पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i सर्गः १०४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २५३ ततस्त्वमपि दुर्धर्षात्त साद्भावात्सनातनात् || रक्षार्थ सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ९ ॥ अदित्यां वीर्यवान्पुत्रो आतॄणां वीर्यवर्धनः ॥ समुत्पन्भेषु कृत्येषु तेषां साह्याय कल्पसे ॥ १० ॥ स त्वं वित्रास्यमानासु प्रजासु जगतां वर | रावणस्य वधाकाङ्क्षी मानुषेषु मनोदधाः ॥ ११ ॥ दश वर्षसहस्राणि दश वर्षशतानि च ॥ कृत्वा वासस्य नियति स्वयमेवात्मना पुरा ॥ १२ ॥ स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ॥ कालोऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ १३ ॥ यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ॥ वस वा वीर भद्रं त एवमाह पितामहः ॥ १४ ॥ अथवा विजिगीषा ते सुरलोकाय राघव || सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ १५ ॥ श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् || राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ १६ ॥ श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् || प्रीतिर्हि महती जाता तवागमनसंभवा ॥ १७ ॥ त्रयाणामपि लोकानां कार्यार्थ मम संभवः ॥ भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः ॥ १८ ॥ ततः मत्कृतभारसमर्पणेन दुर्धर्षात् दुर्ज्ञेयात् सनात | दश वर्षसहस्राणि दश वर्षशतानि च बासस्य नियतिं नान्नित्यात् भावात् परवासुदेवस्वभावात्सर्वभूतानां वासस्य नियमं । कृत्वा । वासस्य नियममिति च रक्षार्थ विष्णुत्वमुपजग्मिवान् प्राप्तवान् | रक्षां विधा- पाठः । मानुषेषु मनोदधा इति श्लोकद्वयमेकान्वयं स्यन्भूतानामिति च पाठः । यद्वा सनातनात्तस्मात् ॥ ११–१२ ॥ स त्वमुपेन्द्रो भूत्वा यतमानस्त्वं वासुदेव विग्रहात् । अदित्यां विष्णुत्वमुपजग्मिवानित्य- मनोमयः पुत्रः इच्छाकृतदशरथपुत्रभावः । स त्वं र्थः । परवासुदेवस्त्वं प्रथमं ब्रह्मरुद्रमध्ये आदिविष्णुत- पूर्णायुरसि संकल्पितकालस्य निवृत्तत्वादिति भावः । यावतीर्णोसीत्यर्थः ।।९।। अथ तस्मादुपेन्द्रावतारमाह - अतो मत्समीपमुपवर्तितुं प्राप्नुमयं कालः समयः ॥ १३॥ अदित्यामिति ॥ भ्रातॄणां इन्द्रादीनां | वीर्यवर्धनः सन् उपासितुं रक्षितुं । तव स्वतन्त्रत्वादिति भावः ॥१४॥ लोकस्य कृत्येषु रक्षणकार्येषूत्पन्नेषु साह्याय तत्संपाद- भूलोकं विहाय स्वर्गलोकाय विजिगीषा चेत्तदा नयोग्यत्वाय | कल्पसे ततोलोकसंरक्षणार्थमुपेन्द्रोऽ- विष्णुना पुनर्विष्णुत्वं प्राप्तेन त्वया देवाः सनाथा भूरित्यर्थः ॥१०॥ एवं महाविष्णुरूपादुपेन्द्रावतारमु- सन्तो विगतज्वराः भवन्तु | भवदागमनमेव समस्त क्त्वा पुरस्ताद्रामावतारमाह - स त्वमिति ॥ हे जगतां देवसुखकरं स्यादिति भावः ॥ १५ ॥ प्रहसन्निति | वर प्रजासु वित्रास्यमानासु सतीषु रावणस्य वधा- स्वयमेवोद्युक्तस्य पितामहोत्त्या प्रहासः । सर्वसंहार काङ्क्षी सन् | स त्वमुज्जास्यमानासु प्रजासु जगतो रुद्रं ॥ १६ ॥ तवागमनसंभवा प्रीतिर्महती जायत वरेति च पाठः । आत्मना स्वातंत्र्येण स्वयमेव । पुरा | इति योज्यं ॥ १७ ॥ एवं पितामहसन्देशं श्रुत्वा संन्यस्तभारः संन्यस्तसृष्टिभारः | स्वकार्येसृष्टिलक्षणसंपाद्य तद्रक्षणमपश्यञ्जगत्पतिंलामुपास्य यतोभवान्ममतेजस्करः सृष्टिसमर्थ- ज्ञानक्रियाशक्तिमयतेजःप्रदोऽभूः । अतस्त्वमेवभूतेषुरक्षांविधत्स्वेतिप्रार्थितवानितिशेषः ॥ स० इतिययाचे विरिश्चइतिशेषः ॥ शि० अहंवामुपास्यवर्ते इतिशेषः ॥ ८ ॥ ति० ततोहेतोः रक्षणस्यसर्वशक्तौत्वय्येवनिवेशितलहेतोः । दुर्धर्षात्तस्माद्भावात् । ब्रह्मैवभूतानांज्येष्ठं । तेनको ईतिस्पर्धेितुं ।' इतिदुर्धर्षत्वस्वभावात् । सनातनात् सकलसंसारमूलकारणत्वेनकालापरिच्छेद्यात् । त्रिगुणमहत्तत्वाख्यहैरण्यगर्भभावात्सत्त्व प्राधान्येन विष्णुत्वंप्राप्तवान् || स० सनातनात् पुराणपुरुषात् । वेदादिखावेद कनादस- हितात् । प्रपञ्चितञ्चायंप्रकारोगीतातात्पर्येसनातनपदव्याख्यावसरे | विष्णुत्वं तन्नामकत्वं ॥ ९ ॥ ति० स त्वं मानुषेषुमनोमयः स्वसंकल्पमयः। स्वसंकल्पादेवकस्यचित्पुत्रोजातः । सचतत्रपूर्णायुः । त्वत्संकल्पितायुषः पूर्णत्वमित्यर्थः । यद्वा श्रीमदादिगुरोः तुरीयब्रह्मणः । ' यस्यभासासर्वमिदं विभाति ' इत्यादिश्रुति सिद्धस्यसंकल्पमयोज्येष्ठ पुत्रः हिरण्यगर्भः | कार्यब्रह्मरूपः तदभिन्नस्व- भूतब्रह्मण्यनावृतज्ञानःस्वसंकल्पादेवमानुषेष्वपि कस्यचित्पुत्रः । तत्रापिपूर्णायुर्जातः । यदेवमतः हेनरवरश्रेष्ठ अयंकालस्तेसमीप- मुपगत्योपवर्तितुं विज्ञापयितुंप्रेषितइतिशेषः ॥ १३ ॥ ति० अथवा अथचेत् । स्वकृतनियममङ्गीकृत्यसुरलोकायविजिगीषा सुरलोकंपालयितुंयदीच्छा तदा उपेन्द्ररूपेणविष्णुनादेवाःसनाथाः विगतज्वराभवन्तुइत्येवं पितामहआहेत्यन्वयः ॥ १५ ॥ ति० एवंसंदेशानुमोदनंकृत्वाप्रतिसंदेशमाह - त्रयाणामिति । त्रयाणां भूर्भुवस्स्वर्लोकानां । कार्यार्थ प्रयोजनार्थे । ममस्वेच्छामूलः [ पा० ] १ ङ. च. छ. झ ञ ट रक्षांविधायन्भूतानां. २ ङ. झ० वमुज्जास्यमानासु. ३ क—– ज. ञ ट कालोनरवरश्रेष्ठ.