥४॥ ति० तत्तवबलमहं यथापश्यामि तथा दर्शयेत्यर्थ ॥ ५ ॥ स० प्रियंकार्ये देवराजावरजत्वात्सखांशखाच ॥ शि० येनमयादेवानांप्रियंप्राणैरपिकार्ये सोहंरसातलगतानपिवोयुष्मा निहनिष्यामि ॥८॥ ति० हारभारः हारसमूहः तेनावभासिते ॥१३॥ स० अभ्यहनत् अभ्यहन् ॥ १५ ॥ स० द्विजेन्द्रोगरुड ॥ १९ ॥ स० वलार्दिताः विष्णुबलार्दिताः । सहपन्नयः सभार्याः ॥ २२ ॥ राक्षसान्हन्ता । तृन् । “ नलोक [ पा०] १ क. ध. ज. शक्तिमुमोचसंकुद्धोराक्षसेन्द्रोररासह. २९ झ. भारावभासिते. ३ क-ट. राक्षसाराम. ४ ग छ, झ. अ. ट, सर्वएतेमहाभाग. ज. सर्वएतेमहावीर्ये श्रीमद्वाल्मीकिरामायणम् । भवान्नारायणो देवश्चतुबाहुः सनातनः राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्यय उत्पद्यत दस्युवध शरणागतवत्सलः ॥ २७ एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ चिरात्सुमाली व्यचरद्रसातलं सराक्षसो विष्णुभयार्दितस्तदा। पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः २९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः नवमः सर्गः ॥ ९ ॥ [ उत्तरकाण्डम् ७ कदाचन तनयासहरसातलाद्भदूतलंगतेनसुमालिनाराक्षसेन विश्रवसोदर्शनायपुष्पकविमानेनगच्छतःकुबेरस्य दर्शनम् तत्ल्यपौत्रकामेनतेन निजकन्याया:कैकस्याविश्रवस्समीपंप्रति प्रेषणम् ॥ २ ॥ तपःप्रभावेनकैकसीभावविदातेन तांप्रति प्रदोषसमयसमागमनाद्धेतो रूक्षराक्षसरूपापत्यजननोक्ति ततस्तयाप्रार्थनाप्रसादितेनतेन पुनस्तांप्रति धर्मिष्ठकनिष्ठतनयजननविषयकवरदानम् ततःकैकस्यां कालक्रमेणविश्रवस्सकाशाद्रावणकुंभकर्णशूर्पणखाविभीष णानजननम् ॥ ५ रावणेन मातृप्रेरणयाकुंभकर्णविभीषणाभ्यांसह गोकर्णेतपश्चरणम् ॥ ६ कस्य चित्त्वथ कालस्य सुमाली नाम राक्षसः ।। रसातलान्मत्यलोकं सर्वे वै विचचार ह ॥ १ । नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥ राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ॥ तदाऽपश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥ गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्टाऽमरसंकाशं खच्छन्दं तपनोपमम् ॥ ४ रसातलं प्रविष्टः सन्मल्लोकात्सविस्मयः ॥ इत्येवं चिन्तयामास राक्षसानां महामतिः किंकृतं श्रेय इत्येवं वधेमहि कथं वयम् ॥ अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ६ पुत्रि प्रदानकालोऽयं यौवनं तेतिवर्तते । प्रत्याख्यानाच भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ स्त्यमपि तवैवेत्याह--न चान्य इति । राक्षसान्ह विना पदां पदां त्यक्त्वा स्थितां २-५ न्तेति । स त्वं ॥ २५-२९ इति श्रीगोविन्द्रा- | राक्षसानां श्रेयः किंकृतं स्यात् केनोपायेन कृतं स्यात् जविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | कथं वयं वर्धमहीत्येवं चिन्तयामासेति योजना ॥६ उत्तरकाण्डव्याख्यान अष्टमः सग प्रत्याख्यानात् भीतैरस्माभिस्त्वं वरैर्न प्रतिगृह्यसे इतिषष्ठीनिषेधः । देवकण्टकान् देवपीडाकरान् देवशत्रून्। यस्वंहन्ता सनारायणमृते नारायणंविना । अन्योन केवलमनुष्योन २५॥ ति० उत्पन्नः माययागृहीतदेहः ॥ २६ ॥ स० ततः सुमाल्यादिपरित्यागानन्तरं । लङ्कांलङ्कायां । अवसदितिवापूरणीयं २९ ॥ इत्यष्टमःसर्गः ॥ ८ ति० रसातलादिति । निस्सृत्येतिशेष १ ॥ स० विनापद्मंश्रियमिव । तेनैवविशेषस्तस्याएतस्याइतिभाव पुष्पकेणविमानेनसहगच्छन्तं तदारूढमितियावत् ॥३॥ सं० अमरसंकाशं वरलब्धसुरखात्तत्सदृशं । गच्छन्तं सर्वमवगच्छन्तं सुज्ञमितियावत् ॥ ४ ॥ ति० तंदृष्टापुनारसातलंप्रविष्टइत्यर्थ रसातलात्प्रविष्टःसन्मल्लोकं'इतिपाठे उक्तानुवादएवायं इत्येवंचिन्तयामासेत्यन्वयः ॥५॥ ति० प्रत्याख्यानाद्रीतैः प्रत्याख्यानशङ्काभीतैः । नप्रतिगृह्यसे नयाच्यसे । स० प्रत्याख्यानात् नेतिवदेत्किमितिप्रत्याख्यानातू अपुरस्करणेतिरस्करणशङ्कायाः महाबलस्यसुमालिनः । किलबालायाअबलात्वेनवरणे नशक्तिरमा [ पा०] १ ड. च. छ. झ. अ ट. धर्मव्यवस्थानां. २ क-घ. च. ज. केनचित्वथकालेन. ३ ख-ट. संकाशंगच्छन्तं पाक्कोपमं. ४ क. च. ज हितार्थचिन्तयामास. ५ ख, च. छ. झ. अ. ट, व्यतिवर्तते ४ स० सर्गः ९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । त्वत्कृते च वयं सर्वे यत्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।। कन्यापितृत्वं दुःखं हि सर्वेषां मानकाद्विणाम् ।। ८ ।। न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ९ ।। मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥ सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय खयम् ॥ ११ ॥ इँदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ॥ तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ १२ ॥ सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥१३॥ एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठचतुर्थे इव पावकः ॥ १४ ॥ अंविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ १५ ॥ स तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अत्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ १६ ॥ भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्य कस्य वा हेतोस्तत्त्वतो बूहि शोभने ।॥१७॥ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ॥ आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १८ ॥ किन्तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्राऽहं शेषं त्वं ज्ञातुमर्हसि ॥१९॥ स तु गत्वा मुनिध्र्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २० ॥ सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ २१ ॥ शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।। दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ २२ ॥ प्रतिग्रहं न प्राप्रेोषीत्यर्थ ।। ७ । याश्रताः कृतप्र - | नात् । चरणाधोमुखी चरणसमीपाधोमुखी । विलि यासाः । धर्मबुद्धयः विवाहधर्मनिमित्तचिन्तावन्त : | खन्तीति चिन्तानुभाव ।। १५-१६ । कुतः ॥ ८ । कन्यापितृत्वस्य दुःखत्वमेव प्रदर्शयति--न | कस्माद्देशात् । किं कार्यं मया कर्तव्यं कस्य हेतो ज्ञायत इति ॥ ९ ॥ अथ वरणानन्तरमपि विशिष्य | कस्मै प्रयोजनाय ॥ १७ ॥ मे मतं त्वद्भर्तृकत्वाभिः दुःखहेतुत्वं कन्याया इत्याह-मातुरिति । संशये |लाषित्वं ॥ १८ ॥ तच वतुं लज्जावशादनुचितमिति स्थाप्य तिष्ठतीति । कथमस्याश्चारित्रभ्रंशो न भवि- | सूचयित्वा वतुमुचितमाह-क्रिन्त्विति ।। १९ ।। ष्यतीति कुलत्रयं चिन्ताकुलमेव सदा भवतीत्यर्थः | कारणं आगमनकारणं ।। २० । तदेवाह-सुतेति ॥ १०-१३ । उपातिष्ठत् प्रदोषे अग्निहोत्रं कृत . |॥ २१ । दारुणान् क्रूरस्वभावान् । दारुणाकारान् वानित्यर्थः ।। १४ । पितृगौरवात् पितरि बहुमा- | क्रूरवेषान् । दारुणाभिजनप्रियान् दारुणाभेिजने कमितिभीतैश्च वरैः कन्याकामुकैः । नपरिगृह्यसे नयाच्यसे ॥७॥ति० त्वत्कृते तवविशिष्टवरलाभार्थे। यत्रिताः कृतप्रयासाः ॥ स यत्रिताः यत्रवरास्तत्रगन्तव्यमितिनत्रीभूताः दुःखं दुःखकरं ।शि०हि यतस्खसर्वगुणोपेता अतएवश्रीरिवसि । एतेनखत्सदृशःपति दुर्लभइतिद्योतितं ॥८॥ ति० भज सेवख। सेवनेनचभर्तृत्वेनवरय ॥ ११ ॥ स० भास्करसमइत्यादिकंसौभाग्यादेव नसौरूप्यानुरू प्यात् । “कुत्साय तशब्दोऽयं शरीरंबेरमुच्यते। कुबेरः कुशरीरखान्नान्नातेनैवसोङ्कितः” इतिवायुपुराणोक्तः । भानुदीक्षितोपिकु त्सितं बेरंशरीरमस्य । कुष्ठित्वादित्युक्तवान्। अन्यत्रापि*खच्छखशैलेक्षितकुत्सबेरः'इतिच ॥१२॥ स० पितृगौरवातूपितृलगुरुखात सा स:कोपोस्याअस्तीतिसा । पिताखयंवरवरर्णकृखानविवाहितवानितिमानसरोषवती । गौरवपदखारस्यात् । सःभावप्रधानः । साधकताऽस्याअस्तीतिसा । ‘सःकोपेसाधकेच' इतिविश्वः ॥ १३ ॥ ति० दारुणांतांवेलां प्रदोषकालमित्यर्थः । पितृगैौरवादुप सृत्यमहाबलपराक्रमत्वेनख्यातस्य सुमालिनःपुत्र्यहं । अतोनप्राकृतेनर्षिणाऽनादरणीयेत्याशयेनेत्यर्थः । चरणमवलोकयदधःप्रवर्तितं मुखंयस्यास्सा चरणाधोमुखीस्थिता । स० चरणयोरधः अधःप्रदेशः तत्रमुखंयस्याइतिथा । शि० चरणाधोभागेमुखंयस्या [पा०] १ ख. ग. ज. सातुतांदारुणांवेलांविचिन्त्यपितृगौरवातू. २४ श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥ सा तु तद्वचनं श्रुत्वा ग्रणिपत्याब्रवीद्वचः ॥ २३ ॥ भगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। २४ ।। कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ॥ उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २५ ॥ पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ २६ ॥ एवमुक्ता तु सा कन्या राम कालेन केनचित् ॥ जनयामास बीभत्सं रक्षेोरूपं सुदारुणम् ॥ २७ ॥ दशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २८ ॥ तस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः ।। क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः॥२९ ॥ ववर्षे रुधिरं देवो मेघाश्च खरनिखनाः ॥ बभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ३० ॥ चकम्पे जगती चैव ववुर्वताः सुदारुणाः ॥ अक्षोभ्यः क्षुभितथैव समुद्रः सरितां पतिः ।। ३१ ।। अथ नामाकरोत्तस्य पितामहसमः पिता ।। दशग्रीवः प्रसूतोयं दशग्रीवो भविष्यति ।। ३२ ।। तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ३३ ।। ततः शूर्पणखा नाम संजज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ३४ ।। तस्मिञ्जाते महासत्वे पुष्पवर्ष पपात ह ॥ ३५ ॥ नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ॥ वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥३६॥ तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥ कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ॥ त्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८ ॥ विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।। खाध्यायनियताहार उवास विजितेन्द्रियः ॥३९ ॥ अथ वैश्रुवणो देवस्तत्र कालेन केनचित् ॥ आगतः पितरं द्रष्ट पुष्पकेण धनेश्वरः ॥ ४० ॥ तं दृष्टा कैकसी तत्र ज्वलन्तमिव तेजसा ॥ औगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥ पुत्र वैश्रवणं पश्य भ्रातरं तेजसा घृतम् ॥ भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥ दशग्रीव तथा यलं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव वैश्रवणोपमः ।। ४३ ॥ । मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षेमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ४४ ॥ सत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोपि वा ॥ भविष्याम्योजसा चैव संतापं त्यज हृद्वतम्॥४५॥ कूरबन्धौ राक्षसरूपे प्रियं येषां तान् ।। २२-२८॥ |स्ति । प्रमाणभूतेष्विति शेषः ।। ३३-३६ ॥ तत्र सज्वालकबला: ज्वालारूपास्यान्तर्गतकबलाः । शिवा: | महारण्ये पितुराश्रमारण्ये ।। ३७-३८ । स्वाध्याय वृद्धजम्बुकाः ।। २९ । देवः पर्जन्यदेव ॥ ३० – | नियतं आहारः अहरहरिति स्वाध्यायनियताहारः ३२ । यस्य प्रमाणाद्विपुलं प्रमाणं. नेह विद्यते नैवा- !।। ३९-४१ । आत्मानं ईदृशं कुबेरवद्दिव्यवैभव सा । ऋषिचरणमवलोकयन्तीत्यर्थः ॥ १५ ॥ ति० भगवन्ब्रह्मवादिनस्त्वत्तःईदृशान्पुत्रान्नेच्छामि । अतउत्तमपुत्रार्थप्रसादंकर्तुम हेसीत्यन्वयः ॥ २४ ॥ ति० पश्चिमः कनिष्ठः ॥ २६ ॥ ति० दशग्रीवइति । कामरूपत्वाचान्तःपुरादावेकवक्रत्वंद्विभुजखंचास्ये तिबोध्यं । शि० यतोऽयंदशग्रीवःप्रसूतः अतोदशग्रीवः तन्नामाभविष्यतीतिनामाकरोत् ॥ ३२ ॥ ति० अन्तरिक्षे साधुसाध्वि तिवाक्यं तदासीदितिशेषः ॥ ३६ ॥ ति० निल्यासंतुष्टः कियदपिभक्षणेनकदाचिदप्यसंतुष्टः ॥ स० नित्यंसंतुष्टोनित्यसंतुष्टः । महर्षीन्भक्षयन्नेवनित्यसंतुष्टःसन्विचचार ॥ ३८ ॥ ति० खाध्यायनियताहारः खाध्यायनियतोनियताहारथेत्यर्थः । स० खाध्या यार्थनियतोनियमितः आहारोयस्य ॥ ३९ ॥ स० वैश्रवणोपमोयथाभवेः तथायत्रंकुरुष्व ॥ ४३ ॥ [पा० ] १ क. ख. ध. ज. अथाब्रवीन्मुनिस्तत्रपश्चिमोयस्तवात्मजः. २ ख. घ. ज. नप्रभातिचखेसूर्योमहोल्काश्चापत- न्क्षितौ. ३ क-घ. ज. आस्थायराक्षसींबुद्धिं. च. आगता. ४ क. ख. घ. ज, भविष्याम्यचिरान्मातःसंतापं ५ सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततस्तेनैव कोपेन दशग्रीवः सहानुजः ॥ चिकीषुदुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥ प्राप्स्यामि तपसा काममिति कृत्वाऽध्यत्रस्य च ॥ आगच्छदात्मसिद्धयर्थ गोकर्णस्याश्रमं शुभम् ॥४७॥ स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयञ्चापि पितामहं विधुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ४८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवभः सर्गः ॥ ९ ॥ दृशमः सर्गः ॥ १० ॥ रावणादितपस्तुटेनब्रह्मणारावणायतत्प्रार्थनानुसारेण मानुपान्यस्सर्वावध्यत्ववरदानपूर्वकं पुनःपरितोषाच्छेदेछेदेपुनर्नव नवशिरःप्ररोहादिविपयकवरान्तरदानम् ॥१॥ विभीषणाय तत्प्रार्थनानुरेधेनधार्मिकत्वादिवरदानपूर्वकं स्वयंचिरजीवित्ववर दानम् ॥ २ ॥ कुंभकर्णायवरदानप्रवृत्तेनत्रह्मणा देवगणप्रार्थनयासरस्वतींप्रति तजिह्वासंनिधानेनविपरीतवरवरणकरण प्रेरणा ॥ ३ ॥ ब्रह्मणा सरस्वतीविमोहितमनस्कतयाकुंभकर्णेनचिरस्वापयाचने तस्मैतद्दानपूर्वकंस्वलोकगमनम् ॥ ४ ॥ अथाब्रवीन्मुनिं रामः कैथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मस्तपस्तेपुर्महाबलाः ॥ १ ॥ अगस्त्यस्त्वब्रवीन्तत्र रामं सुप्रीतमानसम् ॥ तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥ कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्रीन्परितः स्थितः ॥ ३ ॥ मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥ एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ५ ।। विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ॥ पञ्च वर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ६ ।। समाप्त नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षे च क्षुभिताश्चापि देवताः ॥ ७ ॥ पञ्च वर्षसहस्राणि सूर्य चैवान्ववर्तत । तस्थौ चोध्र्वशिरोवाहुः स्वाध्यायधृतमानसः ।। ८ ।। एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।। दश वर्षसहस्राणि गतानि नियतात्मनः ।। ९ ।। दश वर्षसहस्राणि निराहारो दशाननः ॥ पूर्णे वर्षसहस्त्रे तु शिरश्चाग्रौ जुहाव सः ॥ १० ॥ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ११ ।। रहितं । दरिद्रमित्यर्थः ।। ४२-४८ । । इति | वीरासनं नाम वामोरूपरि दक्षिणजङ्कां प्रतिष्ठाप्य श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- | स्थितिः ।। ४-७ ॥ सूर्य चैवेति चकारेण पूर्ववदे मुकुटाख्याने उत्तरकाण्डव्याख्याने नवमः सर्गः ॥९॥ | कपादस्थितिः समुचीयते ।। ८ । स्वर्गस्थस्य देवस्य नन्दन इवेत्यनेन तपःप्रवृत्तिसंतोष उक्तः । । ९ ति० तपसे तपोथै । धृतमानसः निश्चितान्तःकरणः ।। ४६ । ति० इतिकृत्वा इतिबुद्धिंकृत्वा अध्यवस्य तथानिश्चित्यच । स० गोकर्णस्य तत्संबन्धि तत्रत्यमित्यर्थः ।॥४७॥ स० पितामहं ब्रह्माणं । अयंश्लोकउत्तरकथाप्रसंगार्थः ॥४८॥ इतिनवमः सर्गः ॥९॥ ति० धर्मविधीन् धर्मानुष्ठानानि ।। २ । ति० संक्षेपेणोक्तंप्रपञ्चयति-कुंभकर्णइत्यादि । ‘वहिभिःसूर्यपञ्चमैः’ इतिपाठे सूर्यःपञ्चमोयेषांतैर्वह्निभिरित्यर्थः । पञ्चाग्रीन्परितःस्थितइतिपाठेपि सूर्यसहिताएवपञ्चान्नयः । स० पञ्चाग्रीन्परितःकृत्वास्थित ॥३॥ स० धर्मात्मा भगवन्मनस्कः । धर्मपरः धर्मानुष्ठाता । तस्थिवान् यद्यपि ‘छन्दसिलिटः कसुः' इत्युक्तिः तथापि “तंत स्थिवांसंनगरोपकण्ठे” इत्यादिप्रयोगात्कचिल्लोकेऽपि ॥ ६ ॥ शि० दशाननतुदशवर्षसहस्रनिराहारोऽभवदितिशेषः ॥ १० ॥ शि० एवंप्रतिवर्षसहस्रशिरोहवनप्रकारेणतस्यरावणस्यनववर्षसहस्राण्यतिचक्रमु । अतएवनवशिरांसिहुताशनंप्रविष्टानि ॥ ११ ॥ [ पा० ] १ क-घ. ज. अथाब्रवीद्विजं. २ क. ख. घ. च. छ. कथांते.३ ख.ज. तपश्चेरुर्महात्रताः.४ च. ग्रीष्मकालेतुव हिभिःसूर्यपञ्चमः. क . प्रैष्मकेकालेवीरःपञ्चान्निमध्यगः. ५ ड. झ. ज. ट. तुष्टुवुश्चापिदेवताः. ६ च. विधृतात्मन श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् अथ वर्षसहस्र तु दशमे दशमं शिरः ॥ छेतुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। १२ ॥ [देवैगन्धर्वसिद्वैश्च ऋषिभिः किंनरैः सह ॥ ] पितामहस्तु सुप्रीतः सार्ध देवैरुपस्थितः ॥ तैव तावद्दशग्रीव ग्रीतोस्मीत्यभ्यभाषत ।। १३ ।। शीघ्र वरय धर्मज्ञ वरो यस्तेऽभिकाङ्कितः ॥ तं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। १४ ।। अथाब्रवीद्दशग्रीवः प्रहृष्टनान्तरात्मना। प्रणम्य शिरसा देवं हर्षगद्दया गिरा ।। १५ ।। भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ १६ ॥ एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ॥ नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। १७ ।। एवमुत्ते तदा राम ब्रह्मणा लोककर्तृणा ।। दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। १८ ।। सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ॥ ऑवध्योहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ १९ ॥ न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते भैन्ये प्राणिनो मानुषादयः ।। २० ।। एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ॥ उवाच वचनं देवः सह देवैः पितामहः । भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ॥ २१ ॥ एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।। २२ ॥ हुतानि यानि शीर्षाणि पूर्वमौ त्वयाऽनघ । पुनस्तानि भविष्यन्ति तथैव तव राक्षस ॥ २३ ॥ वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ २४ ॥ छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ॥ भविष्यति न संदेहो मद्वरात्तव राक्षस ॥ २५ ॥ एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्रौ हुतानि शीर्षाणि पुंनस्तान्युदितानि वै । । २६ ।। एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥ २७ ॥ विभीषण खया वत्स धर्मसंहितबुद्धिना ॥ परितुष्टोसि धर्मात्मन्वरं वरय सुब्रत ॥ २८ ॥ विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। २९ ।। स० ते खया अभिकाङ्कितः इच्छाविषयोयोवरस्तंवरय । तेपरिश्रमः शिरउत्कर्तनादिकायझेशः वृथानभवेत् । कंजनं अकामं कामितानवासेिं । करोमि तंवरय । वरस्यमोक्षवद्दलद्वयात्मकत्वादेवमुक्तिरितिमन्तव्यं । तेपरि परितः श्रमोयेनसः रिपुः कंकम पिकामं नाप्यादितिशेषः । तथा वृथाकरोमीतिवा । शि० मेपरिश्रमोवृथानेत्यभ्यभाषत ॥ १४ ॥ शि० मरणादन्यत्र अन्यत् प्राणिनांभयंन । अतोमृत्युसमःशत्रुर्न । अतोऽमरखमहंवृणे ॥ १६ ॥ ति० मेमत्तः ॥ १७ ॥ स० ब्रह्मणा नपुंसकलिङ्गोऽयं ब्रह्मशब्दश्चतुर्मुखवाची । “ब्रह्मणिजीवाःसर्वेपि” इत्युक्तेः । ‘ध्यायंध्यायंपरंब्रह्म'इतिमनोरमापद्यव्याख्यात्राकार्यब्रह्मव्यावर्तयितुं परमित्युक्तमितिपरपदकृत्यकथनाञ्च ‘तस्मादेतद्रह्मनामरूपंचजायते' इत्याथर्वणभाष्येएतद्रह्मचतुर्मुखइतिव्याख्यानाञ्च । “इकोचि विभक्तौ' इतिनुमिलोककर्तृणेत्युपपन्नं ॥ १८ ॥ स० सापवादोघरोदेयइतिचतुराननभावंविदिखातथैवकैश्चिदवध्यत्खयाचते सुपर्णेति । शि० अवध्योहंभवेयमितिशेषः ॥ १९ ॥ ति० भूयोन्यःशुभोवरोदीयते तच्छुणु । स० भूयः पुनः । यथोपलक्ष र्णनामदशास्यइतिनभवेत्तथा शुभोवरोदीयते तंत्र्थ्णु ॥ २२ ॥ स० मनसायद्यथेप्सितंरूपं तवछन्दतः ममतद्दानेच्छातः भविष्य तीतिशेषः । तेन छन्दतइतिवामनसायद्यथेप्सितमितिवाऽधिकमितिनिरस्तं । इदमेवरावणमारणबीजावपनमितिमन्तव्यं ॥ २५ ॥ शि० पुनरुत्थितानि अभवन्नितिशेषः ॥ २६ ॥ शि० परितुष्टः परितोषितोस्मि ॥ स० धर्मसंहितबुद्धिनाखया परितुष्टोस्मी त्यनेन तोषेबुद्धिःसमासेगुणीभूता कारणमितिसूचितमितिज्ञेयं ॥ २८ ॥ स० धारकखाद्धमॉभगवान् । तत्रात्मामनोयस्यसः । हेधर्मात्मन्नितिब्रह्माणंसंबोध्यसाञ्जलिराह् ॥ २९ ॥ [पा०] १ इदमधे क. ध. पाठयोर्टश्यते. २ ग. धर्मात्मासार्ध. ३ क. तातवत्सदशग्रीवसुप्रीतोस्मीत्यभाषत. ४ घ दशग्रीवःपितामहमुपागतं. ५ क. अवध्योहंभविष्यामि. ६ ख. ग. घ. ज. तेसर्वे. क. मेसर्वे . ७ क. घ. ड. च. ज. झ ट. पुनस्तान्युत्थितानिवै. ख. ग. यानितान्युत्थितानिवै. ८ क. एवमुक्तस्तुधर्मात्माप्रत्युवाचविभीषण . :९ घ. धर्मात्मा उवाचप्रणतोवचः, ग. ज. धर्मात्माप्रोवाचप्रणतोवच सर्गः १० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २७ भगवन्कृतकृत्योहं यन्मे लोकगुरुः स्वयम् ॥ ग्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।॥ ३० ॥ परमापद्रुतस्यापि धर्मे मम मतिर्भवेत् ॥ अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ३१ ॥ या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।। सा सा भवतु धर्मिष्ठा तं तु धर्म च पालये ।। ३२ ।। एष मे परमोदार वरः परमको मतः । न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् ।। ३३ । धुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ॥ धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ३४ ॥ यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ॥ नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ३५ ।। इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽबुवन् ॥ ३६ ॥ न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ३७ ॥ नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मछुषयो मानुपैस्तथा ॥ ३८ ॥ अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ॥ तैदेष वरलब्धः स्याद्रक्षयेदुवनत्रयम् ।। ३९ ।। वरव्याजेन मोहोसै दीयताममितप्रभ ॥ लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः ॥ ४० ॥ एवमुक्तः सुरैर्बह्माऽचिन्तयत्पद्मसंभवः ।। "चिन्तिता चोपतस्थेऽस्य पार्श्व देवी सरखती ॥ ४१ ॥ प्राञ्जलिः सा तु पाश्र्वस्था प्राह वाक्यं सरखती । इयमस्म्यागता देव किं कार्य करवाण्यहम् ॥४२॥ प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरखतीम् । वाणि त्वं राक्षसेन्द्राये भव या देवतेप्सिता ॥४३॥ तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ॐम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।। खप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ३० ॥ परमांते श्लोकद्वयमेकं वाक्यं । ब्रह्मास्त्रं ब्रह्मा - | |॥३९॥ मोहः अज्ञानं । एवं मोहस्यैव प्रदाने अस्य च रुस्रमन्त्रं । पालये पालयेयं ।। ३१-३८॥ अलब्धवर- | सन्नतिः शिक्षा भवेत् ॥ ४० ॥ अचिन्तयत् । पूर्वेण पूर्वमलब्धवरेण कुम्भकर्णेन । यत् भक्षणात्मकं |देवीमिति शेषः ।। ४१-४२ । भव या देवतेप्सि कम कृतं तत् तस्मात् कारणात् । वरलब्धः | ता । याद्यम्यूपा देवतेः काङ्किता तादृशी भवेत्यर्थ लब्धवरः स्यात् स्याद्यदि भुवनत्रयमपि भक्षयेदित्यर्थ |॥ ४३ ॥ प्रविष्टा सा देवतोक्तरूपा प्रविष्टेत्यर्थ ति० हेभगवन् लोकगुरुः उत्पत्तिज्ञप्तिदाताभगवान्यन्मह्यप्रीतः । एतेनैवाहंकृतकृत्योस्मि । सर्वगुणैःपुरुषार्थेतश्चास्मि । खत्प्रीतेरे वसर्वपुरुषार्थसाधनत्वात् ॥ शि० भवान्यत्खयंमेसमीपमागतइतिशेषः अतोहंकृतकृत्यः ॥ ३० ॥ ति० अथापियदिप्रसन्नेनखया वश्यंकश्चिद्वरोदातव्यस्तदातंवरंश्श्रृणु । परमापद्रतस्य सांसारिकव्यवहारतःपरमामापदंप्राप्तस्यापिममधर्मेनारायणेमतिर्भवेत् । ‘रामो विग्रहवान्धर्मः' इत्युत्केरत्र धर्मपदेननारायणः । अन्यथासासाभवतुधार्मिछेत्यनेनपौनरुक्तयंस्यात् ॥३१॥ शि० यायेति । येषुये वाश्रमेषुब्रह्मचर्यादिषु यायामेबुद्धिजयते जायेत सासा धर्मिष्ठा तत्तदाश्रमोचितधर्मविशिष्टाभवतु । अतएव तंधर्ममहपालये पालयेयं ॥ ३२ ॥ ति० ईदृशस्य वरस्यपरमकत्वंखयमेवाह-नहीति ॥ ३३ ॥ शि० हेधर्मिष्ठयथावं तथैवएतत्तवप्रार्थनं । अतएतद्रविध्यत्येव ॥ ३४ ॥ स० अमरखं चिरजीवितां । ति० राक्षसयोनौजातस्यापियतोऽधर्मबुद्धिर्नजायते ततःप्रीतोहमम रखंतेददामि । एवमप्रार्थितममरखंब्रह्मणस्सकाशाद्धर्मबलाछब्धंविभीषणेनेतिनिष्कामतयादेवोपासनंसर्वार्थसाधनमितिबोध्यं ॥३५॥ शि० भक्षिताः बहवइतिशेषः ॥ ३८ ॥ स० अलब्धवरपूर्णेन पूर्णालब्धवरेण । वरलब्धः लब्धवरः । शि० अलब्धवरपूर्णेन नलब्धोवरःपूर्णःपूर्णावस्थाचयेनतेनराक्षसेनकुंभकर्णेन यद्यस्मात्कृतं बहूनांभक्षणमितिशेषः । तस्माद्धेतोः यद्येषपूर्णावस्थः वरलब्ध स्यात्तर्हि भुवनत्रयंभक्षयेत् ॥ ३९ ॥ ति० एवंमोहृदानेनैवलोकानांखस्तिस्यात् अस्यसंमतिः संमाननंचस्यात् । अचिन्तयत् देवीमितिशेषः ॥ ४०-४१॥ ति० अस्यास्येदेवतेप्सितादेवानामिष्टावाग्भव । याचतःकुंभकर्णस्यवदनाद्देवानुकूलानिस्सरेत्यर्थ । अंथाब्रवीत् सरखतीप्रवेशानन्तरमित्यर्थः ॥४३॥ शि० प्रविष्टा कुंभकर्णस्यमुखइतिशेषः ॥ ४४ ॥ ति० तद्वाक्यं ब्रह्मवाक्यं । [ पा० ] १ ख. ग. घ. ज. कुंभकर्णायतुवरंप्रयच्छन्तमरिंदम. २ क. मानुषादयः. ३ ड. च. छ. झ. ल. ट. यद्येष ४ ग. घ. ज. मोहोहिदीयतामस्यरक्षसः. ५ क. सरखतीगिरांदेवीसोपतस्थेप्रजाप.ि ६ क. खंकुंभकर्णस्यभववाग्देवतेप्सिता ७ क. तस्यतद्वचनंश्रुत्वाकुंभकर्णस्तथाऽब्रवीतू श्रीमद्वाल्मीकिरामायणम् । एवमस्त्विति तं चोक्त्वा प्रायाद्रह्मा सुरैः समम् ।। देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ४६ ॥ ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तोसौ सरखत्या खां संज्ञां च ततो गतः ॥४७॥ कुम्भकणस्तु दुष्टात्मा चिन्तयामास दुःखतः ईदृशं किमिदं वाक्यं ममाद्य वदनाच्युतम् ॥४८ अहं व्यामोहितो देवैरिति मन्ये तैदागतैः ॥ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः ॥ १० ॥ एकादुशः सर्गः ॥ ११ ॥ [ उत्तरकाण्डम् रावणादीनांवरलाभह्मटेनसुमालिना प्रहस्तादिभिःसह रावणसमीपमेत्यतंप्रति लङ्काया:पुरानिजालयत्वकथनपूर्वकं कुबे रस्य ततःप्रव्राजनचोदना ॥ १ ॥ रावणेन भ्रातृगौरवात्तद्वचनानादरणे तंप्रतिप्रहस्तेन पुनस्समयान्तरे निपुणंदुर्वोधनम् ॥ २ ॥ तदनुरोधिनारावणेन कुबेरंप्रति लङ्कात्यागे दूत्येनप्रहस्तप्रेषणम् ॥ ३ ॥ कुबेरेण पितरिविश्रवसि रावणवचननिवेदन पूर्वकं तन्नियोगेन लङ्कातःपैरैिःसह कैलासगमनम् ॥ ४ ॥ ततोलङ्कांप्रविष्टःसुमालिप्रभृतिभी रावणस्य लङ्काराज्येऽभिषे सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान्। उदतिष्ठन्द्रयं त्यक्त्वा सानुगः स रसातलात् ॥१॥ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। २ ।। सुमाली सचिवैः सार्ध वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥ दिष्टया ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठालुब्धवान्वरमुत्तमम् ।। ४ ।। यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्वतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ५ ।। असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥६ ।। अस्मदीया च लङ्गेयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७ ।। यदि नामात्र शक्यं स्यात्साम्रा दानेन वाऽनघ ॥ तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥८॥ ॥ ॥ श्लेष्मातकवनं तत्प्रचुरं पितुस्तपो ४४-४८ महद्विष्णुकृतं यद्भयं तन्निरस्तमित्यर्थः ।। ५ वनमित्यर्थः ।। ४९ । इति श्रीगोविन्दराजविरचिते सामादिना लङ्का प्रचालयितुं यदि नाम श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड व्याख्याने दृशमः सर्गः ॥ १० ॥ शक्यं स्यात्तदा नः कार्य भवेदित्यर्थः ।। ८ शि० हेदेवदेव । अनेकानि एकभिन्नानि कपिञ्जलाधिकरणन्यायेनत्रीणीत्यर्थः । वर्षाणिखमुंममेप्सितमस्तीतिवचनमब्रवीत् । । एतेनवरान्तरयाचनाभावमात्रेणैवदेवानांसन्तोषोजातइतिध्वनितं । अतएवयुद्धकाण्डोक्तः ‘तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे इतिपुनर्बह्मशापःसंगच्छते । अतएवरावणप्रार्थनानन्तरकालिकं ‘शयिताहोषण्मासमेकाऽहंजागरिष्यति'इतिब्रह्मप्रसादवचनंसानु कूल । एतेनात्रषण्मासादर्वाग्जागरणंनेतिनियमः । तदधिकापिनिद्राभवत्येवेतिवरखरूपंबोध्यमितिभट्टोक्तिश्चिन्या । तस्यव रान्तरवात् । अत्रत्यवरबोधकश्लोकेनेदृशार्थालाभाचेतिदिक् ॥ ४५ ॥ ति० एवमित्यत्रषण्मासादर्वाग्जागरणंनेतिनियमः । तदधिकनिद्रातुभववेतिवरखरूपंबोध्यं । अतएवषण्मासान्खपितीतिपूर्वविभीषणोक्तया वर्षाण्यनेकानीतिकुंभकर्णोक्तयानपर्वों क्तस्यविरोधः । स० तैराक्षसंजहौ जिह्वांत्यक्त्वागतवती कृतप्रयोजना ॥ ४६ ॥ ति० खांसंज्ञां यथाप्राप्तखबुद्धिं । गतः प्राप्तः स० खांसंज्ञां मोहविरहात् ॥ ४७ ॥ ति० ठष्मातकवनं तत्प्रचुरंपितुस्तपोवनम् ॥ ४९ ॥ इतिदशमःसर्गः ॥ १० ॥ स० भयं नः गतं तवसंपादितेतराबध्यखवरखादितिभावः ॥ ५ ॥ ति० निवेशिता अधिष्ठिता ॥ ७ ॥ शि० तरसा शॉयेण ॥ ८ [पा०]१ ख. घ. ज. समाहितैः. क. समागतैः. २ क. सुमालीराक्षसश्रेष्ठःसचिवैतैःसमावृत सर्गः १२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृ तम् । खलंकृतैर्भवनवरैर्विभूषितां पुरन्दरस्येव तदाऽमरावतीम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ ३१ शूर्पणखायाःकालकेयायविद्युजिह्वाय दानानन्तरं मृगयार्थमटवींपर्यटतादृशकण्ठेन तत्रमयस्यानुमत्या तत्तनयायामन्दो दर्या:परिणयः ॥ १ ॥ तथा वैरोचनदैौहित्र्यावज्रज्वालायाः शैलपतनयायाःसरमायाश्च क्रमेणकुंभकर्णविभीषणाभ्यामुद्वा हनम् ॥ २ ॥ तथा मन्दोदर्यामिन्द्रजिदुत्पादनम् ॥ ३ ॥ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ॥ ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत ॥१॥ खैसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।। ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥ अथं दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥ कन्यासहायं तं दृष्टा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मानुष्यमृगे वने ।। अनया मृगशावाक्ष्या किमर्थ सह तिष्ठसि ।। ४ ।। मयस्त्वथाऽब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥ हेमा नैमाप्सरा तात श्रुतपूर्वा यदि त्वया ।। दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥ तस्यां सैक्तमनास्तात पञ्च वर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७ ॥ वर्ष चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ८ ॥ तंत्राहमवसं दीनस्तया हीनः सुदुःखितः । तस्मात्पुराहुहितरं गृहीत्वा वनमागतः ॥ ९ ॥ इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता । भर्तारमनया सार्धमस्याः प्राप्तोसि मार्गितुम् ॥१०॥ कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्किणाम् ॥ कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति।।११॥ गिरौ कैलासे । पुरीं अलकां । अत्र छन्दोभङ्ग आर्षों | कालकयाय कालकपुत्राय ।। २-७ ॥ वर्ष चतु ज्ञेयः ॥ ५० ॥ । इति श्रीगोविन्दराजविरचिते | देशमिति । चतुर्दशसंख्याविशिष्टं वर्ष च गतमित्यर्थ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- | हेममयं पुरं हेमपुरं । मायया विचित्रनिर्माण व्याख्याने एकादशः सर्गः ।। ११ ।। शक्तया ।। ८-९ । तस्याः कुक्षौ । हेमाया गर्भ इत्यर्थः । अस्या भर्तारं मार्गितुं अनया प्राप्तोस्मि स० कालकेयाय तद्भणगणितायविद्युज्जिह्वनामकायकस्मैचिद्दानवेन्द्राय । खसां आकारान्तोपिखसाशब्दोबर्ततइत्येवमुक्तं । भगिनीं ।। २ । स० तत्र मृगयार्थगतेस्थले । मयं दैत्यवर्धकिं ॥ ३ । शि० निर्गताःमनुष्यमृगाःयस्मात् अतिभयङ्करमित्यर्थः । किंच निर्मनुष्याः मनुष्यरहिताः मृगायस्मिन् । मृगमात्रसेवितमित्यर्थः । तस्मिन् । एकः पुरुषान्तरहितः ।। ४ ।। शि० सा हेमा । दैवतकार्येणहेतुना खर्गगतेतिशेषः । तत आरभ्यत्रयोदशसमाः वर्षाणि गताः । चतुर्दशंचवर्षगतं । ततोऽनन्तरं हेममयंपुरंमया माययानिर्भितं । तत्रपुरेतयाहीनोऽहमवसं । श्लोकद्वयमेकान्वयि । स० त्रयोदशसमाः त्रयोदशवर्षमभि व्याप्य । दैवतकार्येण देवतोदैश्यककार्यविशेषेणगता । चतुर्दशंवर्षे तस्मिन् ॥ ७-८ । ति० मार्गितुंप्राप्तोस्मि ।। १० ।। मानकाङ्किणां अभिमानेच्छूनां । दुःखं अभिमाननिवर्तकलात् ॥ स० दुःखं दुःखयतीतिदुःखं ॥ ११ ॥ [ पा०] १ ड. छ. झ. अ. ट. पुरन्दरःखरिवयथामरावतीं. २ क.ख. ग. ड-ट. भ्रातृभिःसहितस्तदा. घ. राक्षसैभ्रां तृभिस्तदा. ३ झ. ट. ठ. ददौतांकालकेन्द्रायदानवेन्द्रायराक्षसीम् । खसांश्शूर्पणखांनामविद्युज्जिह्वायराक्षसः. ४ ग. अथदत्वात् सारंसमृगयांपर्यटनृप. ५ ड. छ. झ. ज. ट. नामाप्सरास्तत्र. ६ ङ. झ. . ट. सक्तमनाह्यासंदशवर्षशतान्यहं. ७ क. ध कार्येणमयाविरहितागता. च. छ. कार्येणमयाविरहिताकृता. ८ क. तत्राहमरतिभुजंस्तया ३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह । मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ॥ १२ ॥ एवं ते सर्वमाख्यातं यथातत्त्वेन पृच्छतः । त्वामिदानीं कथं तात जानीयां को भवानिति ॥१३ ॥ एवमुक्तं तु तद्रक्षेो विनीतमिदमब्रवीत् । अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ।। १४ ।। एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मैयो हर्षमुपागतः ॥ दातुं दुहितरं तसै रोचयामास यैत्र वै ॥ १५ ॥ करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्ग्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १६ ॥ इयं ममात्मजा राजन्हेमयाऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्यर्थ प्रतिगृह्यताम् ॥ १७ ॥ बाढमित्येव तं राम दशग्रीवोऽभ्यमापत । प्रज्वाल्य तत्र चैवाग्मिकरोत्पाणिसंग्रहम् ॥ १८ ॥ स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ॥ विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥१९॥ अमोघां तस्य शक्ति च प्रददौ परमादुताम् ॥ परेण तपसा लब्धां जन्निवॉलुक्ष्मणं यया ॥ २० ॥ एवं स्वीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। २१ ॥ वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ॥ तां भायां कुम्भकर्णस्य रावणः संमकल्पयत् ॥ २२ ॥ गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ॥ सरमां नाम धर्मज्ञां लेभे भार्या विभीषणः ।। २३ ।। तीरे तु सरसो वै तु संजज्ञे मानसस्य हि ।। सरस्तदा मानसं तु ववृधे जलदागमे ॥ २४ ॥ मात्रा तु तस्याः कन्यायाः लेहेनाक्रन्दितं वचः ॥ सरो मॉवर्धयखेति ततः सा सरमाऽभवत् ॥२५॥ एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ॥ स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ २६ ॥ ततो मन्दोदरी पुत्रं मेघनाद्मजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २७ ॥ जातमात्रेण हि पुरा तेन रावणसूलुना ।। रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ २८ ॥ १०-११ । मायावीति । मायावी च वालेिना | इति भावः । पुलस्त्यशापञ्चेत्केवलं कुलमेव बह्व पलायितोत्रैव प्रविष्टो नाशित इति ज्ञेयं ।। १२- | मन्यतेत्यर्थः ।। १९-२३ । सरमाशब्दं निर्व १६ । धृतागर्भप्रसूतेत्यर्थः ।॥१७-१८॥ शापाभिज्ञ | क्ति-तीरेत्यादि । सरो मा वर्धयखेत्युक्त्या सरमे इति । दारुणप्रकृतिर्भविष्यतीति श्रुतशापवृत्तान्त | ति नामासीत् । पृषोदरादित्वात्साधुः ।। २४ ति० अस्यां हेमायां । मायावी तन्नामकः ॥१२॥ स० सवपौलस्त्यःकइत्यतस्तमाह-मुनेरिति । कीदृशस्यविश्रवसः योविश्रवाः ब्रह्मणस्तृतीयः ब्रह्मा पुलस्त्यः विश्रवाइतितृतीयइत्यर्थः ॥ ति० पौलस्यतनयइत्युक्तमेवार्थस्पष्टमाह-मुनेरिति । योमुनिर्विश्रवाः ब्रह्मणस्तृतीयापत्यं । तस्यभगवतोविश्रवसोऽहंतनयइत्यर्थः ॥ १४ ॥ ति० तत्रवै महाकुलप्रसूतत्वज्ञानकाले ॥ ॥ स० १५ ननुमन्दोदरीमहापतिव्रतेतितत्रश्रूयते । तादृशींकन्यामयोग्यायरावणायमयःकथंदत्तवानित्यतोवक्ति-सहीति । स मयः । तस्य रावणस्य तंप्रति । तपोधनात् विश्रवसः । दारुणप्रकृतिर्भविष्यतीतियःशापः तदभिज्ञःसन् तस्यपैतामहंकुलं पुलस्त्यवंशंविदिखा सादत्ता । अयंभावः । विजनेरावर्णपश्यन्मय अयंपित्रादत्तशापःकूरप्रकृतिरिमांपरमसुन्दरींकन्यामेकान्तेदृष्टवान्नपरित्यजति । बलादपहरत्येव । बलवांश्चासौ पुलस्त्यगोत्रोत्पन्नश्च । देयाचकन्येतिसर्वमालोच्य तां ददाविति ॥ १९ ॥ स० प्रभुः समर्थः भ्रातृभ्यां कुंभकर्णविभीषणयोरर्थे । भार्ये द्वेकन्ये । समुपाहरत् ॥ उदवाहयदितिपाठेविवाहयामासेत्यर्थः ॥ २१ ॥ स० ववृधे अवर्धत । कन्यावस्थानप्रदेशपर्यन्तमितिशेषः ॥ ति० तदा अस्यामानससरस्तीरेउत्पत्तिकाले । मानसंसरः जलदागमनिमित्तत स्तच्छिशुपर्यन्तंववृधे । ततोभीताया:कन्यायाआक्रन्दितंश्रुखातस्यामात्राकन्यान्नेहेनसरोमावर्धतेत्युक्तं । ततःसाकन्यासरमा ऽभवत् । पृषोदरादिखात्साधुः ॥ २४-२५ ॥ ति० जलधरोपमः जलधरनादोपमः ॥ २८ ॥ इतिद्वादश:सर्गः ॥ १२ ॥ [पा० ] १ क-घ. द्वौसुतौतुममखस्यांभार्यायांसंबभूवतुः. २ ड-ट, मयोदानवपुङ्गव , ३ झ. तत्रवै. ४ घ. ज समुदावहतू, ५ क. ग. उ . च. छ. झ. ल. ट. मावर्धतेत्युक्तं सर्गः १३] श्रीमद्भोविन्दराजीयव्याख्याँसमलंकृतम् । ३३ जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २९ ॥ सोवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्टैरिवानलः ॥ मातापित्रोर्महाहर्प जनयन्रावणात्मजः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥ त्रयोदशः सर्गः ॥ १३ ॥ ब्रह्मोत्सृष्टनिद्रानिपीडितेनकुंभकर्णेन स्ववचनाद्रावणनिर्मापितगृह्वरे चिरस्वापारंभः ॥ १ ॥ रावणेन देवष्यदिविहिंसने तदसहमानेनकुबेरेण तन्निवर्तनायरावणंप्रति दूतप्रेपणम् ॥ २ ॥ कुबेरनिदेशश्रवणरुटेनरावणेन दूतशिरश्छेदनम् ॥ ३ ॥ अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयख ममालयम् ।। २ ।। विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।॥ [ औकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ] ॥३॥ विस्तीर्ण योजनं शुभ्रं ततो द्विगुणमूायतम् ।। दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।। ४ ॥ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् । वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ॥ ५ ॥ दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ६ ॥ तत्र निद्रासमाविष्टः कुम्भकर्णो महावलः । बहून्यब्दसहस्राणि शयानो नै प्रबुध्यते ॥ ७ ॥ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।। देवर्षियक्षगन्धर्वान्संजन्ने हि निरङ्कशः ॥ ८ ॥ उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसंक्रुद्धो भिनत्ति स दशाननः ॥९॥ नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्वज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ १० ॥ तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ॥ कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ११ ।। सौभ्रात्रदर्शनार्थ तु दूतं वैश्रवणस्तदा ॥ लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ॥ १२ ॥ स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥ ३० । । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- | शेषः । ततो द्विगुणमायतं । युद्धकाण्डे योजनाय भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने | तमित्युक्तं द्विगुणयोजनायतपरं ।। ४ । किङ्किणी द्वादशः सर्गः ।। १२ ।। जालकं प्रान्तेषु किङ्किणीजालयुक्तं । ५ । दान्तो दन्तविकारः ।। ६-१० । कुलानुरूपं वृत्तमिति । लोकेश्वरेण ब्रह्मणोत्सृष्टा प्रेषिता । रूपिणी मूर्ता | असक्तमिति शेषः ।। ११ ॥ हेितं हितपरं ॥ १२ ॥ ॥ १-३ ॥ विस्तीर्ण योजनमिति । तिर्यङानेनेति । आगमनंप्रतीति कार्यमिति शेषः ।। १३ ।। स० निद्रा तद्देवता रूपिणी खव्याप्यजूभणादिलिङ्गवतीसती । समभवत् ।। १ । स० ममालयं निद्रागंारं ।। २ । स० विश्वकर्मवद्विद्यमानाःशिल्पिनः ।। ३ । स० योजनं तिर्यङमानेन । ततः तिर्यङमानात् । योजनायतेतियुद्धकाण्डोक्तस्तुयोजना भ्यामायतायोजनायतेतिद्विगुणपरतयार्थोबोध्यः । स० निराबाधं मध्येशयनस्थलेव्यवधायकस्तंभादिरहितं ॥ ४ ॥ स७ सर्वत्र मित्तिसमीपे । अन्यथाइयत्परिमाणवत:कुंभकर्णस्यशयनंनस्यादितिबोध्यं ।॥५॥ ति० दान्ततोरणं दन्तविकारतोरणं तस्यविन्यस्तं विन्यासोयत्रतत् ॥ ६ ॥ स० नचबुध्यते नावुध्यत । अत्रयद्वक्तव्यं तत्प्रागेवोक्तं ॥ ७ ॥ ति० आत्मनःकुलानुरूपंवृतं संस्मृ त्येति बोधनीयत्वेनेतिशेष ॥ ११ ॥ ति० हितमिति वक्तुमितिशेषः ॥ १२ ॥ [पा० इदमर्ध क-घ. छ. ज. पाठेषुदृश्यते. २ घ. स्फटिकशोभितं. ३ झ. अ. ट. नचबुध्यते वा. रा. २४५ ३४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् पृष्टा च कुशलं राज्ञो ज्ञातीनां च विभीषणः ।। सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ॥ स दृष्टा तत्र राजानं दीप्यमानं खतेजसा ॥ जयेति वाचा संपूज्य तूष्णीं समभिवर्तत ॥ १५ ॥ तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥ राजन्वदामि ते सर्वे भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ १७ ॥ साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः । साधुधर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥ दृष्टं मे नन्दनं भन्नमृषयो निहताः श्रुताः ।। देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ १९ ॥ निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप । अपराद्धा हि बाल्याच रमणीयाः खबान्धवाः ॥ २० ॥ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।। रौद्रं धृत्तं समास्थाय नियतो नियतेन्द्रियः ॥ २१ ॥ तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ॥ सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥२२॥ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।। रूपं ह्यनुपमं कृत्वा रुंद्राणी तत्र तिष्ठति ॥२३॥ देव्या दिव्यप्रभावेन दग्धं सव्यं ममेक्षणम् ।। रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥ ततोऽहमन्यद्विस्तीर्ण गत्वा तस्य गिरेस्तटम् ॥ तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ २५ ॥ समाप्ते नियमे तामिंस्तत्र देवो महेश्वरः ॥ ग्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। २६ ।। पैङ्गल्यं यदवाप्त हि देव्या रूपनिरीक्षणात् । प्रीतोसि तव धर्मज्ञ तपसा तेन सुव्रत ॥ २७ ॥ मया चैतद्रतं चीर्ण त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेद्वतमीदृशम् । व्रतं सुनिश्चयं ह्येतन्मया द्युत्पादितं पुरा ॥ २८ ॥ तत्सखित्वं मया सौम्य रोचयस्ख धनेश्वर । तपसा निर्जितथैव सखा मम भवानघ ॥ २९ ॥ देव्या दग्धं प्रभावेन यच सव्यं तवेक्षणम् ॥ [पैङ्गल्यं यदवाप्त हि देव्या रूपनिरीक्षणात् ।।] राज्ञः कुबेरस्य । तं दूतं ॥१४-१६॥ उभयोरिति । | मित्यत्राह-दृष्टमित्यादिना ॥ त्वत्तः त्वया । मम उभयोर्मातापित्रोः । कुलस्याभिजनस्य तयोर्तृत्तस्य च | मया । समुद्योग इति । प्रतिक्रियाकरणायेतिशेषः सदृशं - | ॥ १९ ॥ रमणीया: । खबान्धवाः यथा तथा ॥ १७ ॥ साधु सम्यक् । चाांरंत्र तोषणीयाः संग्रहः कृतश्रेदेतावदेव पर्याप्त । उक्तमर्थ विवृणोति बाल्याद्ज्ञानाद्पराद्धाः त्वया कृतापराधा आसन्नि साध्वित्यादि । व्यबस्थानं व्यवस्थिति: । यदि शक्यत इत्युक्त्या ज्येष्ठतया नियोगबुद्धिव्यवर्तते ॥ १८ ॥ | त्यथः ।। २० ॥ रौद्रं रुद्रप्रसादकव्रतं । इदंतु केदार तस्य क्रूरत्वान्मायाचारित्रव्यवस्थानेन विना किं कृत- | ब्रतमित्याहुः ॥२१-२८ । रोचयख खरुचितं कुरु ति० तूष्णींसमभिवर्तत क्षणमात्रमितिशेषः । स० तूष्णींसमभिवर्तत झटितिनचोचितंवचनमितितूष्णींभावइतिभावः ॥ १५ ॥ ति० उभयोः मातापित्रोः । कुलस्य तयोर्वेत्तस्यचसदृशम्। स० उभयोः वचुक्तस्तस्यतवश्रोतुचेत्युभयोः । नकेवलमेतावत् किंतुकु लस्य पौलस्त्यकुलस्य वृत्तस्यच चरित्रस्यचसदृशं ॥ कुलस्यवृत्तस्यचेत्युभयोर्वा ॥ ॥ ति० एतावत्पर्याप्तं एतावदेवपापमलं । १७ इतःपरंचारित्रसंग्रहः कृत्यः कार्यः । तदेवदाढ्र्यायपुनराह-साध्विति । व्यवस्थानं व्यवस्थितिः । यदिशक्यतइत्यनेन क्रूरत्वान्नि योगबुद्धिव्यवल्यैते । कतकस्तु -कृतश्चारित्रसंग्रहइतिपठित्वा साधु सम्यकू चारित्रसंग्रहः आचारसंप्रहः । कृतः संपादितवेदे तावदेवपर्याप्तमिहामुत्राभ्युदयाय । अस्यैवविवरणंसाध्वित्याह ॥ १८ ॥ ति० उपदेशप्रयोजकमसदृत्तं दृश्यतेश्रूयतेचेल्याह दृष्टमिति । मे मया । त्वत्तः खन्निमित्तः । देवतानांसमुद्योगः प्रतिक्रियासंपादनविषयइतिशेषः ॥ १९ ॥ ति० दग्धं नष्टं । सव्येतरतु रेणुध्वस्तं रेणुस्पर्शकलुषीकृतं । ज्योतिषा तेजसापिङ्गलं । तस्यभावस्तत्वं । यद्वा कलुषितज्योतिरिवपिङ्गखंप्राप्तमि त्यर्थः ॥ २४ ॥ ति० समधारं समधारयं ॥ २५ ॥ [पा०] १ क-ध. ज. समभवत्तदा. २ झ. सापराधोपिबालोहेिरक्षितव्यःखबान्धवैः. च. छ. अपराद्धोपिबालौहि ३ ड. च. झ. ज. ट. व्रतं. ४ घ. रुद्राणीक्रीडतेखयं. ग. रुद्राणीक्रीडतेतदा. ५ क.ख. ग. ड. च. छ. झ. ट. सुदुश्चरं. ६ क ड-ट. पाठेष्विदमर्धदृश्यते । सर्गः १४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३५ एकाक्षिपिङ्गलेत्येवं नाम स्थास्यति शाश्वतम् ॥ ३० ॥ एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ॥ अगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥३१॥ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ॥ चिन्त्यते हि वधोपायः सर्पिसडैः सुरैस्तव ॥ ३२ ॥ एवमुक्तो दशग्रीवः कुद्धः संरक्तलोचनः ॥ हस्तौ दन्तांश्च संपीड्य वाक्यमेतदुवाच ह ॥ ३३ ॥ विज्ञातं ते मया दूत वाक्यं यैस्य प्रभाषसे-॥ नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ३४ ॥ हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ॥ महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३५ ॥ नं चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । येदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ३६ ॥ न हन्तव्यो गुरुज्र्येष्ठो ममायमिति मन्यते ॥ तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ त्रीलोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ ३७ ॥ एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ॥ चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३८ ॥ एवमुक्त्वा तु लङ्केशो दूतं खङ्गेन जन्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥३९॥ एँवं कृतखस्त्ययनो रथमारुह्य रावणः ॥ त्रैलोक्यविजयाकाङ्गी ययौ यत्र धनेश्वरः ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः ।। १३ ।। चतुर्दशः सर्गः ॥ १४ ॥ त्रैलोक्यविजयप्रतिज्ञानपूर्वकं प्रहस्तादिसचिवैःसेनयाचसहनिर्गतेनरावणेन प्रथमंकुबेरजयाय कैलासंप्रतिगमनम् ॥ १ ॥ कुबेरसेनाभिःसहयुध्यतारावणेन सूर्यभानुनामकयक्षवधे यक्षसेनाभी रावणभयात्पलायनम् ॥ २ ॥ ततस्तु सचिवैः सार्ध षद्भिर्नित्यं बलोद्धतैः ॥ महोदरमहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥ धूम्राक्षेण च वीरेण नित्यं समरगृधुना । संवृतः प्रययौ श्रीमान्क्रोधालोकान्दहन्निव ।। २ ।। ॥ २९-३० ॥ आगत्य खगृहमागत्य । मे स्थितेन | ॥ ३६ ॥ मम हृद्यं गुरुः न हन्तव्य इति पूर्वमेव मया । अधर्मः तव पापविनिश्चयः श्रुतः ॥ ३१ ॥ | मन्यते स्म । तथापि एषा मतिर्जायेत । कृतशब्दार्थ तद्धर्मत्वाद्धेतोः । कुलदूषणाद्धर्मिष्ठसंसर्गान्निवर्त |माह--त्रीनिति ॥ ३७ ॥ कृते तस्यकस्य वधप्रसङ्ग निवर्तस्व ।। ३२-३३ ॥ वाक्यं विज्ञातमिति इति शेषः ।॥३८॥ एनं खङ्गच्छिन्नमित्यर्थः ।॥३९ वाक्यतात्पर्यार्थो विज्ञातइत्यर्थः ।। ३४ । धनरक्षका |४० । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय मे हितमिति ब्रवीति । एतद्धि मे न हितं न सम मनुचितं चेत्यर्थः । हे मूढ महेश्वरसखित्वं तद्वप णभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने बलसंपातेिं । श्रावयसे किल ॥३५॥ इदं न मर्षणीयं त्रयोदशः सर्गः ॥ १३ ॥ यत्त्वयाभिहितं भाषितं तदपि न मर्षणीयमित्यर्थः ति० निवर्त निवर्तख ॥ ३२ ॥ ति० एतन्मुहूर्त अस्मिन्मुहूर्ते ॥ ३८ ॥ ति० एवंखङ्गच्छिन्नदूतं भक्षयितुं आज्ञांकृतवानि तिशेषः ॥ ३९ ॥ स० यत्रधनेश्वरः तस्यैवमुख्योद्देश्यलादितिभावः ॥ ४० ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ ति० समन्त्रिणं महोदरादिषण्मत्रिसहितं ॥ ४ ॥ [पा० ] १ ड. च. ज-ट. आगतेनमयाचैवंश्रुतस्तेपाप. क. ग. घ. आगम्यच. २ ङ. च. झ. अ. ट. हस्तान्दन्तांश्च संपिष्य. ३ ङ. झ. अ. ट. यत्वंप्रभाषसे. ४ क-ड. ज-ट. नैवेदं. ५ च. यदिदानींमयाकामंतद्वचस्तस्यमर्षितं. ६ ग. च श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ३ ।। सन्निविष्टं गिरौ तसिन्राक्षसेन्द्रं निशम्य तु ॥ युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समत्रिणम् ।। ४ ।। यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।। राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ५ ॥ ते गत्वा सर्वमाचख्युभ्रतुस्तस्य चिकीर्षितम् ॥ अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ ६ ॥ ततो बलानां संक्षोभो व्यवर्धत महोदधेः । तस्य नैतराजस्य शैलं संचालयन्निव ॥ ७ ॥ ततो युद्धं समभवद्यक्षराक्षससंकुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ८ ॥ स दृष्टा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ९ ॥ ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। १० ।। ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।। हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ११ ॥ सं निरुच्छ्ासवत्तत्र वध्यमानो दशाननः ॥ वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ १२ ॥ न चकार व्यथां चैव यक्षशत्रैः समाहतः ॥ महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ १३ ॥ स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ १४ ॥ स कक्षमिव विस्तीर्ण शुष्केन्धनमिवाकुलम् ॥ वातेनाग्रिरिवायत्तो यक्षसैन्यं ददाह तत् ॥ १५ ॥ तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ॥ अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। १६ ॥ केचित्समाहता भग्राः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ १७ ॥ श्रान्ताश्चान्योन्यमालिङ्गय भ्रष्टशस्रा रणाजिरे ।। सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥१८॥ हतानां गच्छतां खर्ग युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्कानां न बभूवान्तरं दिवि ॥ १९ ॥ भग्रांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान्। धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥२०॥ एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ॥ प्रेषितो न्यपतद्यक्षो नाझा संयोधकण्टकः ॥ २१ ॥ तेर्न चक्रेण मारीचो विष्णुनेव रणे हतः ॥ पैतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ २२ ॥ ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ॥ तं यक्षं योधयामास स च भग्रः प्रदुवे ॥ २३ ॥ न शेकुरित्यत्र हेतुमाह-राज्ञो भ्रातेति ॥५-८॥ |युध्यतां हृतानामत एव खर्गस्थानां तथा व्योन्नि हर्षनादं सिंहनादं ॥ ९ ॥ सहस्राणां यक्षाणामेकैकं | स्थित्वा युद्धं प्रेक्षतां प्रेक्षमाणानामृषिसंघानां च । सहस्र प्रत्येकमयोधयन् ।। १०-१८ ॥ पृथिवीतले | दिवि आकाशे । अन्तरमवस्थातुमवकाशः न वभूव । ति० राज्ञोभ्रातेति कुबेरस्यभ्रातेल्यर्थः । स० नकेवलमसामथ्र्य प्रमुखानवस्थानेनिमित्तं । किंतु राज्ञोभ्रातेतिविज्ञायापिगताः ॥ ५ ॥ शि० उदधेःसंक्षोभइवनैतराजस्यबलानांसंक्षेोभः । शैलं कैलासं । संचालयन्निवव्यवर्धत ॥७ ॥ ति० येरावणसचिवाः तेषामेकैकः तेषां सहस्रसंख्यानांयक्षाणांसहस्रमयोधयत् ॥ १० ॥ शि० वर्षद्रिजीमूतैरिव यक्षेरितिशेषः ॥ अवरुध्यत अवा रुध्यत । स० धाराभिः शस्त्रधाराभिः । अवरुध्यत निरुद्धोभूत् ॥ १२ ॥ ति० धाराशतसमुक्षितः शस्रक्षतजन्यरुधिरधा राशतसमुक्षितः ॥ १३ ॥ ति० कक्षं तृणं तद्वद्विस्तीर्ण । शुष्केन्धनमिवाकुलं । शुष्केन्धने आकुलत्वंचझटितिवह्निव्याप्यत्वं । यक्षसैन्यं वातेनादीप्तोऽग्निरिवरावणोदाह ।। १५ । स० तैस्तु तैरपि ॥ १६ ॥ ति० भन्नाः भन्नगात्राः ॥ १७ । ति० कूलाइतिलिङ्गव्यत्ययः ।। १८ । ति० संयोधानां समक्षयोद्धणां कण्टकः संहर्तेति संयोधकण्टकः ।। २१ । स० चक्रायुधसा। म्याद्विष्णुदृष्टान्तः । पतनेदृष्टान्तः क्षीणपुण्यइवेति ॥ २२ । ति० सच यक्षश्च ॥ २३ ॥ [पा० ] १ ड. च. झ. ल. ट. युद्धेप्सुंतंकृतोत्साहं. २ क. ग. घ तेसहस्रसहस्राणामेकैकं.झ. तेषांसहस्रमेकैको. ३ क घ. ज. तैर्निरुच्छासवत्तत्र. ४ च. छ. ज. रिवादीप्तो. ग. रिवाध्मातो. क. ख. घ. ज. रिवायत्तोऽदहत्सैन्यंसुदारुणं. ५ घ ड. व• झ• अन. ट. युध्यतामथधावतां. ६ ग. तेनयक्षेण ७ च. पातितःपृथिवीष्टक्षीण. क.-घ. ज. पतितःपृथिवीं पुण्यइवांबरातू सर्गः १५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ॥ मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ २४ ॥ तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ॥ सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। २५ ।। स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ २६ ॥ ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ २७ ॥ स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्खयंभुवः ॥ २८ ॥ तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ॥ नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ २९ ॥ ततः प्रदुद्रुवुः सर्वे दृष्टा रक्षुःपराक्रमम् ॥ ततो नदीर्गुहाचैव विविशुर्भयपीडिताः । । त्यक्तप्रहरणाः शान्ता विवर्णवदनास्तदा ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः ।। १४ ।। पञ्चदशः सर्गः ॥ १५ ॥ ३७ रावणेन कुबेरप्रेपितमाणिभद्रनामकयक्षेन्द्रपराजयः ॥ १ ॥ ततःकुबेरेण रावणंप्रतिगर्हणपूर्वकं मारीचादिविद्रावणम् ॥ २ ॥ रावणेन मायायुद्धेनकुबेरपराभवनपूर्वकं तदीयपुष्पकापहरणेन कैलासादवतरणम् ॥ ३ ततस्ताँ लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥ रावणं जहि यक्षेन्द्र दुवृत्तं पापचेतसम् ॥ शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥ एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रस्तु चतुर्भिः समयोधयत् ।। ३ ।। ते गदामुसलप्रासैः शक्तितोमरमुन्दरैः । अभिन्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ४ ॥ कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवलुघु ॥ वाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥ ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ॥ दृष्टा ततुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥ यक्षाणां तु प्रहस्तेन सहस्र निहतं रणे ॥ महोदरेण चानिन्धं सहस्रमपरं हतम् ॥ ७ ॥ कुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्र निपातिते ॥ ८ ॥ क च यक्षार्जवं युद्धं क च मायाबलाश्रयम् ।। रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ।। ९ ।। व्योन्नि निबिडमभूदित्यर्थः ।। १९-२८ । भस्मीकृ-|श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड ततनुरिति । रावणकृतोरणदण्डसमाहननेन चूर्णित | व्याख्याने चतुर्दशः सर्गः ॥ १४ ॥ इत्यर्थः ॥ २९-३०॥इति श्रीगोविन्दराजविरचिते स० मर्यादां अपरिचितपुरुषप्रवेशपरिहारायावधिभूतां । तोरणस्यान्तरं मध्यस्थानमाविशत् । प्रतिहाराणां द्वारपानां । आवि शत् रावणइतिशेषः ॥ २४ ॥ ति० तोरणेन तोरणस्थदण्डेन ॥ २८ ॥ स० सर्वे यक्षाः ॥ ३० ॥ इतिचतुर्दशःसर्गः ॥१४॥ ति० लक्ष्य लक्षयित्वा ॥ १ ॥ स० रावणमिति । तस्यानुपदमेव शिवेनदीयमानंनाम सार्वज्ञादनेनोदाहृतं । शरणमाश्रयो रक्षकोवा ॥ २ ॥ स० केचिदेवंभाषिण:समुपाद्रवन् । कविद्वदतियुद्धंप्रयच्छेति । अपरस्तु बाढंओमितिवदति । अन्यस्तु खयासहयुद्धंनेच्छामि । प्रतिभटस्तु कुतोनेच्छसियुद्धदीयतामित्येवंभाषिणइत्यन्वयः ॥ ५ ॥ स० यक्षार्जवं यक्षाणामार्जवं ऋतुखं यस्मिंस्तद्युद्धंक । कचरक्षसांमायाबलाश्रयं मायाबलमाश्रयो यस्यतत्तथा । पुरुषव्याघ्र राम । तेननिमित्तेन तेराक्षसाः युधि युद्धे [पा०] १ क. ख. ग. च. ज. ततोरामदशग्रीवं. २ क .-घ, ज, राक्षसोयक्षसृष्टेनतोरणेनसमाहृत । नक्षतिंप्रययौ रामवरात्सलिलजन्मन ३८ मद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् - | धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥ १० ॥ ततो गदां समाविध्य माणिभद्रण राक्षसः । धूम्राक्षस्ताडितो मूर्श्वि विह्वलः स पपात ह ।। ११ ।। धूम्राक्षं ताडितं दृष्टा पतितं शोणितोक्षितम् । अभ्यधावत संग्रामे माणिभद्रं दशाननः ॥ १२ ॥ तं कुद्धमभिधावन्तं माणिभद्रो दशाननम् ॥ शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। १३ ।। ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ।। १४ ।। ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ॥ तदाग्रभृति यक्षोसौ पार्श्वमौलिरिति स्मृतः ॥ १५ ॥ तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।। संनादः सुमहात्राजस्तस्मिन्शैलेऽभ्यवर्तत ।। १६ ।। ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रग्रोष्ठपदाभ्यां च पद्मशङ्कसमावृतः ।। १७ ।। स दृष्टा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। १८ ।। यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। १९ ।। यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।। स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥२० ॥ देवैता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ॥ येन त्वमीदृशं भावं नीतः सन्नावबुध्यसे ॥ २१ ॥ माँतरं पितरं यो हि आचार्य चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। २२ ।। अधूवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्टाऽऽत्मनो गतिम् ॥२३॥ धैर्माद्राज्यं धनं सौख्यमधर्माहुःखमेव च ॥ तस्माद्धर्म सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। २४ ।। माणिचारः माणिभद्रः ॥ १-१३ ॥ ताडितः | ष्ठगौरवरहितः । युक्तमिति । पैतामहे कुले उत्पत्तेरि शक्तिताडितः । रावणः माणिभद्रं गद्या मुकुटे प्राह-|ति शेषः ।। १८ । यदिति । अस्य फलं कुलाचारस्य रत् । तञ्च मुकुट प्रहाररात्पाश्वमागत ॥ १४ ॥ सयु फलं परिपाकं प्राप्य ।। १९-२० । धर्मयुतेन तव ध्यमानेन माणिभद्रेण विष्टब्धो निरुद्धः न व्यकम्पत केनचिठ्यापारेण त्वामिदानीं नाभिनन्दन्ति । धर्मा ।। १५-१६ ॥ शङ्खपद्मसमावृतः शङ्खपद्मनिध्यभि येन देवतावैमु मानिदेवैः संवृतः । शुक्रप्रोष्ठपदाभ्यां च सहप्रददृशे । |भावात्त्वयि विमुखा भवन्तीत्यर्थः । शुक्रप्रोष्ठपदौ मश्रिणौ ॥ १७ ॥ शापात् पितृकृतदा- |ख्येन । त्वमीदृशं क्रूरं भावं नीतः सन्नावबुध्यसे रुणत्वशापात् । विभ्रष्टगौरव: वन्दनादिप्रयोजकज्ये तपसः अजन सपादन २३ अभ्यधिकाः यक्षतोपिदक्षाइतिभावः ॥ ९ ॥ ति० तिसृभिःशक्तिभिस्ताडितोराक्षसेन्द्रः गदया माणिभद्रस्यमुकुटे मुकुटस्थले । प्राहरत् । तचमुकुटस्थलं तेनप्रहारेण पाश्चै एकपाश्चै । आगतं प्राप्तं ॥ १४ ॥ ति० संनादोरक्षसां ॥१६॥ ति० शुकप्रोष्ठपदा भ्यांनिधिरक्षकमन्त्रिभ्यांसह धनाध्यक्षःप्रददृशे । भ्रातरमितिसंबन्धः ॥ १७ ॥ ति० वार्यमाणः असदृत्तादितिशेषः । नावग च्छसि । अस्य मद्वचनाकरणस्य पूज्यपूजाव्यतिक्रमादिदोषस्यच । फलं परिपाकं। प्राप्य तद्वशान्निरयंगतोज्ञास्यसे । अहंसाधुनकृत वान् । किंतुपापमेवेतिपरितप्यसइत्यर्थः ॥ १९ ॥ ति० तत्कालानवगतदुःखसाधनस्यकालान्तरेफलपाकतोज्ञानेदृष्टान्त योहीति । स० मोहात् अन्नाभावप्रयुक्तवैचित्यात् । यद्विषत्वेनयोनावगच्छति नज्ञातवान् । तत्पीखा तस्यविषस्यपरिणामान्ते द्विकारेणान्ते रसप्रसरणकाले । कर्मणः खानुष्ठितस्य । फलंजानीते । तथा खमपीतिभावः ॥२० ति० दैवतानि ब्रह्मरुद्रादय धर्मयुक्तेन केनचित्प्राकृतेनव्यापारेण खामिदानीं नाभिनन्दन्ति । खयिविमुखाभवंति । संप्रतित्वयिधर्माभावात् येनदेवतानभि नन्दनेन खमीदृशंभावंकूरंनीतः प्रापितःसन्नावबुध्यसे । स०दैवतानि वृन्दारकाः । ननन्दन्तिलांदृष्ट्रा। कुतस्तदनभिनन्दनमि त्यत आह-धर्मयुक्तेनेति । केनचिद्धर्मयुक्तेन महतादैवेनकर्तृणा येन खडुष्कर्मरूपकरणेन ईदृशंभावं क्रूरखंनीतः । अतोदेवतान भिनन्दनमितिनावबुध्यसे । तदैवंनावबुध्यसइतिवा । भगवतैवैवंविधानाद्विबुधास्त्वद्विमुखाइतिभावः ॥ २१ ॥ ति० तस्य मात्रा [पा०] १ ड. झ. अ. ट. संकुद्धं. २ ङ. झ. ट. पार्श्वम लिरभूत्किल. ३ ङ.-ट. विमुखीभूते. ४ ख. छ. झ. अ. ट शैलेव्यवर्धत. ५ क. ख. घ. ज. मानवः. ६ ड, झ. अ. ट, दैवतानिननन्दन्ति. ७ ङ. च. छ. झ. अ. ट. मातरंपितरंविप्र माचार्ये. क. ग. घ. योहिमातृपितृभ्रातृनाचार्य. ८ ड. च. छ. झ. अ. ट. गावात्मनोगतिं. ९ धर्माद्राज्यंधनमिति. पापस्यहि फलमितिचश्लोकद्वयं. झ, पाठेनदृश्यते सर्गः १५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ॥ तस्मादात्मापघातार्थे मूढः पापं करिष्यति ॥२५॥ कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ॥[दैवं चेष्टयते सर्वे हतो दैवेन हन्यति ॥ ] यादृशं कुरुते कर्म तादृशं फलमश्रुते ॥ २६ ॥ बुद्धिरूपं फलं पुत्राञ्छौर्य धीरत्वमेव च ॥ ग्राशुवन्ति नरौ लोके निर्जितं पुण्यकर्मभिः ॥ २७ ॥ एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये संद्वतेष्वेष निर्णयः ॥ २८ ॥ एवमुक्तास्ततस्तेन तस्यामात्याः समाहृताः ॥ [छैष्टाऽथ धनदं राम राक्षसाः सुमहाबलाः ] ॥ मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २९ ॥ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाऽभिहतो मूत्रिं न च स्थानात्प्रकम्पितः ॥ ३० ॥ ततस्तौ राम निघ्रन्तौ तदाऽन्योन्यं महामृधे । न विद्दलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ३१ ॥ आग्यमखं तसै स मुमोच धनदस्तदा ।। राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ३२ । ततो मायां प्रविष्टोसौ राक्षसीं राक्षसेश्वरः ॥ रूपाणां शतसाहस्र विनाशाय चकार च ॥ ३३ ॥ व्याघ्रो वराहो जीमूतः पर्वतः सागरो दुमः । यक्षो दैत्यस्वरूपी च सोदृश्यत दशाननः ॥ ३४ ॥ बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ॥ ३५ ॥ प्रतिगृह्य ततो राम महदस्त्रं दशानन जघान मू िधनदं व्याविध्य महतीं गदाम् ॥ ३६ ॥ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ३७ ॥ ततः पद्मादिभिस्तत्र निधिभिः स तदावृतः । धनदोच्छासितस्तैस्तु वनमानीय नन्दनम् ॥ ३८ ॥ निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ३९ ॥ काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ॥ मुक्ताजालप्रतिच्छनं सैर्वकामफलप्रदम् ॥ ४० । मनोजवं कामगमं कामरूपं विहङ्गमम् ॥ मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ४१ देवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ॥ बद्दाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ४२ २५ दुर्बुद्धेर्बुद्धिरहितस्य कस्यापि पुरुषस्य । छन्दतः | निर्णय इत्यर्थ पितृमात्रादिसेवां विना खेच्छामात्रेण धीर्मतिः शुभ- | इत्युक्ता इत्यर्थः । समाहृताः धनदेन ताडिता मतिर्न हि जायते ।। २६-२७ एव क्रूरकमा त्व २९-३२ । मायां प्रविष्टः अदृश्यत्वं प्राप्त इत्य निरयगामी भविष्यसि । यस्य ते ईदृशी मतिः तादृशं |थैः । निधिभिर्देवताभिः । धनदोच्छूासित इति संधि समभिभाषिष्ये । दुर्वेत्तस्य विषये एष एव हि | रार्षे ३३-३८ त्वा न २८ oआ* जयलक्षण जयाचह्न । ख्याप द्यवमानस्य । अत्रमात्रादिपदंपूज्योपलक्षणं ॥२२॥ ति० आत्मनोगतिं आत्मनःकर्मसंपादितांगतिं ॥२३॥ स० मतिः सदुद्धिः । दुर्बुद्धेरित्युक्तया मतिशब्दःसन्मतिपरः ॥ २६ ॥ ति० विनाशाय धनदनाशाय ॥ ३३ ॥ ति० बहूनि शस्रवर्षाणिकरोतिस्म । तान्येवदृश्यन्ते नत्वसौ । तथामायाप्रयुक्तव्याघ्रादयएवदृश्यन्तेनत्वसौ ॥ ३५ ॥ शि० अशोकः तन्नामकोवृक्षइवनिपपात ॥३७ स० उच्छासितः संधिरार्षः । आप्यायितः ॥ ३८ स० कामगमं खामीच्छानुसारेणगतिमत् । विहङ्गमं आकाशगतिमत् विहायसोविहादेश गमश्चेतिखजन्त ४१ ॥ ति० ब्रह्मणा विश्वकर्मणा । स० भक्तिमार्ग ताभिश्चित्रं । ब्रह्मणा प्रयो जककत्र विश्वकर्मणानिर्मितं ॥ ४२ [पा० ] १ इदमर्ध च. छ. पाठयोर्डश्यते. २ ड. च. छ. झ. अ. ट. ऋद्धिंरूपंबलंपुत्रान्वित्तंशरखमेवच. क. ख. घ ज. बुद्धिंरूपंबलंवित्तंपुत्रान्माहात्म्यमेवच. ३ क. ख. घ. ज. नराःसर्वेखकृतैःपूर्वकर्मभिः. ४ क घ. ज. दुत्तस्यैषनिर्णय ५ क घ. ज. समाहिताः. एतदुत्तरं. संक्रुद्धाराक्षसान्क्रूरान्निजत्रुःसंयुगेतदा. इत्यर्धमधिकंदृश्यते. ६ इदमर्ध च. छ. पाठ योर्डश्यते. ७ ड. च. छ. झ. म. ट. श्रान्तौतावुभौयक्षराक्षसौ. ८ च. छ. चकारचननादच. ९ ग. सनृपस्तदा, १० ग. झ सर्वकालफलदुमं. ख. ड.-ज. ट, सर्वकामफलदुर्म ४० श्रीमद्वाल्मीकिरामायणम् । निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ४३ ॥ स तं राजा समारुह्य कामगं वीर्येनिर्जितम् ॥ जितं त्रिभुवनं मेने दपत्सेकात्सुदुर्मतिः ॥ ४४ ॥ जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ४५ ॥ स्खतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथाऽनलः ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः ॥ १६ ॥ [ उत्तरकाण्डम् कैलासादवतीर्यमध्येस्कन्दवनंगतेरावणे रुद्राज्ञयारुद्धसंचारेसतिपुष्पके तत्कारणैबहुधातर्कयतिसति तंप्रतिनन्दिकेश्वरेण तस्यशंकरक्रीडास्थानत्वोक्तया गमनप्रतिरोधनम् ॥ १ ॥ तत्ररावणे नन्दिकेश्वरंप्रति वानरमुखइतिसावज्ञमपहसतिसति तं प्रतिनन्दिना वानरैःपराभवसंभवकारकशापदानम् ॥ २ ॥ रावणेन विमानस्तंभनजरोषान्निजभुजानामधःप्रसारणेन कैला सचालनम् ॥ ३ ॥ हरेणपादाङ्गुष्ठनशैलावटंभे अधस्सक्तबाहुनादशाननेन वर्षसहस्रमहारावमाक्रोशनम् ॥ ४ ॥ मन्निबोध नाद्रावणेन स्तुत्याप्रसादितेनरुद्रेण तमैरावणनामदानपूर्वकं तदीप्सितवरप्रदानम् ॥ ५ ॥ स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ॥ महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ १ ॥ अथापश्यद्दशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥ स पर्वेतं समारुह्य कंचिद्रम्यवनान्तरम् । अपश्यत्पुष्पकं तत्र राम विष्टम्भितं तैदा ॥ ३ ॥ विष्टब्धं पुष्पकं दृष्टा ह्यगमं कामगं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥ किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ५ ॥ ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ॥ नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ६ ॥ [शेिखरस्थं गिरिस्थस्य कर्म कस्येदमदुतम्। निश्चिततं राजराजेन पुष्पकं विनिवारितम्] ।। ७ ।। अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ८ ॥ इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रैह्वभुजो बली ॥ ९ ॥ यन्तीति शेषः ।। ३९-४६ । इति श्रीगोविन्दराज- | महासेनप्रसूतिं स्कन्दप्रसूतिस्थानं। अपश्यदित्यादि विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने |पूर्वसर्गान्तोक्तसंक्षेपप्रपञ्चनं ।। १-२ । विष्टम्भितं उत्तरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥ | रुद्राज्ञयारुद्धसंचारं । कामगं पुष्पकं अगममिति राक्षसञ्चिन्तयामासेत्यन्वयः ।। ३-४ । कस्य कस्य स० खतेजसा खवरसामथ्र्येन । सदसि यज्ञसदस्थाने । ति० कतकस्तुत्रयस्त्रिंशच्छेोकसंख्यामत्रसर्गेलिलेख ॥ ४६ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ स० धनदान्नान्यवाहनमित्यत्र सामथ्र्याद्धनदादन्योयस्तद्वाहनंनभवतीतिलभ्यते । अथवा अन्यवाहनंनभवतीति नान्यवाहनं । धनदेनाततिगच्छतीतिधनदात् । धनदाच्चतन्नान्यवाहनंचेति । धनदेनेत्यस्याकर्तृकरणत्वेपिबाहुलकाददतेकिप् । यद्वा धनदमातय तीत्यन्तणतण्यर्थादततेर्धनदपदेनगम्यादिसमासः ॥ ८ ॥ स० नन्द आनन्दोस्यास्तीतिनन्दी । सईश्वरोयस्येति । तेननन्दीतिना धिकं ॥ ९ ॥ [पा०] १ ड.-ट. प्रेक्षतेपुष्पकं. २ क. ग. घ. ज. दिवि. ३ ड,-ट, विष्टब्धंकिमिदंकस्मान्नागमत्कामगंकृतं ४ इदमर्थद्वयं व. छ, पाठयोर्टश्यते. ५ ङ,-ट, हखभुजो सर्गः १६ ] ततः पार्थमुपागम्य भवस्यानुचरोऽब्रवीत् । नन्दीश्वरो वचश्रेदं राक्षसेन्द्रमशङ्कितः ॥ १० ॥ निवर्तख दशग्रीव शैले क्रीडति शंकरः सुपणनागयक्षाणां देवगन्धवंरक्षसाम् । सर्वेषामेव भूतानामगम्यः पवतः कृतः । तन्निवर्तस्व दुबुद्धे मा विनाशमवाप्स्यसि ।। १२ इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। रोषातु ताम्रनयनः पुष्पकादवरुह्य कोयं शंकर इत्युक्त्वा शैलमूलमुपागतः ॥ १३ सोपैश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।। दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ।। १४ त दृष्टा वानरमुखमवज्ञाय स राक्षसः प्रहासं मुमुचे तैत्र सतोय इव तोयदः ॥ १५ तं कुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ॥ अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। १६ ।। [यैस्माद्वानरमूर्ति मां दृष्टा राक्षस दुर्मते । मौख्यत्वमवजानीषे परिहासं च मुञ्चसि ।। १७ ।।] यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसंकाशमुपहासं प्रमुक्तवान् । १८ तस्मान्मद्वपसंपन्ना मद्वीर्यसमतेजसः उत्पत्स्यन्ति वधार्थ हि कुलस्य तव वानरा १९ ।। नखदष्ट्रायुधाः क्रूरा मनःसपातरंहसः युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः २० ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति संभूय सहामात्यसुतस्य च किंत्विदानीं मया शैक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव खकर्मभिः ॥२२ इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।। देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ २३ ॥ अचिन्तयित्वा स तदा नन्दिवाक्यं मैहाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥२४ पुष्पकस्य गाताश्छन्ना यत्कृत मम गच्छतः तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २५ ॥ केन प्रभावेन भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। २६ ।। एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ॥ तोर्लयामास 'तं शैलं स शैलः समकम्पत ॥ २७ ॥ चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २८ ॥ ततो राम महादेवो देवानां प्रवरो हरः पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। २९ पीडितास्तु ततस्तस्य शैलैस्याधोगता भुजाः विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ३ पुरुषस्य । इदं कर्म भवेत्। गोपते | हे वृषभपते रुद्र ॥ २५-२९ । अधोगताः पर्वत ५- २४ ४१ ति० पाश्च रावणस्येतिशेष अशङ्कितउपागम्याब्रवीदित्यन्वयः ॥ १ ति० कृतः ईश्वरेच्छयेतिशेष १२ ॥ ति० प्रहासंमुमुचे कृतवानित्यर्थ १५ ॥ स० शङ्करस्यापरातनुः तद्वद्विद्यमान उपस्थितंदशाननं तद्रक्षः पुष्पकाद्वरुह्यागतं तं चोरसदृशं रावणंप्रत्यब्रवीत् । ‘तकार:कीर्तितश्चोरे’ इतिविश्व १६ ॥ ति० दर्पः आन्तरः । उत्सेधः शारीर २१ स० तवनसामथ्यैकिल व्यर्थकिंकत्थसइत्यतःकथयति--किंत्विति । किंच यद्यपिमयानहन्तव्यः । सत्यसंकल्प मयैववध्यौभवतंत्रिजन्मसुइत्येवंरूपात् । हृतः तत्प्राय २२ ॥ ति० तद्वाक्यसमनन्तरंदेवदुन्दुभ्यादिप्रवृत्तिस्तुतच्छापेनरावण घधनिश्चयजसंतोषात् ॥ २३ ॥ ति० पर्वते पर्वताधस्तात् ॥ २७ ॥ ति० आश्लिष्टा आश्लिष्टवती । कर्तरिक्त २८ [ पा०] १ क घ. ज दैत्यदानवरक्षसां. २ क घ. ज. नन्दीश्वरमथापश्यदविदूरस्थितंविभु. ३ क घ. मौख्य त्सतोयइवतोयदः. ४ क घ. ज. पाठेष्वयंश्लोकोदृश्यते. ५ च. छ. झ. ल. ट. मपहासं. ६ च. छ. शक्यंकर्तुयन्नावबुध्यते घ. ज. निशाचरः. ८ क घ. ज. वाक्यमेतदुवाचह ९ क. ख. ग. भवान्नित्यं. १० क. चालयामास. ११ ड च. छ. झ. अ. ट. तंशीघ्र. क.- घ. ज. तं शैलसमृगव्यालपादपं. १२ क घ, ज. महादेव:प्रहसन्वीक्ष्यतत्कृतं. १३ ड: च. छ. झ. ज. ट. शैलस्तंभोपमाभुजा वा. रा. २४६ श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ रैक्षसा तेन रोषाच भुजानां पीडनात्तदा ॥ मुक्तो विरावः सहसा त्रैलोक्यं येनै कम्पितम् ॥३१॥ [#ानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।। देवताश्चापि संक्षुब्धाश्चलिताः खेषु वत्र्मसु ॥ ३२ ॥ विस्फोटिताश्च गिरयो नागा गर्जन्ति चासकृत् ॥ निश्चेष्टाः सत्ववन्तोपि नदन्ति बहुशस्तदा ॥३३॥ समुद्राक्षुभुस्तत्र प्रचकंपे वसुंधरा ।। राम नागाः सगन्धर्वाः स्तब्धाक्षास्तत्र तत्रसुः ।। ३४ ।।] मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ॥ तदा वैत्मेंस्थचलिता देवा इन्द्रपुरोगमाः ।। ३५ ।। समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ॥ यक्षा विद्याधराः सिद्धाः किमेतदिति चाबुवन् ॥३६॥ अथ ते मत्रिणस्तस्य विक्रोशन्तमथाबुवन् ॥ तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ३७ ॥ तमृते शरणं नान्यं पश्यामोत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ।। ३८ ।। एवमुक्तस्तदाऽमात्यैस्तुष्टाव वृषभध्वजम् ॥ सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।। ३९ ॥ [कैालो महान्नरश्रेष्ठ रुवतो रक्षसो गतः ।।] संवैत्सरसहस्र तु रुदतो रक्षसो गतम् ।। ४० ।। ततः प्रीतो महादेवः शैलाग्रे विष्ठितैः प्रभुः ॥ मुक्त्वा चास्य भुजान्नाम प्राह वाक्यं दशाननम् ॥४१॥ प्रीतोस्मि तव वीर्यस्य शैौण्डीर्याच दशानन ॥ शैलाक्रान्तेन यो मुंक्तस्त्वया रावः सुदारुणः ॥४२॥ यस्मालोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्रा रौजन्भविष्यसि । ४३ ॥ देवता मानुषा यक्षा ये चान्ये जगतीतले ॥ एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ४४ ॥ गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥४५॥ एवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् । मीतो यदि महादेव वरं मे देहि याचतः ॥ ४६ ॥ अवध्यत्वं मया प्राप्त देवगन्धर्वदानवैः ॥ राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४७ ॥ भौनुषान्न गणे देव खल्पास्ते मम संमताः ।। दीर्घमायुश्च मे प्राप्त ब्रह्मणत्रिपुरान्तक । वाञ्छितं चायुषः शेषं शत्रं त्वं च प्रयच्छ मे ।। ४८ ।। स्याधोभागगताः । भुजाः पीडिता आसन् ॥३०-४४ ॥ | ॥॥ न गणे न गणयामि । ब्रह्मदत्तदीर्घ ४५-४७ मया त्वमभ्यनुज्ञात । पुष्पकेण गमनायेति शेषः |युष्याद्यो भागोगतस्तस्माच्छेषमवशिष्टं वाञ्छितं इदा ति० तस्यामात्यास्तदीयंशब्दं युगक्षयेजायमानं वज्रनिष्पेषंमेनिरे । तदा तच्छब्दश्रवणकाले । वत्र्मसुस्थिताः देवाः वत्र्मभ्यः प्रचलिताइत्यर्थ । स० ‘तदासनात्प्रचलितादेवाः' इतिसरल:पाठः । तदावत्र्मसुचलिताइतिपठित्वा चलीतिवर्णद्वयेभवितव्य गुरुत्वमनादृत्य वत्र्मसुस्थितादेवाः वत्र्मभ्य:प्रचलिताइतिशेषकरणेचनागोजिभट्टेननिमित्तंतत्पुस्तकस्यविनायककरलेखनतोन्यन्ने क्षामहे ॥ ३५ ॥ ति० शौटीर्यात् । चात्स्तुतेः ॥ ४२ । ति० रावितं शब्दितं ॥ ४३ ॥ ति० यदिप्रीतोयदिचवरं ददासि तदा याचतोमेदेहील्यर्थ ॥ ४६ ॥ ति० नगणे नगणयामीत्यर्थः । तत्रहेतुः--खल्पाइति । खल्पबलवीर्याइत्यर्थ । वाञ्छितंचायुश्शेषं भगवद्दत्तदीर्घयुष्याद्योभागोगतः तस्माच्छेषमवशिष्टमायुर्वाञ्छितं तदेतैर्तुष्कर्मभिर्यथाऽविनष्टंभवतितथाप्र यच्छ । तस्मिश्चायुषि सर्वर्जयायशस्रचदिव्यंप्रयच्छ ॥ स० खल्पाः खल्पबलाइति नगणे नगणयामि ॥ विधिदत्तायुषोमध्ये इयताकालेनगतंयदायुस्तस्यशेषं गतपूरणोपयुक्तं वाञ्छितमपेक्षितं ॥ प्रयच्छ दिश । तथाशस्रचमेप्रयच्छ । अनेनचतुरानन वरोऽमरणविषयः सावधिकदीर्घकालविषयोज्ञ यते ।। ४८ ।। [ पा०] १ क.-घ. ज. तेनरक्षोधिपेनात्रवेदनार्तभुजेनवे. २ क.-घ. ज. विरावःसुमहान्, ३ क.-घ. ज येनपूरितं ४ मानुषाःशब्दवित्रस्ताइत्यादयस्तत्रतत्रसुरित्यन्ताःश्लोकाः क.-घ. ज. पाठेषुदृश्यन्ते. ५ झ. ट. वत्र्मसुचलिताः. ६ इदमर्ध क. ख. पाठयोर्टश्यते ७ क. संवत्सरंतुसंपूर्णरुवतो . ८ च. छ. ट. विस्मितःप्रभुः. ९ झ. शौटीर्याच. १० क .-घ. ज मुक्तःखरःपरमदारुणः. ११ क -घ. तेनभविष्यसि. १२ क -घ. ज. गच्छगच्छसुविस्रब्धस्तथायेनखं. १३ क -घ तिर्यग्मनुष्यान्नगणेदुर्बलाइतिचिन्तयन् सर्गः १७] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्तस्ततस्तेन रावणेन स शैकरः ॥ ददौ खङ्गं महादीप्त चन्द्रहासमिति श्रुतम् ।। आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ४९ ।। दत्वोवाच ततः शंभुनविज्ञेयमिदं त्वया ॥ अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ५० ।। एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ५१ ।। ततो महीतले राम परिचक्राम रावणः ।। क्षत्रियान्सुमहावीर्यान्बाधमान इतस्ततः ।। ५२ ।। केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ॥ तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ५३ ।। अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ५४ ॥ [ऐएवं दर्पबलोत्सिक्तो रावणो लोकरावणः । प्रतापावनती कुर्वन्नाष्ट्राणि विचचारह ॥ ५५ ।।] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥ सप्तदशः सर्गः ॥ १७ ॥ ४३ कदाचनहिमवत्सानौ तपस्यन्तींवेद्वतींनामकांचनकाञ्चनप्रभांकन्यामवलोकितवतारावणे न ताँप्रति तस्यास्तपःप्रयोज नादिप्रश्नः ॥ १ ॥ तया स्वस्यश्रीनारायणभार्याभावस्य स्वतपःप्रयोजनस्वाभिधानम् ॥ २ । रावणेन स्वभार्यात्वस्वीकरणं याचितया तया तदनङ्गीकरणे रावणेन बलात्तत्केशपाशपरामर्शनम् ॥ ३ ॥ तया स्वतपोमहिन्नाऽसीभूतेनस्वहस्तेन रावणक परामृष्टस्वकेशपाशच्छेदनपूर्वकं तंप्रति जन्मान्तरेस्वस्यतद्वधहेतूभवनप्रतिज्ञानपूर्वकमद्रौप्रवेशनम् ॥ ४ ॥ अगस्त्येनरामंप्रति तस्याएव पुनःसीतात्वेनप्रादुर्भावाभिधानम् ॥ ५ ॥ अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवत्सानुमासाद्य परिचक्राम रावणः ॥ १ ॥ तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना चैनां दीप्यन्तीं देवतामिव ॥ २ ॥ स दृष्टा रूपसंपन्नां कन्यां तां सुमहात्रताम् ॥ काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ३ ।। किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । न हि युक्ता तवैतस्य रूपस्य तपसः क्रिया ॥ ४ ॥ रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तैपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ५ ।। नीमेव दुष्कर्मणा केनाप्यविनष्टं संप्रयच्छ ॥ ॥ | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ४८ आयुषश्चेति । ब्रह्मा दीर्घयुष्यंतावद्दत्तवान् तत्रास्या- | मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षोडश पमृत्यवो देवतादिभ्यः प्राप्ताः परिहृता भवन्तु । | सर्गः ।। १६ ।। रामेण वध इति स्थित्वा मत्वेत्यर्थः ।। ४९ । इदं खङ्गरूपाख्यं नावज्ञेयं । एकस्मिन्नपि दिने पूजौदासी- | आर्षेण विधिना तपोनुष्ठानेन ।।२। प्रहसन्निति । न्यं न कर्तव्यमित्यर्थ । अवज्ञातं यदि ॥५०-५५॥ ! दुर्लभकन्यालाभात्प्रहासः ।। ३ । इदं प्रतिक्रिया । ति० आयुषश्चावशेषंददौ । शापाद्यनाश्यत्वेनदावित्यर्थः ॥ स० “ खङ्गस्तुनित्रिंशचन्द्रहासासिरिष्टयः ?' इत्यमरोक्तखङ्गपर्याः यादयमन्यश्चन्द्रहासशब्दःशिवनित्रिंशवाचीतिसांनिध्येविद्यमानं नान्नाचन्द्रहासंश्रुतंप्रसिद्धंखङ्गददावित्यन्वयः । अन्यथेतिशब्द स्यचन्द्रहासपदयोगेऽप्रथमाखप्राप्तेः । ‘इतिखरूपेसांनिध्ये' इतिविश्वः ॥ ४९ ॥ ति० इदं नावज्ञेयं । शस्रस्यास्यपूजौदासीन्यं नकार्यमित्यर्थः ॥ ५० ॥ इतिषोडशःसर्गः ॥ १६ ॥ स० राजानंमांयाचन्तंनचेतिनवदेत् प्रायोमादृशप्राप्यैतपोनिष्ठेयमित्यभिप्रायेणवा हासोरावणस्येतिज्ञेयं ॥ ३ ॥ ति० निर्गतः प्रसिद्धएषनिर्णयः । वृद्धानामितिशेषः ॥ स० नृणां पुंसां कामोन्मादकरं कामकारणकउन्मादश्चित्तभ्रंशस्तंकुर्वत्। एतादृशि एतादृ शेवयसितपसिस्थातुंनयुक्तं एवमवस्थानंनयुक्तमित्यर्थः । कुतइत्यतउत्तं हियस्मात्निर्णयोनिर्गतः शास्रतइति । प्रसिद्धइतियावत् ॥ । [ पा०] १ क. ग. घ. साक्षान्महेश्वरेणैव. २ अयंश्लोकः च. छ. पाठयोर्टश्यते. ३ ख.-ट. हिमवद्वनमासाद्य. ४ क च.-ट. विधिनायुक्तां. ५ कः -घ. च. छ. तपन्तीं. ६ घ.-छ, रूपस्यैवप्रतिक्रिया. ७ ग. तपसाभद्रविफलोयेष ४४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कैस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन संभुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ पृच्छतः शंस मे सर्व कस्य हेतोः पैरिश्रमः ॥ ६ ॥ एवमुक्ता तु सा कन्या रावणेन यशखिनी । अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।। ७ ।। कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ॥ बृहस्पतिसुतः श्रीमान्बुछद्या तुल्यो बृहस्पतेः ।। ८ ।। तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।। संभूय वाङमयी कन्या नाम्रा वेदवती स्मृता ॥ ९ ॥ ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगा । तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। १० ।। न च मां स पिता तेभ्यो दत्तवात्राक्षसर्षभ ॥ कारणं तद्वदिष्यामि निशाचर निशामय ।। ११ ।। पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ॥ अभिप्रेतत्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ १२ ॥ दातुमिच्छति तस्मै तु तच्छुत्वा बलदर्पितः । दैम्भुनर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ॥१३ ॥ तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। १४ ।। ततो मे जननी दीना तच्छरीरं पितुर्मम ॥ परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ १५ ॥ ततो मनोरथं सत्यं पितुर्नारायणं प्रति । कैरोमीति तमेवाहं हृदयेन समुद्वहे।। १६ ।। [मृतं च पितरं दृष्ट्रा वृथा कामं महाव्रतम् ॥ तस्य प्रेतगतस्यापि कुर्वन्ती काङ्कितं पितुः ॥१७॥] इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ १८ ॥ नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ॥ औश्रये नियमं घोरं नारायणपरीप्सया ।। १९ ।। विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।॥२०॥ सोब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ २१ ॥ अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः ॥ २२ ॥ त्वं सर्वगुणसंपन्ना नाहँसे वतुमीदृशम् ॥ त्रैलोक्यसुन्दरी भीरु यौवनं ते' निवर्तते ॥ २३ ॥ अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगैन्यथासुखम् ॥२४॥ कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ॥ वीर्येण तपसा चैव भोगेन च बलेन च । न मया स समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २५ ॥ इदं यौवनप्रतिकूलक्रिया ।। ४-२१॥ वृद्धानामिति। | पुण्यसंचयः पुण्यसंग्रहणं वृद्धानामेव भ्राजते नतु शि० एषनिर्णयः निर्गतः अस्माभिज्ञतः ॥ ५ ॥ स० कस्यासि पुत्रीतिशेषः । इदंकिं तपश्चरणंकिमर्थ । तवभर्ताकश्च । सनरः खद्रोगवान् । परिश्रमः कायशः । ति० कस्यहेतोः किंफलनिमित्तं ॥ ६ ॥ ति० वेदाभ्यासंकुर्वतोमहात्मनस्तस्यसकाशात् वाङमयी वाङ्मयवेदमूर्तिः कन्याहंसंभूता । अतएवाहंपित्रानान्नावेदवतीतिस्मृता । भगवतःशक्तिर्लक्ष्मीरेव रावणवधायरावणं शनुमत्रावतीर्णा । अस्यावाह्यमयीखंसार्वात्म्यात् । अतएववक्ष्यतिपितुर्मेविष्णुर्जामाताभिप्रेतइति ॥ ९ ॥ ति० तेदेवादयोवरणं रोचयन्ति । रुचिःक्रियासामान्ये । वरणंकुर्वन्तिस्मेत्यर्थः ॥ १० ॥ ति० अन्यस्य अन्यसै ॥ १२ ॥ ति० नारायणं नारस्य जीवसमूहस्यायनं नारा आपोऽयर्नयस्येतिवा । तंप्रतिगतंपितुर्मनोरथंसत्यंकरोमीतीच्छयातंनारायणमेवहृदयेनोद्वहे ॥ १६ ॥ ति० इतिप्रतिज्ञां प्रागुत्तेच्छाविषयविषयां । आरुह्य कृत्वा ॥१८॥ति० कथंविज्ञातस्तत्राह-जानामीति ॥२०॥ ति० कवेति । मदपेक्षयात्यल्पवीर्यादियुक्तः । स० यंत्वंविष्णुरित्यभिभाषसे यंचलखंकामयसे समयानसमइत्यन्वयान्नपौनरुक्तयं ॥ ॥ २५ [पा०] १ .-घ. दुहिताभद्रेकोवाभर्तानरस्तव. २ क.-घ. ज. . ३ .-घ. ज. श्रमस्तव. ४ क. ख. ग ककेनक ड.--ट. संभूता. ५ क. ख. घ. झ. अ. ट. शंभुर्नाम. ६ क. ख. ग. ज. करोमीतिममेच्छाचहृदयेसाधुविष्ठिता. ७ अयं श्लोकः च. छ. पाठयोर्दश्यते. ८ क.-घ. ज. आश्रितांविद्धिमांधर्मेनारायणपतीच्छया . ९ क. ख, च. छ. धर्मसंग्रहः ग. घ. ज. धर्मसंचयः. १० क.--ट, तेऽतिवर्तते. ११ क .-घ. ज. भोगान्यथेप्सितान् , सर्गः १७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४५ इत्युक्तवति तमिस्तु वेदवत्यथ साऽब्रवीत् । मामैवमिति सा कन्या तमुवाच निशाचरम् ॥२६॥ त्रैलोक्याधिपतिं विष्णु सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् ॥२७॥ एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् । २८ ॥ ततो वेदवती कुद्धा केशान्हत्तेन साऽच्छिनत् । असित्वा करतस्याः केशांश्छिन्नांस्तदाऽकरोत् २९ सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाझिं समाधाय मरणाय कृतत्वरा ।। ३० ।। धर्षितायास्त्वयाऽनार्य न मे जीवितमिष्यते ।। रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ३१ । यस्मात्तु धर्पिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थ हि सैमुत्पत्स्ये ह्यहं पुनः ॥ ३२ ॥ न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चयः ॥ शापे त्वयि मयोत्सृष्ट तपसश्च व्ययो भवेत् ॥३३॥ यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ॥ तैस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥३४॥ एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥३५॥ पुनरेव समुद्धता पदे पद्मसमप्रभा ॥ तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ३६ ॥ कन्यां कमलगभभां प्रगृह्य खगृहं ययौ ॥ प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ३७ ॥ लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैपा हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ३८ ।। एतच्छुत्वाऽर्णवे राम तां प्रचिक्षेप रावणः ।। सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा । राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।। ३९ ।। सैपा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ४० ॥ पूर्व क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा । उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् । एवमेषा महाभागा मत्येंघूत्पत्स्यते पुनः ॥ क्षेत्रे हँलमुखोत्कृष्ट वेद्यामन्निशिखोपमा ।। ४२ ।। एषा वेदवती नाम पूर्वेमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थ तस्य रक्षसः ॥ ४३ ।। बालयूनोः ।। २२-४० । वेदवत्या यः शत्रुः | यथाप्रतिज्ञ पतिं च प्राप्तया पतिभूतस्य तव मानुषं क्रोधाहितः सोसौ शैलाभः शत्रू रावणः पुनस्तथैव | वीर्यमुपाश्रयित्वा अद्य निहतः ॥ ४१ ॥ उत्पत्स्येयम् । स० केशान् रावणगृहीतखकेशान् । हस्तेनकेशच्छेदनमसंभावितमित्यतोवक्ति असिरिति । योगसामथ्र्यादितिभावः ॥ २९ ॥ स० खयाधर्षितायाः केशग्रहणेनबलात्कृतायाः । नेष्यते नापेक्ष्यते । हेरक्षः ॥ ३१ ॥ ति० पुनःसमुत्पत्स्यति समुत्पत्स्येइत्यर्थः ॥ ३२ ॥ ति० व्ययः ब्रह्मवरदानादिदानींतवमरणाभावेनवृथाव्ययइत्यर्थः ॥ स० किंजन्मान्तरानुधावनेनात्रैवमांलखंजहीत्यत आह-नहीति । हन्तुं युद्धेन ॥ तर्हिशापेनहन्यतामित्यत आह-शापइति ॥ शि० स्त्रियाहन्तुंनशक्यः स्पर्शशङ्कया । एते नोपायतस्खांघातयिष्यामीतिसूचितं ॥ ३३ ॥ स० हुतं उत्तमस्त्रीखाद्युक्तं ॥ ३४ ॥ ति० अत्रापिपुष्पवर्षे रावणनाशनिश्चय जसंतोषात् ॥ ३५ ॥ ति० सैषा कृतरावणवधप्रतिज्ञा वेदवत्येवेत्यर्थः । विष्णुस्त्वमिति । अनेनसीतायालक्ष्मीत्वंस्फुटमेवोक्तं । तदुक्तंपराशरेण–‘राघवखेऽभवत्सीतारुक्मिणीकृष्णजन्मनि' इति ॥ ४० ॥ ति० यथावेदवल्या पूर्वेतदवतारेक्रोधहतोयःशत्रुः सोसौशैलाभः पुनस्तयैवयथाप्रतिज्ञखांपतिंप्राप्य पतिभूतस्यतवामानुषंवीर्य उपाश्रयित्वा उपाश्रित्य । निहतः । अनेन सीतैवरावण वधेमुख्यंकारणं । रामेतुहन्तृत्वमारोपितमितिसूचितं ॥ ४१ ॥ ति० भाविकल्पेष्वप्येवमेवावतारादिकल्पेनकल्पोव्याख्येयइति न्यायादित्याह--एवमिति । एषामहाभागा एवमेव मलेषुभाविषु । हलमुखोत्कृष्टक्षेत्रे पुनःपुनरुत्पत्स्यते । उक्तप्रयोजनायेति शेषः । उत्पत्तिरत्राविर्भावः । एतेनभगवतोपितथाऽवतारःसूचितएव ॥ ४२ ॥ ति० सीताविर्भावोवैशाखेशुक्रुनवम्यामितिमहा सुन्दरीतत्रेउत्तं । वैशाखेशुक्लनवम्यामुत्पन्नासाऽवनीसुता । सीतामुखात्सासंजातापालिताजनकेनच । रामपत्रीमहाभागासीता नामेतिविश्रुता । तस्मिन्दिनेरामभक्ताःश्रद्धाभक्तिसमन्विताः । महोत्सवपराःसर्वेवित्तशाठ्यविवर्जिताः । गीतवादित्रनृत्तायैराम भक्तिपरायणाः । वैशाखसितनवम्यांपुराणपठनंतथा । लक्ष्मीसूतंपठंस्तत्रयातिरामंसनातनं । सौभाग्यंधनधान्यंचपुत्रसंततिवि [ पा० ] १ क.-घ. ज. चाहमपापाचाप्यनाथवत्. २ झ. समुत्पत्स्यत्यहंपुनः, ३ क.-घ. ज. तस्मादयोनिजाभूत्वा भवेयं. ४ क. ग.-ज. ज. ट. पूर्वेक्रोधहतः. ५ क.-घ. हलमुखग्रस्ते पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५५ श्रीमद्वाल्मीकिरामायणम् । नारदस्तु महातेजा मुहूर्त ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २७ ॥ येन लोकास्त्रयः सेन्द्राः किश्यन्ते सचराचराः ॥ क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥२८ खदत्तकृतसाक्षी यो द्वितीय इव पावकः ।। लब्धसंज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ २९ ॥ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रोसौ स्वयमेव गमिष्यति ॥३०॥ यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥३१॥ ॐपरं किंतु कृत्वाऽयं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। विमर्द द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः ।। २० ।। एकविंशः सर्गः ॥ २१ ॥ [ उत्तरकाण्डम् ७ यमेन स्वभवनमागतंनारदंप्रत्यभिवादनपूर्वकमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेन तंप्रति रणायरावणागमननिवेदनेन सञ्जीभवनचोदना ॥ २ ॥ अत्रान्तरेसंयमनींप्रविष्टेनरावणेन यमभटपीड्यमाननानानारकेिजन विमोचनम् ॥ ३ ॥ ततोरु धैर्यमभटैः सप्रतिरोधमायोधने रावणेन पाशुपतास्रप्रयोगेणयमसेनाविध्वंसनपूर्वकमुचैर्गर्जनम् ॥ ४ ॥ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। १ ।। अपश्यत्स यमं तत्र देवमन्निपुरस्कृतम् ॥ विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥ स तु दृष्टा यमः प्राप्त महर्षि तत्र नारदम् ॥ अब्रवीत्सुखमासीनमध्येमावेद्य धर्मतः ॥ ३ ॥ कचित्क्षेमं तु देवर्षे कचिद्धर्मो न नश्यति ॥ किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥ अब्रवीतु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ५ ।। एष नाम्रा दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ६ ।। एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।। दण्डग्रहरणस्याद्य तव किंनु भविष्यति ।। ७ ।। दित्यर्थः ।॥२३-२८॥ खदत्तं खकृतं च । स्वदत्तस्व- | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा कृतशब्देन कायङ्केशरूपं तपः महात्मनः अनुप्रहादिति | ख्याने उत्तरकाण्डव्याख्याने विंशः सर्गः ।। २० ।। शेषः ॥२९-३०॥ धाता विधाता सामान्यतो विशे षतश्च कर्ता।॥३१॥ अपरमिति । काल एव सर्वसाधनं। | अन्नि: पुरस्कृतः साक्षितया येनासौ अन्निपुरस्कृत अयं तु कालातिरिक्तमपरं किं विधानं साधनसंपादनं | तं । प्राणिनो विधानं निग्रहानुग्रहकृत्यं । उपतिष्ठन्तं कृत्वा कालजयं संविधास्यतीत्येवं कौतूहलसमुत्पन्नोहं | अनुतिष्ठन्तं ।। २-४ । विधानं मत्तः श्रुतापद् यमस्य सदनं द्रष्टुं यास्यामि ॥ ३२ ॥ इति श्रीगो- | प्रतिक्रियामित्यर्थः ।। ५-६ । दण्डः कालदण्डः ति० आयुषिक्षीणेसति धर्मेण धर्ममार्गेण । त्रयोलोकायेनक्रुिश्यन्ते दण्ड्यन्ते । सकालः , कथमनेनजेष्यते ॥ २८ ॥ ति० यश्चकालः प्राणिनां खदत्तंचखकृतंचखदत्तकृते तयो:साक्षी । दत्तं ज्ञानं । इदंविहितयागादेरप्युपलक्षणं । कृतशब्देनकायझेशरूपं तपः । सकथंजेष्यतइतिसंबन्धः ॥ यस्यलब्धसंज्ञा यतोलब्धसंज्ञाविचेष्टन्ते व्यवहरन्तीत्यर्थः । यद्वा यस्यमहात्मनः । अनुप्र हादितिशेषः ॥ २९ ॥ ति० विजयिष्यते विजेष्यते ॥ ३१ ॥ स० कौतूहलसमुत्पन्नः उत्पन्नकौतूहलः ॥ यमसादनं यमलोकं ३२ ॥ इतिविंशःसर्गः ॥ २ स० लघुविक्रमः रावणतोपितीव्रगमनः ॥ १ ॥ ति० यस्यप्राणिनोयादृशंविधानं पुण्यपापरूपंकर्म । तादृशमनुतिष्ठन्तं । तत्तदनुगुणफलंप्रयच्छन्तं । यद्वा यस्ययादृशंकर्म तादृशंविधानं निग्रहानुग्रहरूपंकृत्यमनुतिष्ठन्तमित्यर्थः ॥ २ ॥ ति० कचित्क्षेम [ पा०1 १ ख.-छ. हिंस्यतेकथं . २ ख. ग. घ. च. ज. यश्चदत्तेकृतेसाक्षी. ३ क, ख. घ. ड. च. ज. ल. ट विचेष्टन्ते. ४ क. ख. घ. च. छ, ज. सुकृतेदुष्कृते. ५ घ, यमराजस्तुछैवविधानं सर्गः २१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकतम् । एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् ।। ददर्श दीप्तमायान्तं विमानं तस्य रक्षसः ।। ८ ।। तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।। कृत्वा वितिमिरं सर्वे समीपं सोभ्यवर्तत ॥ ९ ॥ सोपश्यत्सुमहाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् । १० ॥ अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ॥ यमस्य पुरुषैरुप्रैघोररूपैर्भयानकैः ॥ ११ ॥ ददर्श वध्यमानांश्च विश्यमानांश्च देहिनः ।। क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ १२ ॥ श्रोत्रायासकरा वाचो वदतश्च भयावहाः ।। संतार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ १३ ॥ वालुकासु च तप्तासु तप्यमानान्मुहुर्मुहुः ॥ असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ १४ ॥ रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ॥ पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ १५ ॥ शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ॥ मलपङ्कधरान्दीनाचूक्षांश्च परिधावतः ।। ददर्श रावणो मार्गे शतशोथ सहस्रशः ।। १६ ।। कांश्चिच गृहमुख्येषु गीतवादित्रनिस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः । । १७ ।। गोरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। सुवर्णमणिमुक्ताभिः प्रमदाभिरलंकृतान् ।। १८ ।। धार्मिकानपरांस्तत्र दीप्यमानान्खतेजसा ।। ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। १९ ।। ततस्तान्भिद्यमानांश्च कर्मभिदुष्कृतैः खकैः ॥ रावणो मोचयामास विक्रमेण बलाद्धली ॥ २० ॥ प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्त ते ह्यतर्कितमचिन्तितम् ॥ २१ ॥ प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसंकुद्धा राक्षसेन्द्रमभिद्रवन् ॥ २२ ॥ ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ॥ धर्मराजस्य योधानां शूराणां संप्रधावताम् ॥ २३ ॥ ते प्रासैः परिधैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। २४ ॥ । तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्र मधुकरा इव ॥ २५ ॥ देवैनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ २६ ॥ असंख्या सुमहल्यासीत्तस्य सेना महात्मनः । शूराणामुग्रयातृणां सहस्राणि शतानि च ॥ २७ ॥ ततो वृझैश्च शैलैश्च प्रासादानां शतैस्तथा ।। ततस्ते सचिवास्तस्य यथाकामं यथाबलम्। अयुध्यन्त महावीराः स च राजा दशाननः ।। २८ ।। प्रहरणमायुधं यस्य तस्य तव किंनु भविष्यतीति । | निष्टनः क्रूरशब्दः ॥ १२ ॥ संतायेंमाणान्वैत जयोऽपजयो वेत्यर्थः ।। ७-११ ॥ तीव्रो | रणीमिति संज्ञापद्वशात्पादाक्षराधिक्यं ।। १३ मित्यादि । लोकेइतिशेषः ॥ ४ ॥ स० यद्यपिप्राणिनःसुकृतंदुष्कृतमितिनिर्देशक्रमानुगुण्यायपूर्वगृहमुख्येष्वित्यादितत्फलमभिल. पनीयं । तथापिव्युत्क्रमोदुष्कृतिनांबाहुल्यात्कृतः । तत्रमहाफलखेनाभ्यर्हितखात्पूर्वसुकृतंकृतग्रहणमितिविवेकः ॥ १७ ॥ ति० गृहृदातारः गृहदातृन् । अश्रतः उपभुञ्जानान् ॥ १८ ॥ ति० भिद्यमानान् पीड्यमानान् । वध्यमानानितिपाठान्तरं ॥ स० विक्रमेण यमाज्ञाद्यतिक्रमेण । तत्रहेतुर्बलीति । बलातू यमदूतसेनातः ।। २० । ति० चिन्तितमिति अतर्कितमित्यसैयैवविव रणं ॥ स० अचिन्तितमितिसुखविशेषणं । अतर्कितं खतर्कणाविषयत्वंविनायथाभवतितथा मुच्यमानेषुप्रेतेष्वित्यन्वयः ।। २१ ।। प्रेतगोपाःप्रेतरक्षकाः ॥ २२ ॥ ति० देवनिष्ठानभूतं देवाधिष्ठानभूतं । भज्यमानमपितथैवासीतू अभन्नमासीत् ॥ २६ ॥ शिा० शूराणांशतानिसहस्राणि अभवन्नितिशेषः । तस्य यमस्य । सेनासुमहती । अतएव असंख्या संख्यातुमशक्याऽऽसीत् ॥ २७ ॥ [ पा०] १ क. ग. घ. ज. समीपसमवंत. झ. ज. ट, समीपमभ्यवर्तत २ क. ख. घ. रावणोमल्यञ्शतशोथ ३ क.-छ. अ. देवाधिष्ठानभूतं. ज. देवतास्थानभूतं ५४ श्रीमद्वाल्मीकिरामायणम् । ते तु शोणितदिग्धाङ्गाः सर्वशस्रसमाहृताः ॥ अमात्या राक्षसेन्द्रस्य चकुरायोधनं महत् ॥ २९ ॥ अन्योन्यं ते महाभागा जघुः प्रहरणैभृशम् ॥ यमस्य च महाबाहो रावणस्य च मत्रिणः ॥ ३० ॥ अमात्यांस्तांस्तु संत्यज्य यमयोधा महाबलाः ॥ तमेव चाभ्यधावन्त शूलवषैर्देशाननम् ॥ ३१ ॥ ततः शोणितदिग्धाङ्गः प्रहारैर्जरीकृतः ॥ फुलाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ३२ ॥ स तु शूलगदाप्रासाञ्छक्तितोमरसायकान् । मुसलानि शिला वृक्षान्मुमोचास्रबलाद्धली ॥ ३३ ॥ तरूणां च शिलानां च शस्राणां चातिदारुणम् । यमसैन्येषु तद्वर्ष पैपात धरणीतले ।। ३४ ।। तांस्तु सर्वान्विनिर्भिद्य तदस्रमपहत्य च ॥ जघुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ३५ ॥ परिवार्य च तं सर्वे शैलं मेघोत्करा इव ॥ भिन्दिपालैश्च शूलैश्च निरुच्छूासमपोथयन् ॥ ३६ ॥ विमुक्तकवचः कुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥३७॥ ततः स कार्मुकी बाणी समरे चैवाभिवर्तत ॥ लब्धसंज्ञो मुहूर्तेन कुद्धस्तस्थौ यथाऽन्तकः ॥ ३८ ॥ ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ॥ तिष्ठ तिष्ठति तानुक्त्वा तचापं विचकर्ष सः ॥ ३९ ॥ आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं कुद्धत्रिपुरे शंकरो यथा ॥ ४० ॥ तस्य रूपं शरस्यासीद्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्रेरिव मूच्र्छतः ॥ ४१ ॥ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ॥ मुक्तो गुल्मान्दुमांश्चापि भस्म कृत्वा प्रधावति ॥४२॥ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।। रैणे तस्मिन्निपतिता देंावदग्धा नगा इव ॥ ४३ ॥ ततस्तु सचिवैः सार्ध राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ४४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥ [ उत्तरकाण्डम् ७ द्वाविंशः सर्गः ॥ २२ ॥ रावणकृतनिजसेनासंक्षयक्षुभितेनयमेन मृत्युप्रभृतिभिःसह साटोपंरावणेनसहमहारणप्रवर्तनम् ॥ १ ॥ मृत्युना प्रबलीभ स्वनियोजनमर्थितेनयमेन तत्प्रतिषेधपूर्वकंरावणसंजिहीर्षया निजचण्डदण्डोद्यमने सत्बरमाविर्भूतेनत्र ह्मणा तंप्रति दण्डरावणयोरुभयोरपिस्वदत्तवरतयाऽन्यतरपराभवे स्बस्यानृतवचनत्वोक्तया रावणेदण्डपातनप्रतिषेधनम् ॥२॥ यमे तद्वचनगौरवेणरथादिभिः सहान्तर्धानंगते रावणेन जयघोषणपूर्वकंपुष्पकारोहणेननिर्गमनम् ॥ ३ ॥ स तस्य तु महानादं श्रुत्वा वैखतः प्रभुः । शत्रु विजयिनं मेने खबलस्य च संक्षयम् ॥ १ ॥ ३४ ॥ तदस्त्रं रावणप्रयुक्तं प्रागुक्तशस्रवर्षसाधकं । | विरचिते श्रीमद्रामायणभूषणे . मणिमुकुटाख्याने अपहत्य निरस्य ॥ ३५-४१ ॥ क्रव्यादैः खस्टै- |उत्तरकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ रनुगतस्तथा ॥ ४२-४४ ॥ इति श्रीगोविन्दराज ति० आयोधनं युद्धं ॥ २९ ॥ ति० सरावणोस्रबलात् अस्रसामथ्र्यात् । शूलादीन्मुमोच ॥ शि० स रावणः शलादीन्मुमोच शिलावृक्षांश्चमुमोच ॥ ३३ ॥ ति० तद्वर्ष रावणविसृष्टशस्रवर्ष । यमसैन्येषुपतिखा धरणीतलेपपात ॥ ३४ ॥ ति० तान् शल गदाप्रासादीन् । विनिर्भिद्य भङ्क्त्वा ॥ ३५ ॥ ति० निरुच्छासंयथाभवतितथा रावणेशरैरपोथयन् ॥ ३६ ॥ शि० अभिव धेत अभ्यवर्धत । उत्साहवानभवदित्यर्थः । अतएवतस्थौ ॥३८॥ स० मूच्र्छतः उच्छायंगतस्य ॥४१॥ स० नादस्यसुमहत्त्वं जयतः ॥ ४५ ॥ इत्येकविंशःसर्गः ।। २१ ।। [पा० ] १ ड. झ. ल. ट. मुमोचशिलावृक्षान्, २ क.-घ. ज. पपातातिभयंकरं. ३ ट चाभिवर्धत. ४ ड. च. छ झ. ट. बलेतस्मिन्नू. ५ ड. च. छ. झ. अ. ट. पतितामाहेन्द्राइवकेतवः. ६ क. ख. घ. ज. वैवखतोयमः सर्गः २२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५५ स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ॥ अब्रवीत्वरितं सूतं रथोऽयमुपनीयताम् ।। २ ।। तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा हँध्यारोहत तं रथम् ।। पाशमुद्भरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ३ ।। येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ॥ यमप्रहरणं दिव्यं तेजसा ज्वलदग्मित् ॥ ४ ॥ तस्य पाश्धेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । पावकस्पर्शसंकाशः स्थितो मूर्तश्च मुद्भरः ॥५॥ ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्टा तथा कुद्धं सर्वलोकभयावहम् ।। ६ ।। ततः प्रचोदयन्सूतस्तानश्चात्रुधिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्ष:पतिः स्थितः ॥ ७ ॥ मुहूर्तेन यमं ते तु हृया हरिहयोपमाः ॥ प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ८ ॥ दृष्टा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा रौक्षसेन्द्रस्य सहसा विप्रदुद्रुवु ।। ९ ।। [ भ्यधावन्त संक्रुद्धा बलिनोतिभयंकराः ॥] लघुसत्त्वतया ते हि नष्टसंज्ञा भयार्दिताः । नेहैं योढुं समर्थाः स्म इत्युक्त्वा प्रययुर्देिशः ॥ १० ॥ स तु तं तादृशं दृष्टा रथं लोकभयावहम् ॥ नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मुर्माणि संक्रुद्धो रावणस्योपकृन्तत ॥ १२ ॥ [मैर्मसु च्छिद्यमानेषु रावणो राक्षसेश्वरः ।। सहंस्तस्थौ रुजं घोरां भिद्यमान इवाचलः ॥ १३ ॥] रावणस्तु ततः स्वस्थः शरवर्षे मुमोच ह । तस्मिन्वैवस्खतरथे तोयवर्षमिवाम्बुदः ।। १४ ।। [शैरास्ते वज्रसंकाशाश्छादयन्ति रणे यमम् ॥ यथाऽचलं महाघोरा नानावर्णा वलाहकाः ॥१५॥ तान्निहत्य शूरांस्तूर्ण रावणस्य यमः खयम् । ततः प्रहरणं घोरं मुमोचारिनिघूदनः ॥ १६ ।।] ततो महाशक्तिशरैः पाल्यमानो महोरसि ॥ नाशक्रोत्प्रतिकर्तु स राक्षसः शैल्यपीडितः ॥ १७ ।। एवं नानाप्रहरणैर्यमेनामित्रकर्शिना ।। सप्तरात्रं कृतः सङ्खये विसंज्ञो विमुखो रिपुः ॥ १८ ॥ तदासीतुमुलं युद्धं यमराक्षसयोर्द्धयोः ॥ जयमाकाङ्कतोर्वीर समरेष्वनिवर्तिनोः ॥ १९ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ २० ॥ संवर्त इव लोकौनां कुध्यतोरभवत्तदा ।। राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ २१ ॥ उपनीयतामित्यब्रवीदित्यन्वय ।। २-३ । येन | नित्यत्र चो इति गायत्री ।। ७ ॥ मनस्तुल्याः मनस्तु मृत्युना । युगान्ते सर्व सकृदेव संह्रियत इत्यर्थ अव्ययं प्रवाहनित्यं ।। ४ । निश्छिद्राः निरन्तराः | इत्यर्थः ।। ल्यवेगा ८ । विकृतं घोरसन्नाहरूपविका ॥ ५-६ । ततः प्रचोदयन्सूतस्तान्हयान्रुधिरप्रभा - | रवन्तं ॥ ९ ॥ लघुसत्वतया अल्पवीर्यतया ॥१० ति० उपनीयतामित्यब्रवीदित्यन्वयः ॥ २ ॥ स० यमंविनाऽव्ययमितिवा ॥ ४ ॥ ति० प्रस्तुतं प्रारब्धं ॥ ७ ॥ ति० सप्तरात्रं युद्धंकृखेतिशेषः । शि० सप्तरात्रंविसंज्ञोविमुखश्चाभवत् ।। १८ । ति० समेताः प्राप्ताः । शि० समेताः बभूवुरिति शेषः ॥ २० ॥ स० संवर्तः प्रलय ॥ २१ ॥ [पा०] १ क. ख. ज. क्रोधयाकुलेक्षणः. २ ड. झ. अ. ट. खरितःसूतंरथोमेउपनीयतां. च. छ. खरितःसूर्तरथोमेयु यतामिति. क. ख. ज. त्वरितःसृतं रथःसमुपनीयतां ३ क. ख. घ. ज. सूतोरथंदिव्यं . ४ क. ख. घ. महाखनं ५ क. ख. घ. आरुरोहमहारथं.६ क. ख.घ.ज. मूर्तिमान्स्यन्दनोत्तमे.७ क. दिव्यंप्रहसन्निवतेजसा.ख. दिव्यंप्रतपन्स्वेनतेजसा घ. दिव्यंप्रदहन्निवतेजसा.८ क. तेदृष्ट्रापाशसंयुक्तंरथं. ९ क. घ. राक्षसेन्द्रस्यसर्वलोकभयावहं. १० इदमधैं. घ. पाठेदृश्यते ११ क. ध. नात्र. १२ अयंश्लोकः क. ख. घ. ज. पाठेषुदृश्यते. १३ इदंश्लोकद्वयं क. ख. घ. ज. पाठेषुदृश्यते. १४ च. शरपीडितः, १५ च ट, लोकानांयुध्यतोरभवत्तदा. क. ख. घ. लोकानामभवद्युध्यतोस्तयो पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०० सर्गः ३१] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । ९७ तमेव दिवसं सोथ हैहयाधिपतिर्बली ॥ अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ९ ॥ तमेव दिवसं सोथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। १० ।। कार्जुनो नृपतिः शीघ्र सम्यगाख्यातुमर्हथ ।। रावणोऽहमनुप्राप्तो युद्धेप्सुर्तृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ११ ।। इत्येवं रावणैोक्तास्त अमात्याः सुविपश्चितः । अबुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ १२ ॥ श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥१३॥ स तमभ्रमिवाविष्टमुद्धान्तमिव मेदिनीम् ॥ अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्वरम् ।। १४ ।। सहस्रशिखरोपेतं सिंहाध्युपितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। १५ ।। देवदानवगन्धवैः साप्सरोगणकिन्नरैः ॥ खत्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छूयम् ।। १६ ।। नदीभिः स्यन्दमानाभिः स्फाटिकप्रतिमं जलम् ।। फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥१७॥ उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। १८ ।। महिपैः सृमरैः सिंहै: शार्दूलक्षगजोत्तमैः । उष्णाभितप्रैस्तृपितैः संक्षोभितजलाशयाम् ॥ १९ ॥ चक्रवाकेः सकारण्डैः सहंसजलकुकुटेः । सारसेश्व सदा मत्तः सुकूजांद्भिः समाधृताम् ।। २० ।। फुलढुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। २१ ।। पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्श फुलोत्पलशुभेक्षणाम् ।। २२ ॥ पुष्पकादवरुह्याशु नर्मदां सरितां वराम् । इष्टमिव वरां नारीमवगाह्य दशाननः ।। २३ ।। स तस्याः पुलिने रम्ये नानामुनिनिषेविते । उपोपविष्टः सचिवैः सार्ध राक्षसपुङ्गवः ॥ २४ ॥ प्रख्याय नर्मदां चाथ गङ्गेयमिति रावणः । नर्मदादर्शजं हर्षमाप्तवात्राक्षसाधिपः ।। २५ ।। उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। २६ ।। एष रश्मिसहस्त्रेण जगत्कृत्वैव काञ्चनम् ॥ तीक्ष्णतापकरः सूर्यो नैभसोऽधैं समाश्रितः ॥ कुण्डमन्निकुण्डं तत्र शेत इतेि तथा । पचाद्यच । | इत्यमरः॥१५-१६॥ स्फटिकप्रतिमं जलं स्यन्दमाना 'शयवासवासिषु' इत्यलुक् ॥ ८ ॥ तमेवदिवसमि- | भिर्नदीभिहेतुभिर्जिह्वाभिरुपलक्षितमनन्तमिव विष्ठितं ति, यस्मिन्दिवसे रावणोगतस्तस्मिन्नेव दिवसइत्यर्थः । |॥ १७ ॥ उत्क्रामन्तंऊध्वै व्याप्रवानं । उल्कावन्तमिति स्रीभी रन्तुं नर्मदां गत इत्यन्वयः। ईश्वरः राजा ॥९-|पाठान्तरं । चलोपलजलां उपलेषु चलानि जलानि ११॥अत्रुवन् त्रुवते स्म ॥१२॥ विश्रवसः पुत्रो रावणः। |यस्यास्तां । चलोपलामलामिति पाठे जलवेगेन चलो पौराणां मुखादिति शेषः। अपस्मृत्य पुरान्निवृत्य॥१३॥ |पलतया निर्मलां । १८-२० ॥ अथ नर्मदायाः स इत्यादिसार्धपञ्चकै । अभ्रमिव महामेघमिवाविष्टं । | स्रीसाम्यमाह-फुलद्रुमेत्यादिना ।। २१-२४ ॥ नर्मदां मेदिनीमुद्धान्तमिव उद्भिद्योद्रतमेिव ।॥१४॥ सहस्रशि- | गङ्गेयमिति प्रख्याय प्रशस्य ।। २५ । सलीलं सवि खरोपेतं । प्रपातपतितैः तटात्पतितै ।“प्रपातस्तु तट ' | लासं ।। २६ । एष इत्यादिसार्ध । काञ्चनं कृत्वा ति० जनानांजलावगाहेसुखस्पर्शरूपगुणोयस्यास्तां ॥ २३ ॥ ति० नर्मदां गङ्गेयमिति प्रख्याय प्रशस्य । अनेन नर्मदायास्त द्वत्पापनाशकखंतत्तटकृतशिवपूजादेर्महाफलखंगङ्गायाःसर्वोत्कृष्टलंचसूचितम् ॥ २५ ॥ स० चन्द्रायति चन्द्रायते ॥ [ पा० ] १ एतदर्धस्यस्थाने. क. ध. पाठयोः रावणोराक्षसेन्द्रस्तुतस्मिन्प्राप्यदिनेपुरीं । अपश्यन्हैहयेशंतुतस्यामात्यानपृच्छ त. इलेखकःश्लोकोदृश्यते. २ क. ख. ग. ज. मव्यप्रैर्युष्माभिः. ३ क. ड. च. ज. झ. ट. रावणेनोक्तायेऽमाल्या . ४ क-ट पतितैःशीतैस्साट्टहासमिवांबुभिः. ५ क-घ. च. ज . नानाकुसुमशोभिते. ६ क. ख. ग. ड-ट. नभसोमध्यमास्थितः. वा. रा. २५३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१११ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२११ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६२ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६३ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६४ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६५ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६६ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६७ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६८ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६९ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७० पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७१ पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७२