पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

THE २५४ श्रीमद्वाल्मीकि रामायणम् । हृगतो ह्यसि संप्राप्तो न मे तत्र विचारणा || मया हि सर्वकृत्येषु देवानां वशवर्तिना ॥ स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ [ उत्तरकाण्डम् ७ पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥ रामरुद्रसंवादसमये रामदर्शनार्थदुर्वाससः समागमे शापदानभीत्यारामेतदागमननिवेदनम् ॥ १ ॥ रुद्रविसर्जनपूर्वकं स्वदर्शनार्थमागतं रामंप्रति दुर्वाससा बुभुक्षापरिहारायअन्नयाचने तेनत मै तत्काल सिद्धान्नदानम् ॥ २ ॥ प्रतिगतेचदुर्वा - ससि रामेणरुद्रचोदनया स्वकृतप्रतिज्ञास्मरणेन दुःखाधिगमः ॥ ३ ॥ तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ॥ रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ १ ॥ सोभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ॥ रामं दर्शय मे शीघ्रं पुरा मेऽर्थोतिवर्तते ॥ २ ॥ मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा || अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ ३ ॥ किं कार्य ब्रूहि भगवन्को वाऽर्थः किं करोम्यहम् || व्यग्रो हि राघवो ब्रह्ममुहूर्त प्रतिपाल्यताम् ||४|| तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ॥ उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ५ ॥ अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय || असिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥ ६ ॥ प्रतिसन्देशमाह - त्रयाणामित्यादि ॥ यत एवाहमाग- इति श्रीगोविन्दराजविरचिते श्रीमद्रामयणभूषणे तः तदेव स्थानं गमिष्यामि ॥ १८ ॥ हृद्रतो मम मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुरुत्तरश- संप्राप्तः । मम हृदि यद्वर्तते तदेव पितामहेन प्रेषित - ततमः सर्गः ॥ १०४ ॥ मित्यर्थः । अत्र गमने विषये मे विचारणा नास्ति । ब्रह्मयाच्यैव ममात्रावतरणमित्याह – मया हीति । देवानां वशवर्तिना भक्तपरतन्त्रेण मया पितामहो क्रामति ततः पूर्वमेव रामं शीघ्रं दर्शयेत्यर्थः ।।२-३।। पुरा मेथतिवर्तत इति । यावन्मे प्रयोजनमति- देवेष्वन्यतमः यथाह तथा मया सर्वकृत्येषु स्थितिग- किं कार्य किं कर्तव्यं को वार्थः किं प्रयोजनं अहम- मनादिषु स्थातव्यं । तन्नातिक्रमणीयमित्यर्थः । अनेन स्मिन् काले किं करोमि । वर्तमानसामीप्ये भविष्यति ब्रह्मणः सृज्यत्वकथनात्परतत्त्वशङ्का निवृत्ता ॥ १९ ॥ । लट् । किं करिष्ये ॥ ४५ ॥ मां राघवाय निवे- संभवइतिमयाप्यवगम्यते । यद्वा तत्तद्वेषधार्यपिनटः तत्तद्वेषानुरूपंव्यवहरन्नप्यात्मानंजानात्येव । तद्वत्सोहंयतोयस्माल्लोकात् इहागतः तमेवगमिष्यामि ॥ स० यतोयस्मात् अहमागतः संलोकंप्रत्येवगमिष्यामि । यतोयदंशात् । आगतः अवतीर्णः तंगमिष्यामीतिवा । 'पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्यपूर्णमादायपूर्णमेवावशिष्यते' इत्यादेः ॥ १८ ॥ ति० हेसंहाररूप काल मेहगतएवप्राप्तोसि । अतस्तत्रगमने विचारणानास्ति । 'हृद्र तोयस्तिसंप्राप्तः' इतिपाठेयोभावोमम हृद्रतः शुद्धब्रह्मात्मकःप्राप्त व्यत्वेन । समेप्राप्त एवास्ति । तत्रमेनविचारणा । ननुतर्हितदेवप्राप्यतां किमनेनोपेन्द्रादिलोकगमनेनतत्राह—-मयाहीति । मशवर्तिनां मद्विधेयानांसर्वकृत्येषुस्थातव्यं । अतोयथापितामहआइ तथाकरिष्यामीतिशेषः । वशवर्तिनेतितृतीयान्तपाठे देवानां सर्वकृत्येषुपितामहस्यवशवर्तिनास्थातव्यमित्यर्थः । प्रजारक्षणोद्देश्यकतपः कालिकमद्वरप्रदावादितिभावः ॥ १९ ॥ इतिचतुरधिक- शततमः सर्गः ॥ १०४ ॥ स० संवदतोः हरिहरयोः ॥ १ ॥ ति० कस्तवसंकटकालस्वत्राह-व्यमोहीति ॥ स० किंकार्यमित्यायन्यतमेनालंभावे त्रितयोपादानंसमय विलंबार्थलक्ष्मणचातुरीमूलकमितिमन्तव्यम् ॥ ४ ॥ स० स्वभावकोपनस्यपुरतएतच्चातुरीनाभूत्फलपर्यवसा- यिनीत्याह - तदिति ॥ ५ ॥ स० राघवंप्रतिवेदय बुद्ध्यर्थकत्वाद्विकर्मता । ज्ञापय कीदृशं मां आदौविषयंदेशंप्राप्तं | अनन्तरंपुरं | तदनन्तरत्वांप्राप्तं । अत्यावश्यक कार्याभावेश्यानायासः कुतोभवेत् । मयानादर्शिदाशरथिश्चेन्मनोरथस्तवकइत्यतोवक्ति - रामा- येति । रामायशपिष्ये । नित्यमितिलिपलुप्वप्ाबित्यनिकस्यापिशपेरिट् । “ श्लाघन्हुङ्" इत्यादिनाचतुर्थी | [ पा० ] १ ठ. राघवंप्रतिवेदय.