पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पितामहश्च भगवानाह लोकपतिः प्रभुः ॥ समयस्ते कृतः सौम्य स्खाल्लोकान्परिरक्षितुम् ॥ ३ ॥ संक्षिप्य हि पुरा लोकान्मायया स्वयमेव हि || महार्णवे शयानोप्सु मां त्वं पूर्वमजीजनः ॥ ४ ॥ भोगवन्तं ततो नागमनन्तमुद्केशयम् || मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ ५ ॥ मधु च कैटभं चैव ययोरस्थिचयैर्वृता || इयं पर्वतसंबाधा मेदिनी चाभवन्मही ॥ ६ ॥ पद्मे दिव्येऽर्कसंकाशे नाभ्यामुत्पाद्य मामपि ॥ प्राजापत्यं त्वया कर्म मयि सर्वे निवेशितम् ॥ ७ ॥ सोहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम् || रक्षां विधत्स्व भूतेषु मम तेजस्करी भवान् ॥ ८ ॥ ॥ २ ॥ पितामहवाक्यमाह - पितामहश्चेत्यादि || | धानः | तत्सृष्टिप्रयोजनमाह - ययरित्यादि । ययो- स्वान् ब्रह्मलोकादीन् । परिरक्षितुं ते समयः । स्वलोकं रस्थिचयैर्वृता इयं मही पर्वतसंबाधा सती मेदिनी प्राप्तुं समय इत्यर्थः । लोकान्त्संपरिरक्षितुमिति च तन्मेदोयुक्ता | पृषोदरादित्वात्सकारलोपः । अस्थि- पाठः ॥ ३ ॥ न केवलं त्वं रक्षकः किंतु संहर्ता चयैः शिलापर्वतस्थितिहेतुभूता मेदोमयत्वाद्वृक्षलता- स्रष्टा चेत्याह– संक्षिप्येत्यादि || लोकान् चराचरा- युत्पत्तिहेतुर्मृदु प्रदेशाच्चाभूदित्यर्थः ॥ ६ ॥ मां त्वं त्मकाः प्रजाः । मायया विचित्रशक्त्या | जनयित्वा । पूर्वमजीजन इत्येतद्विवृणोति - पद्म इत्यादि । नाभ्यां त्वं महाकालाग्निरूपः । सत्त्वौ प्राणिनौ । अजीजन वर्तमाने पद्मे नाभिकमले मामुत्पाद्य मयि प्राजापत्यं इत्यनुषङ्गः ॥ ४५ ॥ कौ तावित्यत आह – मधुं | प्रजापतित्वं निवेशितं । मम प्रजापतित्वं दत्तवानसी- चकैट चैवेति ॥ तत्र मधुः जलोत्पन्नमकारादिवत् त्यर्थः ||७|| त्वयि संन्यस्तभार : अहं त्वामुपासे निर मेद: प्रधानः | कैटभस्तु कमठशुक्त्यादिवत् अस्थिप्र- | न्तरं चिन्तयामि | भूतेषु मत्सृष्टेषु रक्षां विधत्स्व ||८|| दर्थविशेषलाभेन किंचिच्छेषादिकंसोढव्यं ॥ २ ॥ ति० एवं स्वस्वरूपमुक्त्वातत्संदेशमाह - पितामहश्चेति । चतुर्मुखाज्जातानांप्र- जापतीनांलोकपितृत्वा चतुर्मुखः पितामहः । सलोकानां भूरादीनांपतिःपालयिता | सयदाहतद्वदामीतिशेषः । तदेवाह — समयस्ते इति । ' भवन्तुविगतज्वराः ' इत्यन्तोब्रह्मसंदेश: | लोकान् देवमनुष्यादीनूरावणादितोरक्षितुंयः समयःकृतः ' दशवर्षसहस्राणि दशवर्षशतानिच ॥ वत्स्यामि मानुषेलोकेपालयन्पृथिवीमिमाम्' इत्येवरूपकालविषयः कृतः सपरिपूर्णइतिशेषः ॥ ३ ॥ ति० अथतत्वतोज्ञातसत्स्वरूपस्यममकथं मानुषदेहपरिग्रहइत्यत्रसप्रयोजनंतत्प्रक्रियामाह - संक्षिप्येति । पुराजगत्सृष्टे: पूर्वकाले मायया सर्वसंहारसमर्थस्खशक्त्यासंक्षिप्य उपसंहल । एतेनाप्रयासेनस कलसंहारकर्तृत्वं ब्रह्मलक्षणमुक्तं | स्वयमेवेत्यनेनास्य संहारस्य नरुद्रा- दिद्वारकत्वं । तेषामपिसंहार्यकोटिनिविष्टत्वादितिदर्शितं । एवंसंहारं कृत्वामहदहंकारपञ्चतन्मात्रादिसृष्टिद्वारेणैवंतांसृष्टिंकृत्वा तद्रूपे महार्णवेशयान इत्यनेनैवोदकशायिलेलब्धेपुनरप्वितितदापृथिवीतत्वाद्यभावप्रदर्शनार्थी | मांपूर्वमजीजनः । 'योब्रह्माणंविदधातिपू- वै' इतिश्रुतेः हिरण्यगर्भसृष्टिद्वाराब्रह्माण्ड सृष्टौक्रियमाणायांतदण्डान्ममोद्भवइत्यर्थः ॥ स० पुरा सृष्टिकालात्पूर्वमायया स्वसामर्थ्य - नलोकान्स्वयमेव संक्षिप्य संहृत्य | स्वयमेवेत्यनेनस्वाभाविकत्वंशक्तेर्वोतयति । महार्णवेजलमये । जाते । तत्राप्सु उदकेशयानः | पूर्वप्रथमतः । मांअजीजनः । अर्णवेशयानइतिवचना देवोदकशायित्वे सिद्धेपुनरप्स्वि तिवचनंवटेगावइतिवत्सामीपिकाधिकरणस- समीभ्रमभ्रंशार्थं । महार्णवइतिचेतरनीरत्वसंदेहनिबर्हणार्थमितिचमन्तव्यं । 'योब्रह्माणं विदधातिपूर्वे' इत्यादिश्रुतेः । अनेन 'अन्त:- समुद्रेमनसाचरन्तंब्रह्मान्वविन्दद्दश होतारमर्णे' इतिश्रुत्यनुकृतताज्ञेयैतस्य ॥ ४ ॥ : स० उक्तंसामान्यतो विशेषतोभाषते - भोगवन्तमिति । मतुबर्थोमहत्त्वं । महादेहं | अनन्तं नामतः | नागं जातितः । मायया इच्छया । सवौ । गतं । सः लौ अन्यौ । असुरावित्यर्थः । इतिवा । ' ब्रह्मालोवदतिजात विद्यांयज्ञस्य मात्रां विमिमीतउत्वः' इत्यादिश्रुतेः । ' त्वत्त्वावन्यपर्यायौ ' इतिकौमुद्याः । जनयित्वा । कौतावितितत्राह —- मधुमिति । हत्वातयोरितिशेषः । अस्थांपर्वतसंकाशत्वेन तदाख्यपर्वतसंघ- सहिता ॥ ति० तदुत्पत्तिप्रकारमाह-भोगवन्तमिति । ततः परंसृष्टयेस्रष्टव्यभूधरणक्षमंभोगवन्तं प्रशस्तभोगं । अनन्ताख्यं नागं उदकेशयंमाययाजनयित्वातत्रच निर्माय स्थापयित्वातदुदकेशयनवांस्त्वमभूः । अथकर्दमप्रायभूविग्रहस्थैर्याय महाबलौद्वौ सौप्राणिनौ अजीजनः ॥ ५–६ ॥ स० नाभ्यां नाभिप्रदेशे । अर्कसंकाशे सवितृसमे | पद्मे कमले । ' अजस्यनाभावध्ये कमर्पितं यस्मिन्विश्वानिभुवनानितस्थुः ' ' अजस्यनाभावितियस्यनाभेरच्छ्रुतेः पुष्करलोकसारम् । तस्मैनमोव्यस्तसमस्त विश्वविभूतये विष्णवेलोककर्त्रे—यन्नाभिपद्मादहमाविरासं ' इत्यादिश्रुतिस्मृतयोत्रभवन्ति । स्त्रोत्पादितेसाक्षालक्ष्मीरूपे मामप्युत्पाद्य प्राजाप प्रजापतिविहितंसृष्ट्यादिरूपं कर्मसर्वेएतदादिकं मयिनिवेशितं । त्वमिमांधुरमुद्रहेतिस्थापितं । प्रजापतिनास्वेनैवकर्तव्यं कर्मप्राजा- पत्य॑कर्म । ज्येष्ठतनुजत्वान्मयिनिवेशित मितिवा । ' प्रजानांपालनाद्विष्णुःप्रजापति रिती रितः ' इत्यादेः ॥ ७॥ ति० ततःसोहंत्वया [ पा० ] १ झ. ठ. लामुपस्य. ।